SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ मन्नह जिणाण आणं' स्वाध्यायः तस्य हट्टे व्यवसायं कुर्वन्ति । ते तु स्वदेशादिमध्ये चौर्य - बन्दिग्रहणादि कृत्वा तस्य द्युम्नं पूरयन्ति । ब्रह्मसेनोऽपि तेषां सर्ववस्तुनि उद्धारके पूरयति । तैरपि ज्ञातं, पर्वदिने [असो] न वक्ति न व्यवसायं गृहव्यापारं [च] करोति, चिन्तामपि न विधत्ते कस्यापि किन्तु मौनव्रतस्थो धर्मध्यानमेवातनोति । ततस्तैः कूटबुद्धिचतुरैश्चतुर्भिर्मन्त्रितम् - 'यदेष वणिग् धनवान् कस्मान्न मुष्यते ? ' ततः पौषधे गृहीते रात्रौ चत्वारोऽपि ते तद्गृहे खात्रं दत्वा प्रविष्टाः । गृह्णन्ति नानाविधदुकूला भरणस्वर्णादिवस्तूनि । पश्यति ब्रह्मसेनश्चिन्तयति च 'अहो ! एते दुष्टा मम हट्टे व्यवहरन्ति, अहं तु एतेषां यथेच्छं पूरयामि तथाप्यधुना खात्रेण मद्गृहं मुष्णन्तः सन्ति । ततः पुनरपि चिन्तितं तेन, 'अरे आत्मन् ! किमार्त्तध्यानं करोषि मुधा ?' यतः - - १० “भवन्त्येके महासत्वा देहनाशेऽपि नीरुषः । गत्वरद्रव्यनाशेऽपि तत्किं रे जीव ! कुप्यसि ? ।।४।।" “ज्य-मेअज्जमहामुणि-खंदगसीसाण साहुचरिआई । समरंतो कह कुप्पसि इत्तिय मित्ते वि रे जीव ! ।।५।।” एते गृहीत्वा गृहीत्वा सहस्रादिप्रमाणं द्रव्यं गृहीष्यन्ति, पौषधस्त्वनेकस्वर्णकोटिभिरप्यलभ्यः, तत आर्त्तध्यानेन न विराधयिष्यामि, यदि कलकलं करोमि तदा एते तलारक्षकैर्बध्यन्ते मार्यन्ते च, यदि वा नश्यन्ति तदा नश्यन्तो विराधनां कुर्वन्ति, तदा मे पौषधविराधना भवेत् । ततो बाढस्वरेण स्वाध्यायं करोमि । अत उच्चैः स्वरेण नमस्कारान् गुणयति । तैश्चिन्तितम् - 'एष किं कथयन्नस्ति ? कर्णं दत्वा श्रृण्वन्ति, किमस्माकं स्तम्भनाद्यर्थमेष किमपि पठन्नस्ति ।' इति निश्चित्य सावधानीभूय श्रुण्वन्परास्तस्थुस्तावत्ते पञ्चनमस्कारं श्रुतवन्तः । ततस्ते चिन्तयन्ति 'क्वाप्येवं श्रुतमस्ति पुरापि ।' इति चिन्तयतां तेषां चतुर्णामपि जातिस्मरणं बभूव । पूर्वभवस्मरणादात्मनिन्दां कुर्वन्तस्तदैव ते देवापितवेषास्तपस्यां प्रत्यपद्यन्त, रात्रौ साधूनां गमनागमsaaदोष इति हेतोस्तत्रैव ध्यानलीनास्तस्थुः । अरुणोदयेऽपि एते चौरा न गच्छन्ति । 'हहा ! मरणं भविष्यत्येषामि'ति श्रेष्ठी चिन्तयति । बहुप्रकाशे साधवो दृष्टास्ततः श्रेष्ठी चिन्तितवान् - 'आ: ! पापाः साधुवेषेणैते चौर्यं कुर्वन्त्युड्डाहकारकाः श्रीजिनशासनेऽमी ।' दिनोदये श्रेष्ठी तानाह - 'के भोः ! यूयं महाभागाः ? विरुद्धचरितं ननु । तवेदृक् चरितं दृष्ट्वा विरुद्धाचरणं पुनः ।।' ततः श्रेष्ठिना पृष्टं सम्यक् स्वरूपं तेप्यूचुः - 'तव शिष्या वयम्,' श्रेष्ठी प्राह- कथं मम शिष्याः ? तैरादितो दीक्षादानाऽवधिस्वरूपं प्रोक्तम्, पुनः श्रेष्ठिना तेषां पूर्वभवस्वरूपं पृष्टम् कीदृशाः पूर्वभवे भवन्तोऽभूवन् । तेऽपि स्वपूर्वभववृत्तान्तं कथयन्ति । यथा .... विशालापूर्यां केसरी विप्रः, तस्य चत्वारो पुत्राः । एकदा गङ्गायां स्वपितृ - अस्थिक्षेपार्थं गताः । १४. 'पूर्वस्वरूपं' हस्तः । 35. गज - मेतार्यमहामुनि - स्कन्दकशिष्याणां साधुचरित्राणि । स्मरन् कथं कुप्यसि एतावन्मात्रेऽपि रे जीव ! ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy