SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १७६ तथाहि - ।। अथ पात्रदानोपरि धनदेव - धनमित्रयोः सम्बन्धः ।। सिंहलद्वीपे सिंहेश्वरो राजा, सिंहली राज्ञी, सिंह सुतः । सोऽन्यदा वसंतसमये क्रीडार्थं जगाम । तावता वनगजेन मार्यमाणायाः कन्याया हाहारवं शृणोति । 16 “न हु ताव रक्खसि तुमं जणणि, तुमंपि हु करेसि मा करुणं । कुलदेवया वि तुम्हवि इअ, समये कत्थ वि गयाओ ।।" इत्यादि वर्णेन, सिंहजसिंहकुमारेण चिन्तितम् । 17 " किं ताणं जप्पेण वि, निअजणणी पसवदुक्खजणगेण । परउवयारगुणेवि हु, न जाण हिययंमि विप्पुरs || 'मन्नह जिणाण आणं' स्वाध्यायः परप्राणैर्निजप्राणान्, सर्वे तुष्यन्ति जन्तवः । निजप्राणैः परप्राणानेको जीमूतवाहनः ।। " , ततः स धावितः दृष्टो हस्ती, 'रे ! रे ! दुष्टमातङ्ग ! किं कुर्व्वाणोऽस्ति स्त्रीघातपातकम् ? यदि पौरुषं समस्ति तदा आगच्छ त्वम्' इति वादितः सन् वचनानुसारेण धावितः कुमारोऽपि विण्टलिकां कृत्वा धावितः सम्मुखम् । क्रमेण विण्टलिका त्यक्ता । हस्ती तस्या उपरि दन्तप्रहारं ददाति । अस्मिन् समये कन्यका नष्टा हस्तिपार्श्वात्, कुमारस्य कीर्तिर्विस्तृता । तत्सम्बन्धं श्रुत्वा राजाऽपि हृष्टः । “गुणाः कुर्वन्ति दूतत्वं, दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्रातुं स्वयमायान्ति षट्पदाः ।। " ततः सा कन्या धनवती नाम्नी कुमारगुणानुरागिणी जज्ञे । तत्पिताऽपि धनश्रेष्ठी कुमारस्य तां ददाति । कृतं च तया पाणिग्रहणम् । इतश्च यदा कुमारः पुरमध्ये क्रीडार्थं यत्र यत्र याति तत्र तत्र पौरनारीवर्गः समग्रोऽपि स्वस्वकर्माणि त्यक्त्वा कुमाररूपं निरीक्ष्य हृतहृदयः पृष्टलग्नो भ्रमति । पौरलोकै राजा विज्ञप्तः । राज्ञाऽपि कुमारो नगरमध्ये भ्रमणे निषिद्धः, पराभवेन देशान्तरं गन्तुकामो रात्रौ धनवतीं गृहीत्वा पुरान्निर्गत्य मार्गे गच्छन् समुद्रतटं प्राप्तः, परद्वीपयियासया यानपात्रं चटितो धनवतीयुक्तः कुमारः । तयोर्गच्छतोर्वार्तालापं कुर्व्वतोर्देववशात्प्रतिकूलवातेन प्रवहणं भग्नम् । धनवती फलकं लब्ध्वा प्राप तटम्। मार्गे गच्छन्ती वियोगविह्वला प्राप्ता कुसुमपुरं नगरम् । तत्र प्रियमेलकतीर्थे दुस्तपस्तपति । 16. न खलु तावत्रक्षसि त्वं जननी त्वमपि खलु करोसि मा करुणाम् । कुलदेवताऽपि त्वमपि इह समये कुत्रापि गतः ।। 17. किं तस्य जापेनाऽपि निजजननीं प्रसवदुःखजनकेन । परोपकारगुणेऽपि खलु न जाने हृदये विस्फुरति ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy