SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २९८ धर्मो मङ्गलमुत्तमं नरसुर- श्रीभुक्तिमुक्तिप्रदः ; धर्मः स्निह्यति बन्धुवद्दिशति वा, कल्पद्रुवद्वांछितम् । धर्मः सद्गुणसंक्रमे गुरुरिव, स्वामीव राज्यप्रदः धर्मः पाति पितेव वत्सलतया, मातेव पुष्णाति च ।। ये दीनेषु दयालवः स्पृशति 'यानल्पोऽपि न श्रीमदो ; व्यग्रा ये च परोपकारकरणे, हृष्यन्ति याचिताः । स्वस्थाः सन्ति च यौवनोन्मदमेहा - व्याधिप्रकोपेऽपि ये तैः कल्पैरिव कल्पितैः कलिभर - क्लान्ताधरा धार्यते ।। [शाङ्गधरपद्धति-२२८] इत्यादिदेशनां श्रुत्वा प्रतिबुद्धेन राणकेन श्रावकत्वं प्रतिपन्नम् । गुरवो मासकल्पमेकं स्थित्वा विहृत्य परदेशं गताः । तावता शनैः शनैः वर्षाकालः समागात् । राणको धर्मप्रतिपत्त्या सदैव देवपूजादि - श्राद्धकृत्यपराण्यहानि गमयत्यप्रमत्ततया तदत्यये प्राप्ता शरत् । चारिक्षेत्राणि द्रष्टुं गतो राणकः । तावता षण्ढानि ज्वालयन्ति भृत्यास्तेषु सर्पिण्येका गर्भभारालसा ज्वालादिभिर्दह्यमाना तडफडायमाना सिमिसियमाना राणकेन दृष्टा तदैवोत्पन्नदयो विरक्तश्च भवात् । " न सा दीक्षा, न सा भिक्षा, न तद्दानं न तत्तपः । न तद्ध्यानं न तन्मौनं, दया यत्र न विद्यते ।। तत् श्रुतं यातु पातालं, तच्चातुर्य विलीयताम् । विशन्तु गुणा भूमौ यत्र जीवदया नहि ।। " 'मन्नह जिणाण आणं' स्वाध्यायः हा ! हा ! संसारं धिग्गृहवासे कस्य कृते पापमियदाचर्यते । राज्यं हि दुष्पालं मायाजालं नरकफलम् । तस्मात्सर्वसंगपरित्यागो दयामूलम् । यतः - 'जीवदय सच्चवयणं, परधणपरिवज्जणं सुसीलं च । खंती पंचिन्दियनिग्गहो, अ धम्मस्स मूलाई ।। " [दर्शनशुद्धिप्रकरण - ६१ ] इति स्वश्रेयस्करत्वाद्विधेय एवेति ध्यायन् सौधमासीत् । निशि श्रावकमन्त्रिणं प्राकार्य रहो प्रक्षीत् । मम धर्म्मगुरवः श्रीदत्तसूरयः क्व विहरन्ति ? मंत्र्याह - 'डिंडुआणके,' विसृष्टो मन्त्री शेषपरिच्छदश्च, राणको मितश्च वारपरिवारः स्वकोशसारं हारमेकं गृहीत्वा शीघ्रं डिंडुआणकं प्राप्तः । श्रीगुरुवो दृष्टाः । परमश्रद्धया वन्दिताश्च । भववैराग्यादुद्विग्न पदोर्लगित्वा कथितं स्वपापं मनस्युद्वेगकरम् । गुरुभिर्भणितम् - राणक ! चारित्रं विना न छुटन्ति पापेभ्यो जीवाः । यतः 6. जीवदया सत्यवचनं परधनपरिवर्जनं सुशीलं च । क्षान्तिः पञ्चेन्द्रियनिग्रहश्च धर्मस्य मूलानि ।। १. 'यानुग्रो' हस्त० । २. 'यौवनोदयमहा...' हस्त० । ३. 'स्तम्भैरिव सुस्थितैः' शाङ्गधरपद्धतौ । ४. 'कलिभरक्रान्ता' हस्त० ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy