________________
[नमुक्कारो]
[१६-नमस्कारः] अथ नमस्कारं दर्शयति - "नाणावरणाईणं अणंतपुग्गलक्खयं तु कम्माणं । नवकारक्खरमिक्कं पढमाणो लहइ भव्वजिओ ।। एसो मंगलनिलओ भवविलओ सव्वसंतिजणओ अ । नवकारपरममन्तो चिन्तिअमित्तो सुहं देइ ।। [उपदेशतरङ्गीणी] नवकारइक्कअक्खरं पावं फेडेइ सत्तअयराणं । पन्नासं च पएणं पंचसयाइं समग्गेणं ।। [पञ्चनमस्कारफल-२९] अपुव्वो कप्पतरू एसो चिंतामणी अपुव्वो अ । जो झायइ सयाकालं सो पावइ सिवसुहं विउलं ।। [सुक्तमुक्तावली-६५/५] करावत्ते अ जो पंचमंगलं बारसासंखं ।
आवत्तइ नववारा छलं नो तस्स कस्स वि ।।" [ ] तथा - "जाए वि जो भणिज्जई, जेण य जायस्स होइ फलरिद्धी ।
अवसाणे वि भणिज्जई, जेण मुओ सुग्गइं जाइ ।।" [पञ्चनमस्कारफल-५] नमस्कारलक्षगुणनेऽयं विधिः - प्रातः श्रीमूलनायकस्य स्नात्रं पूजां च कृत्वा पञ्चशक्रस्तवैर्देवान् वन्दित्वा पञ्च१. 'भयविलओसयलसंघसुहजणओ' रत्नसञ्चये । २. चिंतामणिकामकुंभकामगवी ।रत्नसञ्चये । ३. पढिज्जइ' पञ्चनमस्कारफले । 1. ज्ञानावरणादीनामनन्तपुद्गलक्षयं तु कर्मणाम् । नमस्काराक्षरमेकं पठन् लभते भव्यजीवः ।। 2. एष मङ्गलनिलयो भवविलयः सर्वशान्तिजनकश्च । नवकारपरममन्त्रश्चिन्तितमात्रः सुखं ददाति ।। 3. नमस्कारैकाक्षरं पापं स्फेटयति सप्तसागराणाम् । पञ्चाशच्च पदेन पञ्चशतानि समग्रेण ।। 4. अपूर्वः कल्पतरुरेष चिन्तामणिरपूर्वश्च । यो ध्यायति सदाकालं स प्राप्नोति शिवसुखं विपुलम् ।। 5. करावर्ते च यो पञ्चमङ्गलं द्वादशसङ्ख्यम् । आवर्त्तते नववारान्, छलं नो तस्य कस्यापि ।। 6. जातेऽपि यो भण्यते येन च जातस्य भवति फलरिद्धी । अवसानेऽपि भण्यते येन मृतः सद्गतिं याति ।।