SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ परोवयारो remorrormmmmmmmmmmmmmmmmmmmmmmm mmmmmmmmmmm २३३ इति गाथा पेठे । न च तेन बुद्धा । अग्रे गत्वोक्तम् - मातः ! खरं चिकचिकापितम्। साध्व्योक्तम् - नवं लिप्तम् । अहो ! अनयाऽहमुत्तरेणापि जितः - इति तां ववन्दे। त्वच्छिष्योऽस्मि । गाथार्थं ब्रूहि मातः ! । सा प्राह स्म-मम गुरवः सन्ति । हरिभद्रः प्राह- क्व ते ?[अत्र सन्ति । ततः केनापि श्रावकेण स] चैत्यं नीतः । जिनदर्शनं तत्प्रथमं हर्षः । "वपुरेव तवाचष्टे भगवन् ! वीतरागताम् । नहि कोटरसंस्थेऽग्नौ तरुर्भवति शाद्वलः ।। [प्रबन्धपञ्चशती-४८०] जं दिट्ठी करुणातरङ्गियफुडा एयस्स सोमं मुहं, आयारो पसमायरो परियरो संतो पसन्ना तणू । तं नृणं जरजम्ममच्चुहरणो देवाहिदेवो इमो, देवाणं अवराण दीसइ जंओ नेयं सरूवं जए ।।" [प्रबन्धपञ्चशती-४८०] एवं स्तुत्वा पश्चाज्जिनभटाचार्यदर्शनम् । प्रतिपत्तिः । चारित्रम्। सूरिपदवी । आवश्यके चक्की'त्यादि तेनैव विवृतम् । 'कलिकालसर्वज्ञः' इति बिरुदम् । रहस्यपुस्तका देवताभ्यो लब्धाः । ते चादरेण जितदिक्पटाचार्याच्छिन्न ८४ [चतुरशीति-]मठप्रतिबद्धचउरासीनामकप्रासादस्तम्भे विविधौषधनिष्पन्ने जलज्वलनाद्यसाध्ये क्षिप्ताः । एकदा भागिनेयो हंस-परमहंसौ पाठयति प्रभुः । निष्पन्नौ परं बौद्धतर्कास्तन्मुखेन पिपठिषतः । गुरुणा ज्ञानिना वार्यमाणावपि तत्पार्श्व गतौ । जरतीगृहे उत्तारकः । बौद्धाचार्यान्तिके तद्वेषस्थौ पठतः । कपलिकायां रहस्यानि लिखितः। प्रतिलेखनादिसंस्कारवशाद्दयालू इव ज्ञात्वा गुरुणाऽचिन्ति- ध्रुवं श्वेताम्बरावेतौ । द्वितीयाहे सोपानश्रेणौ खट्याऽर्हद्विम्बमालिलिखे । तदासन्नायातौ तौ पादौ न दत्तौ । [यतः, नरकफलमिदं न कुर्वहे श्रीजिनपतिमूर्द्धनि पादयोर्निवेशम् ।] रेखात्रयाङ्कस्तत्कण्ठश्चक्रे । बुद्धोऽयं जात इति कृत्वा उपरि पादो दत्तः । उपरि चटितौ । गुरुणा दृष्टौ । गुरोः समक्षं निषण्णौ तौ । गुर्वास्यच्छायापरावर्तं दृष्ट्वा तत्कैतवं तत्कृतमेव मत्वा जठरपीडामिषेण ततो निरक्रामताम् । कपलिकां लात्वा गतौ । तौ चिरान्नायातौ । विलोकापितौ न स्तः । राजाग्रे कथितम्-सितपटावुत्कटकपटौ तत्त्वं लात्वा यातः । कपलिकामानायय। पृष्ठे सैन्यमल्पं गतम् । दृष्टिदृष्टिः । द्वावपि सहस्रयोधौ तौ । ताभ्यां निहतं राजसैन्यम् । उद्वृत्तनष्टैरुपराजां गत्वा कथितं तत्तेजः । पुनर्बहुसैन्यप्रैषः । दृष्टिमेलापकः । युद्धमेकः करोति । अपरः कपलिकापाणिर्नष्टः । ९. 'इत्यादिनवीननमस्काराः ततो...' मुद्रितप्रबन्धकोशे । १०. 'जैनादिक्यपटाचार्योच्छिन्न' हस्त । 17. यद् दृष्टिः करुणातरङ्गितस्फुटा एतस्य सौम्यं मुखम्। आचारः प्रशमाकरः परिकरः शान्तः प्रशन्नस्तनुः । तद् नूनं जरा-जन्म-मृत्युहरणो देवाधिदेवोऽयम् देवानामपरानां दृश्यते यतो ज्ञेयं स्वरूपं जगति ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy