SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ववहारस्सय सुद्धी “दशशूनासमश्चक्री, दशचक्रिसमो द्विजः । दशद्विजसमा वेश्या, दशवेश्यासमो नृपः ।। " [ इति पुराणोक्तैर्दुष्टत्वाद्राजप्रतिग्रहमहं न गृह्णामीति । तदाकारितोऽपि न तत्र गतवान् । राजा च तस्मै शुभं द्रव्यं दित्सुः । [राज्ञा न्यायेन स्वभुजार्जितम् सद्वित्तमेव दास्यति तद्ग्रहणे तव न कश्चिद्दोष: ] पुनस्तदाकारणाय पुरोहितं प्रैषीत् । तेन च - “वृद्धौ मातापितरौ साध्वी भार्या लघूनि च शश्रूनि । कृत्वा पापशतान्यपि भर्त्तव्यानि युधिष्ठिर ! ।। " तथा यद्यपि इति वेदोक्तात् प्रतिबोध्य तं राज्ञोऽन्तिके नीतः । [ राज्ञा दृष्टेन स्वासनढौकनपादधावनादिबहुविनयेन तेऽष्टौ द्रम्मास्तन्मुष्टिमध्येऽक्षिप्यन्त । 'अस्मै किञ्चित्सारमर्पितं ' इति किञ्चित्सरुषोऽप्यन्ये विप्रा हेमादिदानतः समतोष्यन्त ।] सन्तोष्य विसृष्टवान् । [ षण्मास्यादिना तत्सर्वं क्षीणं तेषाम् ।] ते च [अष्टौ द्रम्माः ] न्यायोपार्जितत्वेन प्रतिदिनं [भोजनवेषप्रमुखकार्येषु ] व्यापार्यमाणा अपि नाक्षीयन्त । [ चिरेणाप्यक्षय-निधिवत्सुबीजवच्च श्रियो वृद्ध्यै जज्ञिरे ।] एतद्वार्तां सर्वैरपि ज्ञात्वा चमत्कृतैर्न्यायोपार्जितद्रव्ये यत्नो व्यधीयत । ।। इति पुरोहितसम्बन्धः || - २७९ [ “जो तुह सेवाविसुहस्स हुन्तु माता य महसमिद्धीओ । अहियारसंपया इव परत विडंबनफलाओ ।। " “सुप्रसन्नवदनस्य भूपतेर्यत्र विलसन्ति दृष्टयः । [ ] तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च जायते । । " तथापि ये नृपव्यापारं ग्रामपट्टक-मण्डपिका-तलाटकर्म-श्रेष्ठिकर्म-श्रीकरण- भाण्डागारिकादि स्वयं समादाय कदाचित्तद्योगेन धनिनो भूत्वा जिनप्रासादजीर्णोद्धार - पद-प्रतिष्ठाश्रीतीर्थयात्रादिशुभकरणीयकारिणः स्वल्पतरतमा एव । बहवस्तु तन्मदेनोन्मत्ता अहंमानिनः सन्तो नानान्यायोन्मार्ग-नव्यकरस्थापन-सकललोकक्लेशोत्पादन-मरण-बन्धनछेदनादिभिरशुभपापकर्मोपार्ण्य शोफस्थूलतासदृशगुरुतामपहाय बहुकालमायतौ दुःख-दौर्गत्य-परनिर्मितक्लेशादिभाजो भवेयुः । यतः [ ] तेन व्यवहारशुद्धिरेव विधेया । भो जीवाः ! चेद्यूयमात्महितैषिणस्तर्हि बह्वारम्भ6. या तव सेवाविशुद्धस्य भवन्ति माता इव महासमृद्धयः । अधिकारसंपद इव परतो विडम्बनफलाः ।। गाथार्थोऽयं सम्भाव्यते सम्पा० ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy