________________
rrrrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
सुच्चा ते जिअलोए, जिणवयणं जे नरा न याणंति ।
सुच्चाण वि ते सुच्चा, जे नाऊणं न वि करंति ।।१०।। [उपदेशमाला - २५९] केचन श्रीजिनाज्ञां शुद्धां जानन्तोऽपि महाभिनिवेशग्रहग्रस्ताः स्वमतोद्भावनप्रवर्त्तनत्वेन निजमत्यैवान्यथा हीनमधिकं वा प्ररूपयन्ति, तेऽपि च कथं पारलौकिकमात्महितं प्राप्नुयुः ? यदुक्तम् -
निअगमइविगप्पिअचिंतिएण सच्छंदबुद्धिरइएण ।
कत्तो पारत्तहिअं, कीरइ गुरुअणुवएसेणं ।।११।।" [उपदेशमाला - २५] श्रीमहानिशीथपञ्चमाध्ययनेऽपि -
"जे भिक्खू दुवालसंगस्स णं सुयनाणस्स [असई चुक्कखलियपमायासंकादीसभयत्तेण] पयक्खरमत्ताबिंदुमवि इक्कं परुविज्जा अन्नहा वा पन्नवेज्जा संदिद्धं वा सुत्तत्थं वक्खाणेज्जा अविहीए अओग्गस्स वा वक्खाणेज्जा, से भिक्खू अणंतसंसारी भवेज्जा ।" स्वदुष्कृतनिन्दा-गर्हा-प्रतिक्रमणाधिकारे चतुःशरणेऽपि - "मिच्छत्ततमंधेणं अरिहंताइसु अवन्नवयणं जं । अन्नाणेण विरइअं इण्हिं गरिहामि तं पावं ।।१३।। सुअ-धम्म-संघ-साहुसु पावं पडिणीअयाइ जं रइअं । अन्नेसुं य पावेसुं इण्डिं गरिहामि तं पावं ।।१४।।" [चउसरणपयन्ना - ५१/५२]
24
२. 'दुवालसणं' हस्तप्रतौ । ३. 'विरईअं' हस्तप्रतौ । ४. अन्नेसुं पावेसुं' हस्तप्रतौ । 20. शोच्यास्ते जीवलोके, जिनवचनं ये नराः न जानन्ति । शोच्यानामपि ते शोच्या ये ज्ञात्वा नापि कुर्वन्ति ।। 21. निजकमतिविकल्पितचिन्तितेन स्वच्छन्दबुद्धिरचितेन । कुतः पारत्रहितं क्रियते ? गुर्वनुपदेशेन ।। 22. यो भिक्षुादशाङ्गस्य श्रुतज्ञानस्यासद्च्यूत-स्खलित-प्रमादाऽऽशंकादि-सभयत्वेन पदाक्षरमात्राबिन्दुमप्येकं प्ररूपयेत्
अन्यथा वा प्रज्ञापयेत् संदिग्धं वा सूत्रार्थं व्याख्यायेत् अविधिनाऽयोग्येभ्यो वा व्याख्यायेत् स भिक्षुरनन्तसंसारी
भवेत् । 23. मिथ्यात्वतमोऽन्धेनार्हदादिष्ववर्णवचनं यत् । अज्ञानेन विरचितमिदानी गर्हामि तत्पापम् ।। 24. श्रुत-धर्म-सङ्घ-साधुषु पापं प्रत्यनीकतया यद्रचितम् । अन्येषु च पापेष्विदानी गर्हामि तत्पापम् ।।