SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ७८ mamarama... ANNAVAMAYANAVNNNNAVANANA roommmmmm 'मन्नह जिणाण आणं' स्वाध्यायः साधुलक्षणं त्वेवम् - "महाव्रतधरा धीरा, भैक्षमात्रोपजीविनः। सामायिकस्था धर्मोप-देशका गुरवो मताः ।।" [योगशास्त्र-२/८] एवमुभयोर्लक्षणं ज्ञात्वाऽनादरणीयाननादृत्याऽऽदरणीयानादृत्य [सर्वाण्यपि धर्मानुष्ठानानि गुरुसाक्षिकमेव कर्तव्यानि |] गुरोरभावे तु - "गुरुविरहंमि अ ठवणा गुरूवएसोवदंसणत्थं च । जिणविरहंमि व जिणबिंबसेवणामंतणं सहलं ।।" [गुरुवन्दनभाष्य-३०] "रन्नो व परुक्खस्स वि जह सेवा मंतदेवयाए वा । तह चेव परुक्खस्स वि गुरुणो सेवा विणयहेऊ ।। [वि.आभा.-३४६५, ३४६६] "अक्खे वराडए वा, कटे पुत्थे अ चित्तकम्मे अ । सब्भाव-मसब्भावं, गुरुठवणा-इत्तरावकहा ।।" आ.नि.-१४३२, ओ.नि.-३३५] स्थापनाचार्यस्थापनाभावे श्रावकाणां साधूनामपि सामायिकाद्यावश्यकं कुर्वतां 'करेमि भंते सामाइयं' इति भंते - गुर्वामन्त्रणं कथं युक्तं स्यात् ? तथा विधिभूतस्थापनाचार्याभावे वन्दनकदाने 'अणुजाणह मे मिउग्गहं' इत्यादिनावग्रहानुज्ञापनम्, अवग्रहान्तर्रिारं प्रवेश एकवारं निर्गमश्चतुःशीर्षकाद्यावश्यकानि च वन्दनकेऽवश्यविधेयानि कथं घटमानकानि स्युः ? इत्येतत्सम्यग्विचार्य गुरुविरह एव स्थापनाचार्यस्थापनापूर्वमेव क्रियमाणं फलवत्स्यादिति विशेषावश्यकादिषूक्तम् । “समणेण सावएण य अवस्सकायब्वयं हवइ जम्हा । अंतो अहो-निसिस्स उ तम्हा आवस्सयं नाम ।।" [वि.आ.भा.-८७६] ३. 'सफलं' विशेषा. भाष्ये । ४. 'ठवणाकायं वियाणाहि' आवश्यकनियुक्तौ, 'ठवणापिण्डं' पिण्ड०, ओघनियुक्तौ । 5. गुरुविरहे च स्थापना गुरूपदेशोपदर्शनार्थं च । जिनविरहे इव जिनबिम्बसेवनामन्त्रणं सफलम् ।। 6. राज्ञ इव परोक्षस्यापि यथा सेवा मन्त्रदेवताया वा । तथैव परोक्षस्याऽपि गुरोः सेवा विनयहेतुः ।। 7. अक्षे वराटके वा काष्ठे पुस्तके च चित्रकर्मणि च । सद्भावमसद्भावं गुरुस्थापना इत्वरा यावत्कथा ।। 8. श्रमणेन श्रावकेण चावश्यकर्तव्यकं भवति यस्मात् । अन्तरहर्निशं तु तस्मादावश्यकं नाम ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy