________________
२८२ .mmmmmmmmmm
'मन्नह जिणाण आणं' स्वाध्यायः
मालतीशतपत्रादिदामभिः प्रतिमार्हतः । पूजिताभात्कलेवेन्दोता शारदवारिदैः ।।१३।। दह्यमानागरूत्थाभिधूमलेखाभिरावृता । अशुभत्प्रतिमा नीलवासोभिरिव पूजिता ।।१४।। आरात्रिकं जिनार्चाया: कृतं श्राद्धैर्ध्वलच्छिखम् । दीप्यमानौषधीचक्रशैलशृङ्गविडम्बकम् ।।१५।। वन्दित्वा श्रीमदर्हन्तमथ तैः परमार्हतैः । रथ्यैरिवाग्रतोभूय स्वयमाचकृषे रथः ।।१६।। नागरीभिरुपक्रान्तसहल्लीसकरासकः । चतुर्विधातोद्यवादसुन्दरप्रेक्षणीयकः ।।१७।। । परितः श्राविकालोकगीयमानोरुमङ्गलः । प्रतीच्छन्विविधां पूजां प्रत्यढें प्रतिमन्दिरम् ।।१८।। बहलैः कुङकुमाम्भोभिरभिषिक्ताग्रभूतलः । सम्प्रते: सदनद्वारमाससाद शनै रथः ।।१९।।
त्रिभिर्विशेषकम् ।। राजापि सम्प्रतिरथ रथपूजार्थमुद्यत: । आगात्पनसफलवत्सर्वाङ्गोद्भित्रकण्टकः ।।२०।। रथाभिरूढां प्रतिमां पूजयाष्टप्रकारया । अपूजयन्नवानन्दसरोहंसोऽवनीपतिः ।।२१।। प्रावर्तयन्रथयात्रां तत्रानुगमनं तथा । रथाग्रे पुष्पवृष्टिं च चैत्यपूजां च ते व्यधुः ।।२२।। इत्यादि श्रावकाचारं ते सर्वे चक्रिरे तथा । प्रान्तदेशा अपि साधुविहाराहा॑ यथाभवन् ।।२३।।"
[परि.प.-११/२४, २६-२८, ६६-८४] इति परिशिष्टपर्वणि सम्प्रतिराजचरित्राधिकारे ।
"दिणयरसरिसावयवा, कम्पिल्लपुरे कया रयणचित्ता । । ___हरिसेणेण जिणरहा, वप्पाए भामिया बहवे ।।" [पद्मचरित्र-८/२०७] इति पद्मचरित्रे ।
।। अथ विष्णुकुमारस्य सम्बन्धः ।। "हत्थिणारे पउमुत्तरो राया जाला य तस्स देवी । तीसे दो पुत्ता - विण्हकुमारो महापउमो अ । [जिटे 1. दिनकरसदृशावयवाः, कांपिल्यपुरे कृताः रत्नचित्राः । हरिषेनेन जिनरथा वप्रया भ्रामिता बहवः ।। 2. हस्तिनापुरे पद्योत्तरो राजा जाला च तस्य देवी । तयोः द्वे पुत्रौ विष्णुकमारो महापद्मश्च । ज्येष्ठे अनिच्छति
महापद्माय युवराजपदं पित्रा दत्तम् । नमुचिस्तस्य मन्त्री जातः । तेन सिंहरथो रणे विजितः, महापद्मस्तुष्टः, वरं प्रदत्ते तेन न्यासीकृतः वरः । एकदा जालादेव्याऽर्हद्रथः कारापितः, तस्याः सपत्न्या लक्ष्म्या मिथ्यादृष्ट्या पुनः ब्रह्मरथः । प्रथमं रथकर्षणे द्वयोरपि देव्योः विवादे द्वेऽपि रथौ राज्ञा वारितौ । मातरि अपमानं दृष्ट्वा महापद्मो देशान्तरं गतः, क्रमेण मदनावलिं परिणीय साधितषट्खण्डभरतो हस्तिनापुरमागतः। पित्रा राज्यं दत्तम् । विष्णुकुमारेण समं पद्योत्तरः सुव्रताचार्यपादमूले दिक्षां गृहीत्वा शिवं प्राप्त: । विष्णुकुमारस्य च षष्टिं वर्षशतानि तपः कुर्वतोऽनेका लब्धयः समुत्पन्नाः । महापद्मचक्री जिनभवनमण्डितं महिं कृत्वा रथयात्रा पूजा कारापिता, पूरयति मातुः मनोरथान् ।