SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ परोवयारो mmmmmm- २३१ दलयमाणे तेणावि तस्स दुप्पडियारं भवइ । अहे णं से तं भट्टि केवलिपण्णत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावइत्ता भवइ, तेणामेव तस्स भट्टिस्स सुप्पडियारं भवइ । केइ तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोगेसु देवत्ताए उववन्ने, तए णं से देवे तं धम्मायरियं दुब्भिक्खाओ वा देसाओ सुब्भिक्खं देसं साहरेज्जा, कंताराओ वा णिक्कंतारं करेज्जा, दीहकालिएणं वा रोगातंकेणं अभिभूयं समाणं विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवइ । अहे णं से तं धम्मायरियं केवलिपण्णत्ताओ धम्माओ भट्ट समाणं भुज्जो वि केवलिपण्णत्ते धम्मे आघवइत्ता जाव ठावइत्ता भवइ, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवइ ।' अओ तस्स पाएसु वि निवडिज्जा न दोसो ।" [ठाणांग-३/१/१४३] किञ्च - "जो जेण सुद्धधम्ममि ठाविओ संजएण गिहिणा वा । सो तस्स जणो जायइ धम्मगुरू धम्मदाणाओ ।।" निशीथचूर्णी । परोपकारः पुण्याङ्गमप्युच्यते । "परोपकारः सुकृतैकमूलम्, परोपकारः कमलादुकूलम् । परोपकारः प्रभुताविधाता, परोपकारः शिवसौख्यदाता ।।" [सु.मु.-३३/२१] अत्र दृष्टान्तः - “परकज्जकरणनिरया महाणुभावा चयंति निअकज्जं । असिवोवसम्मिभेरि पत्तो वासुदेवोव्व ।।" [धर्मोपदेशमाला-७९] 14. यो येन शुद्धधर्म स्थापितः संयतेन गृहस्थेन वा । स तस्य जनो जायते धर्मगुरुः धर्मदानात् ।। 15. परार्थकार्यकरणनिरता महानुभावास्त्यजन्ति निजकार्यम् । अशिवोपशमां भेरी प्रार्थयन् वासुदेववत् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy