________________
२८१
२८२
२८४
२८४
२८४
२६०
२८४
२८८
२८८
२८९
२८९
२९०
२९०
२१-गुरुस्तुतिः
रथयात्राविधि: • गुरोः तारकत्वम्
२५८ |• रथयात्रायां विष्णुकुमारस्य सम्बन्धः • गुरुं विना धर्मयोगोऽपि दुर्बोध: २५८ २५-तीर्थयात्रा • वटपत्र-यानपात्रोदाहारेन गुरुस्वरूपम् २५९ तीर्थयात्राफलानि • सिद्धिफला श्रमणोपासना
• सङ्घाधिपपदस्य ज्येष्ठता • सारणाद्यभावे दोषाः
पारासुत-पेथड-झांझण-आभू-कुमारपाल• गुरुविरहमानिनां मतखण्डनम् २६१ विक्रमादित्य-वस्तुपालादीनां • प्रदेशिराज्ञोऽयोग्यता गुरुयोगेन च योग्यता २६३
श्राद्धानां तीर्थयात्रावर्णनम् • गुरुप्रत्यनीकत्वे फलम्
२६-उपशमवर्णनम् • गुरुभक्तिर्विविधफला
• कषायेण गुणहानिः • चण्डरुद्राचार्यसम्बन्धः
चतुर्गतिषु कषायप्रबलता
कषायनिग्रहस्वरूपम् • गुरुभक्तौ सुनक्षत्रमुनेः कथा
क्रोधेन दीर्घचारित्रनाशः • परलोकफलेऽऽम्रभट्ट-आमराजकथानकम्
• क्रोधमानविषयेऽञ्चंकारिभट्टाकथा २२-साधर्मिकाणां वात्सल्यम्
मायायां पाण्डुकार्याकथानकम् • साधर्मिकसम्बन्धस्य दुर्लभता
लोभे आचार्यश्रीमङ्गुदृष्टान्तः • शुभकर्मबन्धकारणानि
उपशमे कुम्भकारसम्बन्धः • साधर्मिकवात्सल्ये वज्रस्वामिकथा
२७-विवेकनिरूपणम् २३-व्यवहारशुद्धिः
द्रव्यभावाभ्यां विवेकः • व्यवहारशुद्धया धनस्थैर्यम्
श्रीहेमचन्द्रसूरि-कुमारपालयोः पूर्वभवः • धनोपार्जनेऽन्यायप्रकाराः
२८-संवरप्ररूपणम् • न्यायोपार्जितवित्तेन सद्बुद्धिः
इन्द्रियमनसोः संवरः सद्वासना सत्कार्यकर्तृता च
२७७
दशमहाश्राद्धानां संवरः • व्यवहारशुद्धौ द्विजकथा
२७७
सूरनृप-सोममुनि सम्बन्धः न्यायोपार्जितवित्ते देवयशसोः कथा
२९-भाषासमितिः लौकिकपुरोहितकथा च
२७८
अनवद्यभाषयोपदेशः कर्तव्यः श्राद्धानां बह्वारम्भत्यागोपदेशो जगडूकथा च २७९
असत्यवचनस्य फलम् २४-रथयात्रा
२८१
निष्ठुरवचनत्यागे महाशतकश्राद्धकथा प्रभावका: श्रावका:
२८१ ||
विमलसहदेवसम्बन्धः
२९२
२७१
२९३
२७१
२९४
२७२
२९६
२७६
२९६
२७६
२९६
२७६
३०२
३०२
३०३
३०४
३०७
३०७
३०८
३०९
३०९
52