SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २६६ “स्रष्टुर्विष्टपसृष्टिनैपुणमयात्पाणेरपि त्वत्करे, शक्तिः काप्यतिशायिनी विजयते यद्याचकानां ययौ । भाले तेन निवेशितामतिदृढां दारिद्र्यवर्णावलीम्, दानिन्नाम्रभटेष भूरिविभवैर्निर्माष्टि मूलादपि ।। " “द्वात्रिंशद्द्रम्मलक्षा, भृगुपुरवसतेः सुव्रतस्याऽर्हतोऽग्रे, कुर्वन्मङ्गल्यदीपं ससुरनरवरश्रेणिभिस्तूयमानः । योऽदादर्थिव्रजस्य त्रिजगदधिपतेः, सद्गुणोत्कीर्त्तनायाम्, स श्रीमानाम्र देवो जगति विजयतां दानवीराग्रयायी ।। " [ ] इत्यादि कविजनैः स्तूयमानः प्रासादादवतीर्य श्रीचौलिक्यप्रेरित आम्रभटमन्त्री आरात्रिकादि कर्तुमारेभे श्रीसुव्रतपुरः । तत्र श्रीकुमारपालदेवो विधिकारकः । द्वासप्ततिसामन्ताः कनकदण्डचामरधारिणः । श्रीवाग्भटादिमन्त्रिणा सर्वोपस्करः सम्पादितः । तत्रारात्रिकमुत्तार्य मङ्गलप्रदीपे क्रियमाणे “प्रथमं पृथिवीभर्त्रा भ्रात्रा सामन्तमण्डलैः । सङ्घाधिपैस्ततः श्राद्धैर्भातृभगीनिसुतादिभिः ।। " श्रीखण्डमिश्रघुसृणैर्नवांगार्चापुरःसरम् । भालस्थले मुहुः क्लृप्तो, भाग्यलभ्यविशेषकः ।। कण्ठे च रोपितानेक - स्मेरसूनचतुः सरः । निरीक्षितो मुखाम्भोजो निस्पृहैरपि सस्पृहम् ।। तुरङ्गान् द्वारभट्टेभ्यः शेषेभ्यः कनकोत्करान् । तदभावे परिष्कारा-नर्णयन्निजदेहतः ।। 'मन्नह जिणाण आणं' स्वाध्यायः धृत्वा कराभ्यां भूपेन, बलादपि विधापितम् । आरात्रिकविधिं चक्रे, स धार्मिकशिरोमणिः ।। " ततश्चैत्यवन्दनां कृत्वा गुरूंश्च नत्वा, साधर्मिकवन्दनापूर्वं नृपतिं सत्वरारात्रिकहेतुं पप्रच्छ । 'यथा द्यूतकारो द्यूतरसातिरेकाच्छिरः प्रभृतीनपि पदार्थान् पणीकुरुते, तथा भवानप्यतः परमर्थिप्रार्थितस्त्यागरसातिरेकाच्छिरोऽपि तेभ्यो ददासी'ति नृपेणादिष्टे सति भवल्लोकोत्तरचरित्रेणापहृतहृदया विस्मृताजन्ममनुष्यस्तुतिनियमाः प्रभुश्रीहेमचन्द्राचार्याः प्राहुः - “किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः । कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ।।” [शार्ङ्गधरपद्धति-१२२२ कुमारपालप्रबोधप्रबन्ध-५०६]
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy