________________
परिशिष्टः-१ .xxxxxxx
wrrrrrrr. ३६३
चतुर्विंशतिस्तवः प्रत्याख्यानम्
पौषधः
पौषधः व्यवहारशुद्धिः व्यवहारशुद्धिः नमस्कारः नमस्कारः गुरुस्तुतिः जीवकरुणा जिनाज्ञा
दानम् गुरुस्तुतिः वन्दनकम् मिथ्यात्वम्
जिनाज्ञा प्रत्याख्यानम् नमस्कारः
भक्तामरस्तोत्र-९ ९३ आ.नि. १५२१, प्र.सा. -२४९ १३४
पञ्चाशक-१/२९ १६१ श्रावकप्रज्ञप्ति-३२१ १६२
अन्नायउंछकुलक-२ २७७ श्राद्धप्रतिक्रमणसूत्र-२२ २७६ आवश्यकनियुक्ति-९८६ २१९ आवश्यकनियुक्ति-९८४ २१९
२६९ सम्बोधप्रकरण-११२५ जैनस्तोत्रसन्दोह-८८/२ ०३
३१३
१७५
ર૬૮
योगशास्त्र-३/१२९ वृत्ति
आस्तां तव स्तवन आह जह जीवघाए आहारदेहसक्कार आहारपोसहो खलु आहारे खलु सुद्धि इंगालीवणसाडी इअ सव्वकाल इअ सिद्धाणं इक्काण वि तरुवर इक्कासीइ करण इक्कु च्चिय तुह इक्केण कुण इक्को वि नमुक्कारो इच्छामि खमासमणो इत्तिअरूवं च इमे इत्तोच्चिअ अच्च इत्थं पुण चउभंगो इत्थ य पओअण इत्थीण कहित्थ इत्थीजोणीए इयरहवि ता न इह दुविहं वयं इह लोइ अत्थकामा इहलोगंमि सुभद्दा इह विण्णत्तो जिण ईर्यापथिक्याः उक्कोसं दव्वत्थयं उक्कोसेणं तु सट्ठो
९८
तपः शीलम्
आवश्यनियुक्ति-१६१६ १३८ आवश्यकनियुक्ति-१०२२ २२३
उत्तराध्ययननियुक्ति-३२७ २०१ गाथासहस्री-३३०, सम्बोधसप्तति-८३ १८९
११८
३१८
कायोत्सर्गः जीवकरुणा नमस्कारः कायोत्सर्गः
जिनाज्ञा सामायिकम् जिनपूजा सम्यक्त्वम्
आवश्यकनियुक्ति-१०२३ २२३ आवश्यकनियुक्ति-१५५० १२८
जैनस्तोत्रसन्दोह-८८/११ ०४ दशवैकालिकद्वितीयचूलिकावृत्ति ८५ दर्शनशुद्धिप्रकरण-८२, सं.सि.-४५ २४३
श्राद्धदिनकृत्यावचूरि-२२६ गुणस्थानकक्रमारोह-२४ वृत्ति ६७
महानिशिथ-३/११२ १५६
पाक्षिकसप्ततिका-९ १०६ पञ्चवस्तु-५४८, प्र.सा.-२१३ १३७
उग्गमउप्पायण उग्घाडपोरिसिं जा उचिए काले विहिणा
प्रत्याख्यानम् प्रतिक्रमणम्
प्रत्याख्यानम्