SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३१४ NN 12 न य तस्स तन्निमित्तो बंधो सुमो वि देसिओ समए । अणवज्जो उपओगेण सव्वभावेण सो जम्हा ।। वैज्जेमित्ति परिणओ संपत्तीए विमुच्चए वेरा । अवहंतोऽवि न मुच्चइ किलिट्टभावो अवायस्स ।।" या पुनर्भावतो न द्रव्यतः सोऽयम् - 'मन्नह जिणाण आणं' स्वाध्यायः 14 जहा केइ पुरिसे मन्द मन्दपगासे पएसे संट्ठियं ईसिवलियकायं रज्जुं पासित्ता एस अहित्ति तव्वहपरिणामपरिणए निक्कड्डियासिपत्ते दुयं दुयं छिंदेज्जा, एसा भावओ हिंसा न दव्वओ । इति तृतीयभङ्गः । 15 "पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेसु । जह हुंति नरा दुहिया पुढविक्काए तहा जाण ।। 16 न द्रव्यतो न भावतश्चेति शून्यः । यद्यपि पृथिव्यादीनां साक्षादङ्गोपाङ्गायोगेऽपि अङ्गोपाङ्गादिच्छेदानुसारिवेदना भवत्येव । तथा चोक्तं श्री आचाराङ्गनिर्युक्तौ - अंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरंती केसिंचऽतिवाय पाणे ।। " 17 'जरजज्जरा य थेरी तरुणेणं जम्मपाणिमुट्ठिहया । जारिसी वेणा देहे एगिंदिसंघट्टणा य तहा ।। " [ओघनिर्युक्ति-७४८,-७४९| = [आचाराङ्गनिर्युक्ति- ९७-९८] [ रत्नसञ्चय- १२८] अतोऽहिंसैव श्रेयस्करी । परंमागमेऽप्येवम् 18 “सव्वे अरिहंता भगवन्तो एवमाइक्खंति, एवं भासंति, एवं पण्णवेंति, एवं परूवंति, १०. 'परमागमोऽप्येवं' हस्त० । ११. ' एवं पण्णवेंति' हस्त० नास्ति । 12. न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये । अनवद्य उपयोगेन, सर्वभावेन स यस्मात् ।। 13. वर्जयामीति परिणतः सम्प्राप्त्या विमुच्यते वैरात् । अघ्नतोऽपि न मुच्यते क्लिष्टभावोऽपायस्य ।। 14. यथा कश्चित्पुरुषो मन्द मन्दप्रकाशे प्रदेशे संस्थितामीषद्वलितकायं रज्जुं दृष्ट्वा एसोऽहिरिति तद्वधपरिणामपरिणतो निष्कृष्टासिपत्रो द्रुतं द्रुतं छिन्द्यात्, एषा भावतो हिंसा न द्रव्यतः । 15. पादच्छेदन - भेदन - जंघोरुः तथैव अङ्गोपाङ्गेषु । यथा भवन्ति नरा दुःखिताः पृथिवीकाये तथा जानीहि || 16. न सन्ति च अङ्गोपाङ्गास्तदनुरूपा च वेदना तेषाम् । केषाञ्चितुदीरयन्ति केषाञ्चिततिपातयेयुः प्राणान् ।। 17. जराजर्जरा च स्थविरा तरुणेन दक्षिणपाणिमुष्ठिहता । यादृशी वेदना देहे एकेन्द्रियसंघट्टना च तथा ।। 18. सर्वेऽर्हन्तो भगवन्त एवमाचक्षते, एवं भाषन्ते, एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति सर्वे प्राणिनः सर्वे भूताः
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy