SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ तित्थजत्ता mmmmmmmm २८७ श्रीवस्तुपालतीर्थयात्रायां द्रव्यव्ययः ३ [त्रि]शतकोटि १४ [चतुर्दशलक्ष १८ [अष्टादश]सहस्र ८ [अष्ट]शतानि । एवं यथा प्राचीनपुरुषरत्नैरेतेषु तीर्थेषु स्वधनव्ययेन कृताः कारिताश्च संख्यातीतमनुष्याणां तदा च सातिशयः पूर्वगतागमवेदिनः श्रीसिद्धसेनसूरिप्रमुखास्तैरपि न निषिद्धाः साम्प्रतं च ये निषेधयन्ते, ईयत् श्रीजिनयात्रा-प्रासाद-प्रतिमासम्बन्धिद्रव्यव्यय-सुकृतोपार्जननिषेधका न ज्ञायन्ते केन शास्त्रबलेन कैरतिशयैश्च । श्रीजिनवचनात्त्वेवं ज्ञायते । ये धर्मलाभभवनोपायनिषेधकास्ते [त]दुद्भूतपापेन सांसारिकसावधव्यापारानुमोदनेनेव लिप्यन्ते। यतः श्रीवन्दनकनियुक्तौ "पासत्थाई वंदमाणस्स नेव कित्ती न निज्जरा होइ । कायकिलेसं एमेव कुणई तह कम्मबंधं च ।।" [आवश्यकनियुक्ति - ११०८] तस्मात्तन्निषेधे निरुद्यमैः भाव्यं बहु-बहुतर-धर्मोपार्जनफलत्वात् । - [इइ तित्थजत्ता ।। इति तृतीयगाथाव्याख्याने प्रबोधदीपिकायां तृतीयप्रस्तावः ।। 1. पासत्थादीन् वन्दमाणस्य नैव कीर्तिः न निर्जरा भवति । कायक्लेशमेवमेव करोति तथा कर्मबन्धं च ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy