SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १९२ ~~~~'मन्नह जिणाण आणं' स्वाध्यायः णवरं नियमविहूणस्स, परदारमइगयस्स य । अणियत्तस्स भवे बंधं, णिवित्तीए महाफलं ।। " [ महानिशीथ - ६ । १०९-११५] शीलं लज्जया भयेण वा प्रतिपालितं महाफलमेव । यदुक्तं श्री महानिशीथेऽध्ययने" गोयमा ! जं इत्थीयं भएण वा, लज्जाए वा, कुलंकुसेण वा, जाव णं धम्मसद्धाए वा तं वेयणं अहियासेज्जा नो वियम्मं समायरेज्जा । से णं धन्ना, से णं पुण्णा, सेयणं वंदा, सेणं पुज्जा, सेणं दट्ठव्वा, से णं सव्व - लक्खणा, से णं सव्व-कल्ला - कारया, से णं सव्वुत्तम-मंगल-निहि, से णं सुअदेवया, से णं सरस्सती, से णं अंबहुंडी, से णं अच्चुया, सेणं इंदाणी, से णं परमपवित्तुतमा सिद्धी मुत्ती सासया सिवगइति । " इति वाक् । 53 “से जाओ इमाओ गामागर जाव संनिवेसेसु इत्थियाओ भवंति, तं जहा - अंतो अंतेउरियाओ गयपइआओ, मयपइआओ, बालविहवाओ, छड्डिअल्लिताओ, माइरक्खि आओ, पियरक्खिआओ, भायरक्खिआओ, पइरक्खिआओ, कुलघररक्खिआओ, ससुरकुलरक्खिआओ, परूढणहकेसकक्खरोमाओ, ववगयपुप्फ-गंधमल्लालंकाराओ, अण्हाणग- सेअ- - जल्ल-मल २४. 'बंधा' हस्तः । २५. 'महाफला' हस्त० । 51. नवरं नियमविहीनस्य परदारामतिगतस्य च । अनिवृत्तस्य भवेत् बन्धो निवृत्या महाफलम् ।। 52. गौतम ! या स्त्री भयेन वा लज्जया वा कुलाङ्कुशेन वा यावत् धर्म्मश्रद्धया वा तं वेदनं अध्यासेत् । नो विधर्मं समाचरेत् । सा धन्या सा खलु पुण्या, सा च खलु वन्द्या, सा खलु पूज्या, सा खलु दृष्टव्या, सा खलु सर्वलक्षणा, सा खलु सर्वकल्याणकारका, सा खलु सर्वोत्तममङ्गलनिधिः, सा खलु श्रुतदेवता, सा खलु सरस्वती, सा खलु अम्बिका, सा खलु अच्युता, सा खलु इन्द्राणी, सा खलु परमपवित्रोत्तमा सिद्धी मुक्तिः शाश्वता शिवगतीति । 53. या एता ग्रामाकरयोः यावत् सन्निवेशेषु स्त्रियो भवन्ति । तद् यथा - अन्तः आन्तःपुरिक्याः, गतपतिकाः, मृतपतिकाः, बालविधवाः, छर्दिताः, मातृरक्षिताः, पितृरक्षिताः, भ्रातृरक्षिताः, पतिरक्षिताः, कुलगृहरक्षिताः, श्वश्रूकुलरक्षिताः, प्ररूढनखकेशकक्षरोमण्यः व्यपगतपुष्प- गन्ध-मालाऽलङ्काराः, अस्नानक- स्वेद- रजःमल-पङ्कपरितापिताः, व्यपगतक्षीर- दधि-नवनीत - सर्पिः - तेल - गुड - लवण-मधु-मद्य-मांसपरित्यागकृताहाराः, अल्पेच्छिकाः, अल्पारम्भाः, अल्पपरिग्रहाः, अल्पेनारम्भेण अल्पेन समारम्भेणाल्पेनारम्भसमारम्भेण वृत्तिं कल्पमानाः, अकामब्रह्मचर्यवासेन तामेव पतिशय्यां नातिक्रमन्ति [ उपपतिना सह नाऽऽ श्रयन्ति], ताः स्त्रिय एतत्स्वरूपेण विहारेण विहरमानाः बहूनि वर्षाणि शेषं ताः यावत् अन्यतरेषु स्थानान्तरेष्वुत्पद्यन्ते, ताः यावत् चतुष्षष्टिवर्षसहस्राणि स्थितिः प्रज्ञप्ताः ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy