SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ववहारस्य सुद्ध तथा यदि न्यायोपार्जितवित्तेनाजीविका स्यात् तदा प्रायः सद्बुद्धिः सद्वासना सत्कार्यकरणतत्परता स्यादन्यथा त्वन्यथैव । आहारसदृशोद्गार इत्युक्तेः । अत्र सम्बन्धः WWW ““देहो अ पुग्गलमओ, आहाराईहिं विरहिओ न भवे । तयभावे य न नाणं, नाणेण विणा कओ तित्थं ?" ।। अथ व्यवहारशुद्धौ द्विजकथा ।। एकः कश्चिद्विप्रः शुल्कमनाः कणवृत्याजीविकां करोति । एकदा दुर्भिक्षे पतितेऽनिर्वहन् “मातात्मजं त्यजति याति पिताऽपि तापम्, न स्नेहमावहति हन्त सुहृज्जनोऽपि । भृत्ये गुणिन्यपि नृपा न कृपालवः स्युः, त्वय्यम्बुवाह ! जगतः प्रतिकूलभाजि ।।” २७७ [पुष्माला-४२] आगमेऽपि व्यवहारशुद्धिदुर्लभता दर्शिता । यतः “आहारे खलु सुद्धी दुलहा समणाण समणधम्मंमि । ववहारे पुण सुद्धी गिहिधम्मे दुक्करा भणिअं ।।" मालवासन्ने क्वापि चरटैरन्यायिद्विजैश्च भृते ग्रामेऽगमत् । तत्रापि शुल्काजीविकां करोति । केनचिदधमेन सह मैत्री जाता । स स्वविश्वासेन कणमूटकं तन्निश्रया मुक्त्वा देशान्तरेऽगमत् । एकदा तस्मिन् द्विजे केनापि हेतुना ग्रामान्तरं गते साधानया तद्भार्यया ततो मुद्गमाणकं पुनः कालान्तरे प्राप्तियोगे तत्तत्र क्षेप्स्यते इति बुद्ध्या गृहीत्वा स्वयं व्यापारितम् । तत्क्षणं तत्र प्रक्षेपायोगेन बहुकालभवनेन [च] विस्मृतम् । पुनः सुभिक्षे जातेऽसौ स्वदेशेऽप्रापत् । तस्याः सुताजन्म जातम् । एकदा स्नातुकामे द्विजे तद्भार्या वाप्यां जलार्थं गच्छन्त्यभूत्परं कौतुकं प्रेक्षणार्थं वर्त्ममध्यस्थ- बहुजनसमुदायसंघट्टभयान्नागात् । पश्चादागमने पुत्र्या मातुरुक्तम्'त्वं केन हेतुना न गता ?' तया जनसम्मीलनमार्गसङ्कीर्णताभवनं हेतुरुक्तः । ततः पुत्री स्वयं घटं मौलौ कृत्वा लागता मातुरनुक्तैव । तया शम्बलीभाषणेन लोको मार्गं मोचितः । पित्रा तथाविसदृशस्वरूपं ज्ञात्वा पत्नी पृष्टा, किं हेतुकं नीचत्वम् ? तया विमृश्य संस्मार्य प्रोक्तम्- 'आधानावस्थायां तन्मूटकान् मुद्गमाणकं व्यापारितं मयेति । [अन्नायउंछकुलक-२] २. 'प्रक्षेपायोगो न ' हस्त० । ३. 'पृष्ट्वा' हस्त० । 4. देहश्च पुद्गलमयः, आहारादिभिर्विरहितो न भवति । तदभावे च न ज्ञानम्, ज्ञानेन विना कुतस्तीर्थम् ।। 5. आहारे खलु शुद्धिः दुर्लभा श्रमणानां श्रमणधर्मे । व्यवहारे पुनः शुद्धिः गृहस्थधर्मे दुष्करा भणितम् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy