________________
जिणपूआ
29
“एएणं बीएणं, दुक्खाई अपाविऊण भवगहणे ।
अच्चंतुदारभोए, भोत्तुं सिज्झंति भव्वजिया ।। "
[सम्बोधप्रकरण-२०१]
इत्यादिदेशनां श्रुत्वा संजातदृढतमजिनपूजारुचिभिरष्टभिरपि बान्धवैरष्टप्रकारपूजानियमग्रहणं पञ्चविंशतिपूर्वलक्षाणि यावज्जिनराजपूजापराणां मासानशनेन प्रान्ते मृत्वा सप्तमे देवलोके १७ सागरायुषो देवा जातास्ततश्च्युत्वा मोक्षं यास्यन्ति ।' एवमष्टधाजिनपूजाफलम् ।
।। इत्यष्टविधपूजाफले कथानकम् ।।
"न वैषम्ये न पादस्थे, न चैवोत्कटासने ।
वो वामपादे तु न पूजा वामहस्ततः ।। "
" पुष्पाद्यर्चा तदाज्ञा च तद्द्द्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च, भक्ति: पञ्चधा जिने ।। "
[सुक्तमुक्तावली-६१/६]
एवं पञ्चप्रकारापि जिनपूजा सामान्यतो द्रव्यभावाभ्यां द्विधा, तत्रापि पुष्पादिद्रव्यपूजा सर्वसिद्धिनिबन्धनं सततारम्भकारिणाम् । यतः
66
एषा पूजा जिनागमे ि
31
'आरंभपसत्ताणं, गिहीण छज्जीववहअविरयाणं ।
भवअडवीनिवडियाणं, दव्वत्थओ चेव आलंबो ।। " [सम्बोधप्रकरण-२१६]
-
46
'अंगग्गभावभेया, पुप्फाहारथुईहिं पूअतिगं । पंचोवेयार अट्ठोवयार सव्वोवयारा वा ।। "
~~~ २४९
अन्यत्रापि
[ ]
32
44
'अंगंमि पढमपूआ आमिसपूआ जिणग्गओ बीआ ।
तइआ थुइथुत्तिमया तासि सरूवं इमं होइ ।। "
[चैत्यवन्दनभाष्य-१०]
[उपदेशतरङ्गिणी]
२६. 'पंचुवयारा' मुद्रितचैत्यवन्दनभाष्ये । २७. 'तओभवे' चैत्यवन्दनमहाभाष्ये । २८. 'थोत्तगगय' चैत्यवन्दन महाभाष्ये । 29. एतेन बीजेन दुःखान्यप्राप्य भवगहने । अत्यन्तोदारभोगान् भुक्त्वा सिध्यन्ति भव्यजीवाः ।। 30. आरम्भप्रसक्तानां गृहिणां षड्जीववधाविरतानाम् । भवाटवीनिपतितानां द्रव्यस्तव एवालम्बः ॥ 31. अङ्गाग्रभावभेदाः पुष्पाहारस्तुतिभिः पूजात्रिकम् । पञ्चोपचारः अष्टोपचारः सर्वोपचारो वा ।। 32. अङ्गे प्रथमपूजा, आमिषपूजा जिनाग्रतो द्वितीया । तृतीया स्तुति स्तोत्रमया तासां स्वरूपमिदं भवति ।।