SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २८१ २८२ २८४ २८४ २८४ २६० २८४ २८८ २८८ २८९ २८९ २९० २९० २१-गुरुस्तुतिः रथयात्राविधि: • गुरोः तारकत्वम् २५८ |• रथयात्रायां विष्णुकुमारस्य सम्बन्धः • गुरुं विना धर्मयोगोऽपि दुर्बोध: २५८ २५-तीर्थयात्रा • वटपत्र-यानपात्रोदाहारेन गुरुस्वरूपम् २५९ तीर्थयात्राफलानि • सिद्धिफला श्रमणोपासना • सङ्घाधिपपदस्य ज्येष्ठता • सारणाद्यभावे दोषाः पारासुत-पेथड-झांझण-आभू-कुमारपाल• गुरुविरहमानिनां मतखण्डनम् २६१ विक्रमादित्य-वस्तुपालादीनां • प्रदेशिराज्ञोऽयोग्यता गुरुयोगेन च योग्यता २६३ श्राद्धानां तीर्थयात्रावर्णनम् • गुरुप्रत्यनीकत्वे फलम् २६-उपशमवर्णनम् • गुरुभक्तिर्विविधफला • कषायेण गुणहानिः • चण्डरुद्राचार्यसम्बन्धः चतुर्गतिषु कषायप्रबलता कषायनिग्रहस्वरूपम् • गुरुभक्तौ सुनक्षत्रमुनेः कथा क्रोधेन दीर्घचारित्रनाशः • परलोकफलेऽऽम्रभट्ट-आमराजकथानकम् • क्रोधमानविषयेऽञ्चंकारिभट्टाकथा २२-साधर्मिकाणां वात्सल्यम् मायायां पाण्डुकार्याकथानकम् • साधर्मिकसम्बन्धस्य दुर्लभता लोभे आचार्यश्रीमङ्गुदृष्टान्तः • शुभकर्मबन्धकारणानि उपशमे कुम्भकारसम्बन्धः • साधर्मिकवात्सल्ये वज्रस्वामिकथा २७-विवेकनिरूपणम् २३-व्यवहारशुद्धिः द्रव्यभावाभ्यां विवेकः • व्यवहारशुद्धया धनस्थैर्यम् श्रीहेमचन्द्रसूरि-कुमारपालयोः पूर्वभवः • धनोपार्जनेऽन्यायप्रकाराः २८-संवरप्ररूपणम् • न्यायोपार्जितवित्तेन सद्बुद्धिः इन्द्रियमनसोः संवरः सद्वासना सत्कार्यकर्तृता च २७७ दशमहाश्राद्धानां संवरः • व्यवहारशुद्धौ द्विजकथा २७७ सूरनृप-सोममुनि सम्बन्धः न्यायोपार्जितवित्ते देवयशसोः कथा २९-भाषासमितिः लौकिकपुरोहितकथा च २७८ अनवद्यभाषयोपदेशः कर्तव्यः श्राद्धानां बह्वारम्भत्यागोपदेशो जगडूकथा च २७९ असत्यवचनस्य फलम् २४-रथयात्रा २८१ निष्ठुरवचनत्यागे महाशतकश्राद्धकथा प्रभावका: श्रावका: २८१ || विमलसहदेवसम्बन्धः २९२ २७१ २९३ २७१ २९४ २७२ २९६ २७६ २९६ २७६ २९६ २७६ ३०२ ३०२ ३०३ ३०४ ३०७ ३०७ ३०८ ३०९ ३०९ 52
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy