SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ करणदमों "न सक्का न सोउ सद्दा, सोतविसयमागया । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।। 3 4 न सक्का रूवमद्दट्टु, चक्खुविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।। न सक्का गंधमग्घाउं, नासाविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।। नसक्का रसमस्साउं, जीहाविसयमागयं । दोसा उ जे तत्थ, भिक्खू परिवज्ज ।। 6 नसक्का फासमवेएउं, फासविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।। " ३३१ अत्रेन्द्रियपञ्चकथा यथा कर्णेनोक्तम् - ‘उन्नतोऽहं विज्ञानताहेतुः, शास्त्रस्थानम्, संसारे प्रथमविषयोपभोगस्थानम्, जन्मनि प्रथमं शब्दः श्राव्यते, सर्वदिग्भ्यः श्रावी ।' - - [आचाराङ्ग-२/३/१७९] अपरैरुक्तम् - 'त्वं सच्छिद्रो मध्यकुटिलः, अन्तर्मलिनः ।' अथ नेत्रम् 'अहं सच्छत्रं सतेजः सस्नेहम् ।' अन्यैरुक्तम् - ‘त्वं हृदये मलिनम्, कातरम्, सजलम् ।' अथ नासिका - ‘उन्नता, प्रतिष्ठाहेतुः, सरला, माध्यस्थमेव सर्वतः, सर्वेन्द्रियमध्ये मुखमण्डनं नासिका।' अन्यैरुक्तम् - परमन्तर्मलिना, हृद्शून्या, द्विमुखा, वादिते शुभकार्यनिवारका । अथ स्पर्शनम् - अहं सर्वेन्द्रियाणां मूलभूतम्, ममेन्द्रियमुख्यता दीयताम् । अन्यैरुक्तम्- मा ब्रूहि त्वं बीभत्सम् । 2. न शक्या न श्रोतुं शब्दाः श्रोत्रविषयमागताः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् । 3. न शक्यं रूपमद्रष्टुं चक्षुर्विषयमागतम् । रागद्वेषौ तु यौ तत्र तो भिक्षुः परिवर्जयेत् ।। 4. न शक्यो गन्ध आघ्रातुं नासाविषयमागतः । रागद्वेषौ तु यौ तत्र तो भिक्षुः परिवर्जयेत् ।। 5. न शक्यो रसः अस्वादयितुं जिह्वाविषयमागतः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् ।। 6. न शक्यः स्पर्शः अवेदयितुं स्पर्शविषयमागतः । रागद्वेषौ तु यो तत्र तौ भिक्षुः परिवर्जयेत् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy