________________
परोवयारो
~~~~~~~ २२९
12
धित्तुं च सुहं सुहगणणधारणा दाउं पुच्छिउं चेव । एएहिं कारणेहिं जीयंति कयं गणहरेहिं ।। अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं ।
सासणस्स हियट्ठाए तओ सुत्तं पवत्तइ ।।" [आवश्यकनियुक्ति-८९-९२] ये च पूर्वाचार्यैर्नानाप्रकारा ग्रन्थकोटयो लक्षण-साहित्य-तर्क-ज्योतिष-सिद्धान्तानुयायिक्षेत्रसमास-कर्मग्रन्थादयो विदधिरे, तेऽपि परोपकारफला एव ।
याकिनी[महत्तरा]सूनु-श्रीहरिभद्रसूरिणा निशि गुण्यमानसाध्वीमुखादावश्यकगतगाथामेकाम् -
"चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की ।
केसव चक्की केसव दु चक्की केसी अ चक्की अ ।।" [आ. नि.-४२१] रूपां श्रुत्वा तदर्थमनवगम्य स्वप्रतिज्ञां 'यदुक्तार्थमहं न वेद्मि तस्य शिष्यो भूयासमिति स्मृतिपथी[थि?] कृत्य तत्पूर्तये प्रव्रज्या[मग्रहिष्यता?]गामिकाले स्वतो हीनतर-तमधिषणावतो जनान्निीय तेषामुपकारायैव द्वाविंशतिसहस्रमिता तद्वृत्तिनिर्ममे। ___ यच्च श्रीवीरजिनेन क्षेत्रे हलं वाहयन्तं त्रिपृष्टवासुदेवभवविदारितसिंहजीवं हालिकं प्रतिबोद्धमुपकारबुद्धिमेव विचार्य श्रीगौतमः प्रेषितः। शुद्धमुपकारित्वं कर्मकारणेनैव । यतः -
"ओसन्नस्स पुव्वगुरुस्स पाएसु सिरेण निवडइ अ सागारिए । सीसो भणइ- तस्स
10. ग्रहीतुं च सुखं सुखं गणनधारणे दातुं प्रष्टुं चैव । एभिः कारणैः जीवितं कृतं गणधरैः ।। 11. अर्थं भाषते अर्हन् सूत्रं ग्रनन्ति गणधरा निपुणम् । शासनस्य हितार्थं ततः सूत्रं प्रवर्तते ।। 12. चक्रवर्तिद्वयं हरिपञ्चकं पञ्चकं चक्रवत्तिनां केशवश्चक्रवर्ती ।
केशवश्चक्रवर्ती केशवो द्वौ चक्रवत्तिनौ केशवश्च चक्रवर्ती च ।। 13. अवसन्न
रसा निपतति च सागारिकः । शिष्यो भणति- तस्याऽसंयतस्य कथं