________________
धम्मीअजणसंसग्गो
गिoिहत्ता संगामेइ । तए णं से वरुणेणं झुज्जं करिन्ते पहण गाढप्पहारीकए, अत्थामे अबले जाव संगामाओ निक्खमइ । एगन्तमवक्कमइ । दब्भसंथारगं संथरइ, पुरच्छाभिमुहे संपलियंकनिसणे करयलजाव वयासीअरिहंताणं भगवंताणं जाव सिद्धिगइ-नामधेयं ठाणं संपत्ताणं, नमोऽत्यु णं समणस्स भगवओ महावीरस्स जाव सव्वं वोसिरिअ आलोइअ पडिक्कन्ते उद्धरिअ भावसल्ले कालगए ।
३२९
।। इति वरुणश्राद्धस्य कथा ।।
यथा वरुणधार्मिकश्राद्धसंसर्गेण तन्मित्रस्य सुधर्मप्राप्तिः ।। [इइ धम्मिअजणसंसग्गो]
16
तए णं वरुणस्स पिअबालवयंसए एगे जाव तत्थागच्छइ, जाव वयासी, जाई मम पिअबालवयंसस्स वरुणस्स सीलाइं जाव पच्चक्खाणपोसहोववासाई ताई ममं पि भवन्तु ति कट्टु समाहीए कालगए, सुकुले पच्चाया विदेहे सिज्झिस्सइ । वरुणे नागनत्तुए सोहम्मे कप्पे अरुणाभविमाणे चउपलिओवमाऊदेवे उaaण्णे । महाविदेहे सिज्झिस्सइ । तए णं वरुणं कालगयं जाणित्ता, अहासण्णिहिएहिं वाणमन्तरदेवेहिं दिव्वसुरभि - गन्धोदकवासे जाव दिव्वे निनाए कए । तओ तं दिव्वं देवट्ठि पासित्ता बहुजणो अन्नमन्नस्स एवमाइक्खइ । जं संगामे मया देवलोए उववज्जन्ति । भगवती ७ शतक उद्देश ९ ।
-
-
16. ततो वरुणस्य प्रियबालवयस्यः एको यावत् तत्रागच्छति यावदवादीत् यानि मम प्रियबालवयस्यस्य वरुणस्य शीलानि यावत् प्रत्याख्यानपौषधोपवासास्तानि ममाऽपि भवन्तु, इति कृत्वा समाधिना कालगतः । सुकुले प्रत्याख्यातो विदेहे सेत्स्यति । वरुणो नागनप्तृकः सौधर्मे कल्पेऽरुणाभविमाने चतुः पल्योपमायुः देव: उत्पन्नः । महाविदेहे सेत्स्यति । ततो वरुणं कालगतं ज्ञात्वा यथासन्निहितैः वाणमन्तरदेवैः दिव्यसुरभिगन्धोदकवासांसि यावत् दिव्यो निनादः कृतः । ततस्तां दिव्यां देवद्धिं दृष्ट्वा बहुजनोऽन्योन्यस्य एवमाचक्षते । यद् सङ्ग्रामे मृता देवलोके उपपद्यन्ते ।