________________
९४
mmmmmmm
rrrrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
जिनदासोऽन्यदा दीव्यन्नन्येन द्यूतकारिणा । संजात द्यूतकलहे सद्योऽस्त्रेण न्यहन्यत ।।८।। फलं द्यूतविषतरोरायुधाघातवेदनम् । जिनदासोऽन्वभूद्रङ्क इव भूमितले लुठन् ।।९।। स्वजनाश्चर्षभदत्तमूचुर्भो परमार्हत ! । प्राणिमात्रसाधारिण्या दयया जीवयानुजम् ।।१०।। पात्रं कीर्तेविशुद्धायाः स बन्धुः स च नायकः । यो बन्धुं सेवकं चाभ्युद्धरते व्यसनावटात् ।।११।। ऋषभोऽप्यभ्यधाद् गत्वाऽवरजं स्वजनेरितः । समाश्वसिहि हे वत्स ! त्रास्ये त्वामौषधादिभिः ।।१२।। जगाद जिनदासोऽपि क्षमस्व मम दुर्नयान् । कार्यमामुष्मिकं कुर्या जीवितव्यास्पृहस्य मे ।।१३।। प्रयच्छ परलोकाध्वप्रस्थितस्य ममाधुना । धर्मोपदेशपाथेय - मार्यानशनपूर्वकम् ।।१४ ।। ऋषभोऽप्यन्वशादेव-मनुजं निर्ममो भव । जप स्वच्छमनाः पञ्चपरमेष्ठिनमस्क्रियाम् ।।१५।। एवमाद्यनुशिष्यानु-जन्मानमृषभः स्वयम् । आराधनां सानशनां कारयामास शुद्धधीः ।।१६।। विपद्य जिनदासोऽपि, तेन पण्डितमृत्युना । जम्बूद्वीपाधिपो जज्ञे, देवोऽयं परमर्द्धिकः ।।१७।।
अत्रान्तरे धारिण्या पृष्टम्-'मे पुत्रो भावी न वेति ?' जसमित्रः प्राह - 'नेदं सावद्यमाहुः साधवो जानन्तोऽपि, परमहं वच्मि, 'यथा पृष्टं तथा भावी ते पुत्रः ।' यतोऽर्हदादिनामकित्तणाइ कए पुच्छिज्जमाणस्स अत्थि संपत्ती [अर्हन्तादिनामकिर्तनादि कृते पृच्छतोऽस्ति सम्पत्तिः]। अन्येऽपि च शकुनाः पृच्छायां भव्या जाताः । स्वप्ने चोत्सङ्गगतं श्वेतसिंहकिशोरं द्रक्ष्यसीति। ततो धारिण्या हृष्टयोक्तम्- 'यद्येवं सत्यं भावी तदा जम्बूवृक्षदेवतानाम्ना १०८ [अष्टोत्तरशतानि] आचाम्लानि करिष्यावहे ।' ततो पुरं गताः अन्यदा तत्स्वप्नसूचितो विद्युन्माली देवः पञ्चमकल्पात् च्युतो गर्भे उत्पन्नः। जिनसाधुपूजादोहदः । जम्बूदेवसानिध्याज्जम्बूनाम, यौवने श्रीसुधर्मपार्श्वे ब्रह्मव्रतमुच्चार्य दीक्षायै पितरावापृच्छति । तावाहतुः, 'वत्स ! कन्याः परिणीयाऽस्मान् कृतार्थीकुरु, तथा [ततः] वयमप्यनुव्रजामः । ततः श्रेष्ठिनाऽष्टौ जनाः समुद्रप्रियः १ समुद्रदत्तः २ सागरदत्तः ३ कुबेरदत्तः ४ कुबेरसेनः ५ वैश्रमणदत्तः ६ वसुसेनः ७ वसुपालितश्चेति ८ नामानः श्रेष्ठिनः, __ तेषां भार्याः क्रमात् पद्मावती १, कनकमाला २, विनयश्रीः ३, धनश्रीः ४, कनकवती ५, श्रीषेणा ६, वीरमती ७, जयसेना ८, चेति । तेषां पुत्र्यः क्रमात् सिद्धिमती १, पद्मश्रीः २, पद्मसेना ३, कनकसेना ४, नागसेना ५, कनकश्रीः ६, कमलावती ७, यशश्रीश्चेति ८, । [पृष्टाः, ततस्तदनुरोधेन यद्यस्माभिर्न धृतस्ततोऽमुमेवानुयास्या इति विहितप्रतिज्ञा अष्टावपि कन्याः समकालं स परिणीतवान् । विवाहमहे वृत्ते [सति वासभवने तत्प्रबोधाय प्रवृत्ते सति, तदवसरे] जयपुरेशविन्ध्यनृपपुत्रः प्रभवोऽवस्वापिनी- तालोद्घाटिन्यौ विद्ये ददामि, यदि स्तंभिनी - मोक्षिण्यौ ददासीति वदन् मधुबिन्दुज्ञातेन बोधितः । ततो जम्बूवृक्षेशानादृतदेवकृतसानिध्यः प्रव्राजितो जम्बूर्बहुवर्षेः केवलमुपाय॑ अष्टात्रिंशत् वर्षाणि केवलीत्वेन विहत्य भक्तप्रत्याख्याय बलाहकाद्रौ मासं पादोपगमेन सिद्धः ।
।। इति चतुर्विंशतिस्तवे श्रीजम्बूकुमारसम्बन्धः ।।
[इइ चउविसत्थो