________________
२३४ mmmmmmmmm
...'मन्नह जिणाण आणं' स्वाध्यायः
हंसस्य शिरश्छित्त्वा राज्ञे दर्शितं तैः । तेनापि गुरवे दत्तम् । गुरुराह-किमनेन कपलिकामानायय । गता भटाः । रात्रौ चित्रकूटे प्राकारकपाटयोर्दत्तयोस्तदासने सुप्तस्य परमहंसस्य शिरश्छित्त्वा तैस्तत्रार्पितम् । तेषां बौद्धानां तत्सूरेश्च सन्तोषः । प्रातः श्रीहरिभद्रसूरिभिः शिष्यकबन्धो दृष्टः । कोपः । तैलकटाहाः कारिताः। अग्निना तापितं तैलम् । १४४४ बौद्धा होतुं खे आकृष्टाः [शकुनिकारूपेण पतन्ति । गुरुभिर्वृत्तान्तो ज्ञातः [प्रतिबोधाय] साधू प्रहितौ । ताभ्यां चत्वारः गाथा दत्ताः - गुणसेण-अग्गिसम्मा सीहा-णंदा य तह पिया-पुत्ता । सिहि-जालिणि माइ-सुया, धण-धणसिरिमो य पइ-भज्जा ।। जय-विजया य सहोयर धरणो लच्छी य तह पई-भज्जा । सेण-विसेणा पित्तिय-उत्ता जम्मंमि सत्तमए ।। गुणचन्द-वाणवंतर-समराइञ्च-गिरिसेणपाणो उ । एगस्स तओ मुक्खोऽणंतो बीयस्स संसारो ।। जह जलइ जलउ लोए कुसत्थपवणाहओ कसायग्गी । तं चुज्जं जं जिणवयणअमियसित्तो वि पज्जलइ ।।
बोधः । शान्तिः । १४४४ ग्रन्थाः प्रायश्चित्तपदे कृताः । चित्रकूटतलहट्टिकास्थेन तैलवणिजा प्रतयः कारिताः । तत्प्रथमं याकिनीधर्मसूरिति हारिभद्रग्रन्थेष्वन्तेऽभूत्। १४४० पुनर्भवविरहान्तता । 'गुणसेणअग्गिसम्मा' इत्यादिगाथात्रयप्रतिबद्धं समरादित्यचरित्रं नव्यं शास्त्रं क्षमावल्लीबीजं कृतम् । १०० शतक-पञ्चाशत्-षोडशक-अष्टक-पञ्चलिङ्गी-अनेकान्तजयपताका-न्यायावतारवृत्ति-पञ्चवस्तुक-पञ्चसूत्रकश्रावकप्रज्ञप्ति-नाणायत्तकप्रभृतीनि हारिभद्राणि ।
॥श्रीसिद्धर्षिगणिप्रबन्धः ।। अत्रान्तरे श्रीमालपुरे कोऽपि धनी श्रेष्ठी जैनश्चतुर्मासके सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं द्यूतकारयुवानं देयकनकपदे निर्दयैर्वृतकारैर्गर्तायां निक्षिप्तं कृपया तद्देयं दत्त्वा अमोचयत् । गृहमानीयाभोजयत् । अपाठयत् । सर्वकार्याध्यक्षमकरोत्। पर्यणाययत् । माता प्रागप्यासीत् । पृथग्गृहमण्डनिका । श्रेष्ठिप्रसादाद्धनम्। 18. गुणसेन-अग्निशर्माणौ सिंहा-ऽऽनन्दौ च तथा पितृ-पुत्रौ ।
शिखि-जालिन्यौ मातृ-सुते धन-धनश्रियौ च पति-भार्ये ।। 19. जय-विजयौ च सहोदरौ धरणो लक्ष्मीश्च तथा पति-भार्ये । सेन-विसेनौ पितृव्य-पुत्रौ जन्मनि सप्तमके ।। 20. गुणचन्द्र-वानव्यन्तरौ समरादित्यः गिरिसेनप्राणस्तु । एकस्य ततो मोक्षोऽनन्तो द्वितीयस्य संसारः ।। 21. यथा ज्वलति ज्वलयित्वा लोकान् कुशास्त्रपवनाहतः कषायाग्निः ।
तं भ्रष्टं यं जिनवचनामृतसिक्तोऽपि प्रज्वलति ।।