________________
परिशिष्टः-१ 'मन्नह जिणाणं आणं' स्वाध्यायवृत्तौ समुद्धृतानां प्राकृतपद्यानां अकारादिक्रमः । पद्याऽद्यपदम् विषयः
ग्रन्थनामादिकम् पृष्ठम् अंगंमि पढमपूआ
जिनपूजा उपदेशतरङ्गीणी, चै. महाभाष्य-१९९ २४९ अंगग्गभावभेया जिनपूजा
चैत्यवन्दनभाष्य-१० २४९ अंगपच्चंग शीलम्
दशवैकालिक-८/५८ १८१ अंगुट्ठमुट्ठिगंठीघर प्रत्याख्यानम्
आवश्यकनियुक्ति-१५७८ १३४ अंगुढे मेलविउं कायोत्सर्गः
आवश्यकनियुक्ति-१५४७ वृत्ति १२७ अंगुलिभमुहाओऽवि कायोत्सर्गः प्र.सारोद्धार-२१६०, आ.नि.१५४७ वृत्ति, १२७ अंतिमकोडाकोडीइ
मिथ्यात्वम्
गु.स्था.क्र.-२२ वृत्ति, वि.आ.भा.-११९४, ३० अंतोमुत्तमित्तं कायोत्सर्गः
आवश्यकनियुक्ति-१४६३ ११९ अईअं निंदामि जीवकरुणा
पाक्षिकसूत्र ३१२ अईयं निंदामि सामायिकम्
पाक्षिकसूत्र ८२ अकसिणपवत्तगाणं
जिनपूजा महानिशिथ-३/००, पञ्चवस्तु-१२२४
आ.भा. ९९४, पञ्चाशक-४/४२, २४२ अक्खरस्स अणंतभागो अक्खाण रसणी शीलम्
सुभाषितसुक्तसन्दोह १७९ अक्खाण रसणी करणदमः
रत्नसञ्चय-३२० ३३२ अक्खे वराडए वा
आवश्यकम्
आ.नि.- १४३२, ओधनि.-३३५,
पिण्डनि.-७, गुरुवन्दनभाष्य-२९ ७८ अक्खेवणि अक्खित्ता धार्मिकजनसंसर्गः
३२५ अगणीओ छिंदिज्ज कायोत्सर्गः
आवश्यकनियुक्ति-१५१६ १२२ अगारिसामाइअंगाइ पौषधः
उत्तराध्ययन - ५/२३ १५८ अट्ठ न कीरन्ति सया नमस्कारः अट्ठविहंपि अ कम्म कायोत्सर्गः
आवश्यकनियुक्ति-१४५६ ११८ अट्टेव य अट्ठसया नमस्कारः
चंदकेवलिचरिय-६० २१५ अडविं सपच्चवायं नमस्कारः
आवश्यकनियुक्ति-९०५ २१६ अडवीइ देसिअत्तं नमस्कारः
आवश्यनियुक्ति-९०४ २१६ अणभिग्गहिरं पुण मिथ्यात्वम्
चतुर्थकर्मग्रन्थ-७५वृत्ति २५
मिथ्यात्वम्
२१४