________________
२९४ rommmmmmmmmmm
www..'मन्नह जिणाण आणं' स्वाध्यायः
अन्यत्राऽपि - "जाणिउं जाणिउं जाण जाणेवउं जाणिओ नही ।
जाणिओ पह पमाण जइ हिअडइ उवपसम वसइ ।।" सारत्वादुपशमेयत्वमेव 'दुरूवग'दृष्टान्तेन । यथाहि -
।। अथोपशमे कुम्भकारसम्बन्धः ।। आरियजणवयस्स अंतग्गामे इक्को कुंभकारो, सो कोलालाणं भंडिं भरिऊण पंच्चंतगामं दुरूवगं नामयं गओ। तेहिं अ दुरूवगिच्चेहिं एगं बइल्लं हरिउकामेहिं भणइ
"एगैबइल्लागड्डी पासह तुब्भे वि डझंत खलहाणे । हरणे ज्झामण भाणग घोसणया मल्लजुद्धे अ ।।" निशिथभाष्य-३१८०]
['भो भो पिच्छह इमं अच्छेरं, एगेण बइल्लेण भंडी गच्छति ।' तेण वि] कुंभकारेण भणिअं 'पिच्छह पिच्छह भो इमस्स गामस्स खलहाणाणि डझंति ।' [अतिगया भंडी गाममझे ठिता तस्स तेहिं] दुरूवगब्वेहिं च्छिदं लहिऊण एगो बइल्लो हडो । [विक्कयं गया कुलाला, ते य गामिल्लया जातिता - देह बइल्लं । ते भणंति - 'तुम एक्केण चेव बइल्लेण आगयो । ते पुणो जातिता । जोह ण देंति ताहे सरयकाले सव्वधण्णाणि खलधाणेसु कतानि, ताहे अग्गी दिण्णो । एवं तेण] कुलालेण सत्तवरिसाणि झामिआ
१२. 'कुडगाणं' नि. भा. । १३. 'पञ्चंतगा' नि. भा. । १४. 'दुरुतगव्वेहिं गेहिहिं' नि. भा. । १५. 'एगबतिल्लं भंडिं' नि. भा.
१६. 'सत्तखलहाणे' हस्त० । १७. 'मल्लजुद्धेसु' नि. भा. । 23. ज्ञातुं ज्ञातुं जानीहि, ज्ञापयितुं ज्ञानं नहि । ज्ञातः पन्था प्रमाणं यदि हृदये उपशमो वसति ।। 24. आर्यजनपदस्य अन्तर्ग्रामे एकः कुम्भकारः, स कौलालानां भण्डी भृत्वा प्रत्यन्तग्रामं दुरूपकं नामकं गतः । ___तैः दुरूपकैः एकं बईल्लं हरितुकामैः भणति25. एकबइल्ला गड्डी पश्यत यूयमपि दह्यमान-खलधान्यानि । हरणं दहनं नायक-घोषणा मल्लयुद्धे च ।। 26. [भो ! भो ! पश्यत इदमाश्चर्यमेकेन बइल्लेन भण्डी गच्छति । तेनाऽपि] कुम्भकारेण भणितम् - ‘पश्यत
पश्यत भो ! अस्य ग्रामस्य खलधान्यानि दह्यन्ते ।' [अतिगता भण्डी ग्राममध्ये स्थिता । तस्य तैः] दुरूपकैः छिद्रं लब्ध्वा एको बइल्लो हृतः । [विक्रयं गताः कुलालाः, तैश्च ग्रामेभ्याः याचिताः - ददातु बइल्लम् । ते भणन्ति - 'त्वं एकेनैव बइल्लेनाऽऽगतः । ते पुनः याचिताः । यदा न ददाति तदा शरत्काले सर्वधान्यानि खलधान्येषु कृतानि ततोऽग्निः दत्तः । एवं तेन] कुलालेन सप्तवर्षाणि दग्धानि खलधान्यानि । ततोऽष्टमे वर्षे दुरूपकग्रामिकैः मल्लयुद्धमहोत्सवे वर्तमानः नायको भणितः - 'उद्घोषयत भो ! यस्याऽस्माभिः अपराद्धं तद् क्षामयामः । यद् च गृहीतं तद् दद्मः, मा अस्माकं सस्यानि दहतु ।' [यदा नायकेन उद्घोषितम् । तदा कुम्भकारेण नायको भणितः- 'भो ! इदमुद्घोषय -