SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ उवसम mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm mmmmmmmmmm २९५ 28 29 खलहाणा । ताहे अट्ठमे वरिसे दुरूवगगामिल्लएहिं मल्लजुद्धमहे वट्टमाणो भाणगो भणिओ - 'उग्घोसेहि भो जस्स अम्हेहिं अवरद्धं तं खामेमो । जं च गहिरं तं देमो, मा अम्हसस्से दहउ ।' [जतो भाणएण उग्घोसियं । ततो कुंभकारेण भाणगो भणिओ - भो ! इमं उग्घोसेहि - "अप्पिणह तं बइल्लं, दुरूवगा ! तस्स कुंभयारस्स । मा भे डंहीहि गामं, अन्नाणि वि सत्तवासाणि ।।" [निशिथभाष्य - ३१८१] भाणगेण उग्घोसिअंतं । तेहिं दुरूवगच्चेहिं सो कुंभकारो खामिओ, दिन्नो अ से बइल्लो । जइ तेहिं असंजएहिं अन्नाणीहिं हुंतेहिं खामिअंकिमंग पुण संजएहिं नाणीहिं य [जं कयं तं सव्वं पज्जोसवणाए खामेयव्वं च, एवं करतेहिं संजमाराहणा कता भवति । ॥ इत्युपशमे सम्बन्धः ।। पुनः कषायविषये श्रीगौतमपृष्टेन श्रीवीरेणादिष्टम् - "कोहवसट्टे णं भंते ! जीवे किं बधइ ? किं पकरेइ ? किं चिणाइ ? किं उवचिणाइ ? गौतम ! कोहवसट्टे णं जीवे आउयवज्जाओ सत्तकम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधण-बद्धाओ पकरेइ, हस्सकालठिइयाओ दीहकालठिइयाओ पकरेइ, मंदाणुभावाओ तिव्वाणुभावाओ पकरेइ, अप्पपएसग्गाओ बहुप्पएसग्गाओ पकरेइ, आउयं च णं कमं सिय बंधइ, सिय नो बंधइ, अस्सायावेयणिज्जं च णं कम्मं भुज्जो-भुज्जो उवचिणाइ, अणाइयं च णं अणवदग्गंदीहमद्धं चाउरंतं संसारकतारं अणुपरियट्टइ । एवं माण-माया-लोभवसट्टे ज्ञेयम् ।" एवं ज्ञात्वा क्रोधादीन् परिहत्योपशमे मनो विधेयम् । [इइ उवसम १८. 'ऽइहिति' निशिथभाष्ये । 27. 'अर्पयत तं वृषभं दुरूपकाः ! तस्य कुम्भकारस्य । मा भो ! दहिष्यसि ग्राममन्यान्यपि सप्तवर्षाणि ।।' 28. नायकेन उद्घोषितं तम् । तैः दुरूपकैः स कुम्भकारः क्षमितः, दत्तश्च स बइल्लः । यदि तैः असंयतैः अज्ञानीभिः क्षामितम्, किं पुनः संयतैः ज्ञानीभिश्च । [यत्कृतं तत्सर्वं पर्युषणायां क्षमितव्यं च, एवं कुर्वद्भिः संयमाराधना कृता भवति । 29. क्रोधवशातः भदन्त ! जीवः किं बध्नाति ? किं प्रकरोति ? किं चिनोति ? किमुपचिनोति ? गौतम ! क्रोधवशालॊजीव आयुष्कवर्जा: सप्तकर्मप्रकृती: शिथिलबन्धनबद्धाः धणियबन्धनबद्धाः प्रकरोति, अल्पकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, मन्दानुभावास्तीव्रानुभावाः प्रकरोति, अल्पप्रदेशाग्रा बहुप्रदेशाग्राः प्रकरोति, आयुष्कं च कर्म स्यात् बध्नाति, स्यात् नो बध्नाति, असातवेदनीयं च कर्म भूयः भूयः उपचिनोति, अनादिकं च 'अणवदग्गं' दीर्घाद्धं चतुरन्तं संसारकन्तारं अनुपरिवर्तिष्यति । एवं मान-माया-लोभवशार्त्तः ज्ञेयम् ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy