________________
मन्नह जिणाण आणं rrrrrrrrrr
26
श्रीकर्मग्रन्थसूत्रेऽपि -
"पंडिणीअत्तण-निन्हव-उवघाय-पओस-अंतराएणं ।
अच्चासायणयाए आवरणदुर्ग जिओ जिणइ ।।१५।।" [प्रथमकर्मग्रन्थ-५४] आज्ञा चेयम् - "जे भिक्खू तुयटुंते, रयहरणं सीसए ठवेज्जाहि । पुरतो वा मग्गतो वा, वामगपासे निसण्णो वा ।।१६।। सो आणाअणवत्थं, मिच्छत्तविराहणं तहा दुविहं ।
पावति जम्हा तेणं, दाहिणपासम्मि तं कुज्जा ।।" [निशिथभा. ५/२१९२-९३] श्राद्धानामपि - "कंचणमणिसोवाणं, थंभसहस्सूसियं सुवन्नतलं ।
जो कारिज्ज जिणहरं, तओ वि तवसंजमो अहिओ ।।"[उ.मा.-४९३, सं. प्र.-१३०] जिनाज्ञेति कोऽर्थः ? एतत्स्वरूपं श्रीआवश्यकोक्तगाथाभिर्ध्यानशतके धर्मध्यानाधिकारे धर्मध्यातव्यभेदविवक्षायाम् -
"सुनिउणमणाइनिहणं भूअहिअं भूअभावणमणग्धं । अमिअमजिअं महत्थं महाणुभावं महाविसयं ।।१९।। झाइज्जा निरवज्जं जिणाणं आणं जगप्पईवाणं । अणिउणजणदुन्ने नयभंगपमाणगमगहणं ।।२०।।
30
५. '...सायणाए' प्रतौ । ६. 'जयइ' कर्मग्रन्थमुद्रितप्रतौ । ७. 'अमिअअजिअं' हस्तप्रतौ । 25. प्रत्यनीकत्व-निह्नव-उपघात-प्रद्वेषान्तरायेण । अत्याशातनयाऽऽवरणद्विकं जीवो बध्नाति ।। 26. यो भिक्षुस्त्वगवर्तन् रजोहरणं शिरसि स्थापयेत् । पुरतो वा मार्गतो वा वामकपाचे निषण्णो वा ।। 27. स आज्ञाऽनवस्थां मिथ्यात्वविराधनां तथा द्विविधम् । प्राप्नोति यस्मात् तेन दक्षिणपाचे तं कुर्यात् ।। 28. काञ्चनमणिसोपानं स्तम्भसहस्रोच्छ्रितं सुवर्णतलम् । यः कारयेज्जिनगृहं ततोऽपि तप:संयमोऽधिकः ।। 29. सुनिपुणामनाद्यनिधनां भूतहितां भूतभावानामनाम् । अमितामजितां महा● महानुभावां महाविषयाम् ।। 30. ध्यायेत् निरवद्यां जिनानामाज्ञां जगत्प्रदीपानाम् । अनिपुणजनदुर्जेयां नयभङ्गप्रमाणगमगहनाम् ।।