________________
२९२ .mmmmmmmmmmar
mmmmmmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः
मायाए इमं -
।। अथ मायायां पाण्डुरार्याकथा ।। "पासत्थि पण्डरज्जा, परिन्न गुरुमूल णायअभिओगा । पुच्छइ अ पडिक्कमणे, पुवब्भासा चउत्थम्मि ।। अपडिक्कम सोहम्मे, अभिओगा देवि सक्क ओसरणं ।
हत्थिणि वायनिसग्गो, गोयमपुच्छा य वागरणं ।।" निशिथभाष्य-३१९८-३१९९] नाणाइतियस्स पासे ठिता पासत्थी, सरीरोवकरणबउसा निलं सुक्किल्लवासपरिहरित्ता विचिट्ठइ त्ति । लोगेण से णामं कयं पंडरज्ज त्ति । सा य विजा-मंत-वसीकरणुचाटणकोउएसु य कुसला जणेसु पउंजइ । जणो य से पणयसिरो कयंजलिओ चिट्ठइ । अद्धवयातिक्कंता वेरग्गमुवगता गुरुमूले परिणं करेइ । नायं गुरुणा जहा जणो एइ । अभिओगो वसीकरणं, गुरु पुच्छइ-किं कारणं जणो एइ ? तीए सब्भावे कहिए पडिक्कमणे त्ति, सम्म पडिक्कंता तिनिवारे, चउत्थवाराए भणइ - पुव्वब्भासा जणो एइ त्ति, न सम्म पडिक्वंता । [अणालोएउ कालगता] सोहम्मे कप्पे सक्कस्स जो अभिओगो एरावणो तस्स [एरावणस्स अग्गमहिसी] देवी जाता । ताहे सा भगवतो वद्धमाणस्स समोसरणे आगता, धम्मकहावसाणे हत्थिणिरूवं काउं भगवतो पुरतो ठिच्चा महता सद्देण वातं कम्मं करेइ । [ताहे भगवं गोयमो पुच्छति] भगवता पुब्वभवो से वागरितो । मा अण्णो वि को ति साहु साहुणी वा मायं काहिति, तेणेयाए वायकम्मं कतं, भगवता वागरियं । [तम्हा एरिसी माया दुरंता ण कायव्वा ।]
। इति मायायां सम्बन्धः ।। ११. 'पृच्छा तिपडिक्कमणे' निशिथभाष्ये । 17. पासत्थी पाण्डुरार्या प्रतिज्ञा गुरुमूले ज्ञाताऽभियोगा । पृच्छति च प्रतिक्रमणं पूर्वाभ्यासाश्चतुर्थे ।। 18. अप्रतिक्रमणं सौधर्मेऽऽभियोगी देवी शक्र-समवसरणम् । हस्तिनी वातनिसर्गो गौतमपृच्छा च व्याकृतम् ।। 19. ज्ञानादित्रिकस्य पार्श्वे स्थिता पासत्थी, शरीरोपकरणबकुशा नित्यं शुक्लवासांसि परिधाय तिष्ठतीति ।
लोकेन तस्या नाम कृतं पाण्डुरार्या इति । सा च विद्या-मन्त्र-वशीकरणोच्चाटनकौतुकेषु च कुशला जनेषु प्रयुञ्जति । जनश्च तस्याः प्रणतशिरः कृताञ्जलिस्तिष्ठति । अर्धवयाऽतिक्रान्ता वैराग्यमुपगता गुरुमूले प्रतिज्ञा करोति । ज्ञातं गुरुणा यथा जनः एति । अभियोगो वशीकरणम्, गुरुः पृच्छति - किं कारणं जनः एति ? तया सद्भावे कथिते प्रतिक्रमणे इति, सम्यग् प्रतिक्रान्ता त्रिवारम्, चतुर्थवारके भणति - पूर्वाभ्यासाद् जनः एतीति, न सम्यग् प्रतिक्रान्ता । [अनालोचिते कालगता] सौधर्मे कल्पे शक्रस्य योऽऽभियोगिक ऐरावतस्तस्यैरावतस्याग्रमहिषी देवी जाता । तस्मात् सा भगवतो वर्धमानस्य समवसरणेऽऽगता, धर्मकथाऽवसाने हस्तिनीरूपं कृत्वा भगवतः पुरतः स्थित्वा महता शब्देन वातकर्म करोति । [तदा भगवन्तं गौतमः पृच्छति भगवता पूर्वभवस्तस्या व्याकृतः । माऽन्योऽपि कोऽपि साधुः साध्वी वा मायां करिष्यति तेनैतया वातकर्म कृतम्, [इति] भगवता व्याकृतम् । [तस्मादिदृशी माया दुरन्ता न कर्तव्या ।