________________
२३०
mmmmmmmmmmmmmmmmmmmmm
rrrrrrrrr- 'मन्नह जिणाण आणं' स्वाध्यायः
अस्संजयस्स कहं चलणेसु निवडिज्जइ ? आयरिओ भणइ - दुप्पडिआरं जओ तिहं दुक्खं उवगारिस्स पच्चुवयारो किज्जइ ।
'तं जहा - अम्मापिउणो, भट्टिस्स, धम्मायरियस्स ।
संपातो वि अ णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता, सुरभिणा गंधट्टएणं उव्वट्टित्ता, तिहिं उदगेहिं मज्जावित्ता, सव्वालंकारविभूसियं करेत्ता, मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्ठिवडेंसियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ । अहे णं से त्तं अम्मापियरं केवलिपण्णत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावइत्ता भवइ, तेणामेव तस्स अम्मापिउस्स सुप्पडियारं भवइ समणाउसो !
केइ महच्चे दरिदं समुक्कसेज्जा, तते णं से दरिद्दे समुक्किट्ठे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागए यावि विहरेज्जा, तते णं से महच्चे अन्नया कयाइ दरिद्दीहए समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेज्जा, तए णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि
चरणेषु निपात्यते ? आचार्यो भणति- दुष्पतिकारं यतस्त्रयाणां दुःखमुपकारिणः प्रत्युपकारो क्रियते । 'तद् यथा - अम्बापितुः, भर्तुः, धर्माचार्यस्य । संप्रातरपि च कश्चित् पुरुषः अम्बापितरं शतपाकसहस्रपाकाभ्यां तैलाभ्यां अभ्यज्य, सुरभिना गन्धाट्टकेन उद्वर्त्य, त्रिभिः उदकैः मज्जयित्वा, सर्वालङ्कारविभूषितं कृत्वा, मनोज्ञं स्थालीपाकशुद्धम् अष्टादशव्यञ्जनाकुलं भोजनं भोजयित्वा यावज्जीवं पृष्ठ्यवतंसिक्या परिवहेत, तेनाऽपि तस्य अम्बापितुः दुष्प्रतिकारं भवति । अथ स तं अम्बापितरं केवलिप्रज्ञप्ते धर्मे आख्याय प्रज्ञाप्य प्ररूप्य स्थापयिता भवति, तेनैव तस्य अम्बापितुः सुप्रतिकारं भवति आयुष्मन् ! श्रमण ! कश्चित् महा! दरिद्रं समुत्कर्षयेत् । ततः स दरिद्रः समुत्कृष्टः सन् पश्चात् पुरश्च विपुलभोगसमितिसमन्वागतश्चापि विहरेत् । ततः स महार्चः अन्यदा कदापि दरिद्रीभूतः सन् तस्य दरिद्रस्य अन्तिके शीघ्रमागच्छेत् । ततः स दरिद्रस्तस्मै भर्ते सर्वस्वमपि ददत् तेनापि तस्य दुष्प्रतिकारं भवति । अथ स तं भर्तारं केवलिप्रज्ञप्ते धर्म आख्याय प्रज्ञाप्य प्ररूप्य स्थापयिता भवति, तेनैव तस्य भर्तुः सुप्रतिकारं भवति । कश्चित् तथारूपस्य श्रमणस्य वा माहनस्य वा अन्तिके एकमपि आर्य धार्मिकं सुवचनं श्रुत्वा निशम्य कालमासे कालं कृत्वा अन्यतरेषु देवलोकेषु देवतया उपपन्नः । ततः स देवः तं धर्माचार्यं दुर्भिक्षात् वा देशात् सुभिक्षं देशं संहरेत्, कान्तारात् वा निष्कान्तारं कुर्यात्, दीर्घकालिकेन वा रोगातङ्केन अभिभूतं सन्तं विमोचयेत्, तेनापि तस्य धर्माचार्यस्य दुष्पतिकारं भवति । अथ स तं धर्माचार्य केवलिप्रज्ञप्तात् धर्मात् भ्रष्टं सन्तं भूयोऽपि केवलिप्रज्ञप्ते धर्मे आख्याय यावत् स्थापयिता भवति, तेनैव तस्य धर्माचार्यस्य सुप्रतिकारं भवति । अतस्तस्य पादेष्वपि निपतता न दोषः ।