SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ पुत्थयलिहणं rommmmmmmmmmmm wromromrom ३४७ श्रीताडलिखितपुस्तकानां चिरस्थायित्वादिमहापुण्यप्राग्भारसम्भूतिमुक्तवान्, श्रुत्वा सकलश्रीजिनधर्मकर्मसज्जेन श्रीकुमारपालराज्ञा श्रीज्ञानभक्तिवता सहसैवान्नपानग्रहणं तदैव कुर्वे यदा श्रीताडसम्पत्तिः स्यादित्यभिग्रहो जगृहे, श्रीहेमसूरिश्रीउदयनमन्त्र्यादिभिर्वार्यमाणेऽपि । श्रीराज्ञः साहसाद् धर्मदाढ्यात् श्रीहेमसूरेर्जागरुकप्रभावाच्च तृतीयदिने गृहवाटिकामध्यस्थाः खरताडा एव श्रीताडा जाताः । प्रातस्तद् दृष्ट्वा प्रमुदितेन पारणकं कृत्वा श्रीगुरवो विज्ञप्ताः प्रसन्नहदया: प्रमोदभरपूरिताः काव्यमेकमेनमाहुः । "अस्त्येवातिशयो महान् भुवनविद्धर्मस्य धर्मान्तराद्, यच्छक्त्यात्र युगेपि ताडतरव: श्रीताडतामागताः । श्रीखण्डस्य न सौरभं यदि भवेदन्यद्रुतः पुष्कलम्, तद्योगेन तदा कथं सुरभितां दुर्गन्धयः प्राप्नुयुः ।।" एवं यथा पूर्वकालीनैः स्वधर्मवृद्धिकृते लेखितं तथा साम्प्रतीतानामपि पुण्यवृद्धिहेतव एषां पुस्तकानां लेखनं सम्भाव्यमानमस्ति, तेन तत्रोपक्रम्यमेव । [इइ पुत्थयलिहणं]
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy