SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४ ~~ 'मन्नह जिणाण आणं' स्वाध्यायः तं पुण्णं पडिपुण्णं तं मइनिउणं अणोवमं सामि ! । जेण जिणनाह ! सम्मं जाणिज्ज जहट्ठिआ आणा ।।५।। 10 नई विसग्गोह आणाभाविआण भविणं । सग्गोवि नरयअहिओ जिणवरआणाविमुत्ताणं ।।६।। 11 'तुह आणाभट्ठाणं तिलोयलच्छीइ नाह ! न हु सुक्खं । आणाजुत्ताण पुणो न देइ दुक्खं दरिद्दपि ।। ७ ।। 12 'तुह जिणवरिंद ! आणा विराहिआ जं पमायदोसेण । भवं भमंतेण मए तं मिच्छादुक्कडं होउ ।।८।। "निउणमईगम्माणा ववहारेणं न निज्जए सम्मं । निच्छयओ पुण नियमा तुह जिण ! भणिअं पमाणं मे ।। ९ ।। 14 "मिच्छत्ततावतत्तो पत्तो तुह आणतरुवरच्छायं । ता तत्थ कुण पसायं सामी विस्सामदाणेण । । १० ।। 15 इह विण्णत्तो जिrपहु ! जिणपहसूरीहि जगगुरू पढमो ! विण्णत्तीइ पसायं निव्विग्धं कुणउ अम्हाणं । । ११ ।।] [जैनस्तोत्रसन्दोह-८८/१] इत्यादिस्तोत्रं भाव्यम् । सामान्यतया द्वि-त्रि-पञ्च-षड्देशादिसाम्राज्यभाग्राज्ञोऽपि स्वल्पतराज्ञाखण्डनेऽपि यथा वध-बन्ध-मारण-कारागृहनिवासाद्यापत्प्राप्तिः स्यात् तथा श्रीजिनाज्ञाखण्डने ततोऽप्यधिकतर-तमो नरक - तिर्यग्गति-संसारानन्ततादिदण्डः समाढौकते । यतः - 9. तद्पुर्णं प्रतिपूर्णं तद् मतिनिपुणमनुपमं स्वामिन् ! । येन जिननाथ ! सम्यग् ज्ञायते यथास्थिताऽऽज्ञा ।। ५ ।। 10. नरकगतिरपि खु स्वर्गस्तवाज्ञाभावितानां भविकानाम् । स्वर्गोऽपि नरकाधिको जिनवराज्ञाविमुक्तानाम् ।।६।। 11. तवाज्ञाभ्रष्टानां त्रिलोकलक्ष्म्या नाथ ! न तु सुखम् । आज्ञायुक्तानां पुनर्न ददाति दुःखं दारिद्र्यमपि ||७|| 12. तव जिनवरेन्द्र ! आज्ञा विराधिता यत्प्रमाददोषेण । भवं भ्रमता मया तन्मिथ्यादृष्कृतं भवतु ।। ८ ।। 13. निपुणमतिगम्याऽऽज्ञा व्यवहारेण न ज्ञायते सम्यक् । निश्चयतः पुनर्नियमात् तव जिन ! भणितं प्रमाणं माम् ।। ९ ।। 14. मिथ्यात्वतापतप्तः प्राप्तस्तवाऽऽज्ञातरुवरच्छायाम् । तस्मात्तत्र कुरु प्रसादं स्वामिन् ! विश्रामदानेन । । १० ।। 15. इति विज्ञप्तो जिनप्रभो ! जिनप्रभसूरिभिर्जगद्गुरो ! प्रथम ! । विज्ञप्त्या प्रसादं निर्विघ्नं करोत्वस्माकम् ।।११।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy