________________
[रहजत्ता]
[२४-रथयात्रा] अथ रहजत्ता इति रथयात्रा, श्री जिनप्रतिमां रथे समारोप्य नगरान्तः सर्वगृहेषु प्रापणेन तत्र महापूजोत्सवकरणेन पश्चाद् देवगृहप्रापणेन संपूर्णा स्यात् । यतः -
"रथयात्रामहापुण्यं ये कुर्वन्ति नरोत्तमाः ।
नृजन्मसफलीकर्तुं ते लभन्ते शिवश्रियम् ।।" । यदुक्तम् -
"त्रिभेदयात्रा-जिनबिम्ब-साधु-प्रौढप्रतिष्ठा-जिनचैत्यकृत्यैः । श्रीसंघचिन्ताकरणादिभिश्च प्रभावकाः श्रावकपुङ्गवाः स्युः ।। अष्टाह्निकाभिधामेकां रथयात्रामथापराम् ।
तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ।।" श्रीआवश्यकचूर्णौ । अत्र सम्बन्धः -
"जीवन्तस्वामिप्रतिमारथयात्रां निरीक्षितुम् । आयातावन्यदाऽवन्त्यां महागिरिसुहस्तिनौ ।।१।। निर्ययौ चोत्सवेनाथ जीवन्तस्वामिनो रथः । मनोमयूरजलदः पौराणां भक्तिशालिनाम् ।।२।। ताभ्यामाचार्यवर्याभ्यां श्रीसङ्ग्रेनाखिलेन च ।अन्वीयमान: स रथ: पुर्यां पर्याटदस्खलन् ।।३।। गते राजकुलद्वारं रथेऽथ पृथवीपतिः । वातायनस्थितो दूराद्ददर्शार्यसुहस्तिनम् ।।४।। सुहस्त्याचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे सङ्घनान्यत्रवत्सरे ।।५।। मण्डपं चैत्ययात्रायां सुहस्ती भगवानपि । एत्य नित्यमलञ्चक्रे श्रीसङ्घन समन्वितः ।।६।। सुहस्तिस्वामिनः शिष्यपरमाणुरिवाग्रतः । कृताञ्जलिस्तत्र नित्यं निषसाद च सम्प्रतिः ।।७।। यात्रोत्सवान्ते सङ्घन रथयात्रा प्रचक्रमे । यात्रोत्सवो हि भवति सम्पूर्णो रथयात्रया ।।८।। रथोऽथ रथशालाया दिवाकररथोपमः । निर्ययौ स्वर्णमाणिक्यद्युतिद्योतितदिङ्मुखः ।।९।। श्रीमदर्हत्प्रतिमाया रथस्थाया महद्धिभिः । विधिज्ञैः स्नात्रपूजादि श्रावकैरुपचक्रमे ।।१०।। क्रियमाणेऽर्हतः स्नात्रे स्नात्राम्भो न्यपतद्रथात् । जन्मकल्याणके पूर्व सुमेरुशिखरादिव ।।११।। श्राद्धैः सुगन्धिभिर्द्रव्यैः प्रतिमाया विलेपनम् । स्वामिविज्ञीप्सुभिरिवाकारि वक्त्राहितांशुकैः ।।१२।।