________________
उवसम
लोभे
।। अथ लोभे सम्बन्धः ||
20
महुरा मंगू आगम, बहुसुय वेरग्ग सड्ढपूआ य । सायाइलोभनितिए, मरणे जीहाइ निद्धमणे ।। "
[निशिथभाष्य-३२००]
21
‘आगम' त्ति - महुराए आगमणं, [अज्जमंगू आयरिया बहुस्सुया अज्झागमा बहुसिस्सपरिवारा उज्जयविहारिणो ते विहरंता महुरं णगरीं गता । ते 'वेरग्गिय' त्ति काउं सड्डेहिं वत्थातिएहिं पूइता, खीर -दधि-घय-गुलातिएहिं दिणे दिणे पज्जतिएण पडिलाभयंति । सो आयरिओ लोभेण सातासोक्खपडिबद्धो ण विहरति । 'नितिए 'त्ति तिओ जातो । सेसा साहू विहरिआ, सो वि [ अणालोइयपडिक्कंतो] विराहिअसामण्णो वंतरो निद्धमणो क्खो जाओ । तेण पएसेण जया साहू निग्गमण-पवेसं करंति, ताहे सो जक्खो पडिमं अणुप्पविसित्ता महापमाणं जीहं निल्लालेइ । [ साहूहिं पुच्छिओ भणति - ] अहं [सायासोक्खपडिबद्धो जीहादोसेण अप्पिढिओ ] इह निद्धमणाओ भोमिज्जे नयरे वंतरो जाओ । [तुज्झ पडिबोहणत्थमिहागतो तं मा तुब्भे एवं काहिह । अन्ने कर्हेति - जदा साहू भुंजुंति तदा सो महप्पमाणं हत्थं सव्वालंकारं विउव्विऊण गवक्खदारेण साधूण पुरतो पसारेति । साहूहिं पुच्छितो भणति - सो हं अज्जमंगू इड्ढिरसपमादगरुओ मरिऊण णिद्धमणे जक्खो जातो, मा कोइ तुब्भे एवं लोभदोसं करेज्जा ।] एवं अप्पणो परस्स वा सव्वकसायाणं उवसमणं कायव्वं ।। ।। इति लोभे सम्बन्धः ||
२९३
श्रीनिमते धर्मेऽप्युपशमस्यैव गुरुता ज्ञेया । यदुक्तं कल्पे
22
“उवसमसारं खु सामण्णं । जो उवसमइ तस्स अत्थि आराहणा, जो न उवसमइ तस्स नत्थि आराहणा । "
20. मथुरा- मंगू - आगम - बहुश्रुत- वैराग्य- श्राद्धपूजा च । शातादिलोभ-नित्यवासी मरणं जिह्वया निर्मानः ।। 21. 'आगमरिति मथुरायामागमनम् [ आर्यमङ्गव आचार्या बहुश्रुता अध्यागमा बहुशिष्यपरिवारा उद्यतविहारिणस्ते विहरन्तो मथुरानगरीं समागताः । ते 'वैरागी 'ति कृत्वा श्राद्धेः वस्त्रादिभिः पूजिताः, क्षीर-दधि-घृतगुडादिभिः दिने दिने पर्याप्तया प्रतिलाभयन्ते । सोऽचार्यो लोभेन शातासौख्यप्रतिबद्धो न विहरति । ] 'नित्ये 'ति नित्यवासी जातः । शेषाः साधवो विहारिताः । सोऽपि [ अनालोचितप्रतिक्रान्तः] विराधितश्रामण्यो व्यन्तरो निर्माणो यो जातः । तेन प्रदेशेन यदा साधवो निर्गमन-प्रवेशं कुर्वन्ति तदा स यक्षः प्रतिमामनुप्रविश्य महाप्रमाणां जिह्वां निर्लालयति । [ साधूभिः पृष्टो भणति ] अहं [शातासौख्यप्रतिबद्धो जिह्वादोषेणाल्पऋद्धिकः ] इह निर्माणो भोमिज्जे नगरे व्यन्तरो जातः । [ युष्माकं प्रतिबोधनार्थमिहागतः । ततो मा यूयमेवं करिष्यथ । अन्ये कथयन्ति - यदा साधवो भुञ्जन्ति तदा स महाप्रमाणं हस्तं सर्वालङ्कारं विभूष्य गवाक्षद्वारेण साधुनां पुरतः प्रसारयन्ति । साधूभिः पृष्टो भणति सोऽहं आर्यमङ्गूः ऋद्धि-रस-प्रमादगुरुको मृत्वा निर्माणो यक्षो जातः, मा कोऽपि युष्माकमेवं लोभदोषं करोति । एवं आत्मनो परस्य वा सर्वकषायानामुपशमनं कर्तव्यम् ।
22. उपशमसारं खलु श्रामण्यम् । य उपशमति तस्याऽस्त्याराधना, यो नोपशमति तस्य नास्त्याराधना ।
-
-