________________
सीलं
43
"काएण बंभचेरं धरंति भव्वा उ जे असुद्धमणा ।
कiमि बंभलोए ताणं नियमेण उववाओ ।। "
44
"वीरजिणो गोअमसामिपुट्ठो, कारण सीलस्स फलं सुदिट्ठे ।
सुरालए वंतरजोइसिए कहिअं सुअंगे फुडं पंचमंमि ।। " [
45
“भगवं ! ता एएण नाएणं, जे गारत्थी मउक्कडे ।
रतिंदिया ण छडुंति, इत्थीयं तस्स का गई ।।
46
ते सरीरं सहत्थेणं, छिंदिऊणं तिलं तिलं ।
अग्गीए जइवि होमंति, तोऽवि सुद्धी ण दीसइ ||
47
सो विवित्तिं सो, परदारस्स जई करे । सावगधम्मं च पालेइ, गइं पावेइ मज्झिमं ॥
48
भयवं ! सदारसंतोसे, जइ भवे मज्झिमं गई । ता सरीरेऽवि होमंतो, कीस सुद्धिं ण पावई ।।
49
सदारं परदारं वा इत्थी पुरिसो व गोयमा ! । रमंतो बंध पावं, णो णं हवइ अबंधगो ।।
50
सावगधम्मं जहुत्तं जो, पाले पैरदारं तु वज्जए । जावज्जीवं तिविहेणं, तमणुभावेण सा गई ।।
१९१
[सुक्तमुक्तावली-९५/६]
]
२३. 'परदारगं चए' महानिशीथे ।
43. कायेन ब्रह्मचर्यं धारयन्ति भव्यास्तु येऽशुद्धमनसः । कल्पे ब्रह्मलोके तेषां नियमेनोपपातः ।।
44. वीरजिनो गौतमस्वामिपृष्टः कायेन शीलस्य फलं सुदृष्टम् ।
सुरालये व्यंतरज्योतिके कथितं श्रुताङ्गे स्फुटं पञ्चमे ।।
45. भदन्त ! तस्मात् एतेन ज्ञातेन, ये गारवार्थी मदोत्कटे । रक्तेन्द्रिया न मुञ्चन्ति, स्त्रीणां तस्य का गतिः ।। 46. तस्य शरीरं स्वहस्तेन छिन्दित्वा तिलं तिलम् । अग्नौ यद्यपि हूयन्ते ततोऽपि शुद्धिः न दृश्यते ।। 47. तादृशोऽपि निवृत्तिं सः परदारायाः यदि कुर्यात् । श्रावकधर्मं च पालयति गतिं प्राप्नोति मध्यमाम् ।। 48. भगवन् ! स्वदारसन्तोषे यदि भवेद् मध्यमा गतिः । तस्मात् शरीरमपि होममाणः कस्मात् शुद्धिं न प्राप्नोति ।। 49. स्वदारां परदारां वा स्त्री पुरुषो वा गौतम ! । रममाणो बध्नाति पापं नो भवत्यबन्धकः ।। 50. श्रावकधर्मं यथोक्तं यः पालयेत् परदारां तु वर्जयेत् । यावज्जीवं त्रिविधेन तदनुभावेन सा गतिः ।।