________________
३१४
NN
12
न य तस्स तन्निमित्तो बंधो सुमो वि देसिओ समए । अणवज्जो उपओगेण सव्वभावेण सो जम्हा ।। वैज्जेमित्ति परिणओ संपत्तीए विमुच्चए वेरा । अवहंतोऽवि न मुच्चइ किलिट्टभावो अवायस्स ।।"
या पुनर्भावतो न द्रव्यतः सोऽयम् -
'मन्नह जिणाण आणं' स्वाध्यायः
14
जहा केइ पुरिसे मन्द मन्दपगासे पएसे संट्ठियं ईसिवलियकायं रज्जुं पासित्ता एस अहित्ति तव्वहपरिणामपरिणए निक्कड्डियासिपत्ते दुयं दुयं छिंदेज्जा, एसा भावओ हिंसा न दव्वओ । इति तृतीयभङ्गः ।
15
"पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेसु ।
जह हुंति नरा दुहिया पुढविक्काए तहा जाण ।।
16
न द्रव्यतो न भावतश्चेति शून्यः । यद्यपि पृथिव्यादीनां साक्षादङ्गोपाङ्गायोगेऽपि अङ्गोपाङ्गादिच्छेदानुसारिवेदना भवत्येव । तथा चोक्तं श्री आचाराङ्गनिर्युक्तौ -
अंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरंती केसिंचऽतिवाय पाणे ।। "
17
'जरजज्जरा य थेरी तरुणेणं जम्मपाणिमुट्ठिहया । जारिसी वेणा देहे एगिंदिसंघट्टणा य तहा ।। "
[ओघनिर्युक्ति-७४८,-७४९|
=
[आचाराङ्गनिर्युक्ति- ९७-९८]
[ रत्नसञ्चय- १२८]
अतोऽहिंसैव श्रेयस्करी । परंमागमेऽप्येवम्
18
“सव्वे अरिहंता भगवन्तो एवमाइक्खंति, एवं भासंति, एवं पण्णवेंति, एवं परूवंति,
१०. 'परमागमोऽप्येवं' हस्त० । ११. ' एवं पण्णवेंति' हस्त० नास्ति ।
12. न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये । अनवद्य उपयोगेन, सर्वभावेन स यस्मात् ।। 13. वर्जयामीति परिणतः सम्प्राप्त्या विमुच्यते वैरात् । अघ्नतोऽपि न मुच्यते क्लिष्टभावोऽपायस्य ।। 14. यथा कश्चित्पुरुषो मन्द मन्दप्रकाशे प्रदेशे संस्थितामीषद्वलितकायं रज्जुं दृष्ट्वा एसोऽहिरिति तद्वधपरिणामपरिणतो निष्कृष्टासिपत्रो द्रुतं द्रुतं छिन्द्यात्, एषा भावतो हिंसा न द्रव्यतः ।
15. पादच्छेदन - भेदन - जंघोरुः तथैव अङ्गोपाङ्गेषु । यथा भवन्ति नरा दुःखिताः पृथिवीकाये तथा जानीहि || 16. न सन्ति च अङ्गोपाङ्गास्तदनुरूपा च वेदना तेषाम् । केषाञ्चितुदीरयन्ति केषाञ्चिततिपातयेयुः प्राणान् ।। 17. जराजर्जरा च स्थविरा तरुणेन दक्षिणपाणिमुष्ठिहता । यादृशी वेदना देहे एकेन्द्रियसंघट्टना च तथा ।। 18. सर्वेऽर्हन्तो भगवन्त एवमाचक्षते, एवं भाषन्ते, एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति सर्वे प्राणिनः सर्वे भूताः