SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १५० mmmmm rrrrrrrrr. 'मन्नह जिणाण आणं' स्वाध्यायः परंक्षिप्ता जलेऽनेन पित्रोक्तः सरुषाऽथ सः । ऊचेऽप्सु कृपया क्षिप्ता यद्वोऽभीष्टं विधत्त तत् ।।२२० ।। पित्राऽथातिक्रुधाऽत्यन्तं निर्भातीव कुट्टितः । स पीडां सहमानस्तां मृतो मध्यमभावतः ।।२२१।। विषमकन्दरापल्ल्यां मन्दरः तस्करेश्वरः । वनमाला प्रियाऽस्यासीत् सरलाख्यः स तत्सुतः ।।२२२ ।। युवत्वेऽस्य मृतस्तातः सपल्लीशः कृतः शनैः । सोऽन्यदैकोऽस्त्रभृत्पल्ल्या नातिदूरे बहिर्गतः ।।२२३।। मार्गभ्रष्टा नरा दृष्टाः कृशास्तेन निरायुधाः । ऋजुत्वेनान्तिके तेषां गतस्तैर्धर्मलाभितः ।।२२४ ।। तेन प्रणम्य पृष्टास्ते के यूयं ? कुत आगताः । क्व वा यास्यथ ? तैरुक्तंधर्मस्थाः श्रमणा वयम्।।२२५ ।। सोऽवक्को धर्म ऊचुस्तेऽन्यदुःखं क्रियते न यत् । लम्भिताः पथि ते तेन स्वयं पल्लीमुपागतः ।।२२६।। अन्येद्युामघाताय चौरवृन्दान्वितोऽगमत् । दिनशेषातिवाहाय ग्रामासनवने स्थितः ।।२२७ ।। तत्र चाचिन्तयद्धर्मं परदुःखाविधानतः । परदुःखकृतौ पापं श्रमणाः प्रवदन्त्यदः ।।२२८ ।। खादिष्यन्ति जनाः पापं ममैकस्य भविष्यति । तत्किं मे ग्रामघातेन परदुःखविधायिना ।।२२९ ।। ततस्त्यक्त्वायुधान्याशु चौरवृन्दं विमुच्य सः । ययौ जनपदं धर्मवासनावासितान्तरः ।।२३० ।। तथाऽथ सर्वसत्त्वेषु सानुकम्पो विमत्सरः । प्रियंवदो विशुद्धात्मा मध्यस्थो मृत्युमाप्तवान् ।।२३१ ।। स चौरात्मा धम्मिलस्त्वं कुशाग्रपुरपत्तने । सुरेन्द्रदत्तसुभद्रातनयः सनयोऽभवत् ।।२३२।। पुराकृतात्कृपाधर्मात्परदुःखविवजनात् । यथाभद्रकभावेन मध्यस्थपरिणामतः ।।२३३।। मानुषत्वं त्वया प्राप्तं नैरुज्येन मनोरमम् । देवताकृतसांनिध्यमनपायं च सर्वतः ।।२३४ ।। ज्ञानिनो वचसा साधोरिहलोकार्थिनस्तव । षण्मासाचाम्लतपसः प्रभावादृद्धिरीदृशी ।।२३५ ।। ऋद्धिरत्यद्भुता प्राप्ता द्वात्रिंशद्वरकन्यकाः । सर्वत्र राजमान्यत्वं सौभाग्यं च जनाधिकम् ।।२३६।। इत्येवं गुरुणाख्यातं तस्य प्राग्भववलितम् । श्रुत्वा जातिस्मृतेः सर्वं समक्षं समजायत ।।२३७।। ततः सञ्जातसंवेगो धर्मरङ्गतरङ्गितः। निविण्णकामभोगः सन् प्रवव्राज तदन्तिके ।।२३८ ।। एकादशाङ्गान्यध्यैष्ट परिपाल्य चिरं व्रतम् । अच्युते देवलोकेऽथ भूत्वा सामानिकः सुरः ।।२३९ । । महाविदेहाभिधवर्षमध्ये, संभुज्य सांसारिकसौख्यमुग्रम् । प्रव्रज्य सत्केवलमाकलय्य, प्राप्स्यत्यसौ सिद्धिवधूपभोगम् ।।२४०।। ।।इति इहलोके धम्मिलकथा ।। ५२. अतः श्लोक २३४ स्थानेऽयं पाठो मुद्रितचरित्रे - 'पुराकृतकृपादितः । तथा भद्रकभावादेः प्राप्तो नरभवस्त्वया ।।' ५३. 'जनातिगम्' हस्त० । ५४ 'तस्य... धर्मरङ्गतरङ्गितः' इति पाठस्थाने 'श्रुत्वा तज्जातिसंस्मरः' अयं पाठो मुद्रितचरित्रे ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy