________________
रहजत्ता
अणिच्छंते महापउमस्स जुवरायपयं पिउणा दिन्नं । नमुई तस्स मंती जाओ । तेण सीहरहो रणे विजिओ । महापउम तुट्ठो । वरं पदिण्णे तेण नासीकओ वरो ।] एगया जालादेवीए अरिहंतरहो कारिओ । तीसे सवत्ती लच्छी मिच्छद्दिट्ठीए पुण बंभरहो ।] पढमं रहकड्डणे दुण्ह वि देवीणं विवाए दोवि रहा रण्णा वारिया । माऊए अवमाणं दठ्ठे महापउमो देसंतरं गओ । कमेण मयणावलिं परिणित्ता साहियच्छक्खंडभारहो हत्थिणाउरमागओ। पिउणा रज्जं दिण्णं । विण्हुकुमारेण समं पउमुत्तरो [सुव्वयायारियपायमूले| दिक्खं गिoिहत्ता सिवं पत्तो । [विण्हुकुमारस्स य सट्ठि वाससयाइं तवं कुणंतस्स अणेगाओ लद्धीओ समुप्पण्णाओ महापउमो चक्की जिणभवणमंडियं [महिं] काउं रहजत्ताओ पूआओ कारित्ता, पूएइ माऊए । श्रीजिनप्रभसूरिकृते दीपालिकाकल्पे ।
।। इति विष्णुकुमारस्य सम्बन्धः ।।
44
'अन्यदा रथयात्रायां दिव्यरत्नमये रथे । रोहणाद्राविवाचले सौधद्वारमुपेयुषि ।।
२८३
सानन्दः श्रेयसी भक्तिः श्रीसंप्रतिनरेन्द्रवत् । जगतीपतिरानर्च जगद जिनोत्तमम् ।। " [इइ रहजत्ता]
प्रत्येकबुद्धचरित्रे ।