SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ xxmmeromer 'मन्नह जिणाण आणं' स्वाध्यायः तथा - __ "भारं णं वहमाणस्स चत्तारि आसासा पन्नत्ता, तं जहा - जत्थ णं अंसाओ अंसं साहरइ तत्थ वि अ से एगे आसासे पन्नत्ते-१, जत्थ वि अ णं उच्चारं वा पासवणं वा परिट्ठावेति तत्थ वि अ से एगे आसासे पन्नत्ते-२, जत्थ वि अ णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उवेति तत्थ वि अ से एगे आसासे पन्नत्ते-३, जत्थ वि अणं आवकहाए चिट्ठइ तत्थ वि अ से एगे आसासे पन्नत्ते-४ । एवामेव समणोवासगस्स चत्तारि आसासा पन्नत्ता, तं जहा-जत्थ णं सीलव्वयगुणव्वयवेरमणपच्चक्खाणपोसहोववासाइं पडिवज्जइ तत्थ वि अ से एगे आसासे पन्नत्ते-१, जत्थ वि अ णं सामाइअं देसावगासि सम्ममणुपालेइ तत्थ वि अ से एगे आसासे पन्नत्ते२, जत्थ वि अणं चाउद्दसट्ठमुद्दिठ्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेइ तत्थ वि अ से एगे आसासे पन्नत्ते-३, जत्थ वि अ णं अपच्छिममारणंतितसंलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकंखमाणे विहरति तत्थ वि अ से एगे आसासे पन्नत्ते-४ ।" [ठाणांग-४/३/३१४] [इइ छब्बिह-आवस्सयं] 11. भारं वहमानस्य चत्वार आश्वासाः प्रज्ञप्ताः । ते यथा - यत्र अंसात् एकस्मात् स्कंधात् अंसं संहरति तत्राऽपि च तस्य [वोढुम्। एक आश्वासः प्रज्ञप्तः -१, यत्राऽपि उच्चारं वा प्रस्रवणं वा परिष्ठापयति तत्रापि च तस्य एक आश्वासः प्रज्ञप्तः -२, यत्राऽपि नागकमारावासे वा सवर्णकमारावासे वा वासमपैति तत्राऽपि च तस्य एक आश्वासः प्रज्ञप्तः-३, यत्रापि [मनुष्योऽयं देवदत्तादिर्वा] यावत्कथया [यावज्जीवं| तिष्ठति तत्राऽपि च तस्य एक आश्वासः प्रज्ञप्तः-४ । 12. एवमेव श्रमणोपासकस्य [सावद्यव्यापारभाराक्रान्तस्य चत्वार आश्वासा [चित्तस्य आश्वासनानि| प्रज्ञप्ताः, ते यथा - यत्र शीलव्रत-[शिक्षाव्रत-] गुणव्रत-विरमणप्रत्याख्यान-पौषधोपवासादीन् प्रतिपद्यते तत्राऽपि च तस्यैक आश्वासः प्रज्ञप्तः -१, यत्रापि च सामायिकं देशावकाशिकं [च] सम्यगनुपालयति तत्रापि च तस्यैक आश्वासः प्रज्ञप्तः -२, यत्रापि च चतुर्दशि-अष्टमी-उद्दिष्ट-पूर्णिमामावास्यासुपरिपूर्ण [अहोरात्रं यावत् पौषधं सम्यगनुपालयति तत्रापि च तस्यैक आश्वासः प्रज्ञप्तः -३, यत्रापि च अपश्चिममारणान्तिकीसंलेखनाजुषणाजुष्टः [सेवनालक्षणो यो धर्मस्तया सेवितः क्षपितः वा देहः येन सः] भक्त-पानप्रत्याख्यातः पादोपगतः [अनशनविशेषे प्रतिपन्ने सति मरण-] कालम अनवकाङक्षमानः विहरति तत्रापि चैक आश्वासः प्रज्ञप्तः -४ ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy