SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २९० “चउहिं ठाणेहिं संते गुणो नासेज्जा, तं० - कोहेणं पडिनिसेवेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं ।" क्रोधादीनामुदयवन्तः श्रुतपूर्णा अपि श्रीहरिभद्रसूरय इव बाहुबलिरिवाषाढाभूतिरिव विकारं भजन्ते केचन जीवाः । सर्वेभ्यः क्रोधः पुनः सर्वथा विनाशक एव । यतः “फरुसवयणेण दिणतवं, अहिक्खिवंतो य हणइ मासवं । वरिसतवं सवमाणो, हणइ हणंतो अ सामण्णं ।। " "जं अज्जियं चरित्तं, देसूणाए अ पुव्वकोडी । तंपि कसाइयमित्तो, हारेइ नरो मुहुत्तेण ।। 10 दड्डो अ तवो फुसिओ अ, संजमो मिसिकिअं च चारित्तं । Կ हारविअं सम्मत्तं कोहकसायं वहंतेण ।। कोवानलसगाणं पसमायसंठिआण य हवंति । इयं चिअ दोसगुणा नायमचंकारिभट्टिति ।। " तद्यथा - 'मन्नह जिणाण आणं' स्वाध्यायः ।। अथाच्चकारिभट्टाकथा ।। "वणिधूयाऽचकारियभट्टा, अट्ठसुयमग्गओ जाया । "वरगपडिसेह सचिवे, अणुयत्तीहं पयाणं च ।। ' 12 [उपदेशमाला-१३३] - [क्षमाकुलक- १३, २३, २४] ४. 'मइलियं' क्षमाकुलके । ५. 'सामन्नं' क्षमाकुलके । ६. 'कोवनलवग्गाणं' हस्त० । ७. 'पसमामयभावियाण' क्षमाकुलके । ८. 'धणधूया...' निशिथभाष्ये । ९. 'चरणपडिसेव' निशिथभाष्ये । 7. चतुर्भिः स्थानैः सतो गुणान्नाशयेत्, तद्० क्रोधेन प्रतिनिवेशेनाकृतज्ञतया मिथ्यात्वाभिनिवेशेन । 8. परुषवचनेन दिनतपोऽधिक्षिपन् च हन्ति मासतपः । वर्षतपः शपमानो हन्ति घ्नन्तश्च श्रामण्यम् ।। 9. यदर्जितं चारित्रं देशोनया च पूर्वकोट्या । तदपि कषायमात्रात् हारयति नरः मुहूर्त्तेन ।। 10. दग्धं च तपो लुषितं च, संयमं मषीकृतं च चारित्रम् । हारापितं सम्यक्त्वं क्रोध- कषायं वहता ।। 11. कोपानलवशगानां प्रशमात्मसंस्थितानां च भवन्ति । इहकं चैव दोषगुणौ ज्ञातमच्चङ्कारिभट्टीति ।। 12. वणिग्दुहिताऽचङ्कारिभट्टाऽष्टसुतपश्चात् जाता । वरकप्रतिषेधः सचिवोऽनुवर्त्यहं प्रदानं च ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy