________________
उवसम mmmmmmmmmmmmm.
mmmmmmmmmm
२९१
13
14
"णिवचिंत विगालपडिच्छणा य दारं न देमि निवकहणं । खिसा निसि निग्गमणं चोरा सेणावईगहणं ।। निच्छइ जलूगवेज्जगहणं तं पि य अणिच्छमाणी तु । गिण्हावेइ जलूगा वण भाउणकहण मोअणया ।। सयगुणसहस्सपागं, वणभेसज्जं जइस्स जायणया ।
तिक्खुत्त दासीभिंदण, वण य कोव सयं पदाणं च ।।" निशिथभाष्य. - ३१९४-९७] धणो नाम सिट्ठी, तस्स धूआ अच्चंकारिअभट्टा । अट्टण्हं सुआणं मग्गओ जाया, वरगाण पडिसेहो, सुबुद्धिसचिवेण भणिअं- 'अणुअत्ती' अहं अणुवत्तिस्सामि, ‘पयाणं' सातस्स दिण्णा, निवस्स चिन्ता, किमेष सवेलाए गच्छइ ? 'विआलं' उत्सूरं जायं । 'पडिच्छणा यत्ति, चिरं अच्छिओ 'दारं न देइ 'त्ति, दुवारं न उग्घाडेइ । 'निव कहणं' तुमे सेवलाए न गन्तव्वं ति । एअंच पढम संबज्झइ । तउं पडिच्छणा य दारं न देइत्ति । 'खिंसा' अहो मए आलो अंगीकओत्ति । 'निसि' पिउघरंनिग्गया । अन्तराचोरेहिंगहिआ, सेणावइणा भज्जत्तेण गहिआ, सा न इच्छइ । तओ तस्स हत्थाओ जलूगाविज्जेण गहिआ, तं पि अ विज्जं पइत्तणेण अणिच्छमाणा तेण रुद्वेण वण'त्ति - पाणीअंताओजलूगा गिण्हाविआ, तओताए निअभाउणो तत्थागयस्स कहि, तेण मोआविआ आणिआयपुणोसा नयरे, लक्खपागं वणभेसज्जं' वणसंरोहणत्थं ओसहंतीसे घरे आसि । 'जइस्स जायणय'त्ति-साहुणा मग्गिअं, तिक्खुत्तो दासीए तिल्लभायणं भिन्नं । न य कोवो कओ, चउत्थवाराए सयं पयाणं, एयाए कोवपुरस्सरो माणो जिओ ।
।। इति कोधमानयोः सम्बन्धः ।। १०. 'गेण्हावे जलूगवणा भाउयदूए कहण मोए ।' निशिथभाष्ये । 13. नृपचिन्ता विकालप्रतिक्षणा च द्वारं न ददामि नृपकथनम् । खिसा निशायां निर्गमनं चौराः सेनापतिग्रहणम् ।। 14. नेच्छति जलौकसवैद्यग्रहणं तमपि चानिच्छमाणी तु । ग्राहीता जलौकसो व्रणो भ्रातृकथनं मोचनता ।। 15. शतगुणसहस्रपाकं व्रणभेषजं यतेः याचनता । त्रिकृत्वो दासीभेदनं न च कोपः स्वयं प्रदानं च ।। 16. धनो नाम श्रेष्ठिः, तस्य दुहिताऽच्चंकारिभट्टा । अष्टानां सुतानां पश्चात् जाता । वरकानां प्रतिषेधः,
सुबुद्धिसचिवेन भणितम् - 'अनुवर्त्यहं' अनुवतिष्यामि। 'प्रदानं' सा तस्मै दत्ता । नृपस्य चिन्ता | सञ्जाता] - किमेष सवेलायां गच्छति ? 'विकालं' उत्सूरं जातम् । 'प्रतिक्षणा च' त्ति - चिरं आस्तः 'द्वारं न ददाती'ति - द्वारं नोद्घाटयति, 'नृपकथनम्' - त्वया सवेलायां न गन्तव्यमिति । एवं च प्रथमं सम्बध्नाति, ततः प्रतिक्षणा द्वारं न ददातीति । 'खिसा' अहो मयाऽऽलोऽङ्गीकृत इति । 'निशायां' पितृगृहं निर्गता । अन्तरा चौरैः गृहिता, सेनापतिना भार्यात्वेन गृहीता, सा नेच्छति । ततस्तस्य हस्ताज्जलौकसवैद्येन गृहीता, तमपि च वैद्यं पतित्वेनानिच्छती तेन रुष्टेन 'वण' इति - जलान्तात् जलौकसः ग्राहयिता, ततस्तया निजभ्रातुस्तत्रागतस्य कथितम्, तेन मोचयिताऽऽनीता च पुनः सा नगरे, लक्षपाकं 'व्रणभेसजं' व्रणरोहणार्थमौषधं तस्या गृहेऽऽसीत् । 'यतेः याचना' इति - साधुना मार्गितम् । त्रिकृत्वः दास्या तेलभाजनं भिन्नम् । न च कोपः कृतः, चतुर्थवारके स्वयं प्रदानम्, एतया कोपपुरस्सरो मानो जितः ।