SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २७८ तथापि ये आत्मशक्त्या तद्विषये उपक्रमं कुर्वते ते सुखिनो धनिन इहलोके परलोके च स्वर्गादिसौख्यभाजः स्युः। अत्र सम्बन्धो जैनो लौकिकश्च । ४ ।। अथ न्यायोपार्जितवित्ते देव - यशःकथा | ६ देव - यशोनामानौ द्वौ वणिक्पुत्रौ [ मिथः प्रीत्या सह व्यवहरन्तौ ] । अन्यदाऽन्यत्र [ क्वापि ] नगरे व्रजन्तौ मार्गे मणिकुण्डलं पतितं ददृशतुः । आद्यः सुश्रावकत्वात् [दृढव्रतः परद्रव्यं सर्वथानर्थभूतं मत्वा | नोऽपेक्ष तन्मार्गान्निवृत्तः । द्वितीयोऽपि सह निवृत्तः [ परंन पतितग्रहणेऽधिकदोषः इति ध्यात्वा वृद्धस्य दृष्टिं वञ्चयित्वा तद्] गृहीतवान् परं स्वचित्ते 'धन्योऽयं यस्येदृशी निःस्पृहता । परं [ मित्रत्वात् | संविभागिनं करिष्यामी'ति विचिन्त्यान्यत्र गुप्तीकृतम् । अन्यत्र नगरे गत्वा भाण्डेन कुण्डलेन च क्रयाणकमादाय स्वस्थाने समागतौ । विभजितं क्रयाणकं प्रभूतं जातम् । देवेन पृष्टम् - 'किमिति वर्धते ? ' तेन प्रथमं न कथितम्, पश्चात् कथितम् । देवेन [उक्तमन्यायार्जितमिदं सर्वथा न ग्राहणार्हम् । अनेन न्यायार्जितस्वधनस्याप्यवश्यं विनाशः स्यात् काञ्जिकेनेव दुग्धस्येत्युक्त्वा ] तत्सर्वं पृथक् कृत्य तस्मै दत्तम् । [ एवमागतं वित्तं कथं त्यज्यते ? इति लोभात् | स सर्वं निजभाण्डं शालायां नीत्वा गतः । रात्रौ च चौरैः सर्वं मुषितम् । सर्वं निर्गम्य प्रभाते देवसमीपे समागतः । प्रभातेऽन्यदिग्भ्यो[तद्वस्तु-] ग्राहका घनतराः समागताः । द्विगुणं मूल्यं समुत्पन्नम् । द्वितीयस्तु सर्वमपि निर्गम्य रिक्त एव जातः । तस्मात् न्यायोपार्जिताद्वित्तादेवाकृत्रिमं सुखम् । तेन न्यायेनैव व्यवहर्त्तव्यम् । ।। इति न्यायोपार्जितवित्ते देव - यशः कथा ।। ।। अथ लौकिकः पुरोहितसम्बन्धः ।। चम्पायां सोमः क्ष्मापतिः सूर्यपर्वणि दानार्थं शुभं द्रव्यं योग्यं च पात्रं मन्त्रिपार्श्वे पप्रच्छ । स चाह'पात्रमेकोऽत्र विप्रोऽस्ति परं शुभद्रव्यं दुर्लभम्, विशिष्य च राज्ञः ।' ततो राजा 'पात्रे दत्तमनन्तगुणमिति वचनात्पर्वोपरिपात्रदानाय सप्ताष्टदिनै रजन्यां वणिजां हट्टेषु वणिक्पुत्रार्हं कर्म निर्माय [तन्मूल्ये] अष्टौ द्रम्मानप्रापत् । पर्वणि सर्वान् द्विजानाकार्य पात्रविप्राकारणाय प्रधानं प्रेषीत् । तेनाकारितश्च । [ प्रत्याह- “राजप्रतिग्रहदग्धानां ब्राह्मणानां युधिष्ठिर ! । शटिनामिव बीजानां पुनर्जन्मनि विद्यते ।। 'मन्नह जिणाण आणं' स्वाध्यायः इति प्रोवाच । पुनः - “राज्ञः प्रतिग्रहो घोरो मधुमिश्रविषोपमः । पुत्रमांसं वरं भुक्तम् न तु राज्ञः प्रतिग्रहः ।। " यतः ४. ‘अनत्रसं०' हस्त । ५. 'द्वितीयो निवृत्य गृहितवान्' हस्त० । ६. 'धन्य एष देवो यस्ये यस्य द्रोहा बुद्धिः ' हस्त० ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy