________________
३२८ .mmmmmmmmmmm
NNNNNNNNNN
~~ 'मन्नह जिणाण आणं' स्वाध्यायः
13
14
"महासिलाकण्टए णं भन्ते ! संगामे कइ जणसयसाहस्सीओ हयाओ?" गोयमा ! चउरासीइं जणसयसाहस्सीओ हयाओ, भन्ते ! [मणुया निस्सीला निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा रुट्ठा परिकुविया समरवहिया अणुवसंता कालमासे कालं किच्चा कहिं गया ?] कहिं उववण्णा ? गोयमा ! उसण्णं नरयतिरिक्खजोणिएसु उववण्णा ।।
रहमुसले णं संगामे कइ जणसयसाहस्सीओ हयाओ ? गोयमा ! छण्णउतिं जणसयसाहस्सीओ हयाओ । तेणं भन्ते ! मणुआ कहिं गया ? गोयमा ! तत्थ णं दससाहस्सीओ एगाए मच्छिआए कुच्छिंसि उववण्णा । एगो देवलोए, एगो मणुस्से सुकुले, सेसा नरय-तिरिएसु उववण्णा । बहुजणो भंते ! अन्नमन्नस्स एवमाइक्खइ, जं संगामे मया देवलोए उववज्जन्ति । से कहमेअं भन्ते ? गोयमा ! जं बहुजणो एवमाइक्खइ तं मिच्छा, अहं पुण एवमाइक्खामि । जहा वेसालीए नयरीए वरुणे नामं नागनत्तूए अड्डे जाव समणोवासए, [अभिगयजीवाजीवे जाव समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थपडिग्गहकंबल-पायपुंछणेणं पीढ-फलग-सेज्जा-संथारएणं ओसहभेसज्जेणं पडिलाभेमाणे] छटुं-छट्टेणं अणिखित्तेणं तवोकम्मेणं अप्पाणं भावमाणे विहरइ ।
अण्णया रायाभिओगेणं रहमुसले संगामे आणत्ते समाणे वरुणे छटुभत्तिए अट्ठमभत्तं बढ़ेत्ता, हयगयरह जाव संणढे संगामंमि आगच्छइ । कप्पइ मे पुदि जे पडिहणइ से पडिहणित्तये, नो सेसे, एवं अभिग्गहं अभि13. महाशिलाकण्टके भदन्त । सडग्रामे कति जनशतसाहस्रयो हताः ? गौतम ! चतुरशीतिः जनशतसाहस्रयो
हताः । भदन्त ! [मनुजा निश्शीलाः, निर्गुणाः, निर्मर्यादाः, निष्प्रत्याख्यानपौषधोपवासाः, रुष्टाः, परिकुपिताः, समरहताः, अनुपशान्ताः, कालमासे कालं कृत्वा कुत्र गताः ?] कुत्रोपपन्ना : ? गौतम ! अवसन्नं नरक
तिर्यग्योनिकेषूपपन्नाः । 14. रथमुसले भदन्त ! सङ्ग्रामे कति जनशतसाहस्रयो हताः ? गौतम ! षण्णवतिः जनशतसाहस्रयो हताः ।
ते भदन्त ! मनुजा कुत्र गताः ? गौतम ! तत्र दशसाहस्रय एकस्या मत्स्याः कुक्षौ उपपन्ना; । एको देवलोके, एको मनुष्ये सुकुले, शेषा नरक-तिर्यग्सु उपपन्नाः । बहुजनो भदन्त ! अन्योन्यस्य एवमाचक्षते, यद् सङ्ग्रामे मृता देवलोके उपपद्यन्ते । तत् कथमेतत् भदन्त ! ? गौतम ! यद् बहुजनः एवमाचक्षते तद् मिथ्या । अहं पुनः एवमाचक्षे, यथा - वैशाल्यां नगर्यां वरुणो नाम नागनप्तृक आढ्यो यावत् श्रमणोपासकः [अभिगतजीवाजीवो यावत् श्रमणान् निर्ग्रन्थान् प्रासुक-एषणीयेनाशन-पान-खाद्य-स्वाद्येन वस्त्र-पतद्ग्रहकम्बल-पादप्रोञ्छनेन पीठ-फलक-शय्या-संस्तारकेण औषध-भैषज्येन प्रतिलाभयन् षष्ठ-षष्ठेणानिक्षिप्तेन
तपःकर्मणाऽऽत्मानं भावयन् विहरति । 15. अन्यदा राजाभियोगेन रथमुसले सङ्ग्रामेऽऽज्ञप्तः सन् षष्ठभक्त्याऽष्टमभक्तमनुवर्तते, हय-गज-रथ-यावत्
सन्नाहः सङ्ग्रामेऽऽगच्छति । कल्पते मम पूर्वं यः प्रहन्ति तं प्रतिहन्तुं न शेषानेवमभिग्रहमभिगृह्णाति, सङ्ग्रामयति । ततः स वरुणेन युद्धं कृते सति प्रहतो गाढप्रहारीकया । अस्थामः, अबलो यावत् सङ्ग्रामात् निष्क्रामति । दर्भसंस्तारकं संस्तृणोति । पूर्वाभिमुखः सपर्यंकनिषण्णः करतल-यावत् अवादीत् - नमोऽस्तु अर्हद्भ्यो भगवद्भ्यो यावत् सिद्धिगतिनामधेयं स्थानं सम्प्राप्तेभ्यः, नमोऽस्तु श्रमणाय भगवते महावीराय यावत् सर्वं व्युत्सृष्टालोचित-प्रतिक्रान्तरुद्धरितो भावशल्य: कालगतः ।