SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ दाणं 12 गुणव्वय- वेरमण-पच्चक्खाण- -पोसहोववासेहिं चाउद्दसऽट्ठमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा, समणे निग्गंथे फासुएसणिज्जेणं असण- पाण- खाइम - साइमेणं वत्थपडिग्गह-कंबल-पादपुंछणेणं पीठ-फलग-सेज्जा - संथारगेणं ओसह - भेसज्जेण य पडिलाभेमाणा, अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति । " [ भगवतीसूत्र-२/५/१०७] तथा श्री आवश्यके श्राद्धद्वादशव्रताधिका 13 44 'अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासक्कारकमजुत्तं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं ।" १७५ इत्यादिभिः श्रीसिद्धान्तवचनयुक्त्या श्राद्धा उदारा दातारो दानशौण्डीरा विलोक्यन्ते, न तु स्वल्पमात्रकार्प्पण्यभाजः, तस्मात्सति विभवे सर्वदा भावेन सकलदानप्रकारेषु यतनीयमेव । असति विभवे तु हार्दभावेन भावनां 'अहो एते धन्याः कृतपुण्या यत्सद्रव्या दातारश्च, अहमकृतपुण्योऽद्रव्योऽदाता चे 'ति भावयेत् । एवमकर्तृत्ववृत्या भावयन्नपि भवान्तरे सुगतिभाजनं स्यादिति । अन्यत्र 14 इक्केण कुण गुणेण जिअं जयंपि कारण निग्गुणेणा । काउं परेसि सद्दं जो भक्खर थेवभक्खं पि ।। दानमपि पञ्चधा, तत्र मोक्षसाधने परमसुपात्रदानोपरिकथा 15, णं जो दाणं भत्तीए विअरइ सो पावइए विउलरिद्धीओ । धणदेवो धमित्त सहोअरा इत्थ दिट्ठता ।। 12. चतुर्दशी - अष्टम्युदृिष्टा [ अमावास्या ] - पूर्णमासीषु प्रतिपूर्णं पौषधं सम्यग् अनुपाल्यमानाः, श्रमणे निर्ग्रन्थे प्रासुकैषणीयैः अशन-पान - खादिम - स्वादिमैः वस्त्र-पतद्ग्रह[पात्र] - कम्बल - पादप्रोञ्छनैः पीठ-फलक-शय्यासंस्तारकैः औषध - भैषजैश्च प्रतिलाभ्यमानाः यथाप्रतिगृहितैः तपःकर्मभिः आत्मानं भाव्यमानाः विहरन्ति । 13. अतिथिसंविभागो नाम न्यायागतानां कल्पनीयानामन्नपानादीनां द्रव्याणां देशकालश्रद्धा-सत्कारक्रमयुक्तं परया भक्त्याऽऽत्मानुग्रहबुद्ध्या संयतेभ्यो दानम् । 14. एकेन करोतु गुणेन जितं जगदपि कायेन निर्गुणेनापि । कृत्वा परेषां शब्दं यो भक्ष्यते स्तोकभक्ष्यमपि ।। 15. यो दानं भक्त्या विकुर्वते स प्राप्नोति विपुल - ऋद्धयः । धनदेवो धनमित्रः सहोदरौ अत्र दृष्टान्तौ ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy