Page #1
--------------------------------------------------------------------------
________________
नागेन्द्रगच्छीय-श्रीमदुदयप्रभसूरिविरचितं 'संघपतिचरित' अपरनामकं
धर्माभ्युदयमहाकाव्यम्
·
• सम्पादकः •
दिवंगत-मुनिमतल्लिक- श्रीचतुरविजयजीमहाराजः तथा तदीयशिष्याग्रणी जैनागमवाचनाविनिश्चायक- विद्ववद्वल्लभमुनिपुङ्गव श्रीपुण्यविजयजीमहाराजः
• नवीनसंस्करणसम्पादिका • परमपूज्यव्याख्यानवाचस्पति आचार्य भगवन्तश्रीमद्विजयरामचन्द्रसूरीश्वराणां साम्राज्यवर्ती परमपूज्यप्रवर्तिनी श्रीरोहिताश्रीजीमहाराजस्य शिष्यरत्ना च साध्वी चन्दनबालाश्री
·
पूर्वप्रकाशकः सिंघी जैनशास्त्र शिक्षापीठ भारतीय विद्याभवन - बम्बई
• नवीनसंस्करणप्रकाशकः • भद्रंकर प्रकाशन
अहमदाबाद
Page #2
--------------------------------------------------------------------------
________________
ग्रन्थनाम
: धर्माभ्युदयमहाकाव्यम् ग्रन्थकार
: नागेन्द्रगच्छीय-श्रीमदुदयप्रभसूरिमहाराजः सम्पादक
: मुनिमतल्लिक-श्रीचतुरविजयजीमहाराजः
तथा मुनिपुङ्गव-श्रीपुण्यविजयजीमहाराजः नवीनसंस्करणसम्पादिका : साध्वी चन्दनबालाश्री पूर्वप्रकाशक
: सिंघी जैनशास्त्र विद्यापीठ-भारतीय विद्याभवन-बम्बई
नवीनसंस्करणप्रकाशक : भद्रंकर प्रकाशन-अहमदाबाद पूर्वसंस्करण
: वि.सं. २००५, इ.स. १९४९ नवीनसंस्करण : वि.सं. २०६६, इ.स. २०१०
मूल्य
:
रु. ३००-००
पत्र
: ५६+४४४
: BHADRANKAR PRAKASHAN, 2010
र प्राप्तिस्थान
अहमदाबाद : भद्रंकर प्रकाशन
४९/१, महालक्ष्मी सोसायटी, शाहीबाग, अहमदाबाद-३८०००४
फोन : ०७९-२२८६०७८५ अहमदाबाद : सरस्वती पुस्तक भंडार
हाथीखाना, रतनपोल, अहमदाबाद-३८०००१
फोन : ०७९-२५३५६६९२ अक्षरांकन : विरति ग्राफिक्स, अहमदाबाद
फोन : ०७९-२२६८४०३२ मुद्रक
तेजस प्रिन्टर्स, अहमदाबाद फोन : ०७९-२२१७२२७१ (मो.) ९८२५३ ४७६२०
Page #3
--------------------------------------------------------------------------
________________
वर्तमानकालीन संशोधन-सम्पादन युगना आद्यप्रवर्तक आगमप्रभावक श्रुतशीलवारिधि मुनिपुङ्गव श्रीपुण्यविजयजीमहाराजनी
पुण्यस्मृतिने सादर अर्पण !!
आगमप्रभाकर मुनिराजश्रीपुण्यविजयजी एटले !! पू. प्रवर्तकश्री कान्तिविजयजी महाराजना शिष्यरत्न पू. चतुरविजयजी महाराजना शिष्यरत्न आगमप्रभाकर
पू.मु.श्री पुण्यविजयजी महाराज !! पाटण, लिंबडी, जेसलमेर आदि अनेक ज्ञानभंडारमां रहेल हस्तलिखित ताडपत्रीय कागळनी प्रतोने ।
सुव्यवस्थित करी अनुसंधानकर्ता !! आगमग्रंथ, साहित्यग्रंथ, काव्यग्रंथ, चरित्रग्रंथ आदि
सेंकडो ग्रंथोना संशोधक-संपादक !! निराडंबर सरलता, सहज उदारता, सहिष्णुता, समता,
कृतज्ञता, परोपकारिता आदि उच्चगुणोना स्वामी !! सभाष्यविवृतिसमवेत 'बृहत्कल्पसूत्र', तथा 'विसुदेवहिण्डी'
आदि अनेक ग्रन्थसंशोधक-संपादक !! आपना पूज्यगुरुमहाराज तथा आपश्री द्वारा संपादित आ
___ 'धर्माभ्युदयमहाकाव्यम्' ग्रंथy नवीनसंस्करणसुमन आपने अर्पण करी धन्यता अनुभवू छु.
साध्वी चन्दनबालाश्री
Page #4
--------------------------------------------------------------------------
________________
नवीनसंस्करणप्रेरकः प.पू. पंन्यास श्रीवज्रसेनविजयजीमहाराजः प.पू. गणिवर्य श्रीनयभद्रविजयजीमहाराजः
नवीनसंस्करणसम्पादिका साध्वी चन्दनबालाश्री
"पुण्यमूर्तिः पुण्यचेताः पुण्यश्री पुण्यवाङ् महाः । पुण्यकर्मा पुण्यशर्मा श्रीपुण्यविजयो मुनिः" ॥ આપના દ્વારા સંપાદિત પ્રસ્તુત ગ્રંથ ધર્માલ્યુદયકાવ્યનું નવીનસંસ્કરણ સુમન આપને સમર્પિત કરી આપની પાસે એવા આશિષની યાચના કરીએ કે આપની જેમ મારું પણ સમગ્ર જીવન શ્રુતપાસનામાં વીતે અને નિર્મળ અધ્યવસાયોમાં લીન રહેવાનું સદ્ભાગ્ય સાંપડે !
-साध्वी यंहनपालाश्री
Page #5
--------------------------------------------------------------------------
________________
| શ્રુતભક્તિ-અનુમોદના
લાભાર્થી
પરમપૂજ્ય, પરમોપકારી, સુવિશાલગચ્છાધિપતિ, વ્યાખ્યાનવાચસ્પતિ પૂજ્યપાદ આચાર્યભગવંતશ્રીમદ્વિજય રામચંદ્રસૂરીશ્વરજી મહારાજસાહેબના શિષ્યરત્ન અધ્યાત્મયોગી પૂજ્યપાદ પંન્યાસપ્રવર શ્રીભદ્રંકરવિજયજી મહારાજસાહેબના શિષ્યરત્ન હાલારદેશે સદ્ધર્મરક્ષક પૂજ્યપાદ આચાર્યભગવંત શ્રીમદ્વિજય કુંદકુંદસૂરીશ્વરજી મહારાજસાહેબના શિષ્યરત્ન વર્ધમાનતપોનિધિ ૧૦૦+૬૯ ઓળીના આરાધક પૂજ્યપાદ ગણિવર્ય શ્રીનયભદ્રવિજયજી મહારાજસાહેબના સદુપદેશથી શ્રી નવાડીસા શ્વેતાંબર મૂર્તિપૂજક તપગચ્છ જૈનસંઘ અન્તર્ગત હાઈવે શ્રાવિકા ઉપાશ્રયના બહેનોની
જ્ઞાનખાતાની ઉપજમાંથી આ ગ્રંથ પ્રકાશનનો જ્ઞાનદ્રવ્યમાંથી સંપૂર્ણ લાભ લીધેલ છે.
આપે કરેલી શ્રુતભક્તિની હાર્દિક અનુમોદના કરીએ છીએ અને ભવિષ્યમાં પણ આપ ઉત્તરોત્તર ઉત્તમકક્ષાની શ્રુતભક્તિ કરતાં રહો એવી શુભેચ્છા પાઠવીએ છીએ.
લિ. ભદ્રંકર પ્રકાશન
Page #6
--------------------------------------------------------------------------
________________
संघमाहात्म्यम्
व्याप्ताशेषहरिच्चतुर्मुखतया तन्वन्नदीनां स्थितिं, स स्तुत्यः पुरुषोत्तमैकवसतिः श्रीसङ्घरत्नाकरः । यं संसेव्य घनाघना इव जिना धारालधर्मामृतैविश्वाश्वासनहेतवः कति न तेऽभूवन् भविष्यन्ति वा ? ॥
वस्तुपालमाहात्म्यम्
गुर्वाशीर्वचसां फलं निरवधि श्रीसिद्धिसिद्धौषधिः, कीर्तिस्फूर्तिसुधासुधांशुरुदयद्दीप्रप्रभाभास्करः । मूर्तः पुण्यसमुच्चयो विजयते कोऽप्येष सङ्घाधिपः, शङ्के यस्य विभात्यखण्डविभुतापाखण्डमाखण्डलः ॥
प्रस्तुतग्रन्थस्याभिधानम्
सङ्घपतिचरितमेतत्, कृतिनः कर्णावतंसतां नयत । श्रीवस्तुपालधर्माभ्युदयमहोमहितमाहात्म्यम् ॥
[ सर्ग - १ / श्लोक १५-१६-१७]
Page #7
--------------------------------------------------------------------------
________________
પ્રકાશકીય
ધર્માલ્યુદય’નામની આ કૃતિનું બીજું નામ સંઘપતિચરિત્ર છે. આ કૃતિમાં ૧૫ સર્ગ છે અને આ કૃતિનું પરિમાણ પ૨૦૦ શ્લોકપ્રમાણ છે. આ કથાકાવ્યમાં મહામાત્ય વસ્તુપાલે કાઢેલી સંઘયાત્રાને નિમિત્ત બનાવી ધર્મના અભ્યદયને દર્શાવનારી અનેક ધાર્મિકકથાઓનો સંગ્રહ કરવામાં આવ્યો છે.
આ “ધર્માભ્યદયમહાકાવ્ય'નું સંપાદન-પ્રકાશન કાર્ય વિદ્વરેણ્ય, મુનિમતતિલક શ્રીપુણ્યવિજયજી મહારાજ તથા એમના શિષ્યવત્સલગુરુવર્ય શ્રી ચતુરવિજયજીમહારાજે પ્રારંભ્ય હતું અને ભાવનગરની શ્રીજૈનઆત્માનંદસભા દ્વારા પ્રકાશિત જૈન આત્માનંદ ગ્રંથરત્નમાલાના એક મણકા તરીકે એને પ્રકટ કરવાની યોજના વિચારી હતી, પરંતુ પાછળથી આ ગ્રંથને તેમણે સિંધી જૈન ગ્રંથમાલાને સમર્પિત કરવાનો નિર્ણય કરેલ હતો. દૈવના દુર્વિલાસથી ગ્રંથનું મુદ્રણ કાર્ય સંપૂર્ણ થયા પહેલાં જ પૂજ્યપાદ ચતુરવિજયજીમહારાજનો સ્વર્ગવાસ થઈ ગયો ત્યારપછી પોતાના પરમગુરુના વિરહથી વ્યાકુળ થયેલા ચિત્તને કાળક્રમે પ્રાપ્ત થયેલી થોડીક સ્વસ્થતા પછી મુનિવર શ્રીપુણ્યવિજયજીમહારાજે આનું કાર્ય આગળ ચલાવ્યું અને યથાવકાશ પૂર્ણ કર્યું. આ રીતે અહર્નિશ એ જ્ઞાનોપાસક અનન્ય ગુરુ-શિષ્યની સુપ્રસાદીરૂપે આ ગ્રંથમણિ સિંઘી જૈનગ્રંથમાલાના ચોથા ક્રમાંકરૂપે સિંઘી જૈનશાસ્ત્ર શિક્ષાપીઠ – ભારતીય વિદ્યાભવનમુંબઈથી વિ.સં. ૨૦૦૫, ઈ.સ. ૧૯૪૯માં પ્રકાશિત થયેલ.
આ ગ્રંથની પ્રથમવૃત્તિ જીર્ણ થવા આવેલ હોવાથી અને અપ્રાપ્ય હોવાથી અમારા પરમોપકારી પરમપૂજય આચાર્યભગવંત શ્રીમદ્વિજય રામચંદ્ર-ભટૂંકર-કુંદકુંદસૂરીશ્વરજીમહારાજના શિષ્યરત્ન પરમપૂજ્ય પંન્યાસપ્રવર શ્રીવજસેનવિજયજી મહારાજે આ ધર્માલ્યુદયમહાકાવ્યનું નવીનસંસ્કરણ તૈયાર કરવા માટે પરમપૂજ્ય, વ્યાખ્યાનવાચસ્પતિ રામચંદ્રસૂરીશ્વરજી મહારાજના સામ્રાજયવર્તી તથા પરમપૂજય, સમતામૂર્તિ પ્રવર્તિની સાધ્વી
Page #8
--------------------------------------------------------------------------
________________
શ્રીરોહિતાશ્રીજીમહારાજના શિષ્યરત્ના શ્રતોપાસિકા સાધ્વી શ્રીચંદનબાલાશ્રીને પ્રેરણા કરી અને પૂજ્ય પંન્યાસજીમહારાજની શુભપ્રેરણાને ઝીલીને સાધ્વી શ્રીચંદનબાલાશ્રીએ આ ધર્માલ્યુદયમહાકાવ્યનું નવીન સંસ્કરણ સંપાદિત કરેલ છે અને અમારી સંસ્થાને આ ગ્રંથ પ્રકાશિત કરવાનો લાભ મળ્યો છે તે અમારા માટે અતિ આનંદનો વિષય બનેલ છે.
પ્રસ્તુત “ધર્માભ્યદયમહાકાવ્ય' ગ્રંથને પ્રકાશિત કરવા માટે પરમપૂજય આચાર્યભગવંત શ્રીમદ્વિજય રામચંદ્રસુરીશ્વરજીમહારાજના સામ્રાજ્યવર્તી પરમપુજ્ય હાલારદેશે સદ્ધર્મરક્ષક. આચાર્યભગવંત શ્રીમદ્વિજય કુંદકંદસૂરીશ્વરજી મહારાજના શિષ્યરત્ન વર્તમાન તપોનિધિ, પરમપૂજય ગણિવર્ય શ્રીનયભદ્રવિજયજીમહારાજે શ્રી નવાડીસા શ્વેતાંબર મૂર્તિપૂજક તપગચ્છ જૈનસંઘ અન્તર્ગત હાઈવે શ્રાવિકા ઉપાશ્રયમાં આરાધના કરતાં બહેનોને પ્રેરણા કરતાં આ ગ્રંથના પ્રકાશન કાર્ય માટે જ્ઞાનદ્રવ્યમાંથી સંપૂર્ણ લાભ લેવામાં આવ્યો છે, તે બદલ અમે પૂજ્ય ગણિવર્યશ્રીનો તથા નવાડીસા હાઈવે શ્રાવિકાસંઘની બહેનોનો ખૂબ ખૂબ આભાર માનીએ છીએ.
અમે આ ગ્રંથપ્રકાશનના સોનેરી અવસરે ગ્રંથકાર પૂજય આચાર્યભગવંતશ્રીનો, પ્રથમવૃત્તિ પ્રકાશિત કરનાર શ્રીસિંઘી જૈનશાસ્ત્ર શિક્ષાપીઠનો, પ્રથમાવૃત્તિના સંપાદકશ્રીનો તથા શ્રીકોબાકૈલાસસાગરજ્ઞાનભંડારમાંથી અમને આ ગ્રંથની મુદ્રિત પ્રથમવૃત્તિ પ્રાપ્ત થઈ તેઓશ્રીનો તથા નવીનસંસ્કરણના સંપાદિકા સાધ્વીશ્રીનો કૃતજ્ઞભાવે ખૂબ ખૂબ આભાર માનીએ છીએ.
અક્ષરમુદ્રાંકન કાર્ય માટે વિરતિ ગ્રાફિક્સવાળા અખિલેશ મિશ્રાએ સુંદર કાર્ય કરી આપેલ છે અને પ્રીન્ટીંગના કામ માટે તેજસ પ્રીન્ટર્સવાળા તેજસભાઈએ ખંતપૂર્વક સુંદર કાર્ય કરી આપેલ છે. તે બદલ તેમનો ખૂબ ખૂબ આભાર માનીએ છીએ.
પ્રાંતે આવા ઉત્તમ ઉપદેશાત્મકગ્રંથના વાંચન મનન અને નિદિધ્યાસન દ્વારા આત્માને જાગૃત કરીને પરમપદને પામનારા બનીએ !!
- ભદ્રંકર પ્રકાશન
Page #9
--------------------------------------------------------------------------
________________
ઉત્તમના ગુણ ગાવતાં ગુણ આવે નિજ અંગ !!
આ મહાકાવ્ય તેના નામ અનુસાર સંઘાપતિઓનાં કર્તવ્યને લગતાં ચરિત્રો રજૂ કરે છે, તેથી સમાજ-સંઘના માનસ ઉપર ધર્માલ્યુદયની છાપ પડે છે. તેની બીજી વિશેષતા તેમાંથી વસ્તુપાલચરિત્રની સહેજ ઝાંખી થવા ઉપરાંત સંઘપતિ વસ્તુ પાળે કરેલ શત્રુંજયતીર્થની મહાયાત્રાનું વ્યવસ્થિત વર્ણન છે.
ધર્માલ્યુદયમહાકાવ્ય ગ્રંથની રચના સંસ્કૃત ભાષામાં થયેલ છે. આ કાવ્યમાં કુલ પંદર સર્ગ અને પ૨૦૦ શ્લોકો છે. આ ગ્રંથની રચના મહાકાવ્યની પદ્ધતિએ કરવામાં આવેલ છે આ મહાકાવ્યનો પહેલો અને પંદરમો સર્ચ ઇતિહાસલક્ષી છે તેમાં વસ્તુપાળના વંશનું વર્ણન, વસ્તુપાળના કુલગુરુઓનો પરિચય, વસ્તુપાળે કરેલ સંઘયાત્રાનું વર્ણન, વસ્તુપાળના ગુરુ પ.પૂ.વિજયસેનસૂરિ મહારાજ નાગેન્દ્રગચ્છમાં થયેલ, તે પૂર્વાચાર્યોની રસિક હકીક્તનું વર્ણન કરવામાં આવેલ છે. બાકીના તેર સર્ગોમાં પુણ્યપવિત્ર મહાપુરુષોનાં પૌરાણિક વર્ણનો છે. વસ્તુપાળ માટે કવિ સોમેશ્વર, આબુપ્રશસ્તિમાં લખે છે કે :
"अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक्रमेण च । क्वापि कोऽपि न पुमानुमैति मे वस्तुपालसदृशो दृशोः पथि ॥
-सोमेश्वरकृत आबुप्रशस्ति सं० १२८७ વંશ, વિનય, વિદ્યા, વિક્રમ અને સુકૃત – એ ક્રમમાં વસ્તુપાલ સમાન અન્ય કોઈ પુરુષ ક્યાંય પણ મારી દષ્ટિએ આવતો નથી.”
મહામાત્ય વસ્તુપાલ અને તેજપાલ આ બે વણિ– બંધુઓ પોતાના સગુણો અને સુકૃત્યોથી જે કીર્તિ મેળવી ગયા, તેવી કીર્તિ મેળવનારા પુરુષો ભારતના ઐતિહાસિક મધ્યકાળમાં ઘણાં થોડા થયા છે.
વસ્તુપાળને “જિનવર' સિવાય અન્ય દેવ હતા નહીં. પ.પૂ.આચાર્ય “હરિભદ્રસૂરિ'મહારાજ સિવાય અન્ય સત્ય ગુરુ હતા નહીં. ‘સિદ્ધરાજ' સિવાય અન્ય કોઈ તેનો માલિક હતો નહીં. આ ત્રણ નિયમ તેણે બરાબર હૃદયમાં ધારી પોતાની કીર્તિ વધારી હતી. દુર્ભત્રીથી થયેલ દાવાનલથી વિહ્વળ પૃથ્વીમાં તે ગુર્જરધરાધીશ સિદ્ધરાજની સભાના વિશ્વાસભાજન થયેલાની કીર્તિ ચંદન સમાન પ્રસરી હતી. આ વાત વસ્તુપાળ પોતે જ પોતાના નરનારાયણાનંદ કાવ્યના સોળમા સર્ગમાં ૧૪-૧૫ શ્લોકમાં કહે છે :
Page #10
--------------------------------------------------------------------------
________________
१०
“देवः परं जिनवरो हरिभद्रसूरिः, सत्यं गुरुः परिवृढः खलु सिद्धराजः । धीमानेन नियतं निययमत्रयेण, कीर्ति व्यधात्त्रिपथगामिव यः पवित्रा ॥ पूस्फुर्ज गूर्जरधराधवसिद्धराजराजत्सभाजनसभाजनभाजनस्य । दुर्मन्त्रिमन्त्रितदवानलविह्वलायां श्रीखण्डमण्डननिभा भुवि यस्य कीर्त्तिः ' 11 આ ગ્રંથમાં તીર્થયાત્રાવિધિવર્ણન, ઋષભસ્વામીનું વર્ણન, ભરત-બાહુબલીનું વર્ણન, શત્રુંજયતીર્થોત્પત્તિ, શત્રુંજયમાહાત્મ્યવર્ણન, જંબૂસ્વામીચરિતવર્ણન, તપપ્રભાવનાવર્ણન ઉપર યુગબાહુનું ચરિત્ર, નેમિનાથપ્રભુના ભવોનું વર્ણન, વસુદેવયાત્રાવર્ણન, કૃષ્ણરાજ્યવર્ણન, હરિવિજય, વસ્તુપાલની સંઘયાત્રાનું વર્ણન આપવામાં આવેલ છે.
પ્રસ્તુત ધર્માભ્યુદયમહાકાવ્ય ગ્રંથના રચયિતા નાગેન્દ્રગચ્છના શ્રીમદ્ ઉદયપ્રભસૂરિમહારાજ છે. આ ગ્રંથનું તાડપત્રીય પ્રતો ઉપરથી સંશોધન-સંપાદન કાર્ય મુનિમતલ્લિક શ્રીચતુરવિજયજીમહારાજ અને જૈનાગમવાચનાવિનિશ્ચાયક મુનિપુંગવ શ્રીપુણ્યવિજયજીમહારાજે કરેલ છે અને સંઘપતિચરિત' અપરનામક ધર્માભ્યુદયમહાકાવ્ય તરીકે સિંઘી જૈનગ્રંથમાલાના ચોથા ક્રમાંક તરીકે આ ગ્રંથ સિંઘી જૈન શાસ્ત્ર શિક્ષાપીઠથી પ્રકાશિત થયેલ હતો, આ ગ્રંથની પ્રથમાવૃત્તિ અપ્રાપ્ય હોવાથી આ ગ્રંથનું પુનઃ નવીનસંસ્કરણ તૈયાર થાય તો આવા ઉત્તમ મહાપુરુષોના ચરિત્રોને વાંચવાનો લાભ અનેકોને પ્રાપ્ત થાય તેથી શ્રુતોપાસિકા સાધ્વી ચંદનબાલાશ્રીને મારી આ ભાવના જણાવી અને મારી શુભભાવનાને ઝીલીને આ ગ્રંથના નવીનસંસ્કરણનું સંપાદન કાર્ય સાધ્વી ચંદનબાલાશ્રીએ કરેલ છે અને આ ગ્રંથ ભદ્રંકરપ્રકાશનથી પ્રકાશિત થયેલ છે તે મારા માટે ખૂબ ખૂબ આનંદનો વિષય બનેલ છે.
પ્રસ્તુતગ્રંથના પ્રકાશનકાર્ય માટે મારા લઘુગુરુભ્રાતા વર્ધમાનતપોનિધિ ગણિવર્ય શ્રીનયભદ્રવિજયજીએ શ્રી નવાડીસા શ્વેતાંબર મૂર્તિપૂજક તપગચ્છ જૈનસંઘ અન્તર્ગત હાઈવે શ્રાવિકાસંઘની બહેનોને પ્રેરણા કરી અને તેમની પ્રેરણાને ઝીલીને નવાડીસા હાઈવે શ્રાવિકાસંઘની બહેનોએ જ્ઞાનદ્રવ્યમાંથી આ ગ્રંથપ્રકાશનનો સંપૂર્ણ આર્થિક લાભ લીધેલ છે તે શ્રીસંઘની બહેનોની શ્રુત પ્રત્યેની પરમોચ્ચ ભક્તિ સૂચવે છે.
પ્રાંતે અંતરની એક જ શુભભાવના વ્યક્ત કરું છું કે પૂર્વના આવા ઉત્તમ મહાપુરુષોના ચરિત્રો વાંચવાથી, તેમના ગુણગાન કરવાથી આપણા જીવનમાં પણ ગુણોની પ્રાપ્તિ થાય છે અને ગુણબીજાધાન દ્વારા સમ્યજ્ઞાન, દર્શન, ચારિત્રરૂપ રત્નત્રયીને આરાધી સાધી અંતરાત્માને શુભ-શુદ્ધ ભાવોથી ભાવિત કરીને રાગ-દ્વેષનો ક્ષય કરીને પરમાત્મસ્વરૂપને પ્રગટ કરવા માટે પુરુષાર્થ કરીએ અને પરમાત્મસ્વરૂપને પ્રાપ્ત કરીને હું અને સૌ કોઈ લઘુકર્મી જીવો શુદ્ધસ્વરૂપરૂપ સિદ્ધસસ્વરૂપના ભોક્તા બનીએ એ જ શુભકામના !!
પંન્યાસ વજ્રસેનવિજય
...
—
Page #11
--------------------------------------------------------------------------
Page #12
--------------------------------------------------------------------------
Page #13
--------------------------------------------------------------------------
________________
धर्माभ्युदय-प्रास्ताविक
प्रस्तुत 'धर्माभ्युदय' अपर नाम 'संघपतिचरित' महाकाव्य- संपादन-प्रकाशन कार्य १२१३ वर्ष पहेलां, विद्वद्वरेण्य मुनिमतल्लिक श्रीपुण्यविजयजी तथा एमना स्वर्गवासी शिष्यवत्सल गुरुवर्य श्रीचतुरविजयजी महाराजे प्रारंभ्युं हतुं अने भावनगरनी श्री जैन आत्मानन्द साभा द्वारा प्रकाशित 'जैन आत्मानन्द-ग्रन्थ-रत्नमाला'ना एक मणका तरीके एने प्रकट करवानी योजना विचारी हती. परंतु 'सिंघी जैन ग्रन्थमाला'ना गुम्फनकार्यमां तेमनी संपूर्ण सहानुभूति भरेली स्मृतिना निदर्शकरूपे तेमणे पाछळथी ए ग्रन्थने, प्रस्तुत ग्रन्थमाळाने समर्पित करवानो निर्णय करी, तेना द्वारा मारा प्रत्येनो पोतानो परमस्नेहात्मक वात्सल्यभाव प्रदर्शित करवानो मनोभाव प्रकट कर्यो. परंतु दैवना दुर्विलासथी, ग्रन्थ- मुद्रण कार्य संपूर्ण थयां पहेलां ज, पूज्यपाद श्रीचतुरविजयजी महाराजनो स्वर्गवास थई गयो अने तेथी केटलाक समय सुधी आनुं कार्य अटकी पड्यु. पोताना परम गुरुना विरहथी व्याकुळ थएला चित्तने कालक्रमे प्राप्त थएली थोडीक स्वस्थता पछी, मुनिवर श्रीपुण्यविजयजीये एनुं कार्य शनैः शनैः आगळ चलाव्यु अने यथावकाश पूर्ण कर्यु. आ रीते अहर्निश ज्ञानोपासक ए अनन्य गुरु-शिष्यनी सुप्रसादीरूपे, हवे आ ग्रन्थमणि ज्ञानाभिलाषी जनोना करमकमळमां उपस्थित करतां मने परम आनन्द अने उल्लास थाय छे. १. ग्रन्थनुं नामकरण
आ महाकाव्यनी रचना नागेन्द्रगच्छना आचार्य उदयप्रभसूरिये, पोताना परमभक्त, श्रावक श्रेष्ठ, इतिहासप्रसिद्ध गूर्जरमहामात्य वस्तुपाले करेला धर्मना 'अभ्यदुय' कार्यने उद्देशीने करी छे तेथी एनुं मुख्य नाम 'धर्माभ्युदयमहाकाव्य' एवं राखवामां आव्युं छे. वस्तुपाले, शत्रुजय अने गिरनार तीर्थनी यात्रा माटे जे भव्य संघो काढ्या हता अने ते संघोना संघपतिरूपे तेणे ए तीर्थयात्राओ दरम्यान जे उदार द्रव्यव्यय कर्यो हतो तेने लक्षीने एनुं बीजं नाम 'संघपतिचरित' एवं पण आपवामां आव्युं छे.
आ ग्रन्थनो विस्तृत परिचय आपतो एक अभ्यासपूर्ण लेख, पाटणनिवासी विद्वान् लेखक श्रीकनैयालाल भाईशंकर दवेए लख्यो छे जे 'भारतीय विद्या' नामक संशोधन विषयक पत्रिकाना, प्रस्तुत ग्रन्थमाळाना संस्थापक स्व० बाबू श्री बहादुरसिंहजी सिंघीनी पुण्यस्मृति निमित्ते, म्हें प्रकट करेला त्रीजा पुस्तकमां प्रकाशित थयो हतो. ए लेखमां अभ्यासी लेखके, प्रस्तुत ग्रन्थ साथे संबन्ध धरावती घणी खरी ज्ञातव्य बाबतो उपर बहु ज सरस प्रकाश पाड्यो छे, तेथी ते समग्र लेख आना 'आमुख' तरीके आ पछी आपवामां आव्यो छे. भाई श्रीकनैयालाले जे अभ्यास, उत्साह, श्रम अने श्रद्धापूर्वक ए लेख तैयार कर्यो छे अने तेम
Page #14
--------------------------------------------------------------------------
________________
१४
करीने प्रस्तुत ग्रन्थना अध्ययन-वाचन करनाराओने उपयोगी माहिती आपवानो जे प्रशस्य प्रयास सेव्यो छे, ते माटे हुं तेमने अहिं मारा सादर अभिनन्दन आपवानी तक लऊ छु. २. महामात्य वस्तुपालनी महत्ता
महामात्य वस्तुपाल जैन धर्मना अने ते साथे समग्र गूर्जर राष्ट्रना इतिहासमां, एक अद्वितीय विभूतिमान् व्यक्ति थई गई. शौर्य, औदार्य, सौभाग्य, सौजन्य अने संस्कारसौष्ठव आदि अनेकानेक लोकोत्तर गुणोनो ते एक मूर्तिमान् अवतार हतो. साहित्य, संगीत अने स्थापत्य जेवा जीवनोल्लासनिदर्शक ज्ञान-विज्ञाननो ते परम रसिक अने प्रकृष्ट प्रोत्साहक हतो. राजनीति अने राष्ट्रव्यवस्थाना तंत्रनो ते महान् सूत्रधार हतो. स्वयं श्रेष्ठ विद्वान् अने वीर होई, विद्वानो अने वीरोनो मोटो प्रशंसक, पोषक अने आश्रयदाता हतो. तेना भाग्ये तेने तत्कालीन सत्ता अने समृद्धिना चरम शिखरे पहोंचाड्यो हतो अने तेनो तेणे सर्वोत्कृष्ट सुकृतलाभ लीधो हतो. वस्तुपालना जेवी,
असाधारण प्रकारना उच्च गुणधारक व्यक्तियो, महान् भारतना प्रभूत भूतकालमां य, बहु ज विरल थयेली जणाशे, तेने मळेली सत्तानो सदुपयोग तेणे स्वकीय राष्ट्रनी सुस्थिति निर्मित करवा माटे को अने समृद्धिनो सद्व्यय, तत्समयनी परिस्थितिने अनुरूप, सर्वलोकोपकारक अने साथे सुसंस्कारपरिपोषक एवां धर्मस्थानोनी रचना करवामां को. तेना एवा उदात्ततम अवदातोथी आकर्षाई, तदीय समकालीन, देशना श्रेष्ठ कवियो अने विद्वानोए तेनी सत्कीर्ति अने सुस्तुतिना उन्मुक्त गुणगान करनारां अनेक प्रशस्तिकाव्यो रच्यां जेमांनां घणां खरां हजी सुधी पण सचवाई रह्यां छे. तेवी ज रीते, तेणे जे अढळक द्रव्य खर्ची, स्थापत्यकलानां उत्कृष्ट प्रतीको जेवां शत्रुजय आबू , गिरनार आदि तीर्थस्थानोमां जे भव्य देवमन्दिरो बनाव्यां तेमांना पण घणां खरां, आपणा देशना सद्भाग्ये, हजी सुधी सुरक्षित रही शक्यां छे अने जगतना प्रवासीयोने पोताना निर्मातानी दिव्यगाथा संभळावी रह्यां छे. सुकृत्यो अने सत्कीर्तनो द्वारा आ जातनुं अमर नाम प्राप्त करनारा मनुष्यो संसारना इतिहासमां बहु विरल थया छे.
वस्तुपानी कीर्ति-स्तुति कथनारां जे प्रशस्तिकाव्यो उपलब्ध थाय छे ते बधानो ढूंक परिचय, अमदाबादनी 'गुजरात साहित्य सभा'ना उपक्रम नीचे, सन् १९३३ ना जुलाईमां, 'प्राचीन गूजरातना सांस्कृतिक इतिहासनी साधन-सामग्री' ए नामे म्हें जे एक व्याख्यान आप्यु हतुं तेमां आपवा प्रयत्न कर्यो हतो. ए परिचय प्रस्तुत ग्रन्थ, वाचन अने अवलोकन करनाराओने खास उपयोगी होवाथी तेम ज ते अन्य रीते पण अहीं बहु ज प्रासंगिक होवाथी आ नीचे तेनो उतारो आपवामां आवे छे.
३. वस्तुपाल-तेजपाल- कीर्तिकथा-साहित्य
"चौलुक्य वंशना छेल्ला राजा, बीजा भीमदेवना समयनो गूजरातनो इतिहास प्रमाणमां सौथी वधारे विगतवाळो अने वधारे विश्वसनीय पुरावावालो मळी आवे छे, अने तेनुं कारण, ते
Page #15
--------------------------------------------------------------------------
________________
समयमां थएला चाणक्यना अवतारसमा गूजरातना बे महान् अने अद्वितीय बंधुमंत्री वस्तुपालतेजपाल छे. ए बे भाईयोना शौर्य, चातुर्य अने औदार्य आदि अनेक अद्भुत गुणोने लईने, एमना समकालीन गूजरातना प्रतिभावान् पंडितो अने कवियोए एमनी कीर्तिने अमर करवा माटे जेटलां काव्यो, प्रबंधो अने प्रशस्तियो वगेरे रच्यां छे तेटलां हिंदुस्थानना बीजा कोई राजपुरुष माटे नहिं रचायां होय. (अ) वस्तुपालरचित नरनारायणानंद काव्य
वस्तुपाल मंत्री जाते एक सरस कवि अने बहु विद्वान् पुरुष हतो. ते प्राचीन गूजरातना वैश्यजातीय महाकवि माघनी जेम श्री अने सरस्वती बनेनो परम कृपापात्र हतो. तेणे, जेम मंदिरो वगेरे असंख्य धर्मस्थानो उभां करी अने अगणित द्रव्य दान-पुण्यमां खर्ची लक्ष्मी देवीनो यथार्थ उपभोग को हतो, तेम, अनेक विद्वानो अने कवियोने अत्यंत आदरपूर्ण अनन्य आश्रय आपी, तेम ज पोते पण कविता अने साहित्यमां खूब रस लई, सरस्वती देवीनो ते साचो उपासक बन्यो हतो. केटलेक अंशे महाकवि माघ ए वस्तुपालना मानसनो आदर्श पुरुष होय एम मने लागे छे. माघना 'शिशुपालवध' महाकाव्यना अनुकरणरूपे वस्तुपाले 'नरनारायणानंद' नामनुं महाकाव्य बनाव्युं छे. ए काव्यना अंतिम सर्गमां मंत्रीये पोतानो वंशपरिचय विस्तारथी आप्यो छे अने पोते केवी रीते अने कई इच्छाए, गूजरातना ए वखतना अराजकतंत्रनो महाभार माथे उपाडवा अमात्यपद स्वीकार्यु छे, तेनुं केटलुक सूचन कर्यु छे. (आ) सोमेश्वरकविकृत कीर्तिकौमुदी
गूजरातना चौलुक्यवंशनो राजपुरोहित नागरवंशीय पंडित सोमेश्वर गूजरातना कवियोमा श्रेष्ठ पंक्तिनो कवि थई गयो. ए वस्तुपालनो परम मित्र हतो. वस्तुपालने महामात्य बनाववामां एनो कांईक हाथ पण हतो. वस्तुपालनी जीवकीर्तिने अमर करवा माटे एणे 'कीर्तिकोमुदी' नामर्नु नानुं पण घणुं सुंदर काव्य बनाव्यु. ए काव्यमां कविये प्रथम गूर्जर राजधानी अणहिलपुरनुं वर्णन कर्यु. ते पछी तेनां राजकर्ता चौलुक्य वंशनुं अने मंत्रीना पूर्वजोनुं वर्णन आप्यु. ते पछी, केवी रीते मंत्रीने ए मंत्रीपदनी प्राप्ति थई तेनुं, मंत्री थया पछी खंभातना तंत्रने व्यवस्थित कर्यानु, अने तेम करतां शंखराज साथे करवा पडेला युद्धनुं वर्णन कयें. ते पछी मंत्रीये शत्रुजय, गिरनार अने सोमेश्वर वगेरे तीर्थस्थानोनी मोटा संघ साथे करेली यात्रा, सुरम्य वर्णन आप्युं छे. ए यात्रा करी मंत्री ज्यारे पाछो पोताने स्थाने आवे छे ते ठेकाणे कवि पोताना काव्यनी समाप्ति करे छे. एथी जणाय छे के वि. सं. १२८०नी लगभग ए काव्यनी रचना थई होवी जोईये. (इ) ठक्कुर अरिसिंहरचित सुकृतसंकीर्तन
सोमेश्वरनी माफक अरिसिंह नामना कविये वस्तुपालना सुकृतनुं संकीर्तन करवानी इच्छाथी 'सुकृतसंकीर्तन' नामर्नु अन्वर्थक काव्य बनाव्यु छे. ए काव्यमां पण लगभग कीर्तिकौमुदी जेवू ज बधुं वर्णन आवे छे. एमां विशेष एटलो छे के, कीर्तिकौमुदीमां ज्यारे अणहिलपुरना
Page #16
--------------------------------------------------------------------------
________________
राज्यकर्ता मात्र चौलुक्य वंशनुं ज वर्णन आपेलुं छे त्यारे आमां ए वर्णन अणहिलपुरना मूळ संस्थापक वनराज चावडाथी शरु करवामां आव्युं छे अने तेमां चावडा वंशनी पूरी नामावली आपवामां आवी छे. आ काव्यनी रचना कीर्तिकौमुदीना समय करतां सहेज थोडी पाछळथी थई हशे एम एना वर्णन उपरथी जणाय छे. (ई) बालचंद्रसूरिविरचित वसन्तविलास
कीर्तिकौमुदी अने सुकृतसंकीर्तन उपरांत वस्तुपालना गुणोनुं गौरव गानारुं त्रीजुं काव्य बालचंद्रसूरिकृत 'वसंतविलास' नामनुं छे. ए काव्य, उपरना बंने काव्यो करतां जरा मोटुं छे अने एनी रचना वस्तुपालना मृत्यु पछी, परंतु तरत ज, थई छे. कविये खास करीने मंत्रीना पुत्र जयन्तसिंहनी परितुष्टि खातर आ काव्यनी रचना करी छे. आ काव्यमां पण वर्ण्यविषय लगभग उपरनां काव्यो जेवो ज छे. विशेष ए छे के, एमां वस्तुपालना मृत्युनी हकीकत पण आपवामां आवी छे. ए कारणथी एनी रचना वि. सं. १३०० नी लगभग थयेली मानी शकाय. (उ) उदयप्रभसरिकृत धर्माभ्यदय महाकाव्य
वस्तुपालना धर्मगुरु आचार्य विजयसेनसूरिना पट्टधर आचार्य उदयप्रभसूरिये पुराणपद्धति उपर एक 'धर्माभ्युदय' नामनो ग्रंथ बनाव्यो छे. वस्तुपाले संघपति थईने, घणा भारे आडंबर साथे, शत्रुजय, गिरनार आदि तीर्थीनी जे यात्राओ करी हती तेनुं माहात्म्य बताववा अने समजाववा माटे ए ग्रंथ रचवामां आव्यो छे. वस्तुपालनी जेम पुराण काळमां कया कया पुरुषोए मोटा मोटा संघो काढी ए तीर्थोनी यात्राओ करी हती, तेमनी कथाओ एमां आपवामां आवेली छे. ग्रंथनो मोटो भाग पौराणिक कथाओथी भरेलो छे, पण छेवटना भागमां, सिद्धराजना मंत्री आशुके, कुमारपालना मंत्री वाग्भटे अने अंते वस्तुपाले जे यात्रा करी, ते संबंधी केटलीक ऐतिहासिक नोंधो पण एमां आपेली मळी आवे छे. (ऊ) जयसिंहसूरिकृत हमीरमदमर्दन नाटक
वस्तुपाले गूजरातना राजतंत्रनो सर्वाधिकार हाथमां लीधा पछी, क्रमे क्रमे पोताना शौर्य अने बुद्धिचातुर्य द्वारा एक पछी एक राज्यना अंदरना अने बहारना शत्रुओ- कळ अने बळथी दमन करवू शरु कयें. ते जोई गुजरातना पडोशी राजाओ खूब खळभळी उठ्या अने तेमणे गुजरातमां पुनःस्थापन थता सुतंत्रने उथलावी पाडवाना इरादाथी आ देश पर आक्रमणो करवां मांड्यां. वि. सं. १२८५ना अरसमामां, दक्षिणना देवगिरिनो यादव राजा सिंहण, मालवानो परमार राजा देवपाल अने दिल्लीनो तुरुष्क सेनापति अमीरे शीकार-एम दक्षिण, पूर्व अने उत्तर त्रणे दिशाओमांथी एकी साथे त्रण बळवान् शत्रुओए गुजरात उपर चढाई लई आववानो लाग शोध्यो. ए भयंकर कटोकटीना वखते वस्तुपाले पोतानी तीक्ष्ण चाणक्यनीतिनो प्रयोग करी, शत्रुओने छिन्नभिन्न करी नांख्या अने देशने आबाद रीते बचावी लीधो. दिल्लीना बादशाही सैन्यने आबूनी पासे सखत हार आपी पार्छ हांकी काढ्यु, अने ए रीते ए तुरुष्क अमीर, जेने संस्कृतमा 'हमीर'
Page #17
--------------------------------------------------------------------------
________________
१७
तरीके संबोधवामां आवे छे, तेना मदनुं मर्दन करी गुजरातनी सत्तानुं मुख उज्ज्वळ कर्यु. ए आखी घटनाने मूळ वस्तु तरीके गोठवी, भरुचना जैन विद्वान् आचार्य जयसिंहसूरिए 'हमीरमदमर्दन' नामनुं पंचांकी नाटक बनाव्युं. ए नाटकनी रचना करवामां मुख्य प्रेरणा, वस्तुपालनो पुत्र जयंतसिंह, जे ते वखते खंभातनो सूबो हतो तेनी हती, अने तेना ज प्रमुखत्व नीचे भीमेश्वरदेवना उत्सवप्रसंगे खंभातमां ते भजववामां आव्युं हतुं. ए रीते ए एक ऐतिहासिक नाटक छे, जेने भारतीय नाटकसाहित्यमां अत्यंत विरल कृतियोमांनी एक कृति तरीके गणी शकाय वस्तुपालना वखतनी राजकारण सूचवती जे हकीकतो आ नाटकमां गुंथेली छे ते बीजी कोई कृतियोमां नथी मळती तेथी ए इतिहास माटे, आ घणो उपयोगी अने महत्त्वनो प्रबंध छे. केटलाक विद्वानोए, एमां आपेली हकीकतोने, वधारे अतिशयोक्ति भरेली जमावी छे पण ते बराबर नथी. मारा मते एनुं ऐतिहासिक मूल्य वधारे ऊंचा प्रकारनुं छे.
वस्तुपालप्रशस्तियो
उपर जे वस्तुपाल विषेनां काव्यो वगेरेनो परिचय आप्यो छे ते उपरांत ए भाग्यवान् पुरुषनी कीर्ति कथनारी बीजी केटलीक टुंकी टुंकी कृतियो मळे छे, जे प्रशस्तियो कहेवाय छे. एव प्रशस्तियोमांथी केटलीक आ प्रमाणे छे
(ए) उदयप्रभसूरिकृति सुकृतकीर्तिकल्लोलिनी
उपर वर्णवेल धर्माभ्युदय काव्यना कर्ता उदयप्रभसूरिये 'सुकृतकीर्तिकल्लोलिनी' नामनी १७९ पद्योनी एक संस्कृत प्रशस्ति रची छे. एमां अरिसिंहना 'सुकृतसंकीर्तन' नामना काव्यमां जेवी हकीकत छे तेवी ज हकीकत संक्षिप्त रीते वर्णवामां आवी छे. अणहिलपुरना चावडा वंशनी हकीकत पण एमां, उक्त काव्यनी जेम, आपवामां आवी छे अने अंते वस्तुपाले करावेलां केटलांक धर्मस्थानोनी यादी पण आपी छे. कदाचित् शत्रुंजय पर्वत उपरना आदिनाथना मंदिरमां कोक ठेकाणे आ प्रशस्ति शिलापट्टपर कोतरीने मूकवा माटे बनाववामां आवी होय. (ऐ) जयसिंहसूरिकृत वस्तुपाल - तेज: पालप्रशस्ति
जेमणे ‘हमीरमदमर्दन' नामनुं नाटक रच्युं तेज जयसिंहसूरिये 'वस्तुपाल - तेजः पालप्रशस्ति' नामे एक ९९ पद्योनी टुंकी रचना करी छे एमां अणहिलपुरना चौलुक्य वंशनुं वस्तुपालतेजपालना पूर्वजोनुं अने तेमणे करावेलां केटलांक धर्मस्थानोनुं वर्णन छे. तेजपाल ज्यारे भरुच गयो त्यारे त्यां तेणे जयसिंहसूरिनी प्रेरणाथी, त्यांना सुप्रसिद्ध पुरातन 'शकुनिकाविहार' नामे मुनिसुव्रतजिनचैत्यना शिखरो उपर सुवर्णकलश अने ध्वजादंड वगेरे चढावी ए मंदिरने खूब अलंकृत बनाव्युं हतुं, तेथी तेनी प्रशस्ति तरीके आ कृति बनाववामां आवी छे. (ओ) नरेन्द्रप्रभसूरिविरचित मंत्रीश्वरवस्तुपालप्रशस्ति
वस्तुपालना मातृपक्षीय धर्मगुरु नरेन्द्रप्रभसूरिये १०४ श्लोकोनी एक 'वस्तुपालप्रशस्ति'
Page #18
--------------------------------------------------------------------------
________________
बनावी छे. एमां चौलुक्य वंश अने वस्तुपालना वंशनुं टुंकुं वर्णन आपी, ए मंत्रीये जे जे ठेकाणे मुख्य मुख्य धर्मस्थानो के देवस्थानो कराव्यां अगर समराव्यां तेनी लंबाणथी यादी आपी छे. प्रशस्तिकार पोते ज ए यादीने बहु टुंकी जणावे छे, छतां ए दानवीरे गुजरातनी पुण्यभूमिने भव्य स्थापत्यनी विभूतिथी अलंकृत करवा माटे जे अगणित लक्ष्मी खर्ची छे तेनी केटलीक सारी कल्पना ए प्रशस्तिना पाठथी थई शके छे.
ए ज आचार्यनी रचेली ३९ पद्योनी एक बीजी नानी सरखी प्रशस्ति, तथा एमना गुरु आचार्य नरचंद्रसूरिनी करेली २६ पद्योवाळी एक बीजी प्रशस्ति, तेम ज 'सुकृतकीर्तिकल्लोलिनी'ना कर्ता उदयप्रभसूरिनी रचेली ३३ पद्योवाळी वस्तुपालस्तुति वगेरे केटलीक अन्य कृतियो पण मने मळी छे. (औ) विजयसेनसूरिकृत रेवंतगिरिरासु
वस्तुपालना इतिहास माटेनी उपयोगितामां छेल्ली पण भाषाविकासना अभ्यास माटेनी योग्यतानी दृष्टिये एक पहेली कक्षानी कृति तरीके विजयसेनसूरिना बनावेला गुजराती 'रेवंतगिरिरासुनी नोंध पण आ साधनसामग्री भेगी लेवी जोईए. ए विजयसेनसूरि वस्तुपालतेजःपालना मुख्य धर्माचार्य. एमना उपदेशने अनुसरीने ज ए बंने भाईयोए तेटलां बधां सुकतनां कार्यो कर्यां हता. एमना कथनने मान आपीने ज वस्तुपाले सौथी पहेलो गिरनारनी यात्रा माटेनो मोटो संघ काढ्यो. ए संघमां स्त्रीवर्गना गावा माटे, गिरनार वगेरेनुं सुंदर वर्णन गुंथी, ए रासनी रचना करवामां आवी छे. एमां विशेष ऐतिहासिक सामग्री जडती नथी छतां एनुं ऐतिहासिक मूल्य आ दृष्टिये विशिष्ट छ ज अने गुजराती भाषानी एक आद्यकालीन कृति तरीके तो एनी विशिष्टता सर्वोपरि गणी शकाय. (अं) जिनभद्रकृत नानाप्रबंधावलि
वस्तुपालना पुत्र जयन्तसिंहना भणवा माटे संवत् १२९०मां, उपर्युक्त उदयप्रभसूरिना शिष्य जिनभद्रे अनेक कथाओना संग्रहवाळी एक ग्रंथरचना करी छे जे खंडितरूपमा मने पाटणना भंडारमाथी मळी आवी छे. एमां पृथ्वीराज चाहमान, कनोजना जयन्तचंद्र, अने नाडोलना लाखण राव चोहाण वगेरेने लगता केटलाक ऐतिहासिक प्रबंधो पण आपेला छे. 'प्रबंधचिंतामणि'ना कर्तानी सामे आ प्रबंधावलि होय एम लागे छे, एटलुं ज नहिं पण केटलाक प्रबंधो तो तेमणे एमांथी ज नकल करी लीधेला होय तेवू पण स्पष्ट भासे छे. चंद बरदाइना नामे चढेला अने हिंदी भाषाना आद्य काव्य तरीके ओळखाता पृथ्वीराज रासोना कर्तृत्व उपर केटलोक नवीन प्रकाश आ प्रबंधावलि उपरथी पडे छे. ए ज संग्रहमां, घणुं करीने पाछळथी कोईये वस्तुपालना जीवनचरित्रने लगती पण केटलीक विशिष्ट हकीकत आपेली छे जे ऐतिहासिक दृष्टिये घणी महत्त्वनी छे.'' (उक्त निबन्ध, पृ. १७-२२)
Page #19
--------------------------------------------------------------------------
________________
१९
वस्तुपालनी कीतिकथा कथतुं आ बधुं (उपर जणावेलु) काव्यात्मक तथा प्रशस्त्यात्मक जे साहित्य छे तेने जो एक प्रकीर्ण संग्रहस्वरूप ग्रन्थमा संकलित करी प्रसिद्ध करवामां आवे तो ते इतिहासना अभ्यासियोने बहु उपयोगी थाय तेम छे, तेथी ए दृष्टिये प्रस्तुत ग्रन्थना परिशिष्ट तरीके ते बधा साहित्यने पण एक जुदा (बीजा) भागरूपे प्रकट करवानो मारो विचार थयो अने ते में सुहन्मुनिवर श्री पुण्यविजयजीने निवेदन कर्यो. तेमने पण ए विचार बहु उपयुक्त जणायो अने तेथी तेमणे पोते ज ए बधी प्रशस्त्यादि कृतियो, पण संशोधन अने संपादन कार्य सहर्ष स्वीकारी लई पूर्ण कर्यु छे. हवे पछी थोडा ज समयमा ए बीजो भाग पण वाचकोना करकमळमां उपस्थित थशे. ४. ग्रन्थकारनो थोडोक परिचय
ग्रन्थकार उदयप्रभसूरि एक समर्थ विद्वान् अने प्रतिभासंपन्न सारा कवि हता, ए तेमनी करेली रचनाओना अवलोकन उपरथी स्पष्ट जणाय छे. प्रस्तुत ग्रन्थमां पण तेमनी प्रासादिक भाषाप्रभुता अने ओजःपूर्ण आलंकारिक रचनाशैलीनो सरस परिचय मळे छे. एमनो एक बीजो मोटो ग्रन्थ ते 'उपदेशमाला' उपर 'कर्णिका' नामनी विस्तृत वृत्ति छे. ज्योतिषशास्त्र विषयतेमनुं पांडित्य पण बहु उच्च कोटिनु हतुं तेनी प्रतीति तेमना रचेला अने जैन विद्वानोमां बहु प्रिय अने प्रतिष्ठित मनाता 'आरंभसिद्धि' नामना ग्रन्थ उपरथी थाय छे.
ए आचार्य, महामात्य वस्तुपालना कुलना विशिष्ट धर्मगुरु हता. एमना गुरु विजयसेनसूरि अने प्रगुरु हरिभद्रसूरि, तत्कालीन अणहिलपुरना जैन समाजना एक प्रमुख आचार्य गणाता. पाटणना पंचासर पार्श्वनाथना राष्ट्रप्रसिद्ध अने राज्यप्रतिष्ठित जैन चैत्यना ए अधिनायको हता. उदयप्रभसूरि अने तेमना गुरु विजयसेनसूरि वस्तुपालना कुटुंबना अत्यंत श्रद्धाभाजन आप्त साधुपुरुष जेवा हता. उदयप्रभसूरिना विद्याध्ययनमां वस्तुपाले घणी घणी रीते सहायता आपेली होय एम जणाय छे. 'पुरातनप्रबन्धसंग्रह'१ नामना ग्रन्थमां संगृहीत 'वस्तुपालतेजःपालप्रबन्ध'मां (पृ० ६४) जणाव्युं छे के-वस्तुपाले उदयप्रभसूरिना विद्याध्ययन अर्थे, ७०० योजनना विस्तारवाळा आ देशना कोई पण भागमा रहेला समर्थ विद्वानोने बोलावी बोलावीने एकत्र कर्या हता अने तेमनी पासे उदयप्रभसूरिनुं विद्याध्यनयन कराव्यु हतुं. वगेरे. आ उपरथी ए पण जणाय छे के प्राचीन समयमां जैन साधु-यतिजनोना विद्याध्ययन माटे श्रावकवर्ग केटली काळजी लेतो हतो अने केवा प्रकारनी साधनसामग्रीनी योजना करतो हतो.
ए प्रबन्धमां उदयप्रभसूरिनी विद्याध्ययन विषेनी उत्कट अभिरुचिनो एक प्रसंग आलेखवामां आव्यो छे जे बहु ज रमुज भरेलो अने रसोत्पादक छे. ५. उदयप्रभसूरिनुं चाचरीयाकनी कथा- श्रवण करवा जवू
पाटणमां( के पछी धोलकामां ?) एक वखत कोई महाविद्वान् ब्राह्मण पण्डित, जे चाचर
१. सिंघी जैन ग्रन्थमालाना द्वितीय मणि तरीके प्रकाशित थएल, प्रस्तुत लेखक संपादित.
Page #20
--------------------------------------------------------------------------
________________
२०
मांडीने कथा करवानो व्यवसाय करतो हतो ते आव्यो अने शहेरना कोई वधु उपयुक्त स्थानमां बेसीने रात्रिना पहोरमां लोको आगळ पोतानी कथा करवा लाग्यो. तेनी कथा कहेवानी शैली अने वचनचातुरी बहु उत्कृष्ट प्रकारनी हती. तेथी नगरमां तेनी कथानी खूब ख्याति थई रही अने रोज हजारो लोको तेनी कथा सांभळवा भेगा थवा लाग्या. उदयप्रभसूरिना सांभळवामां पण तेनी ए ख्याति आवी अने तेथी तेमने पण तेनी कथा सांभळवानी खूब उत्कंठा थई. पोते एक प्रसिद्ध जैन यतिनायक होवाथी तेम ज वस्तुपाल जेवा महामात्यना बहुमान्य धर्मगुरु होवाथी, ए ब्राह्मण पण्डितनी कथामां सामान्य श्रोताजन तरीके प्रकटपणे जईने बेसवानुं तेमना माटे उचित न हतुं. तेथी तेओ वेषपरावर्तन करीने प्रच्छन्नपणे तेनी कथा सांभळवा अने वचन चातुरीनो अनुभव लेवा जवा लाग्या. एक दिवसे रात्रे महामात्य वस्तुपाल, गुरुवन्दन निमित्ते, तेमनी पोषधशालामां आव्यो. पट्टशालामां ज्यां वृद्धगुरु विजयसेनसूरि बेठा हता त्यां तेमने वंदना वगेरे करीने, पछी जे ओरडामा उदयप्रभसूरिनी बेठक हती त्यां ते गयो. तेणे सदाना रिवाजप्रमाणे सूरिने त्यां बेठेला न जोया. तेथी ते तरत पाछो फरी पोताना स्थाने चाल्यो गयो. एवी रीते बीजे अने त्रीजे दिवसे पण तेणे त्यां सूरिने न जोया, त्यारे तेणे वृद्धगुरु विजयसेनसूरिने तेमना विषेनी पृच्छा करी. वृद्धसूरिये शहेरमां चालती चाचरीयाक पण्डितनी ते कथानी वात कही. एटले पछी महामात्य पण त्यां गयो अने तेणे उक्त रीते एक एकान्त स्थानमां वेषपरावर्तन करीने बेठेला उदयप्रभसूरिने दीठा आ रीते पोताना महान् धर्मगुरुनुं, ब्राह्मणनी कथा सांभळवा माटे त्यां जवुं महामात्यने उचित न लाग्युं अने तेथी तेणे बीजे दिवसे सवारे ए चाचरीयाक विद्वानने पोताना मकाने बोलावी, तेनी कथा - कथननी खूब प्रशंसा करी अने तेना प्रति पोतानो विशेष आदरभाव व्यक्त करीने बे हजारनी मोटी रकम तेने भेट आपी. पछी तेने पोतानी पोषधशाळा आगळना चच्चार (चोंतरा) उपर चाचर मांडीने कथा करवानुं कह्युं, के जेथी पोताना गुरु स्वस्थानमां बेठा बेठा ज ए कथाश्रवणनो लाभ अने आनन्द मेळवी शके. ते पण्डिते महामात्यनी सूचनानुसार पछी छ महिना सुधी त्यां कथा करी. महामात्ये तेनो अन्ते खूब सत्कार कर्यो अने पुष्कळ पैसा आपी तेने विदाय कर्यो.
आ घटना उपरथी ते वखतना जैन समाजना त्यागी वर्ग अने गृहस्थ वर्गना परस्पररना संबन्धोनुं तेम ज आचार-विचार विषेनुं एक विशिष्ट चित्र पण आपणने जोवा मळे छे. ए घटना आपणने ए वस्तुनुं पण दर्शन कारवे छे के जेम वर्तमानमां देखाय छे तेम भूतकाळमां पण, जैन समाजमां स्थितिरक्षक अने प्रगतिपक्षी बने प्रकारना मानस धरावनारा वर्गो हयाती धरावता हता. स्थितिरक्षक साधुना मानसनी दृष्टिये विचार करवामां आवे, तो ते आवा कोई ब्राह्मण आदि अन्यधर्मीय कथाकारनी कथा वार्ता सांभळवा जवानुं स्वप्ने य पण न इच्छे, अने तेम ज जो कोई यति-मुनि जतो होय तो तेने पण मिथ्यात्वना दोषनो महादोषी लेखे. तेवा विचारना श्रावकना मानसनी दृष्टिये विचार करीये, तो ते आवी प्रवृत्ति करनार यति-साधुने भ्रष्टाचारी ज माने अने तेने समाजमांथी बहिष्कृत करवानुं इच्छे. कारण के जैनशास्त्रोक्त रूढ यतिधर्मना आचारोनी दृष्टिये
Page #21
--------------------------------------------------------------------------
________________
२१
उदयप्रभसूरिनुं आवं आचरण मात्र असंगत ज नहिं दूषित पण कही शकाय. परंतु आ घटनाप्रसंगथी आपणने जाणवा मळे छे के उदयप्रभसूरि अने महामात्य वस्तुपाल बंने प्रगतिशील मानस धरावनारा पुरुषो हता. एवा मानसने व्यक्ति के समाजना हितनी दृष्टिये करावातुं कोई पण शुभफळदायक कार्य, अनाचरणीय नथी लागतुं अने केवळ शास्त्रोना सापेक्ष अने स्थूल विधानोने वळगी रही पोतानी प्रगतिना विकासने अटकावी राखवा नथी इच्छतुं. ६. शत्रुजयना कार्यस्थान माटे यतिनी नियुक्ति करवी
ए ज प्रबन्धमां उदयप्रभसूरि साथे संबन्ध धरावतो बीजो पण एक सरस प्रसंग आपवामां आव्यो छे जे चैत्यद्रव्यनी विचारणा करनाराओने तत्कालीन जैन समाजमा प्रचलित परिस्थितिनुं चित्र जोवा माटे बहु उपयोगी अने सूचक लागशे.
ते प्रसंग आ प्रमाणे छे–महामात्य वस्तुपालने अनुभवथी जणायुं हतुं के शत्रुजय पर्वतना वहीवटी खातानी देखरेख राखवा माटे जे कोई गृहस्थ माणसने अधिकारी तरीके मूकवामां आवे छे ते लोभवश थई देवद्रव्यनो भक्षक बनी विनाशक ज थयां करे छे. तेथी तेनो कोई उपाय ते शोध्यां करतो हतो. एक वखते पौषधशाळामां आवीने वृद्धाचार्य विजयसेनसूरिने तेम ज लघु आचार्य उदयप्रभसूरि अने तेमनी साथे रहेला बीजा पचीश यतियोने तेणे नमस्कार कर्या. ते वखते तेणे एक एकांत स्थानमां बेठेला अने नमस्कार मंत्रनो पाठ करवामां निमग्न थएला, शान्त स्वभावना, वृद्ध यतिने जोईने ते तरफ तेनी दृष्टि फरी अने मनमां कांई विचार स्फुर्यो. पछी तेणे आचार्यने कह्यु के–'गुरुदेव ! देवद्रव्यना थता विनाशनी रक्षा करवी सारी के उपेक्षा करवी सारी ?' त्यारे स्वाभाविक रीते ज गुरुमहाराज तो रक्षा करवानी ज वातने सारी जणाववाना हता, एटले पछी महामात्ये कह्यु के-'जो आम छे तो तमे मने आ जे वृद्ध यति तमारी पासे छे तो आपो. मारे एमने शजये लई जवा छे अने त्यांना कार्यस्थानना रक्षक तरीके राखवा छे. त्यां जे कोई अत्यारे छे ते बधा भक्षक छे.' त्यारे गुरुमहाराजे कह्यु के'आम करवू ते, (अर्थात् एक यतिने ते कार्य उपर नियुक्त करवानु), युक्त नथी लागतुं.' परंतु तेणे गुरुमहाराजने ते माटे दबाण करीने मनाव्या. पछी गुरुमहाराजे ते यतिने बोलावीने कह्यु के-'भाई, तारे आ मंत्री जेम कहे तेम करवानुं छे.' त्यारे ते यति बोल्यो के-'गुरुदेव ! में तो दीक्षा मारा निस्तार माटे (संसारथी छुटकारो मेळववा माटे) लीधी छे. तेथी त्यां एटले के शत्रुजयना कारखानामां रहीने, देवनुं द्रव्य खाईने, मारा आत्माने हुं शा माटे मलिन करूं?' त्यारे मंत्रिये कह्यु के-'ए मलिनता- कार्य नथी परंतु ए तो देवद्रव्य- रक्षण थवाथी आत्मानुं भूषण छे.' पछी आग्रह करीने ते यतिने त्यां मोकलवामां आव्यो. त्यां जईने प्रारंभमां तो ते पोताना आचारमा रहीने, देवखाताना हिसाब लखनारा वगेरेना कामनी तपास राखवा लाग्यो. ए जोईने पेला भक्षको एने पण पोतानी जाळमां फसाववा प्रयत्न करवा लाग्या. एक प्रसंगे तेमणे एने कह्यु के-'महाराज ! आप तो आ तीर्थना मोटा मठपति छो. आपनी पासे तो तीर्थने नमवा आवनारा सारा सारा ठाकुरो अने शेठियाओ आवीने बेसे छे. तेथी आप जे आवां मेला अने
Page #22
--------------------------------------------------------------------------
________________
२२
जूनां वस्त्रो पहेरीने बेसो छो ते सारां नथी लागतां. सारां कपडां पहेरवामां शुं दूषण लागे ? माटे आपे जरा सारां वस्त्रो राखवां जोईए' – एम कहीने तेमणे तेने सारां वस्त्रो पहेराव्यां. थोडा समय पछी तेमणे तेने कह्युं के - ' आपनी साथे अनेक सारा सारा माणसो चर्चा - वार्ता करता बेसे छे तेथी आवा अस्वच्छ मोढे रहेवुं ठीक नथी लागतुं.' एम कहीने तेमणे तेने म्होंमां पान चावतो कर्यो. वळी थोडा समय पछी तेमणे तेने कह्युं के - 'आप भिक्षा लेवा माटे लोकोना घरे जाओ छो अने तेथी आपनो केटलो य समय ए माटे चाल्यो जाय छे. तेटलो समय आप कारखानाना कार्य उपर नजर राखी शकता नथी अने तेथी काममां केटलीक हानि थयां करे छे. माटे जे भोजन अहीं ( कारखानाना रसोडे) थाय ते लई लेवामां आपने शो दोष लागे एम छे ?' एम करीने तेने त्यांना भोजननो स्वाद लगाड्यो. वळी पछी कह्युं के - 'आपने तीर्थना काम माटे अहिं तहिं खूब फरवुं पडे छे, तो ते माटे सुखासन (पालकी) मां बेसीने जाओओओ तो तेथी कामनी वधारे सरळतापूर्वक देखरेख राखी शकाय ' - एम कहीने तेमणे तेने पालखीमां बेसतो पण बनाव्यो.
एवा प्रंसगे, मंत्री वस्तुपाल कार्यप्रसंगथी शत्रुंजय उपर आव्यो. ते पोताना नियमप्रमाणे न्हाई धोई, मुखे, मुखकोश बान्धी, उघाडा पगे, मन्दिरमां देवपूजा करवा जतो हतो, ते वखते ए वृद्ध कर्मस्थायरक्षक पालखीमां बेसी, साथे १० -१५ माणसोनुं टोळं लई, पर्वतनी नीचेना पालीताणा गाममां जतो हतो, ते मंत्रीनी दृष्टिये पड्यो. मंत्रिये पोतानी पासेना माणसने पूछ्युं के-ए कोण जाय छे ?' त्यारे तेनी आगळ चालता पुरुषे कह्युं के - 'ए तो पेला मठपति यति छे जेने आप अहिं मोकल्या छे.' मंत्रिये जईने तरत ज पालखी उभी रखाबी अने पेला यतिने वंदन कर्या. पछी कह्युं के - 'नीचे ( पालीताणामां) कार्य पतावीने पाछा व्हेला पधारजो !' आ घटनाथी ते यति बहु ज लज्जित थयो अने नीचे जईने तेणे तो अनशन आदरी लीधुं. मंत्रिये तेने पर्वत उपर बोलाव्यो त्यारे तेणे कहेवराव्यं के— 'म्हें तो अनशन लीधुं तेथी हवे आवी शकुं तेम नथी. एटला बधा यतियोमांथी चुंटीने मने तमे अहीं मोकल्यो, परंतु मारुं तो आचरण आवुं नीकळ्युं. हुं आपने अने गुरुमहाराजने शी रीते हवे मारुं म्हों बातवुं ? तेथी आप हवे ए माटे अन्य कोई कार्यकर्तानी तपास करशो' वगेरे. पछी छेवटे ते यति उपर आवीने समाधिपूर्वक अनशन वडे मृत्यु पामी स्वर्गे गयो. मंत्रिये पोताना नगरमां आवीने गुरुमहाराजने ए बधी हकीकत कही जणावी. ते परथी गुरु उदयप्रभसूरिये मंत्रीने कह्युं के—'हवे पछी कोई यति=साधुने चैत्यद्रव्यनी संभाळ राखवा माटे नियुक्त नहिं करवो जाईए. ते केवो आत्मार्थी हतो छतां त्यां जई एवो थई गयो हतो !'
जैनमन्दिरोमां अने तीर्थस्थानोमां भेगा थता देवद्रव्यनो दुरुपयोग प्राचीन समयथी केवो थतो आव्यो छे तेना माटे आ घटना-प्रसंग बहु ज विचारप्रेरक छे. आ रीते जैनमन्दिरोमांना
Page #23
--------------------------------------------------------------------------
________________
२३
'देवद्रव्य 'ना, तेना कार्यकर्ताओ द्वारा थता विनाशना अनेक दृष्टान्तो जैन इतिहासमांथी मळी आवे छे. तेथी वर्तमान समयमां मुंबईनी प्रान्तिक राजसत्ताए 'धर्मार्थद्रव्य'ना उपयोग अने संरक्षणनी दृष्टिये जे नूतन विधान करवानी योजना विचारी छे तेना लाभालाभना पक्षमां विचार करनारा वर्गे, आवी ऐतिहासिक घटनाओनुं पण तारण काढवुं जोईये अने ते उपरथी कर्तव्याकर्तव्यनुं आलोचन - प्रत्यालोचन करवुं जोईये. ज्यारथी जैनमन्दिरोनी सृष्टि उभी थई छे अने जैनमन्दिरोमां द्रव्यनी वृष्टि थवा लागी छे त्यारथी ए द्रव्यना रक्षण अने स्वामित्वनी चिन्ता देवमन्दिरोना कार्यवाहकोने सतावती आवी छे, ए वस्तु आवा ऐतिहासिक प्रसंगो उपरथी पण सिद्ध थाय छे, एटलुं ज अहिं प्रस्तुत वक्तव्यनुं तात्पर्य छे.
७. उदयप्रभसूरिनी अन्य प्रशस्ति-रचना
वस्तुपालना सुकृतोनी प्रशंसा करनारी उदयप्रभसूरिनी रचेली बीजी एक प्रशस्ति उपलब्ध थाय छे जे उपर जणाव्या प्रमाणे 'सुकृतकीर्तिकल्लोलिनी' नामथी अंकित छे. महामात्य वस्तुपाले शत्रुंजयना आदिनाथना मुख्य मन्दिर आगळ स्थापत्यकलाना एक सुन्दरतम उदाहरणस्वरूप ‘इन्द्रमण्डप' नामे सभामण्डप बन्धाव्यो हतो तथा तेनी बे बाजुए पार्श्वनाथ अने महावीर जिनना बे सुशोभित चैत्यो कराव्यां हतां, तेमां स्थापित करवाना शिलालेखरूपे ए प्रशस्तिनी रचना करवामां आवी होय एम जणाय छे. विविध प्रकारना छन्दोमां रचाएलुं १७९ पद्योनुं ए एक सरस प्रशस्तिकाव्य छे, अने ते साथे वस्तुपालना वंश साधे संबन्ध धरावता इतिहासनुं प्रमाणभूत वर्णन करनार उत्तम प्रकारनो ऐतिहासिक प्रबन्ध पण छे. तदुपरान्त वस्तुपालनी स्तुति करनारा केटलांक मुक्तक पद्योना संग्रहस्वरूपनी एक अन्य स्तुति पण उपलब्ध थाय छे. ए बने कृतियो प्रस्तुत पुस्तकना परिशिष्टरूपे प्रकट थनार बीजा भागमां मुद्रित करवामां आवी छे.
८. संपादनना उपयोगमां लीधेली प्रतियो
प्रस्तुत ग्रन्थना संपादनकार्यमां, संपादक मुनिवर्योए चार हस्तलिखित जूनी प्रतियोनो उपयोग कर्यो छे. तेमांनी त्रण प्रतियो ताडपत्रीय हती अने एक कागळनी हती. ताडपत्रीय प्रतियोमां सौथी विशिष्ट प्रकारनी जे प्रति छे ते खंभातना शान्तिनाथमन्दिरना ज्ञानभंडारनी छे. ए प्रति साक्षात् वस्तुपालनी ज लखावेली छे. वि. सं. १२९०मां वस्तुपाल ज्यारे स्तंभनतीर्थ एटले खंभातना प्रान्तपति तरीकेनो अधिकार भोगवतो हतो त्यारे लखवामां आवी हती. आ प्रतिना अन्तिम पृष्ठनी प्रतिकृतिनुं मुद्रितचित्र आ साथे मूकवामां आव्युं छे जेथी एना आकारप्रकारनो साक्षात् परिचय वाचकोने मळी शकशे. बीजी ताडपत्रीय प्रतियोमांथी एक पाटणना भंडारी हती अने एक वडोदराना भंडारनी हती. चोथी प्रति जे कागळ उपर लखेली छे ते पण
Page #24
--------------------------------------------------------------------------
________________
२४
पाटणना भंडारनी छे. ए प्रति वि. सं. १४४६मां, लक्ष्मीचन्द्र नामना एक विद्वान्नी लखेली छे जेणे प्रतिना अन्तमां, पोतानो परिचय आपतुं आ प्रमाणे- एक संस्कृत पद्य आप्युं छे
श्रीमत्प्राग्वटवंशाम्बुधिशशिसदृशो हादिगस्याडगजन्मा पुत्रो मातुस्तिलख्वाः प्रविदितचरणो रुद्रपल्लीयगच्छे । श्रीमद्देवेन्द्रशिष्यः रस-सुख-जल-भूवत्सरे काव्यमेनं
लक्षीचन्द्रो लिलेखाखिलगुणनिधयः सूरयः शोधयन्तु ॥ आ पद्यनो भावार्थ ए छे के-प्राग्वाटवंशरूपी समुद्र माटे चन्द्रमा जेवो, हादिग पतिना तिलखू मातानो पुत्र, तथा रुद्रपल्लीय गच्छना देवेन्द्र सूरिनो शिष्य,-एवा लक्ष्मीचन्द्रे संवत् १४४६मां आ काव्यर्नु आलेखन कर्यु छे (अर्थात् आ प्रतिलिपि करी छे). आ आलेखनमा जे कांई अशुद्धियो थवा पामी होय, ते विद्वानोए सुधारी लेवानी विनंति छे. आ ज लक्ष्मीचन्द्र विद्वाने, अब्दुल रहमान नामना म्लेच्छजातीय (मुसलमान) कविना अपभ्रंश भाषामां रचेला 'सन्देशरासक' नामना सुन्दर सन्देशात्मक काव्य उपर संस्कृतमां संक्षिप्त वृत्ति बनावी छे तेना अन्ते पण तेमणे पोतानुं परिचायक आ पद्य मूकेलुं छे. (ए वृत्तिनी रचना सं० १४६५मां थएली छे.) लक्ष्मीचन्द्रना हस्ताक्षरोमां लखाएली ए प्रतिना अन्तिम पृष्ठनुं प्रतिचित्र पण आ साथे मूकवामां आव्युं छे.
अन्ते, प्रस्तुत ग्रनथना मूळ संपादक स्वर्गवासी पूज्यपाद श्री चतुरविजयजी महाराजना वन्दनीय चरणोमां मारी भक्तिभरेली 'स्मरणांजलि' समर्पित करीने, तेमना मारा प्रत्ये जे स्नेहार्द्र वात्सल्यभाव हतो अने मने आ प्रकारनी साहित्योपासना करवामां तेमना तरफथी जे प्रशस्त प्रेरणा अने प्रोत्साहन मळ्यां हतां तेनो अनन्य उपकारभाव स्मरण करतो, हुं तेमना ज्ञानज्योतिर्मय अमर आत्माने पंचांग प्रणिपातपूर्वक वन्दन करुं छु.
तेम ज, पोताना परमगुरुवरना अपूर्ण रहेला ए संपादन कार्यने पूर्ण करीने तथा तेनी पूर्तिरूपे बीजा भागनुं स्वतंत्र संपादन करी आपीने, आ ग्रन्थमाला प्रत्ये पोतानो जे विशिष्ट ममत्वभाव बताव्यो छे अने ते द्वारा मने जे सौहार्दपूर्ण सहकार आपी उपकृत कर्यो छे, ते माटे सौजन्यमूर्ति परमस्नेहास्पद मुनिवर श्रीपुण्यविजयजीनो पण हुं हार्दिक आभार मानुं छु.
वसन्तपञ्चमी, वि. सं. २००५ [दिनांक ३-२-१९४९] सिंघी जैन शास्त्र शिक्षापीठ भारतीय विद्याभवन, बंबई
-जिनविजयमुनि
Page #25
--------------------------------------------------------------------------
________________
धर्माभ्युदय महाकाव्य अने महामात्य वस्तुपाल-तेजपाल
अन्नदानैः पयःपानैर्धर्मस्थानैश्च भूतलम् ।
यशसा वस्तुपालेन रुद्धमाकाशमण्डलम् ॥१॥ [उपदेशतरङ्गिणी] इतिहास शब्दनो वाच्यार्थ प्राचीन इतिवृत्त एवो थाय छे. परंतु व्यापक दृष्टिये तापसतां ते शब्दना भिन्न भिन्न पर्यायो मालूम पडे छे. तेमां एकलां चरित्रो ज गुंथवामां आवे छे एवी दृढ भावना आजे जनसमाजमां प्रचलित छे पण तेना करतां इतिहास बीजी केटलीये विशिष्ट बाबतो जेवी के धर्म, न्याय, दान, औदार्य, राजधर्म, सच्चरित्र, शील, तप, विवेक, दाक्षिण्य वगेरे लोकोत्तर धर्मोनुं शिक्षण आपे छे. जे इतिहास जनसमाजने कर्तव्यना पाठ न शीखवे तेने साचो इतिहास कही शकाय नहि. तेवा निःसत्त्व इतिवृत्तिनो गणना इतिहासग्रन्थोमां करावथी ऊलटुं इतिहास, गौरव घटे छे. गुजरातनो मध्यकालीन इतिहास पहेल पाडेला काच जेवो छे. तेना दरेक पासानुं निरीक्षण करतां तेमां जुदा जुदा रंगो भासे छे. सादा शब्दोमां कहीये तो ते एक ज्ञानकोष छे. इतिहासना केटलांक विशिष्ट लक्षणो तेमां जोवामां आवे छे. राजा अने प्रजाना गौरवान्तिव संस्मणोथी ते सभर छे. तेमांथी एक नरशार्दूलना चरित्रनी यशगाथा- वर्णन करवानो अहीं प्रयत्न करवामां आव्यो छे.
ते चरित्रनायक कोण ? जेणे समस्त गुजरातने देवालयमंडित करी हती. पोतानुं समस्त जीवन जे महानुभावे लोककल्याण माटे ज नियोज्युं हतुं. ए दानेश्वरीमां कर्ण अने बलिना अवताररूप हतो. ज्ञातिए वैश्य होवा छतां युद्धकलामां ते समरकेसरी गणातो. राजखटपटमां चाणक्य समान मुत्सद्दी होवा छतां विद्वत्तामा तेणे महाकविनी उपाधि मेळवी हती. ते हतो प्राग्वाटकुलभूषण धर्मधुरंधर सचिवेन्द्र वस्तुपाल-जेणे एकला जैन धर्मना ज नहि पण शैव, वैष्णव, शाक्त अने मुस्लिम धर्मोनां पण छूटा हाथे धर्मकार्यो कर्यां हता. तेनुं चरित्र एक ज्ञानसंहिता जेवू छे जेनुं अनुशीलन अने श्रवण श्रोता, वक्ता उभय- कल्याण साधे छे. एटलुं ज नहि पण मानवजन्मना साफल्य, साधन करवानी प्रेरणा करी साचो राह सूचवे छे. तेना साराय जीवनमा धर्म, दान, शील, तप, विवेक, सच्चरित्र, विनय वगेरे उत्तम गुणोनी सुवास प्रसरी रही छे. आवा लोकोत्तर गुणोने लई तेओ जैन अने जैनेतर समाजमां वधु सन्माननीय बन्या हता. तेमणे राजा अने प्रजानी अनन्य प्रीति मेळवी पोतानु जीवन धन्य कर्यु छे एटलुं ज नहि पण तेमनां प्रातःस्मरणीय नामोए आजे जनसमाजमां अमरता प्राप्त करी छे.
Page #26
--------------------------------------------------------------------------
________________
२६
१. वस्तुपालविषयक ऐतिहासिक साहित्य
आ महानुभावन चरित्र अने तेना सुकृत कार्यो निरूपित करता केटलाय ग्रन्थो आजे उपलब्ध थाय छे. तेमां घणाखरा संस्कृतमां अने बाकीना बीजा गूर्जर भाषामां रचाया छे. आ चरित्रग्रन्थो पैकी केटलाक तेमनी हयातीमां ज रचाया छे जे तेमना आश्रित कविवरो द्वारा तेमणे करेला सत्कार्योनी प्रशंसा करवा लखाया हता एम जणाय छे. ___ प्रख्यात कवि सोमेश्वरे 'कीर्तिकौमुदी' ग्रन्थ तेमना जीवन अने कवननुं स्तवन करवा रच्यो छे. आ सिवाय 'सुरथोत्सव' अने 'उल्लाघराघव'ना छेल्ला सर्गोमां पोतानी प्रशस्ति साथे वस्तपाळना जीवनने लगती ट्रंक हकीकत आपी छे. तेणे बंधावेला गिरनार अने आब उपरना मंदिरोनी प्रशस्ति रचनार आ ज कवि हतो. तेमां पण वस्तुपालना चरित्र ओ सत्कर्मो माटे ट्रंक नोंध करी छे. बीजा एक अरिसिंह नामक कविए वस्तुपाळना जीवन साथे तेणे करेलां सकत कार्योनं विवेचन करवा 'सकतसंकीर्तन' नामक ग्रन्थ रच्यो छे जेमांथी चावडा अने चौलुक्योनो पण केटलोक इतिहास मळी आवे छे. जयसिंहसूरिए 'हम्मीरमदमर्दन' नाटक अने 'वस्तुपालप्रशस्ति' काव्यो रच्यां छे. तेमां वस्तुपालनी युद्धकुशळता अने हम्मीर साथे थयेल युद्ध प्रसंगने नाटकना रूपमा योज्या छे. आ बधामां नवीन भात पाडतां तेमनां गुरु उदयप्रभसूरिविरचित 'धर्माभ्युदय' अने 'सुकृतकीर्तिकल्लोलिनी' काव्यो छे. एमांना 'धर्माभ्युदय' काव्यनुं विस्तृत विवेचन प्रस्तुत लेखमां करवान होवाथी तेनो परिचय आगळ उपर विस्तारथी आपवामां आव्यो छे ज. 'कीर्तिकल्लोलिनी' ग्रन्थ एक सर्वोत्कृष्ट काव्य छे. तेनी प्रासादिकता, आलंकारिकता अने पद्यरचना उत्कृष्ट प्रकारना जोवामां आवे छे. 'सुकृतसंकीर्तन'नी माफक तेनी शरुआत वनराजथी करवामां आवी छे. तेमां चावडा अने चौलुक्योनो क्रमबद्ध इतिहास आप्या पछी वस्तुपालवंशवर्णन, वस्तुपाळचरित्र अने तेनां धर्मकार्योनी ट्रॅक नोंध आलंकारिक भाषामां रजू करी छे. आ बधां काव्योनी रचना वस्तुपाळनी समकालीन छे एटले तेमनी ऐतिहासिकताना विषयमा शंकाने अवकाश नथी. कदाच प्रशंसात्मक वर्णनोमां अलंकारयुक्त हकीकतो मूकी होय ते स्वाभाविक छे.
बालचंद्रसूरिए 'वसंतविलास' काव्य रच्युं छे जेमां वस्तुपाळनुं जीवनवृत्त अने तेना सत्कार्योविस्तृत वर्णन संस्कारी भाषामां आप्युं छे. वस्तुपाळना जीवन बाद तरत ज रचाएला ग्रन्थोमां आ मुख्य छे. कारण के ते वस्तुपाळना मरणबाद थोडांक ज वर्षोमां रचायो छे. आ सिवाय मेरुतुंगकृत 'प्रबंधचिंतामणि', जिनप्रभरचित 'तीर्थकल्प', राजशेखरकृत 'चतुर्विशतिप्रबंध'मां पण वस्तुपालना जीवनने स्पर्श करती केटलीक हकीकत नोंधाई छे. छेल्लामां छेल्लुं व्यवस्थित रीते रचायेलुं जिनहर्षकृत 'वस्तुपालचरित्र' छे जेमां केटलीक अन्य हकीकतो सचवाई छे. ते मोटे भागे 'कार्तिकौमुदी' अने 'चतुर्विंशतिप्रबंध'ना आधार उपर रचवामां आव्युं छे.
Page #27
--------------------------------------------------------------------------
________________
२७ गूर्जर भाषामां हीरानंदसूरि, लक्ष्मीसागरसूरि, पार्श्वचंद्र अने समयसुंदर वगेरेए 'वस्तुपाल रासा'ओ रच्या छे जे लगभग संस्कृत काव्य ग्रंथोने अनुरूप छे. वर्तमान युगमां केटलाक विद्वानोए तेमना चरित्रने ऐतिहासिक दृष्टिए अवलोक्युं छे. स्व. चीमनलाल डाह्याभाई दलाले 'सुकृतसंकीर्तन', 'वंसतविलास', 'हम्मीरमदमर्दन' अने 'नरनारायणानंद'नी प्रस्तावनामां तत्संबंधी विद्वत्तापूर्ण संशोधनो कर्यां छे. आ सिवाय स्व. वल्लभजी आचार्ये 'कीर्तिकौमुदी'ना गुजराती भाषांतरनी प्रस्तावनामां, श्री. झवेरी जीवणचंद साकरचंदे 'जैनपत्र'ना अंकमां अने श्री नरहरिभाई परिखे 'मधपूडा'मां वस्तुपाळना जीवन संबंधी लेखो लख्या छे. 'नागरी प्रचारिणी पत्रिका' भा. ४ ना अंक पहेलामां श्री. शिवराम शर्माए “सोमेश्वरदेव और कीर्तिकौमुदी" नामक विवेचनपूर्ण निबंध लख्यो छे. आ बधानो समन्वय साधी श्री मोहनलाल दलीचंद देशाईए 'जैन साहित्यना संक्षिप्त इतिहास'मां वस्तुपालचरित्र अने तेना साहित्यनी सुंदर समालोचना करी छे. आ बधा ग्रन्थोनी हकीकत लगभग एक बीजाने मळती आवे छे. केटलाकमां तेनां सुकृत कार्यो अने वर्णनोनी वधघट जोवामां आवे छे. उपर्युक्त ग्रंथो पैकी घणाखरा बल्के 'धर्माभ्युदयकाव्य' सिवायना बधा ग्रन्थो प्रकाशित थया छे. हवे आ ऐतिहासिक अने धार्मिक दृष्टिबिंदु रजू करतो 'धर्माभ्युदय' ग्रंथ परमपूज्य मुनिवर श्री प्रवर्तक कांतिविजयजीना सुशिष्यप्रशिष्य मुनि श्रीचतुरविजयजी अने मुनि श्रीपुण्यविजयजी जेवा विद्वान् साधु पुरुषो द्वारा संपादित थई 'सिंघी जैन ग्रन्थमालाना एक मूल्यवान मणि तरीके प्रकाशमां मुकाय छे जे अभिनंदनार्ह छे. एमांथी वस्तुपाळना जीवन उपरांत केटलीक अन्य हकीकतो पण जाणवा जेवी मळी शके छे. वस्तुपाळनां अनेक सत्कार्योमां शत्रुजय अने रैवतकनी संघयात्रा ए महत्त्वधर्मकार्य हतुं. आ यात्रानी केटलीक विशिष्ट हकीकतो 'धर्माभ्युदय' पूरी पाडे छे. २. धर्माभ्युदय याने संघपतिचरित्र महाकाव्य ।
आ महाकाव्य तेना अभिधान अनुसार संघाधिपतिओनां कर्तव्यने लगतां चरित्रो रजू करे छे जेथी समाजना मानस उपर धर्माभ्युदयनी छाप पडे छे. तेनी बीजी विशिष्टता तेमांथी वस्तुपालचरित्रनी सहेज झांखी थवा उपरांत संघपति वस्तुपाळे संघसहित करेल शत्रुजयतीर्थनी महायात्रानुं व्यवस्थित वर्णन छे. आ आखोय ग्रन्थ शुद्ध संस्कृत भाषामां रचायो छे. तेना कुल पंदर सर्ग अने ५२०० श्लोक छे.१ ___तेनी रचना महाकाव्यनी पद्धतिए करवामां आवी छे. तेनो पहेलो अने पंदरमो सर्ग इतिहासलक्षी छे. तेमां वस्तुपाळवंशवर्णन, वस्तुपाळना कुलगुरुओनो परिचय, वस्तुपाळे करेल संघयात्रानुं वर्णन अने वस्तुपाळना गुरु विजयसेन सूरिना नागेन्द्रगच्छमां थयेल पूर्वाचार्योनी १. प्रत्येकमत्र ग्रन्थाग्रं विगणय्य विनिश्चितम् । द्वात्रिंशदक्षरश्लोकद्विपञ्चाशच्छतीमितम् ।।
Page #28
--------------------------------------------------------------------------
________________
२८ रसिक हकीकत नोंधाई छे. बाकीना सर्गोमां पुण्यपवित्र महापुरुषोनां पौराणिक वर्णनो छे. आ ग्रन्थनो पहेलो अने पंदरमो सर्ग विविध वृत्तोमां रचायो छे. तदुपरांत दरेक सर्गना अंतमां मूकायेला वस्तुपाळना प्रशंसात्मक श्लोको पण जुदा जुदा छंदोमां छे, ज्यारे पौराणिक हकीकतो रजू करता बाकीना सर्गो मोटे भागे अनुष्टुभ्छंदमां लखाया छे. आ बधा छंदोमां शार्दूलविक्रीडित, स्रग्धरा, इंद्रवज्रा, वसंततिलका अने मंदाक्रांता मुख्य छे. काव्यनी भाषा प्रासादिक अने सालंकार छे. आखो ग्रंथ अर्थगांभीर्य अने पदलालित्यनी झमकवाळो छे. दरेक सर्गना अंते वस्तुपाळनी प्रशंसा करता एक बे श्लोको मूकवामां आव्या छे जे वस्तुपाळy अप्रतिम गौरव प्रदर्शित करे छे. आ पद्धति 'सुकृतसंकीर्तन', 'नरनारायणानन्द' अने 'वसंतविलास'कारे पण अखत्यार करी छे. आ महाकाव्यना केटलाक श्लोको 'नरनारायणानन्द', 'उपदेशतरंगिणी' अने 'चतुर्विंशतिप्रबंध'मां उद्धृत थया छे.१ वस्तुपाळ जेवा कविवरे पोताना ज काव्यमां 'धर्माभ्युदय'ना केटलाक श्लोकोने स्थान आपी ते ग्रंथनुं महत्त्व अद्वितीय होवानुं जाहेर कर्यु छे. आथी वस्तुपालना हृदयमां आ ग्रन्थ माटे अनन्य सद्भाव हतो एम पण जणाय छे. सत्पुरुष पोतानी श्लाघा स्वमुखे करे ए अयोग्य लेखाय ए न्याये वस्तुपाले गुरुनी उक्तिओ मूकी हशे एम साधारण अनुमान थाय छे. बीजा कोई कविनी तेवी उक्तिओ नहि ग्रहण करतां गुरुना ज श्लोको केम दाखल कर्या ए प्रश्नना समर्थनमां एम कही शकाय के आ ग्रन्थोक्त गुरुदेवनी उक्तिओए वस्तुपाळना मानस उपर वधु प्रभाव पाड्यो हतो जेनो सचोट पुरावो 'धर्माभ्युदयकाव्य'मांथी उद्धृत करेल गुरुप्रोक्त उक्तिओ आपे छे. आ ग्रन्थ- मुख्यनाम 'संघपतिचरित्र' छे पण तेमां धर्मनो अभ्युदय साधनारां, धर्म उपर प्रकाश वेरनारां वस्तुपाळना धर्मिक सत्कर्मोनुं विवरण रजू करायु होई तेनुं अपर नाम 'धर्माभ्युदयमहाकाव्य' छे एवो अभिप्राय ग्रन्थकार धरावे छे.२ ३. ग्रंथप्रयोजन
आ ग्रंथनुं समुत्थान केवा कारणने लई थयुं हतुं ते माटेना स्वतंत्र उल्लेखो कर्ताए रजू कर्या नथी. वस्तुपाळनो अनन्य धर्मप्रेम सुप्रसिद्ध छे. जगतनी व्यामोह भावनानुं भान तेने जीवननी शरुआतमां ज थयुं हतुं. असार संसारनी प्रलोभनजनक अने वंचक भावनाओथी दूर रहेवा तेनुं हृदय हमेशां प्रयत्न करतुं. मनुष्यजन्मनुं साचं श्रेय जगकल्याण अने धर्माचरणमां ज छे एवो गुरु द्वारा मळेलो अमूल्य उपदेश तेनी रगेरगमां वहेतो हतो. सत्त्वशुद्ध भावनाओना प्रतापे तेओ सदाकाळ जीवनसाफल्यनो सर्वोत्कृष्ट मार्ग श्रवण, मनन, सत्समागम अने
१. जुओ 'नरनारायणानंदमहाकाव्य'ना सर्ग २, ८, १०ना अंत्य श्लोको तथा 'चतुर्विंशतिप्रबंध' अने 'उपदेशतरंगिणी'मां संग्रहायेला 'धर्माभ्युदयकाव्य'ना श्लोको. २. संङ्घपतिचरितमेतत् , कृतिनः कर्णावतंसतां नय।
श्रीवस्तुपालधर्माभ्युदयमहो महितमाहात्म्यम् ॥ धर्माभ्युदयकाव्य सर्ग १, श्लो. १७.
Page #29
--------------------------------------------------------------------------
________________
२९
अनुशीलन द्वारा मेळववा प्रयत्न करता हता. एक वखत वस्तुपाळे पोताना कुलगुरु विजयसेनसूरिने जिज्ञासापूर्वक मनुष्यजन्मनी सार्थकतानुं साधन पूछ्यं हतुं.१ गुरुये तेनो जवाब ट्रंकमां ज आपतां धर्मनां गूढ तत्त्वो दान, शील, तप अने भावना ( प्रभावना)मां समायेला होवानुं निदर्शन करतां भावनानी प्रधानता दर्शावी. परंतु वस्तुपाळना हृदयनुं समाधान थयुं नहि. मंत्रीश्वरना हृदयमां छूपायेली आत्मकल्याणनी उत्कट भावना जोतां गुरु श्रीविजयसेनसूरिये फरीथी ते ज हकीकतने पूरता विवेचन सह वस्तुपाळने समजावतां कह्युं के, पुण्यकार्यो करना मनुष्य स्वच्छ बुद्धि अने परोपकार द्वारा पोतानुं जीवन धन्य बनावे छे. कल्याणकारी उन्नत भावना द्वारा जगत्कल्याणकारी प्रभावना साधी शकाय छे. वधुमां ऋषिप्रणीत भावनानां प्रशस्य अंग निरूपित करता अष्टाह्निका महोत्सव, रथयात्रा अने तीर्थयात्रानो उल्लेख करी सर्व सुकृत कार्योमां ससंघ तीर्थयात्रा करवानुं भारपूर्वक जणाव्युं. त्यार बाद तीर्थयात्राविधि, तेना नियमो, संघपतिए पाळवानां व्रतो अने धर्मकर्मोनुं सशास्त्र वर्णन करतां संघपति बनी तीर्थयात्रा करवानो आदेश आप्यो. एटलुं ज नहि पण पूर्वकाळमां जे धर्मदृष्टा महापुरुषोए यात्राओ अने धर्मकार्यो कर्या हता तेना यथास्थित विवेचनो कर्यां अने ते ज प्रमाणे धर्मशास्त्रकारोये निर्दिष्ट करेल तीर्थयात्रा विधिसह ससंघयात्रा करी समाजमां नवीन आदर्श पेदा करवा वस्तुपाळने खास उपदेश आप्यो.
आथी ग्रन्थप्रयोजननुं मुख्य कारण जनसमाजमां धर्माचरणनी शुद्ध भावना पेदा करवा माटेनं ज हतुं जेने आ ज ग्रंथना केटलाक श्लोकोथी पुष्टि मळे छे. २ आ ज ग्रन्थकारे वस्तुपाळनुं वंशवर्णन अने सुकृत कार्योनी भव्य नोंध रजू करतुं 'सुकृतकीर्तिकल्लोलिनी' नामक काव्य सर्वोत्कृष्ट भाषामां रच्युं छे, छतां फरीथी ते ज चरित्रने विशिष्ट कारण सिवाय कर्ता पुनः प्रतिपादित करे तेम मानी शकाय नहि. वळी 'धर्माभ्युदयकाव्य', तेनुं कथासाहित्य, अने तेमां समाएला धार्मिक झोक वगेरेनो विचार करतां आ ग्रन्थ धर्मप्रचारना शुभ उद्देशना कारणे अने वस्तुपाळनी तीर्थयात्रानुं ऐतिहासिक वर्णन करवा माटे रचवामां आव्यो हतो ए स्पष्ट छे. ग्रंथनी फळश्रुति पण तेवो ज अभिप्राय व्यक्त करे छे. कर्ता पोते ज आ महाकाव्यने यश अने धर्मरूप शरीरवाळुं
१. कदाचिदेष मन्त्रीशः, कृतप्राभातिकक्रियः ।
गत्वा पुरा गुरोस्तस्य, नत्वा विज्ञो व्यजिज्ञपत् ॥
तदत्र कारणं किञ्चिदभिरूपं निरूप्यताम् ।
कारणानां हि नानात्वं, कार्यभेदाय जायते ॥ धर्माभ्युदय. सर्ग १, श्लो. २६-२९
२. एतत् सुवर्णरचितं, विश्वालङ्करणमनणुगुणरत्ननम् ।
सङ्घाधीश्वरचरितं, एतदुदितं कुरुत हृदि सन्तः ॥ धर्मार्म्युदय. सर्ग १५, ४७.
Page #30
--------------------------------------------------------------------------
________________
३०
तेम ज विश्वानंद लक्ष्मीनो प्रकाश करनारुं सूचवे छे', तेथी ग्रंथकारनो उद्देश ऐतिहासिक हकीकतोने धार्मिक दृष्टिए प्रतिपादित करवानो पण जणाय छे. तेना ऐतिहासिक विधानो केटलीक नक्कर हकीकतो पूरी पाडे छे. आश्रित कवियो केटलीक वखत पोतना आश्रयदातानी प्रशंसा करतां अतिशयोक्ति वापरे छे, परंतु आ काव्यमां तेवा प्रयोगो मूकवामां आव्या होवानुं लागतुं नथी, तेथी ऐतिहासिक दृष्टिये पण आ ग्रन्थ महत्त्व धरावे छे. ४. वस्तुपालवंशवर्णन
ग्रन्थनी शरुआतमां कर्ता देवगुरु- मंगल स्तवन करी ग्रन्थनुं नामाभिधान व्यक्त कर्या बाद, पोताना पूर्ण भक्त अने जिनशासनना परम अनुरागी वस्तुपाळनी ओळखाण आपतां तेमना पर्वजोनो ढूंक परिचय नोंधे छे. आज कर्ताये पोताना 'सुकृतकीर्तिकल्लोलिनी' काव्यमां वस्तुपाळ अने तेना पुरोगामी वंशधरोनुं भव्य वर्णन करता अढार श्लोको रच्या छे, ज्यारे आ महाकाव्यमां ते पांच ज श्लोकोमा समेटी दे छे. ग्रंथकार आ ग्रन्थने महाकाव्य तरीके जाहेर करे छे अने महाकाव्यना नियम मुजब चरित्रनायक- विवेचन विस्तारथी कर्बु जोइये छतां सूरीश्रीये तेने संक्षेपमा मूकवू उचित मान्युं छे, तेनुं कारण एम लागे छे के आ महाकाव्य वस्तुपालनी कीति अमर करवाना कारणथी रचवानो ग्रन्थकारनो उद्देश न हतो, पण जनसमाजने ते द्वारा उपदेश आपी तेना जेवां सत्कार्मो करवानी प्रेरणा उत्पन्न करवानो ज हतो. आथी सूरीश्रीए धार्मिक वस्तुनुं प्रधान विवेचन करवाना आशयने लई वस्तुपालना पूर्वजोनु कीर्तिगान विस्तृत रीते आ ग्रन्थमां नहि नियोज्युं होय एम मार्नु छु, छतां तेना आदिपुरुषथी वस्तुपाळ सुधीना महानुभावोनी योग्य पिछान थोडा शब्दोमां पण संपूर्णतः आपी छे. वस्तुपालचरित्र-वर्णन अने तेनां सुकृत कार्योनी आलोचना करवा लखायेला 'सुकृतसंकीर्तन', 'सुकृतकीर्तिकल्लोलिनी,', 'कीर्तिकौमुदी' अने 'वसंतविलास' वगेरे काव्योमा तेमनुं वंशवर्णन भभकदार भाषामां रजू करायुं छे ज्यारे अहींआ ग्रंथकार एक ज श्लोकमां ते बधी हकीकत जाहेर करतां कहे छे के "प्राग्वाट गोत्रमा अणहिलपुर नामक नगरने विषे चंडपनो पुत्र चंडप्रसाद थयो. जेनाथी सोम अने तेनाथी आसराज पुत्र थयो, जे कालकूटने भक्षण करनार श्रीकंठ(रुद्र)ना कंठस्थळ विषे रहेल विषज मळना नाशकर्ता नवीन अमृत जेवा यशवाळो थयो.२" कवि ट्रंकमां
१. आकल्पस्थायि धर्माभ्युदयनवमहाकाव्यनाम्रा यदीयम् ।
विश्वस्याऽऽनन्दलक्ष्मीमिति दिशति यशो-धर्मरूपं शरीरम् ॥-पंचदशसर्गान्ते २. श्रीमत्प्राग्वाटगोत्रेऽणहिलपुरभुवश्चण्डपस्याङ्गजन्मा, जज्ञे चण्डप्रसादः सदनमुरुधियामङ्गभूस्तस्य सोमः । आसाराजोऽस्य सूनुः किल नवममृतं कालकूटोपभुक्तश्रीकश्रीकण्ठकण्ठस्थलमविपदुच्छेदकं यद्यशोऽभूत् ॥१८।।
Page #31
--------------------------------------------------------------------------
________________
३१
पोताने कहेवानुं बधुं समजावी दे छे. "ते आसराजथी लक्ष्मीना धामरूप कुमारदेवीना कुक्षिसरमां वस्तुपाल नामक पुत्र थयो. तेमना अग्रज (मोटा भाई) मल्लदेव अने अनुज (नाना भाई) तेजपाल नामक भ्रातृओ थया". त्यार बाद तेओए मंत्रीश्वरनी मुद्रा केवी रीते प्राप्त करी तेनो पूर्व परिचय आपतां कवि लखे छे के ते समयमां चौलुक्यकुलचंद्र लवणप्रसादना कुलने उज्ज्वल करनार वीरधवल देव राज्यधुराने धारण करता हता. गुजरातना प्राचीन पाटनगर अणहिलपुरनो संस्थापक वनराज हतो ते आख्यायिकाने अनुसरी आ ग्रंथकारे पण अणहिलपुरने आदिराज वनराजना कातिप्रभा जेवू जणाव्युं छे. वस्तुपाळमां उत्तम प्रकारना सात 'वि'कारो हता तेनी नोंध लेतां सूरिश्री कहे छे के "विभुता, विक्रम, विद्या, विदग्धता, वित्त, वितरण (दान), विवेक वगेरे 'वि'कारो-विशिष्ट गुणो वस्तुपाळमां होवा छतां तेनामां 'विकार' (दुष्टभाव) न हतो.२ वस्तुपाळ नाम 'व' थी शरु थाय छे ते आदि शब्दनो सुमेळ साधी कर्ता ते ज शब्दमां जुदा जुदा गुणोनुं दिग्दर्शन करावे छे. आवी ज बल्के आने मळती एक उक्ति वस्तुपाळना कवि सोमेश्वरे 'अर्बुदप्रशस्ति'मां रची छे, जेमां कवि कहे छे के 'वंश, विनय, विद्या, विक्रम अने सुकृतकार्योमा वस्तुपाळ समान कोई पण पुरुष क्यांय मारी दृष्टिये आवतो नथी.'३ आ प्रमाणे ग्रंथरचयिता धर्मग्रन्थने अनुकूळ वस्तुपाळनुं वंशवर्णन ट्रंकमां पण अलंकारसंयोजन साथे नोंधी तेनी मुख्य मुख्य हकीकतोने आलेखे छे. ५. संघपति अने तेना धर्मो
धर्माचरणना मुख्य अंगोमां तीर्थयात्रा ए आवश्यक अंग मनाय छे. दरेक धर्ममां तीर्थयात्रानुं महत्त्व दर्शावेलुं छे. हिंदुधर्मनां घणां खरां पुराणोमां तीर्थमाहात्म्यनां भारोभार वर्णनो जोवामां आवे छे. आ सिवाय मुस्लिम, पारसी, क्रिश्चियन वगेरे बीनहिन्दु धर्मोमां पण तीर्थयात्रानां विवेचनो लखाया छे. जैन धर्मशास्त्रकारोए पण तीर्थयात्रा- अपूर्व महत्त्व पोताना धर्मग्रन्थोमां नोंध्यु छे एटलुं ज नहि पण धर्मनां सर्वोत्कृष्ट साधनोमांनुं ते एक होवा- भारपूर्वक सूचव्युं छे. धर्मद्रष्टा विजयसेनसूरिए वस्तुपाळने धर्मोपदेश आपतां तीर्थयात्रा करवानो अप्रतिम
१. सोऽयं कुमारदेवीकुक्षिसर:सरसिजं श्रियः सदनम् ।
श्रीवस्तुपालसचिवोऽजनि तनयस्तस्य जनितनयः ।।१९।। यस्याग्रजो मल्लदेव, उतथ्य इव वाक्पतेः । उपेन्द्र इव चेन्द्रस्य, तेज:पालोऽनुजः पुनः ॥२०॥-सर्ग १. २. विभुताविक्रमविद्याविदग्धतावित्तवितरणविवेकैः ।
यः सप्तभिर्वि-कारैः कलितोऽपि बभार न विकारम् ।। सर्ग १, २३. ३. अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक्रमेण च ।
क्वापि कोऽपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ॥ सोमेश्वरकृत अर्बुदप्रशस्ति ।।
Page #32
--------------------------------------------------------------------------
________________
आदेश आप्यो हतो एम आगळ जणावी गया छीए. केवळ मोजशोख अने विविध शहेरोनी शोभा निहाळवामां ज तीर्थयात्रानुं कर्तव्य पूर्ण थाय छे एवो भ्रामक व्यवहार आजना समयमां जोवामां आवे छे पण साची रीते ते मान्यता बराबर नथी. जैन अने हिन्दुधर्मोमां यात्राविधिनां स्वतंत्र प्रकरणो लखायां छे, जेमां यात्रिके पाळवाना नियमो व्रतो, दानो अने आचारधर्मोनुं खास शिक्षण आपवामां आव्युं छे. पण जैन धर्मशास्त्र तो तेथी पण आगळ वधी तीर्थयात्रा करवा जतां पोतानी साथे हजारो मनुष्योने लई मोटो संघ काढी ससंघ यात्रा करवानुं अद्वितीय माहात्म्य रजू करे छे. आवी उदात्त भावनानुं दर्शन जैन धर्मना जनकल्याणकारी उन्नत विचारोने यशकलगी अपावे छे. कारण तेमां संघपति पोताना खर्चे हजारो मानवोने तीर्थयात्रानो अमूल्य ल्हावो लेवरावी अक्षय पुण्यनी ल्हाण आपे छे. आ उपरांत आवी ससमूह संघयात्राना विधायके पाळवाना नियमो, व्रतो, दानो अने आचारधर्मोने असिधाराव्रतनी माफक चुस्तपणे पाळवानो आदेश जैन शास्त्रो आपे छे. अने ते प्रमाणे व्रताचरण करनारने ज संघपति बिरुद आपवानुं धर्मशास्त्रो कहे छे. तेमां जणावेला संघपतिना धर्मो एक साचा आत्मसंन्यास ग्रहण करनार योगीने अनुरूप छे. एमां लोककल्याणनी उदात्त भावनाओ ठेर ठेर जोवामां आवे छे.
विजयसेनसूरिये तीर्थयात्राविधि अने संघपतिनां कर्तव्योने विस्तृत रीते आ ग्रन्थमां आलेखतां कर्तुं छे के-संघपतिपणुं अत्यंत दुर्लभ छे. जे मनुष्य संघपति बनी तीर्थाभिवंदन करे छे तेने धन्य छे. पूर्वना पुण्ययोगे आत्मउद्धारक संघपतिपणुं प्राप्त थाय छे. संघपतिए सौथी प्रथम गुरुनी आज्ञा लई पूर्ण उत्साह साथे संघप्रस्थान- मुहूर्त नक्की करवं. पोतानी साथे संघयात्रामां आववा माटे साधर्मिकोने बहुमानपुरःसर आमंत्रणपत्रिकाओ मोकलवी. तेमने वाहन वगेरेनी व्यवस्था करी आपवी. जलोपकरण, छत्र, दीपधारण करनारा (मशालचीयो), धान्य, वैद्य, दवाखानु, चंदन, अगर, कपूर, केसर, वस्त्र वगेरे मार्गमां उपयोगी तेम ज जिनार्चनादिमां उपयोगी सामग्री तैयार करी साथे लेवी. शुभ मुहूर्ते पोताना इष्टदेवने पुण्यपवित्र तीर्थजळ वडे स्नान करावी तेमनी विविध उपचारो वडे पूजा रचवी तेनी सामे बेसी गुरूपदेश प्रमाणे संघपतिदीक्षाने ग्रहण करवी. दिक्पाळोने मंत्र साथे बलिप्रदान करवं अने पुष्प, वस्त्रो, तथा मंत्रादिक वडे पूजित रथमां प्रभुने पोते पधराववा. गुरुने आगळ करी ससंघ चैत्यवंदन करवू. क्षुद्रोपद्रवोनो नाश करवा कवच, मंत्र, अस्त्रप्रयोगो वगेरेने गुरुसन्निध अभिमंत्रण करी साथे राखवा अने जयध्वनि मंगलध्वनि करता वाजते गाजते शहेरमांथी नीकळी नगरनी नजदीकमां ज मंगलप्रस्थान कर. पछी विविध स्थानोथी यात्रा करवा माटे आवता साधर्मिकोने धन, वाहन, वगेरेनी सहाय आपी सत्कार करवो. साथे आवेला बंदी (भाट, चारण वगेरे), गायक (गायन-स्तवन करनारा) अने महात्माओने वस्त्र, भोज्य, द्रव्य वगेरेथी सत्कारवा. मार्गमां आवतां चैत्यो, पूजन कर, अने खंडित होय तेनो जीर्णोद्धार कराववो. चैत्य वगेरेनो वहीवट करनार साधर्मिको, वात्सल्य अने वहीवटनी तपास
Page #33
--------------------------------------------------------------------------
________________
करवी. दीनोने दान अने भयवाळाओने अभयप्रदान आपी बंदी (केदी) मनुष्योने बंधनमुक्त करवा. पंकमग्न (कादवमां खुंची गएलां) शकटो (गाडाओ) ने बहार कढाववा, भांगी गयां होय तेने पोताना शिल्पीओ पासे तैयार कराववां. क्षुधितोने अन्न, तृषितोने जळ, व्याधिग्रस्तोने औषध, अने श्रमनि:सहोने वाहन वगेरेनो बंदोबस्त करी आपवो. पोते ब्रह्मचर्य, तप, शम वगेरे धर्मोनुं यथोक्त पालन कर. क्रम प्रमाणे आवतां तीर्थोमांथी पुष्पाधिवासित पवित्र जळना घडाओ भरी लेवा अने त्रैलोक्यपति जिनभगवाननो स्नात्रपूजामहोत्सव रचवो. तेवा महोत्सवोमां दुध, दहीं, कर्पूर वडे पंचामृत स्नात्र अवश्य कर. प्रभुने चंदन, कपूर, कस्तूरी वगेरे, विलेपन करनु, स्वर्णाभरण, पुष्पमाळा अने वस्त्रादिक पदार्थो अर्पण करी अगरु, चंदन आदि सुगंधि द्रव्योनो धूप आपवो. कर्पूरनी आरात्रिक करी पुष्पांजलि अर्पवी अने विविध साधन सामग्री साथे चैत्यवंदन-देववंदन करवं.
मालाधारण अने मुखोद्घाटन महोत्सव वखते देवद्रव्यनी वृद्धि माटे तेमां स्वशक्त्यनुसार द्रव्य कोशागारमा अर्पण करवू अने गद्गद्वाणी वडे दीनता दर्शावी प्रभुनुं अंत:करणपूर्वक शुद्ध भावथी स्तवन करवू. आम प्रभुना पूजन अर्चन कार्यो करतां तीर्थयात्रा करी तीर्थाधिराजनुं ध्यान करतां करतां शुभ मुहूर्ते नगरप्रवेश करवो अने प्रभुने घेर पधराववा. घेर आवीने धर्मबंधुओ, मित्रवर्यो पौरजनो सहित श्रीसंघD भोजनादि वडे साधर्मिकवात्सल्य करवू. सूरिश्री वधुमां कहे छे के-संघपूजा ए महादान छे अने ए भावयज्ञ गणाय छे. परोपकार, ब्रह्मव्रताचरण, यथाशक्ति तप अने अनाथोने दान ए चार महास्थानोनी पुण्यानुबंधी पुण्यलक्ष्मीने संघपतिए आराधवी जोईए. जे भव्य मनुष्य उपर्युक्त प्रकारे व्रतनियमसहित ससंघ तीर्थयात्रा करे छे ते सौभाग्य अने भाग्यवानने संघपतित्वरूप लक्ष्मी पोते ज वरे छे. तीर्थयात्रा- आवं अद्भुत वर्णन पुण्ययशोभिवृद्धि माटे कोने आकर्षतुं नथी ? आवा ज वर्णनो 'ज्ञाताधर्मकथा,' 'व्यवहारसूत्र' अने बीजां अनेक जैन धर्मशास्त्रोमां लखायां छे. तेमांथी मनुष्य स्वकर्तव्यना पाठ शीखी शके छे. एटलुं ज नहीं पण जनकल्याणकारी उदात्त भावनाना सचोट पुरावाओ पूरा पाडे छे. वस्तुपाले आवं ज संघपतिव्रत धारण कयें हतं जेनी सविस्तर आलोचना हवे पछी करवामां आवनार छे. ६. प्राक्कालीन संघपतिओ अने यात्रिको
ससंघ यात्रा करवी, तेने उचित धर्मो आचरवा, पोतानी सल्लक्ष्मी उपरनो मिथ्यामोह त्याग करी तेने आवा सत्कार्योमां नियोजवी ए एक दुष्कर कार्य छे. तेमां तप, दान, दया,
औदार्य, श्रद्धा अने दीनता वगेरे उत्तम गुणोने खास करीने पचाववा पडे छे. आपणा पंचमहाभौतिक शरीरमा रहेला षड्रिपुओ (काम, क्रोध, लोभ, मोह, मद अने मत्सर) उपर्युक्त गणावेला सात्त्विक गुणोना दुश्मनो छे. आजना भौतिक वादमां ते षड्रिपुओने परास्त करवा ए
Page #34
--------------------------------------------------------------------------
________________
३४
साधारण कार्य नथी. जो के सात्त्विक गुणोनो प्रादुर्भाव थतां आ महारिपुओ आपोआप चाल्या जाय छे. पण तेवा दैवी गुणोने हृदयमां स्थिर करवा ते असाधारण कार्य छे. सदाचरण, सत्समागम, पूर्वकर्म अने प्रभुनी संपूर्ण सहाय होय तो ज मनुष्य ते कार्यमां सफळता मेळवे छे. विजयसेनसूरिए ते सत्यने सुंदर रीते समजावतां वस्तुपाळने अमूल्य उपदेश आप्यो हतो, जेमा संघपति अने तेना धर्मोना आचरणा करता प्राक्काळमां आवां सत्कर्मो करनारा जे जे दैवी पुरुषो थया छे तेमनां यथोचित वृत्तांतो रसिक भाषामां सूरिश्रीए रजू कर्यां छे. ते बधी हकीकत सविस्तर रीते आपतां तो आखं एक स्वतंत्र पुस्तक थवा संभवे तेथी तेओनो ट्रंक परिचय आपीने ज अहीं संतोष मानवो पडे छे. ७. शत्रुजयतीर्थमाहात्म्य
शत्रुजय तीर्थनी ऐतिहासिकता ठेठ पुराणकाळ सुधी लई जवामां आवे छे. जेना जुदा जुदा एकवीस नामो छे. त्यां अनेक दैवी पुरुषो चक्रवर्तीओ, सिद्धो, मुनिओ अने नृपतिओए आवी तीर्थयात्रा- महत्पुण्य संपादन कर्यु हतुं. अहीं युगादीशे तप कर्यु हतुं. ऋषभ, नेमीश्वर वगेरे अर्हतोए अहीं निवास को हतो. भरतेश्वरे आ पुण्यगिरि उपर तीर्थाधिरोहण करी जिनाधीशनुं चैत्य बंधाव्युं हतुं. ते ज रीते इक्ष्वाकुवंशीय सगर राजाए पोताना पूर्वजोना उद्धार माटे आ महातीर्थनी यात्रा करी तेनो जीर्णोद्धार कराव्यो हतो. त्यार बाद ते ज वंशमां थयेल रघुकुलतिलक रामचंद्रे रावणनो संहार करी आ सर्वश्रेष्ठ तीर्थनी यात्राए आवतां जिनप्रभुनु चैत्य बंधाव्युं अने तेनो समुद्धार कर्यो. कुरुकुलनो विनाश करनार पांडवोए पण विमलाचलनी यात्रानो परम लाभ प्राप्त को हतो. आ सिवाय आ भव्यतीर्थना सुप्रसिद्ध यात्रिकोमा नमिविनमि वगेरे महर्षिओ, द्राविड, वालिखिल्लादि नृपो, जयरामादि राजर्षिओ, नारदादि मुनिवरो, प्रद्युम्न, सांब प्रमुख कुमारो, आदित्यशा तथा सगरादि राजवीओ, अने भरतना पुत्र शैलक, शुक वगेरे मुख्य हता. आ तीर्थनो अनेक वखत उद्धार थयो छे. 'विविधतीर्थकल्प' अने 'सुकृतकीर्तिकल्लोलिनी'मां ते बधा तीर्थोद्धारकोनी नोंध लेतां संप्रति, विक्रमादित्य, सातवाहन, पादलिप्त, आमदत्त, भरत, सगर, दाशरथि, जावडि, शीलादित्य, अने वाग्भटनां नामो जणाव्यां छे.१ मधुमती(महुवा) मां जन्म लेनार महानुभाव श्रेष्ठी जावडे अहीं
१. (१) सम्प्रतिविक्रमादित्यः, सातवाहनवाग्भटौ ।
पादलिप्ताऽऽमदत्ताश्च तस्योद्धारकृतः स्मृताः ॥३५॥-शत्रुज्यतीर्थकल्प. (२) अस्मिन्नाभिभुवः प्रभोस्तनुभवश्चक्री स चक्रे पुरा,
चैत्यं श्रीभरतः पुरे तु सगरक्ष्मापालमुख्या व्यधुः । देवो दाशरथिः पृथासुतपतिः प्राग्वाटभूर्जावडि:, शैलादित्यनृपः स वाग्भटमहामन्त्री च तस्योद्धृतिम् ॥१६६।।-सुकृतकीर्तिकल्लोलिनी.
Page #35
--------------------------------------------------------------------------
________________
३५
घणुं ज द्रव्य धर्मकार्योमां वापरी ज्योतिरूप जिनबिंबनी प्रतिष्ठा करी हती. ते विक्रमादित्य पछी १०८ वर्ष बाद थयो हतो एम जिनप्रभसूरिए उल्लेख करी त्यां जिनबिंबनी प्रतिष्ठा कर्यानी नोंध लीधी छे.१ वलभीथी शीलादित्ये आ गिरिराज उपर जिनालय बंधाव्यं हतुं. गूर्जरेश्वर सिद्धराजना मंत्रिवर्य आशुके आ पवित्र नगाधिराज तीर्थनी यात्रा करी पोतानी अनन्य भक्ति प्रदर्शित करवा नेमिनाथनुं मंदिर बंधाव्युं एटलुं ज नहि पण त्यां आवनारा यात्रिकोनी तृषा शांत करवा एक भव्य वापिका (वाव) नुं स्थापत्य कराव्यं हतुं.
गूर्जरेश्वर सिद्धराजे आ तीर्थना पूजन, अर्चन माटे बार गामो आप्यां हतां. सिद्धराज पछी गादी उपर आवनार सोलंकीकुलभूपाल कुमारपाळे तथा तेना मंत्री उदयने आ तीर्थनी यात्रा करी अहीं अनेक धर्मकार्यो कर्यां हतां. उदयन पुत्र वाग्भटे आ महान् विमलाचल उपर नाभिप्रभुनुं नूतन मंदिर विशाल शिला अने कपिशीर्षकोथी शोभता कोट सह बंधाव्युं हतुं अने ते पवित्र महातीर्थनी नजदीकमां कुमारपुर वसाव्यं जेनी मध्यमां नीलमणियुक्त पार्श्वजिनबिंबनी स्थापना करायेल त्रिभुवनविहार बंधाव्यो तेम ज ते नगरनी पासे प्रभुना पूजन, अर्चन माटे पुष्प वाटिका करावी हती. आ प्रमाणे आ पुण्यपावित तीर्थनी यात्रानो अमूल्य लाभ देवो, महर्षिओ, चक्रवर्तीओ, नृपतिओ, मंत्रि, अने लक्ष्मीधरो वगेरे अनेक महापुरुषोए प्राप्त कर्यो हतो एम ग्रन्थकारे विस्तारथी नोंध्युं छे. २ आनी संक्षिप्त नोंध आ ज ग्रन्थकारे पोताना 'सुकृतिकीर्तिकल्लोलिनी' काव्यमां लीधी होवानुं आगळ जणावी गया छीये. ए वस्तुपालना पिता आसराजे आ तीर्थाधिराजनी यात्रा करी हती एम 'वसंतविलास 'मां बालचंद्रसूरिए जणाव्यं छे. ते समये वस्तुपाळ पण साथे हता. आवा महान तीर्थाधिराजनी ससंघ यात्रा करवानी अद्वितीय प्रेरणा वस्तुपालने विजयसेनसूरिए करी हती जेथी तेमणे धर्मशास्त्राना नियमानुसार संघपतिनी दीक्षा गुरुपासेथी ग्रहण करी विमलादितीर्थनी पवित्र यात्रानुं सौभाग्य प्राप्त कर्तुं हतुं. वस्तुपाळ पछी पण समराशाह अने पेथडशाहे आ भव्य तीर्थनी यात्रा अने जीर्णोद्धार कर्याना उल्लेखो ‘समररासु’, ‘नाभिनंदनजिनोद्धारप्रबंध' अने 'पेथडरास' उपरथी जणाय छे. ३ ८. वस्तुपालनी ससंघ यात्रा
गुरुना आदेश मुजब वस्तुपाले संधाधिपति बनी शत्रुंजयनी महायात्रा करी हती. तेणे
१. अष्टत्तरवर्षशतेऽतीते श्रीविक्रमादिह ।
बहुद्रव्यव्ययाद् बिम्बं जावडिः स न्यवीविशत् ॥ ७१ ॥ | - विविधतीर्थकल्पे शत्रुंजयतीर्थकल्प.
२. जुओ आ ज ग्रन्थनो सर्ग ७, श्लोक ६७ थी ८३. विशेष माटे जुओ 'पुरातनप्रबंधसंग्रह 'मां पान ५८ उपर श्लोक १५८थी १६१.
३. समररास (गा. ओ. सी. छपायेल प्राचीन गुर्जरकाव्य संग्रह), मंडलिककृत पेथड तथा नाभिनंदनजिनोद्धारप्रबंध.
Page #36
--------------------------------------------------------------------------
________________
कुल एकंदर तेर यात्राओ हरी कती एम अनेक प्रमाणोथी जणायुं छे.१ तेमां पोताना पिता आसराज साथे संवत १२४९ अने १२५०मां, तथा पोते संघपति दीक्षा धारण करी सं. १२७७, १२९०, १२९१, १२९२ अने १२९३मां शत्रुजय तथा गिरनार बन्नेनी यात्राओ करी हती. ज्यारे एकला विमलाचळ (शत्रुजय)नी परिवार साथे सात यात्राओ सं. १२८३, ८४, ८५, ८६, ८७, ८८, ८९मां अनुक्रमे नियोजी हती.
आ बधा यात्रामहोत्सवोना जुदा जुदा विवेचनो तेमनुं जीवनचरित्र आलेखता ग्रंथोमां व्यवस्थित रीते नोंधाया नथी. आ ग्रन्थ उपरांत 'सुकृतसंकीर्तन', 'कीर्तिकौमुदी' अने 'वसंतविलासकाव्य'मां तीर्थयात्रानां वर्णनो आपेलां छे.२ पण ते कई कई यात्रानां वर्णनो छे तेनो स्पष्ट निर्देश को नथी. वसंतविलासमा वर्णन करेल यात्रावर्णन तेनी छेल्ली सं. १२९३नी यात्रानं वर्णन होवान लागे छे, ज्यारे धर्माभ्यदय, सकतसंकीर्तन अने कीर्तिकौमदीनां वर्णनो संवत् १२९० पहेलांनी कोई यात्राना होवा जोईये एम लागे छे. कारण धर्माभ्युदयनो रचनाकाळ संवत १२९० पहेलां आवे छे जेनी पर्यालोचना "रचनाकाळ' ना शिरोलेख नीचे हवे पछी करवामां आवनार छे. ते ज प्रमाणे सुकृतसंकीर्तन पण तेना समकाळमां रचायुं होवानु स्व. चीमनलाल दलाले तेनी प्रस्तावनामां जणाव्युं छे. तदुपरांत, धर्माभ्युदयकाव्यना यात्रावर्णनने सुकृतसंकीर्तन तथा कीर्तिकौमुदी केटलेक अंशे अनुसरे छे, ज्यारे वसंतविलासर्नु वर्णन तेथी जुदुं पडे छे. आथी वसंतविलास अने धर्माभ्युदय काव्यनां यात्रावर्णनो जुदी जुदी तीर्थयात्राओनां हशे एवं अनुमान थाय छे. सकतसंकीर्तन अने कीर्तिकौमुदीनां यात्रावर्णनो करतां धर्माभ्युदय, यात्राविवरण अनेक दृष्टिए उत्कृष्टता जाहेर करे छे तेटलुं ज नहि पण बधा यात्रामहोत्सव स्तोत्रोमां उदयप्रभy आ यात्रावर्णन नवीन आदर्श पेदा करे छे. ते जेटलुं रसिक छे तेटलुं ज भाववाही छे. तेमां अतिशयोक्तिने बिलुकल अवकाश नथी. तेना शब्दे शब्दमां
१. (१) सं. १२४९ वर्षे संघपतिखपितृ ठ. श्री आशाराजेनं समं महं श्रीवस्तुपालेन श्रीविमलाद्रौ रैवते च यात्रा कृता । सं. ५० वर्षे तेनैव समं स्थानद्वये यात्रा कृता । सं. ७७ वर्षे स्वयं संघपतिना भूत्वा सपरिवारयुतं ९० वर्षे सं. ९१ वर्षे सं. ९२ वर्षे सं. ९३ वर्षे महाविस्तरेण स्थानद्वये यात्रा कृता । श्री शत्रुजये अमून्येव पंच वर्षाणि तेन सं. ८३ वर्षे सं. ८४ सं. ८५, ८६, ८७, ८८, ८९ सप्त यात्राः सपरिवारेण तेन तेने....श्रीनेमिनाथाम्बिकाप्रासादाद्याः....भूता भविष्यति ।
(२) त्रयोदश तीर्थयात्राः संघपतिभूय कृताः । तीर्थकल्प पा. ८०-वॉटसन म्युझीयम राजकोटनो शिलालेख.
(३) अथ स मरुवृद्धो देवी भवतः सार्धत्रयोदशसंख्या यात्रा अभिहितवती । दु. के. शास्त्री संपादित प्रबंधचिंतामणि पा. १६३
२. जुओ-सुकृतसंकीर्तन, सर्ग५-७-८-९, कीर्तिकौमुदी, सर्ग ९, वसंतविलास,सर्ग १०-११-१२.
Page #37
--------------------------------------------------------------------------
________________
३७
निसर्गता अने धर्मभावनानो अप्रतिम रस टपकतो जोवामां आवे छे. तेमणे आलेखेल यात्रावर्णन अने तेनी रोचक शैली ग्रन्थकारने एक साचा विवेचक तरीके जाहेर करे छे. तेनी टूंक आलोचना अहीं आपवामां आवे तो अस्थाने नहि गणाय एम मानी तत्संबंधी केटलुंक विवरण अत्रे रजू करवा प्रयत्न कर्यो छे.
वस्तुपालना हृदयमां रहेली धर्मनी उदात्त भावनाना परिणामे पोताना गुरुश्री विजयसेनसूरिना उपदेशामृतथी प्रेरणा मेळवी तेमणे महायात्रानो अद्वितीय प्रसंग धर्मशास्त्रना नियम मुजब योज्यो हतो. शुभ मुहूर्ते आ यात्रानुं संघप्रस्थान शरु थयुं. धोळकाथी नीकळी संघे कासहृद (कासींद्रा)मां पडाव नाख्यो. रस्तामां आवतां दरेक गाम अने शहेरनां देवमंदिरो, तीर्थ अने उपाश्रयोना पूजन, अर्चन तथा जीर्णोद्धार करी संघपति तेमने सत्कारता. ठेर ठेर साधर्मिकवात्सल्यो थता. आ प्रमाणे धर्माचरण करतां तीर्थध्यानमां दत्तचित्त वस्तुपाल संघ साथे शत्रुंजय पहोंच्यो. तीर्थयात्रानी प्रेरणा वस्तुपालने गुरु द्वारा थई हती ते हकीकतने प्रामाणिक मानी, दरेक यात्रावर्णन लखनाराये अपनावी छे. १ उदयप्रभसूरि आ यात्रामां प्रख्यात धर्माचार्यो के बीजा मुख्य मुख्य यात्रिको माटे कंई पण निर्देश करता नथी, ज्यारे सुकृतसंकीर्तनकार विजयधर्मसूरि साथे मलधारीगच्छीय नरचंद्रसूरि, वायडगच्छीय जिनदत्तसूरि, संडेरकगच्छना शांतिसूरि अने गल्लक लोकोना वर्धमानसूरि वगेरे प्रख्यात धर्माचार्यो हता एम नोंधे छे. २ वसंतविलासनं यात्रावर्णन आथी जुदुं छे. पण तेमां केटलीक हकीकतो विस्तारपूर्वक संग्रहवामां आवी छे. तेणे तो जुदा जुदा शहेरोमांथी ते यात्रामां आवेल संघपतिओनो निर्देश करतां लख्युं छे के चार मंडलाधिपतिओ, लाट, गौड मरु, डाहल, अवंति अने अंग देशना संघपतिओ पोताना संघ सह आ यात्रामां आव्या हता, जेमनुं योग्य सम्मान उपायनो - भेटणां वडे वस्तुपाले कर्यं हतुं. ३ संघे
१. नागेन्द्रगच्छमुकुटस्य मुनेरनूनमाकर्ण्यकर्ण्यमिति मन्त्रिपतिर्विचारम् ।
नत्वा स्वधामनि जगाम जिनेन्द्रयात्र निर्माणनिर्मलमनोऽतिमनोरथ श्रीः ॥४४॥ - सुकृतसंकीर्तन, सर्ग ४ विशेषमां जुओ- नरनारायणानंद, सर्ग १६, श्लो. ३२-३३.
२. अथाचलन् वायटगच्छवत्सलाः कलास्पदं श्रीजिनदत्तसूरयः । निराकृत श्रीषु न येषु मन्मथः चकार केलिं जननीविरोधतः ॥ ११ ॥ भवाभिभूतेन मनोभुवा भयादनीक्षितैः क्लृप्तभवाभिभूतिभिः । अचालि सण्डेरकगच्छसूरिभिः प्रशान्तसूरैरथ शान्तिसूरिभिः ॥ १२ ॥ शरीरभासैव पराभवं स्मरः स्मरन्ननश्यत् किल यस्य दूरतः । सवर्धमानाभिधसूरिशेखरसत्ततोऽचलद्गल्लकलोकभास्करः ॥ १३॥ - सुकृतसंकीर्तन, सर्ग. ५
३. लाटगोडमरुकच्छडाहलावन्तिबङ्गविषयाः समन्ततः ।
तत्र संघपतयः समाययुस्तोयधाविव समस्तसिन्धवः ||२५||
Page #38
--------------------------------------------------------------------------
________________
३८
प्रस्थान करी नाभेय प्रभुनी भक्ति अने कीर्ति प्रदर्शित करतां कासहृदमां पडाव नाख्यो ज्यां वस्तुपाळे जिनार्चाओ करी हती, ए उदयप्रभना कथनने सुकृतसंकीर्तनथी टेको मळे छे. वधुमां ते उमेरे छे के वस्तुपाळे अहीं नाभितनुज (ऋषभदेव ) ना महाप्रासादमां महोत्सव रच्यो हतो. १ ज्यारे वसंतविलासना कर्ता संघे कासहृदना बदले वलभिपुरमा मेलाण कर्तुं होवानुं कहे छे ज्यांथी विजयसेनसूरिए शत्रुंजय पर्वतने बताव्यो. वस्तुपाळे अहीं स्वामिवात्सल्य कर्तुं हतुं. आथी स्पष्ट रीते जणाय छे के धर्माभ्युदयना यात्रावर्णनथी वसंतविलासनुं यात्राविवरण जुदुं छे. आ सिवाय पण बीजां केटलांक सूचनो मळी आवे छे जेथी बन्ने ग्रंथकारोए जुदी जुदी यात्रानी नोंध लीधी हती ते हकीकतने वधु पुष्टि आपे छे. एनुं तुलनात्मक विवेचन हवे पछी करवामां आव्युं छे.
त्यांथी संघे प्रयाण करी विमलाद्रि उपर आरोहण कर्यु. त्यां जई नाभिजिनेशना उत्कट दर्शनाभिलाषी वस्तुपाळे पूर्ण प्रेमभक्ति वडे स्नात्रमहोत्सव कर्यो. विघ्नोच्छेदक कपर्दी यक्षनुं पूजन, अर्चन सारी रीते करी तेमने प्रसन्न कर्या. संघमां आवेल यात्रिकोने श्रमान्वित थयेला जोई मंत्रिवर्यनुं हृदय स्नेहार्द्र बन्युं. त्यां तेमणे भगवान आदिनाथना मंदिर पासे इंद्रमंडप बंधाववानो प्रारंभ कर्यो एम उदयप्रभसूरि जणावे छे, ३ ज्यारे वसंतविलासना कर्ता संघ पालिताणा गयो त्यां वस्तुपाळे पार्श्वप्रभुनुं पूजन कर्युं, अने त्यारबाद संघे विमलाचल उपर प्रस्थान कर्यु. विमलाद्रि उपर जई सौथी प्रथम कपर्दी यक्षनी विविध उपचारो वडे पूजा कर्या पछी भगवान आदिनाथनी अष्टप्रकारी पूजा रचीने, प्रशंसनीय चीनवस्त्र (चीनी रेशम) नुं ध्वजारोपण कर्तुं हतुं एम नोंधे छे. ४ परंतु अरिसिंह तो धर्माभ्युदयना कथन मुजब वस्तुपाले
आगतां विविधदेशतस्ततः सैष सङ्घजनतां प्रमोदभाक् ।
वस्तुपालसचिवः शुचिक्रियः सच्चकार विविधैरुपायनैः ॥ २६ ॥ - वसन्तविलास, सर्ग १०
१. वितन्वतः कासहृदाख्यपत्तने महोत्सवं नाभितनूजसद्मनि ।
सहायतां प्रत्यशृणोन्महामतेरमुष्य द्रागवर्त्मनि देवताम्बिका ॥ १६ ॥ - सुकृतसंकीर्तन, सर्ग ५
२. उत्प्रयाणकमचीकरत्कृती संघलोकसुखदाप्रयाणकः ।
संघराट् वलभिपत्तनावनीमण्डलेऽतिसुरमण्डलेश्वरः || ४२ ||
तत्र सङ्घपतये नवेन्दुवत्पावनो विमलसंज्ञितो गिरिः ।
अंगुलीकिसलयाग्रसंज्ञया दर्शितो विजयसेनसूरिभिः ||४३|| – वसन्तविलास, सर्ग १०
३. तत्र स्नात्रमहोत्सवव्यसनिनं मार्तण्डचण्डद्युति,
क्लान्तं सङ्घजनं निरीक्ष्य निखिलं सार्द्रीभवन्मानसः ।
सद्यो माद्यदमन्दमेदुरतरश्रद्धानिधि शुद्धधी
मन्त्रीद्रः स्वयमिन्द्रमण्डपमयं प्रारम्भयामासिवान् ॥ ८॥ - धर्म्युदय, सर्ग १०
४. जुओ - वसंतविलास, सर्ग १०, श्लोक ५८ थी ८३
Page #39
--------------------------------------------------------------------------
________________
३९
शत्रुंजय उपर जई कपर्दी यक्षनुं पूजन करीने भगवान आदिनाथनो महामहोत्सव कर्यो हतो एम कहे छे.१ तेमां वसंतविलास प्रमाणे पादलिप्तपुरनी हकीकत जोवामां आवती नथी. आथी पण उदयप्रभ अने अरिसिंहनां यात्रावर्णनो एक ज संघना विवेचनो होवानुं स्पष्ट जणाय छे. मंत्रीश्वरे अहीं विविधप्रकारी स्नात्रमहोत्सव भव्य रीते कर्यो हतो तेनुं रसिक वर्णन धर्माभ्युदयकारे अहीं त्रण श्लोकोमां विस्तार वडे रच्युं छे. ते दानवीरे त्यां अनेक प्रकारे दानधर्मो अने पूजामहोत्सवो रच्या हता. संघ आठ दिवस रह्यो त्यां सुधी अष्टाह्निका महोत्सव भारे दबदबा साथे कर्यो. आदिनाथ भगवानना मंदिरपासे नृत्य गान करवा माटे मंत्रिवरे इन्द्रमंडप बंधाव्यो हतो तेनी नोंध वसंतविलासमां पण लेवाई छे. २ अनन्यभक्ति वडे जिनेशना पूजन, अर्चन करी वस्तुपाळे संघ सह पर्वत उपरथी अवरोहण करी अजाहरा (अजारा) तरफ प्रयाण आदर्यु. त्यांना अजयपाल नृपतिए संघनो सुंदर सत्कार कर्यो अने ते राजवीथी वंद्यमान त्यांना पार्श्वप्रभुनुं पूजन करी संघ कोडीनार गयो एम उदयप्रभसूरिए जणाव्युं छे. ३ ज्यारे वसंतविलासना कर्ता संघने शत्रुंजयथी एकदम प्रभासमां लावे छे. जे के उदयप्रभनुं संघयात्रावर्णन वसंतविलासना करतां टुंकामां छे पण तेमां जे हकीकतो नोंधाई छे ते प्रामाणिकतानी पराकाष्ठा रजु करे छे, तेटलुं ज नहीं पण केटलीक नक्कर हकीकतो पूरी पाडे छे. कोडीनारथी संघ देवपाटण (प्रभास) गयो त्यां इन्द्रादिदेवोथी संस्तूयमान ( स्तवन कराएला) अमृतांशुलांछनवाळा कालारि भगवान पिनाकपाणि सोमनाथ महादेवनुं वस्तुपाळे सारी रीते यजन कर्यु. सर्व धरम उपर सहिष्णुभाववाळा अने वाडाबंधीना मिथ्याभेदोने नहीं माननारा ते महानुभावे जिनेशना यात्रा मार्गमां आवनार सोमनाथ भगवाननुं विना संकोचे यजन करी जैन अने जैनेतरोने सांप्रदायिक असहिष्णु मानसनो त्याग करवा आदर्श दृष्टांत रजु कर्युं. ते ज हकीकत सुकृतसंकीर्तनमां पण आपी छे. वसंतविलासना कर्ता वधुमां अहीं वस्तुपाळे प्रियमेलक तीर्थमां स्नान करी सुवर्ण अने जवाहीरनां दानो ब्राह्मणोने आप्यां हतां तेम ज चंद्रप्रभप्रभुनुं पूर्ण भक्ति वडे यजन कर्तुं हतुं एटली नवीन हकीकत मूके छे. आ हकीकत बीजा कोई यात्रावर्णन करनार ग्रंथकारे लीधी नथी. आथी पण वसंतविलासमां आलेखाएल यात्रावर्णन धर्माभ्युदय वगेरे ग्रन्थमां जणावेली यात्रा करतां बीजी यात्रानुं होवानुं सूचवे छे.
१. सुकृतसंकीर्तन, श्लोक १२थी ४२.
२. प्रेक्षणक्षणमथो विचक्षणस्तीर्थभर्तुरयमग्रतो व्यधात् ।
नर्तकीकुचतटत्रुटन्मणिस्रग्मणिप्रकरपुञ्जितावनी ॥८४॥ - वसन्तविलास महाकाव्य, सर्ग १०.
३. अजाहराख्ये नगरे च पार्श्वपादानजापालनृपालपूज्यान् ।
अभ्यर्चयन्नेष पुरे च कोडीनारे स्फुरत्कीर्तिकदम्बमम्बाम् ॥१२॥ - धर्माभ्युदयमकाहाव्य, सर्ग १५.
४. वसंतविलास काव्य, सर्ग ११, श्लोक ७०थी ७२.
Page #40
--------------------------------------------------------------------------
________________
४०
त्यांथी संघ वामनस्थली (वंथळी) थई रैवत ( गिरनार ) गयो. बीजा कोई ग्रन्थकारे प्रभासथी वामनस्थळी संघ गयानी हकीकत मूकी नथी ज्यारे उदयप्रभे तेने व्यवस्थित रीते नोंधी छे. आथी उदयप्रभनुं वर्णन केटलुं चोकसाईवाळु छे ते जोई शकाय छे.
संघाधिपति वस्तुपाळे रैवतकारोहण करी पोताना पापकल्मषनो नाश करवा गजेन्द्रपदकुंडमां स्नान कर्तुं अने नेमिनाथ भगवाननी विविधप्रकारी पूजा करी अष्टाह्निका महोत्सव रच्यो. आ प्रमाणे आठ दिवस सुधी संघेश वस्तुपाळे गिरनार उपर रही प्रसन्न मन वडे पुष्कळ दानधर्मो कर्या अने अंबा, प्रद्युम्न, सांब वगेरे ट्रंकोनी यात्रा करी त्यांना तीर्थदेवताओनो पूजन, अर्चन करी सत्कार कर्यो. पछी पोते संघ सह नीचे उतर्या. प्रभासथी गिरनार तरफ आवतां रैवतकनी तलेटीमां तेजपाले वसावेल तेजपालपुरनुं कुमारसरोवर, जे तेमणे बंधाव्यं हतुं, त्यां वस्तुपाळे आदीश्वर भगवाननुं पूजन कर्तुं एम वसंतविलास काव्यना कर्ता जणावे छे.१ उदयप्रभसूरिए महाधार्मिक वस्तुपाळनी तीर्थयात्रा अने तेना दानप्रवाहनी श्लाघा करतां तेनुं रसिक वर्णन अहीं सर्वोत्कृष्ट भाषामां गुंथ्युं छे. तेमां यात्रानी एक पवित्र नदी साथे तुलना करतां, जेम नदी पोताना प्रवाह मार्गमां आवतां प्राणीमात्रनुं कल्याण साधे छे तेम आ महापुरुषे पोताना दानप्रवाहने अखंड रीते चालू राखी जनसमाजनुं परम कल्याण साध्यं हतुं, एवो आशय व्यक्त कर्यो छे. २ यात्रिकवर्गने अनेक प्रकारे सुखसाधनो आपता अने आनंद प्रमोद आपता वस्तुपाळ संघ सह धोळका गया. त्यां तेमनुं सन्मान करवा तेजपाल अने पौरजनोनी साथे वीरधवलदेवे सामा जई जिनप्रभुने नमस्कार कर्या. वस्तुपाळे त्यां जिनप्रभुने रथमांथी नीचे पधरावी भक्ति वडे पूजन कर्तुं अने संघने भोजन, वस्त्रादिक वडे संतोष आप्यो.
वीरधवले वस्तुपाळने कुशळ वर्तमान पूछी विवेक दर्शाव्यो. उदयप्रभसूरिए आ यात्रानुं वर्णन थोडाक शब्दोमां संपूर्णतः आप्युं छे. तेमनी लेखनशैली विद्वान मनुष्योने पण मोह पमाडे छे, कारण तेमां कर्मकटुता के शब्दाडंबरनी छाया कोई पण ठेकाणे जोवामां आवती नथी. जे हकीकत रजू कराई छे तेमां पूरती चोकसाई अने प्रामाणिकता उपर खास लक्ष्य आप्युं छे. तेथी ज बीजां बधां यात्रावर्णनो करतां उदयप्रभनुं यात्राविवेचन वधुं प्रामाणिक अने सन्मान्य छे. आ ग्रंथनुं धार्मिक महत्त्व अनेकगणुं हशे परंतु ऐतिहासिक दृष्टिए पण तेनुं महत्त्व ओछु नथी एम कहेवुं पडे छे.
९. वस्तुपालना संघनी सामग्रीगणना
आ तीर्थयात्राओमां केटलां मनुष्यो, रथो, गाडांओ, रक्षको, सुखासनो अने इतर
१. वसंतविलासकाव्य, सर्ग ११, श्लोक ७३थी ७६
२. पुरः पुरः पूरयता पयांसि धनेन सान्निध्यकृता कृतीन्दुः ।
स्वकीर्तिवन्नव्यनदी ददर्श ग्रीष्मेऽतिभीष्मेऽपि पदे पदेऽसौ ॥ २१ ॥ - धर्माभ्युदय काव्य, सर्ग १५.
Page #41
--------------------------------------------------------------------------
________________
४१
जनसमुदाय वगेरे हता तेनी केटलीक नोंध जुदा जुदा ग्रन्थोमां जोवामां आवे छे. यात्रावर्णन आलेखनारा कीर्तिकौमुदी, सुकृतसंकीर्तन, वसंतविलास के धर्माभ्युदय ग्रन्थना रचयिताओ ते संबंधी कांई पण निर्देश कर्यो नथी, पण जिनप्रभसूरिना तीर्थकल्पमां तथा प्रबंधचिंतामणि अने ‘वस्तुपालतेजपाल रासा'मांथी तत्संबंधी केटलीक माहिती उपलब्ध थाय छे. जो के तेमां केटलं सत्य समायेलुं हशे तेनुं पृथक्करण करवानां पूरतां प्रमाणो नथी, तेमां केटलीक अतिशयोक्ति होवानुं पण भासे. परंतु ते संबंधी नक्कर हकीकत ज्यां सुधी प्राप्त न थाय, त्यां सुधी तेने सत्य मानी लेवामां वांधो नथी, एम मानी जे ते ग्रन्थोमांथी तेनां सूचनो अहीं जू कर्यां छे. जिनप्रभसूरि तीर्थकल्पमां तेनो निर्देश करतां लखे छे के 'वस्तुपाळ 'नी प्रथम तीर्थयात्रामां ४५०० गाडां ( शय्यापालको सहित) ७०० सुखासनो, १८०० पालखी, १९०० हाथी, २१०० श्वेतांबरो, ११०० दिगंबरो, ४५०० जैन गायको अने ३३०० बंदीजनो हता. १ प्रबंधचिंतामणिमां ५५०० वाहनो, २१०० श्वेतांबरो १००० घोडेस्वारी रक्षको, ७०० ऊंटो अने संघरक्षकाधिकारि चार महासामंतो यात्रामां हता एम नोंध्युं छे. २ ज्यारे वस्तुपालतेजपाल रासामां तेनी बादशाही सूची आपतां संत १२७३ अने १२८५नी यात्राआना संघवर्णनो रजू कर्या छे तेमां नीचे प्रमाणे जनसमुदाय, साहित्य, रक्षको अने वाहनोनी नोंध आपी छे.
संवत १२७३मां
संवत १२८५मां
४०००
सामग्रीनी संख्यां सेजवाणां (वेलडीयो)
सुखासन (सीघराम)
पालखी
श्रीकरण (महेता)
घोडा
बळद घुघरमाळवाळा
ऊंट
जैन गायक
५५००
७००
६००
२९००
४०००
२०००
o
४८४
७००
५००
o
४०००
o
२०० ४५०
१. 'तत्र प्रथमयात्रायां चत्वारि सहस्राणि पञ्चशतानि शकटानां सशय्यापालकानां सप्तशती सुखासनानां अष्टादशशती वाहिनीनां एकोनविंशतिः शतानि श्रीकरीणां एकविंशतिः शतानि श्वेताम्बराणां एकदशशती दिगम्बराणां चत्वारि शतानि सार्धानि जैनगायकानां त्रयस्त्रिंशच्छती बन्दीजनानाम् ।' -विविधतीर्थकल्पे वस्तुपालतेजपालमन्त्रिकल्प.
२. 'सर्वसंवाहनानामर्धपञ्चमसहस्राणि, एकविंशतिशतानि श्वेताम्बराणां, सङ्घतद्रक्षाधिकारे सहस्रं तुरङ्गमाणां सप्तशती रक्तकरभीणां, सङ्घरक्षाधिकारिणश्चत्वारो महासामन्ताः' । - प्रबन्धचिंतामणि, पा. १६३. श्री दु. के, शास्त्री संपादित.
Page #42
--------------------------------------------------------------------------
________________
४२
३३००
यती
गाडां
२४
बंदीजन (भाटचारण)
३३०० वादी (अन्यधर्मी)
३३००
৩০০ आचार्य
७००
७०० दिगंबर साधु
११००
११०० श्वेतांबर साधु
२१००
२२३२ १५००
४५०० वाहिनी (डोळी)
१०००
१८०० दांतनां सिंहासन
३०० = रथमां छे सांगनां सिंहासन
१२०० लाकडानां दहेरां
१२० संघवी कुल माणस
७०००००
७००००० कुल खरच
३३१४१८८०० २९८०२०९०७ आ उपरथी संघनी भव्यतानो काईक ख्याल आवी शके छे.१ जो के आ सूचीमां अतिशयोक्तिने अवकाश छे पण तेना उपरथी एटलुं तो समजी शकाय छे के वस्तुपाले हजारो मनुष्योने साथे लई, परमपुनीत जैन तीर्थोनी अनेक यात्राओ, भारे दबदबाथी करी हती. आ सिवाय जिनहर्षसरिना 'वस्तपालचरित्र'मां पण तेनी यात्रीनं विगतवार वर्णन आप्यं छे. आथी वस्तुपालनी धर्मभावना, लोककल्याणनो उच्च आदर्श अने महान त्याग अपूर्व हतो एम कह्या सिवाय चाले तेम नथी. आजे पण आवी संघयात्राओ जैन दानवीरो करे छे अने जगतने अद्वितीय त्याग तथा उदात्त धर्मभावनाना पदार्थपाठो शीखवे छे. १०. वस्तुपालनां सुकृत कार्यो
वस्तुपालनी कीर्ति केवा अद्भुत गुणोने लईने दिगंतव्यापी बनी हती तेनां विशिष्ट कारणो आ महानुभावना चरित्रमाथी ज्ञात थाय छे. ते नरश्रेष्ठमां विद्वत्ता, राज्यव्यवहारनी कुशळता, वीरता अने अद्वितीय धर्मभावना हती परंतु ते बधा करतां तेने जगतमां वधु यश अपावनार तेनां दानकार्यो हतां. तेना जेवो उदार धनी भूतले फरीथी पाक्यो नथी. जुदा जुदा ग्रंथोमांथी तेनां
१. जुओ कीर्तिकौमुदीना समश्लोकी गुजराती भाषांतरनी प्रस्तावना स्व. वल्लभी आचार्ये रजू करेल वस्तुपाल तेजपाल रासामांनी संघना साहित्यनी सूचि, प्रस्तावना, पा. २७
Page #43
--------------------------------------------------------------------------
________________
४३
दानकार्योना जे उल्लेखो मळे छे तेथी तेनी दानभावना जगतमां अजोड हती, एम लाग्या वगर रहेतुं नथी. कविश्री सोमेश्वरे तेना माटे सादा शब्दोमां लख्युं छे के "वस्तुपाले अन्नदान, जलपान, अने धर्मस्थानोथी पृथ्वीने अने ते वडे प्राप्त थयेल यशथी आकाशमंडळने भरी दीधुं छे."१ तेणे करावेलां धर्मस्थानो, महादानो अने धर्मकार्योनी जुदी जुदी नोंधो सुकृतसंकीर्तन, कीर्तिकौमुदी, वंसतविलास, प्रबन्धचिंतामणि, प्रबन्धकोष, जिनहर्षकृत वस्तुपालचरित्र अने तीर्थकल्प वगेरे केटलाय ऐतिहासिक प्रबन्धो अने रासाओमां आवेली छे. जो के ते बधामां केटलीक वधघट पण जोवामां आवे छे. तेनी सविस्तर यादी पूरता विवेचन साथे करतां एक स्वतंत्र निबंध थवा संभव छे. उदयप्रभसूरिए आ महाकाव्यमां पण तेनां केटलांक सुकृत कार्योनी नोंध करी छे, जेनुं केटलुंक विवेचन अहीं करवामां आव्युं छे.
ते दानशूरे शत्रुंजय उपर आदिनाथ भगवानना मंदिर आगळ इंद्रमंडप बंधाव्यो हतो जेनी नोंध आगळ पण आपी गया छीए. ग्रंथकार फरीथी तेनो उल्लेख करतां ते मंडपनी पासे स्तंभन पार्श्वनाथ अने गिरनारना नेमिनाथ भगवाननां मंदिरो बंधाव्यां होवानुं जणावे छे. आ ज हकीकतने ग्रंथकारे पोताना सुकृतकीर्तिकल्लोलिनी काव्यमां पण मूकी छे. २ सुकृतसंकीर्तनकार पण आ बन्ने ग्रंथोना कथनने पुष्टि आपे छे. ३ वसंतविलास अने तीर्थकल्पमां धर्मस्थानो अने देवमंदिरो बंधाव्याना मोघम उल्लेखो छे, पण कये कये स्थळे, केटलां मंदिरो कोनां कोनां बंधाव्यां हतां तेनी पृथक् पृथक् विचारणा करी नथी. आ इंद्रमंडपमां 'सुकृतकीर्तिकल्लोलिनी' नामक संस्कृत काव्य, विविध वृत्तोमां रचायेला १७९ श्लोकोवाळु शिलोत्कीर्ण करवामां आव्युं हतुं, एम केटलाक उल्लेखो उपरथी जणाय छे. उदयप्रभसूरिए पण आ महाकाव्यमां इंद्रमंडपमां मूकवामां आवेली वस्तुपाळनी यशः प्रशस्तिनी प्रशंसा रजू करतां सुंदर शब्दोमां तेनो उल्लेख कर्यो छे. ४ आ मंदिरमां वस्तुपाळे गुरु, पूर्वज, संबंधी, अने मित्रनी मूर्तिओ तेम ज ते बन्ने भ्रातृयुगलनी
१. जुओ, आ निबंधनी शरुआतमां मूकेलो उपदेशतरंगिणीनो श्लोक.
२. व्यातन्वन्नमरेन्द्रमण्डपमयं श्रीरैवतस्तम्भना
लङ्कारप्रभुनेमिपार्श्वसहितं तीर्थेऽत्र शत्रुञ्जये ।
प्राग्वाटयन्वयवाद्धिवर्धनविधुर्धात्रीशमन्त्रीशिता,
श्लाघ्यः सङ्घपतिः सतां विजयते श्रीवस्तुपालोऽधुना ॥१६७॥ - सुकृतकीर्तिकल्लोलिनी ३. शत्रुञ्जयादिमुकुटस्य पुरो जिनस्य तेनेन्द्रमण्डपमिदं तदकारि किञ्चित् ।
अप्येकवारमधिगम्यजना यदन्तर्जन्मान्तरेऽपि न भजन्ति कदापि तापम् ॥
सुकृतसंकीर्तन, सर्ग ११, १५.
४. श्रीवस्तुपालसचिवस्य परे कवीन्द्राः कामं यशांसि कवयन्तु वयं तु नैव । येनेन्द्रमण्डपकृतोऽस्य यशः प्रशस्तिरस्त्येव शक्रहृदि शैलशिलाविशाले ॥
- धर्माभ्युदयमहाकाव्य, पंचमसर्गान्ते.
Page #44
--------------------------------------------------------------------------
________________
अश्वारूढ प्रतिमाओ बनावी मूकी हती. सुकृतकीर्तिकल्लोलिनीमां फक्त तेनो उल्लेख ज छे ज्यारे सुकृतसंकीर्तनकार ते बन्ने भाईओ (वस्तुपाल-तेजपाल) नी तथा वीरधवलनी हाथी उपर बेठेली मूर्तिओ मूकी हती, एम नोंधे छे.१ बन्नेना कथनमां वधु तफावत नथी, फक्त तेमां घोडाने बदले हाथी उपर होवानी जणावी छे. आ सिवाय प्रबंधचिंतामणिमांथी पण इंद्रमंडप अने बीजां विविध चैत्यो बंधाव्यानी तथा पोतानी अने गुरुवगेरेनी मूतिओ बेसाड्यानी हकीकत मळी आवे छे.२ वस्तुपाले आ पवित्र तीर्थमां गिरनारनी सांबादि ट्कोना जेवी रचना करावी हती. त्यां जिनमंदिरो उपर कलशो (शिखर कळशो) बैसार्या अने उपर्युक्त प्रासादो उपर सुवर्ण दंडो (ध्वज-दंडो) मूकवामां आव्या हता. आदीश्वर भगवानना मंदिर उपर ज्ञान, दर्शन अने चारित्ररूपी महारत्ननिधान सरखा त्रण सुवर्णकलशो मंत्रीश्वरे मूकाव्या हता. ए उपरांत बे अतिमूल्यवान तोरणो त्यां कराव्यां हतां.
शत्रुजय पासे आवेलु अर्कपालित (अंकेवालिया) गाम जे राणाक श्रीवीरधवलनी सत्तामां हतुं ते तेमनी पासेथी आ मंदिरोना पूजनार्चनार्थे अपाव्यु. तेनी नोंध सुकृतकीर्तिकल्लोलिनीमां पण आपवामां आवी छे. परंतु बीजा ग्रन्थकारोए ते संबंधी कांई पण ईसारो को नथी. वधुमां त्यां 'अश्वावतारमंदिर' बंधावी मुनिसुव्रतस्वामीनी मूर्ति बेसार्यानुं तथा परब बंधाव्यानुं जणाव्यु छे. ज्यारे सुकृतसंकीर्तनकार त्यां तळाव खोदाव्यानुं कहे छे. पालिताणामां पोतानी पत्नी ललिताना नाम उपरथी 'ललितासरोवर' बंधाव्युं होवानो उल्लेख कर्यो छे. तेनी अलंकारपूर्ण भाषामां प्रशंसा करतां कवि कहे छे, के जाणे मंत्रीशनी कीर्तिनो प्रकाश करतुं होय तेवं आ सरोवर निर्मळ जळ युक्त छे. आ सरोवरनी नोंध बधा ग्रन्थकारोए लीधी छे. आदीश्वर भगवाननी पाछळ सुवर्ण- पृष्ठपट्ट (पुंठीयु) करावी अर्पण कर्यु. श्रीनाभिसूनुप्रभुना प्रासादमां वस्तुपाळे सुवर्णतोरण कराव्युं. त्यार बाद कविए बन्ने मंत्रीवरोनी केटलीक यशगाथाओ अलंकारपूर्ण भाषामां रजू करी छे. वस्तुपाळे वस्त्रापथना मार्गमा रहेला तपस्विओना शासनोनो उद्धार करी यात्रिओ पासेथी लेवातो कर माफ कराव्यो अने तेमने प्रसन्न कर्या. आ हकीकत पण नवीन छे. बीजा कोई ग्रन्थमां ते जोवामां आवती नथी. छेवटमां ग्रन्थकर्ता, वस्तुपाळे शत्रुजय उपर 'नंदीश्वरतीर्थ' अने 'अनुपमासर' बंधाव्यानो उल्लेख करी योग्य शब्दोमां प्रशंसा करे छे. वधूमां रैवतकना तापसोने गामनुं दान कर्यानी हकीकत जणावी तेनां सुकृतकार्योनी नोंध समेटी ले छे. उपरोक्त कथानुसार कवि केटलीक नवीन हकीकतो रजू करे छे. आथी कवितुं यात्रावर्णन
१. मूर्तित्रयं हरिकरिस्थमपूरि तेजःपालस्य वीरधवलस्य तथात्मनोऽसौ ।
सन्नद्धमुद्धरकलिप्रलयाय मूर्तमग्र्यं युगत्रयमिवात्र पवित्रदेशे ॥-सुकृतसंकीर्तन, सर्ग ११, १९ २. 'नन्दीश्वरावतारे प्रसादान् इन्द्रमण्डपं च तन्मध्ये गजाधिरूढश्रीलवणप्रसादवीरधवलमूर्तिः, तुरङ्गाधिरूढां निजमूर्ति तत्र सप्तपूर्वपुरुषमूर्तीः सप्तगुरुमूर्तीश्च ।'-प्रबन्धचिन्ता० पृ. १६३
Page #45
--------------------------------------------------------------------------
________________
तेम ज धमकार्योनुं वर्णन वधु चोक्साईवाळु होवानुं जणाय छे. अंतमां ग्रंथकार वस्तुपाळनी अने तेना दानकार्योनी योग्य शब्दोमां पुनः प्रशंसा करी, धर्माभ्युदय महाकाव्यनी फलश्रुतिमां कहे छे के-विश्वालंकृत करनार अने गुणरत्नोना भंडाररूप आ सुवर्ण रचित 'संघाधीश्वरचरित्र' सज्जन पुरुषोना हृदयमानसमां रहेलां दुरितोनो नाश करो. एवो आदेश आपी ग्रंथकर्ता विरमे छे. ११. उदयप्रभसूरि अने तेमना पूर्वाचार्यो ___ जे साधु पुरुषना पुनीत वचनामृतोथी पवित्र बनी, वस्तुपाळे महान दानधर्मो कर्या हता ते महानुभाव अने तेमना विद्वान शिष्य उदयप्रभसूरिनो, ते गच्छना पूर्वाचार्यो साथे ट्रंक परिचय आप्या सिवाय आ निबंध अपूर्ण ज लेखाय. तेथी तेमनी यथायोग्य पिछान आपवा अहीं प्रयत्न कर्यो छे. आ ग्रंथना रचयिता मुनिवर्य उदयप्रभसूरि सुप्रसिद्ध नागेन्द्रगच्छना हता. तेमणे पोताना गच्छनो पूर्वपरिचय आपतां कर्तुं छे के 'नागेन्द्रगच्छ मां शांतिसुधाना कलशसमान अने संसारद्रुमोन्मूलन तत्त्वादेश आपनार महेन्द्रसूरि थया. तेमना पट्टधर श्रीशांतिसूरि थया जेमणे दिगंबरो उपर विजय मेळव्यो हतो. तेमना पछी नागेन्द्रगच्छसिंहासनाधिरूढ शमदमने धारण करनार आनंदसूरि अने अमरचंद्रसूरि थया. वादिचक्रवर्ती आ बन्ने सूरिओए सिद्धराजनी राजसभामा वादीओने परास्त कर्या हता. तेथी राजाधिराज सिद्धराजे ते बन्नेने 'व्याघ्रशिशुक' अने 'सिंहशिशुक' बिरुदो आप्यां हतां.१ उदयप्रभसूरि अने तेमना पूर्वाचार्योनो आवो ज परिचय सुकृतकीर्तिकल्लोलिनी अने सुकृतसंकीर्तनमां आपवामां आव्यो छे.२ आ ज अमरचद्रे 'सिद्धांतार्णव' नामक महाग्रन्थ रच्यो हतो एवं अनुमान छे. कारण तत्त्वचिंतामणिमां तार्किक गंगेश उपाध्याये सिंहव्याघ्र लक्षणो मूक्यां छे जे आ बन्ने माटे हशे एम डॉ. सतीशचंद्र विद्याभूषण माने छे.३
तेमनी पछी धर्मगादी उपर श्रीहरिभद्रसूरि आरूढ थया जे सच्चारित्र अने बीजा प्रशस्य गुणोने लई 'कलिकालगौतम' बिरुदथी ख्यातकीर्ति थया. तेमना शिष्य विजयसेनसरि थया जे अगणित गुणोना भंडार समान अने व्याख्यान वाचस्पति हता. तेमना सद्धर्मप्रेरक व्याख्यानो मानवहृदयने सचोट असर करतां. तेमनी पुनीत पावन व्याख्यानगंगा 'वनराजविहार' तीर्थरूप १. अस्ताघवाङ्मयपयोनिधिमन्दराद्रिमुद्राजुषोः किमनयोः स्तुमहे महिम्नः । बाल्येऽपि निर्दलितवादिगजौ जगाद यौ व्याघ्र-सिंहशिशुकाविति सिद्धराजः ॥४॥
-धर्माभ्युदयकाव्य अंत्यप्रशस्ति । २. (१) सुकृतकीर्तिकल्लोलिनी, श्लोक, १५४ (गा. ओ. सी. ना हमीरमदमर्दन नाटक साथे छपायेल) (२) शैशवेऽपि मदमत्तवादविद्दारवारणनिवारणक्षमौ ।
यौ जगाद जयसिंहभूपतिर्वाघ्रिसिंहशिशुकाविति स्वयम् ।।२०।-सुकृतसंकीर्तन, सर्ग ४ ३. जुओ 'जैन साहित्यनो संक्षिप्त' इतिहास पा. २५०.
Page #46
--------------------------------------------------------------------------
________________
४६
अणहिलपुर पाटणना पंचासर मंदिरमां वहन करती हती. आ मुनिराज वस्तुपाळना परमगुरु हता. वस्तुपाळने तेवां दानो, धर्मकार्यो अने यात्राओ करवानी मुख्य प्रेरणा, धर्मोद्धारक आ महान् आचार्य पासेथी ज मळी हती, एम अनेक ग्रन्थकारोए नोंध्युं छे. वस्तुपाळे स्थापित करेला केटलांक जिनबिंबोना स्थापक पण आ ज विजयसेनसूरि हता, एम ते बिंबोनी नीचेनी प्रशस्तिओ उपरथी ज्ञात थाय छे. १ तेमणे कोई ग्रन्थो लख्या हशे के केम ? ते संबंधी वधु माहिती मळी शकी नथी. तेमना विद्वान शिष्य उदयप्रभसूरि थया जे आ महाकाव्यना प्रणेता हता. तेओ उच्च कोटीना विद्वान हता एम तेमणे रचेला अनेक ग्रन्थो उपरथी मालूम पडे छे. आ महाकाव्य मणे गुरु श्रीविजयसेनसूरिना आदेशथी रच्युं हतुं तेनी सगर्व नोंध ग्रन्थ- प्रशस्तिमां लीधी छे. २ आ सिवाय शत्रुंजय यात्रानुं विवरण करती ऐतिहासिक हकीकतोथी सभर संस्कृत काव्यप्रशस्ति सुकृतिकीर्तिकल्लोलिनी रची छे. जेने शत्रुंजय उपर वस्तुपाळे बंधावेल इंद्रमंडपमां शिलापृष्ठपर (पथ्थरमां) कोतरवामां आवी हती. ते हकीकत आगळ पण आपी गया छीए. आ बन्ने ग्रन्थो उपरांत उदयप्रभसूरीए ज्योतिषविषयक आरंभसिद्धि ग्रंथ, संस्कृत नेमिनाथचरित्र, षडशीति अने कर्मस्तव उपर टिप्पण, धर्मदासगणीकृत उपदेशमाला उपर उपदेशमालाकर्णिका नामक टीका वगेरे ग्रन्थो लख्या छे. आ महाकाव्य तेमणे मलधारीगच्छीय नरचंद्र मुनि पासे संशोधाव्युं हतुं, तेनी नोंध लई अंतमां आ धर्मसंहिता चिरकाळ सुधी विद्वज्जनोना हृदयकमलमां धर्मनी सौरभ प्रकटावो एवो आशीर्वाद आपतां सूरि श्री ग्रन्थनी इतिश्री करे छे. आवी ज प्रशस्तिओ आ ग्रन्थकारे स्वरचित बीजा ग्रन्थोमां पण मूकी हशे. परंतु ते बधा ग्रंथो मेळवी तेनी पूरती तपास करवानो लाभ मळी शक्यो नथी. अनुमानथी लागे छे के ते बधामां आवी ज हकीकतो जुदा जुदा स्वरूपे अलंकारप्रचुर भाषामां गुंथवामां आवी हशे .
१२. ग्रंथनो रचनाकाल
आ ग्रन्थ क्यारे रचायो ते माटे ग्रन्थकारे कांई पण उल्लेख कर्यो नथी. वस्तुपाळे शत्रुंजयनी अनेक यात्राओ करी हती तेमां आ कई यात्रानुं वर्णन छे ते पण स्पष्ट नथी. परंतु
१. आबूना लूणसिंह वसहिकामांनी नेमिनाथ प्रभुनी स्थापना विजयसेनसूरिए करी हती, एम तेनी प्रशस्ति उपरथी जणाय छे. जुओ ‘प्राचीन जैन लेख संग्रह 'मांनी तेनी प्रशस्ति. तारंगा उपर वस्तुपाळे अजितस्वामिचैत्यमां आदिनाथ भगवानना जिनबिंबनो गोखलो बंधाव्यो हतो तेमां आदिनाथनी प्रतिष्ठा करावनार विजयसेनसूरि हता एम त्यांना संवत १२८५ना शिलालेख उपरथी जणाय छे. जुओ 'प्राचीन जैन लेखसंग्रह' मां ते लेख.
२. इत्युक्त्वा गतयोस्तयोरथ पथो द्रष्टे प्रभातक्षणे,
विज्ञाप्य स्वगुरोः पुरः सविनयं नम्रीभवन्मौलिना ।
प्राप्याऽऽदेशममुं प्रभोविरचयामासे समासेदुषा,
प्रागल्भीमुदयप्रभेण चरितं निस्यन्दरूपं गिराम् ॥१२॥ - धर्माभ्युदयमहाकाव्ये अन्त्यप्रशस्ति.
Page #47
--------------------------------------------------------------------------
________________
४७
आ ग्रन्थ क्यारे लखायो तेनी नोंध ग्रन्थप्रशस्तिना अंतमां लेवाई छे. तेमां ते संवत १२९० ना चैत्र सुदि ११ ने रविवारना दिवसे स्तंभतीर्थमां (खंभातमां) आ महाकाव्य वस्तुपाले लखाव्यु एवो स्पष्ट उल्लेख छे.१ आथी आ ग्रन्थ ते अगाऊ रचायो हतो एम चोक्कस लागे छे. वस्तुपाळनी अनेक यात्राओ करतां आ यात्रानुं वर्णन एक करतां वधु विद्वानोए आलेख्युं छे. तेथी बधी यात्राओमां आ तीर्थयात्रा अननुभूत हशे तेमां शंका नही, अर्थात् ते महायात्रा हशे एम मार्नु छु. प्रबंधचिंतामणिमां वस्तुपाळे महायात्रानो प्रारंभ संवत १२७७मां को हतो एम जणाव्युं छे.२ आ हकीकतने गिरनारना संवत १२९३ ना शिलालेखथी पुष्टि मळे छे तेमां पण वस्तुपाळे संवत १२७७मां संघपति बनी यात्रा कर्यानुं सूचव्युं छे. आथी वस्तुपाळे संवत् १२७७मां महायात्रा करी हती एम लागे छे. आ तीर्थयात्रामांथी आव्या बाद थोडाक वखत पछी आ ग्रन्थनी रचना करवामां आवी होवी जोईए, एटले ते संवत १२७७थी ९० सुधीमां रचाई गयो हतो एमां शक नथी. अने ते प्रमाणे धर्माभ्युदयकाव्यनी रचना संवत १२७९-८०मां थई हशे एवं अनुमान थाय छे. आ अनुमान करवानुं खास कारण तेना माटे सीधे सीधा प्रमाणोना अभावने लईने छे. छतां ते १२९०मां लखायो हतो एवो स्पष्ट पुरावो मळतो होवाथी ते वस्तुपाळना समकाळमां संवत् १२९० पहेलां रचायो हतो एम स्पष्ट रीते साबित थाय छे.
श्रीयुत कनैयालाल भा. दवे
१. सं० १२९० वर्षे चैत्र शु० ११ रवौ स्तम्भतीर्थवेलाकूलमनुपालयात महं० श्रीवस्तुपालेन श्रीधर्माभ्युदयमहाकाव्य पुस्तकमिदमलेखि ॥
२. 'अथ सं० १२७७ वर्षे सरस्वतीकण्ठाभरणलघुभोजराजमहाकविमहामात्यश्रीवस्तुपालेन महायात्रा प्रारेभे' ।।-प्रबन्धचिन्तामणि, पा० १६२, श्री दु. के. शास्त्री संपादित
Page #48
--------------------------------------------------------------------------
________________
સંપાદકીય
આ મહાકાવ્યની રચના નાગેન્દ્રગચ્છના પરમપૂજ્ય આચાર્ય ઉદયપ્રભસૂરિમહારાજે પોતાના પરમભક્ત, શ્રાવકશ્રેષ્ઠ, ઇતિહાસપ્રસિદ્ધ, ગૂર્જર મહામાત્ય વસ્તુપાલે કરેલા ધર્મના ‘અભ્યદય' કાર્યને ઉદ્દેશીને કરી છે તેથી આ ગ્રંથનું મુખ્ય નામ “ધર્માભ્યદયમહાકાવ્ય” એવું રાખવામાં આવેલ છે. વસ્તુપાલ શત્રુંજય અને ગિરનાર તીર્થની યાત્રા માટે જે ભવ્ય સંઘો કાઢ્યા હતા અને તે સંઘોના સંઘપતિરૂપે તેમણે એ તીર્થયાત્રા દરમ્યાન જે ઉદારદ્રવ્યવ્યય કર્યો હતો તેને લક્ષીને આ ગ્રંથનું બીજું નામ સંઘપતિચરિત’ એવું પણ આપવામાં આવ્યું છે.
૧. સંપાદકીય આ લખાણમાં કેટલુંક લખાણ જૈન સાહિત્યનો બૃહદ્ ઇતિહાસ ગુજરાતી આવૃત્તિ
તથા જૈન સાહિત્યનો સંક્ષિપ્તનો ઇતિહાસ નવી આવૃત્તિમાંથી સાભાર ઉદ્ધત કરીને લીધેલ છે. મહાયાત્રા - સર્વમળી વસ્તુપાલે ૧૩ યાત્રા કરી. પોતાના પિતા સંઘપતિ આશારાજ સાથે સં. ૧૨૪૯ અને સં. ૧૨૫૦માં શત્રુંજય અને ગિરનારની યાત્રા કરી. પોતે સંઘપતિ બની સપરિવાર બંને તીર્થોની યાત્રા સં. ૧૨૭૭, ૧૨૯૦, ૧૨૯૧, ૧૨૯૨ અને ૧૨૯૩માં કરી અને તે ઉપરાંત એકલા શત્રુંજય તીર્થની યાત્રા સપરિવાર સં. ૧૨૮૩, ૧૨૮૪, ૧૨૮૫, ૧૨૮૬, ૧૨૮૭, ૧૨૮૮ અને ૧૨૮૯માં કરી. પોતાના મૃત્યુ પહેલાં જે શત્રુંજયની મહાયાત્રા કરી તેનું વર્ણન વસંતવિલાસના ૧૩માં સર્ગમાં કરેલું છે ને છેવટની તેરમી યાત્રાપ્રયાણનું ટૂંક વર્ણન તેના છેલ્લા સર્ગમાં આપ્યું છે. માર્ગમાં સં. ૧૨૯૬ના માઘમાસની પંચમતિથિ રવિવારે સ્વર્ગમગમન કર્યું. યાત્રાનું સવિસ્તર વર્ણન ઉદયપ્રભસૂરિના ધર્માભ્યદયકાવ્ય અપરનામ સંઘપતિચરિતમાં મળશે.
[જૈ.સા.સ.ઈ. નવી આવૃત્તિ પેરા પ૨૯ | પૃ. ૨૪૫] ૩. આ કૃતિને સંઘપતિચરિત્ર પણ કહેવામાં આવે છે. તેમાં ૧૫ સર્ગ છે અને આખી કૃતિનું
પરિમાણ પ૨૦૦ શ્લોકપ્રમાણે છે. આ કથાકાવ્યમાં મહામાત્ય વસ્તુપાલે કાઢેલી સંઘયાત્રાને નિમિત્ત બનાવી ધર્મના અભ્યદયને દર્શાવનારી અનેક ધાર્મિક કથાઓ સંગ્રહ કરવામાં આવ્યો છે. તેના પ્રથમ સર્ગમાં વસ્તુપાલની વંશપરંપરાનું વર્ણન છે તથા વસ્તુપાલના મંત્રી બનવાનો નિર્દેશ છે તથા પંદરમાં સર્ગમાં વસ્તુપાલની સંઘયાત્રાનું ઐતિહાસિક વિવરણ છે, તેથી આ કાવ્યને “સંઘપતિચરિત’ નામ પણ આપવામાં આવ્યું છે.
[જૈ.સા.સ.ઈ. નવી ગુજરાતી આવૃત્તિ પૃ. ૨૫૮]
Page #49
--------------------------------------------------------------------------
________________
ધર્માભ્યદયમહાકાવ્યવિષયર્ણન :
ધર્માલ્યુદયમહાકાવ્યના ૧૫ સર્ગો છે. પહેલા સર્ગમાં તીર્થયાત્રાની વિધિનું વર્ણન, બીજા સર્ગમાં ઋષભસ્વામીના પૂર્વભવનું વર્ણન, ત્રીજા સર્ગમાં ઋષભસ્વામીના જન્મવ્રતાદિનું વર્ણન, ચોથા સર્ગમાં ભરત-બાહુબલિનું વર્ણન, પાંચમા સર્ગમાં શત્રુંજય તીર્થોત્પત્તિ-ઋષભસ્વામીના નિર્વાણનું વર્ણન, છઠ્ઠા સર્ગમાં ભરતનિર્વાણનું વર્ણન, સાતમા સર્ગમાં શત્રુંજયમાહાસ્યોત્કીર્તનનું વર્ણન, આઠમાં સર્ગમાં જંબૂસ્વામીચરિતવર્ણન, નવમાં સર્ગમાં તપપ્રભાવવર્ણન-યુગબાહુચરિત, દશમા સર્ગમાં નેમિનાથપરમાત્માના પૂર્વભવોનું વર્ણન, અગ્યારમા સર્ગમાં વસુદેવયાત્રાનું વર્ણન, બારમા સર્ગમાં કૃષ્ણરાજ્યનું વર્ણન, તેરમાં સર્ગમાં હરિવિજય, ચૌદમાં સર્ગમાં વસ્તુપાળની સંઘયાત્રાનું વર્ણન કરેલ છે.
૪. અન્ય સર્ગોમાં અર્થાત્ ૨થી ૧૪ સર્ગોમાં પરોપકાર, શીલવ્રત અને પ્રાણીઓ પ્રત્યે દાખવેલ
અનુકંપાથી જન્ય પુણ્યસંબંધી અનેક ધર્મકથાઓ તથા શત્રુંજય તીર્થનો ઉદ્ધાર તેમજ માહાભ્યસંબંધી અનેક કથાઓ આપવામાં આવી છે. રથી ૭ સર્ગોમાં પરોકારનું માહાભ્ય, નવમા સર્ગમાં તપનું માહાભ્ય અને ૧૦થી ૧૪ સર્ગમાં દીનાનકમ્પનનું માહાત્મ દર્શાવ્યું છે. આ સર્ગોમાં ગુરુ વિજયસેનસૂરિએ પોતાના શિષ્ય વસ્તુપાલને ઋષભદેવ, ભરત, બાહુબલિ, જંબૂસ્વામી, યુગબાહુ અને નેમિનાથની કથાઓ સંભળાવી અને આ કથાઓની અંદર પણ વીસેક જેટલી અવાંતરકથાઓ કહી. જેમ કે, અભયંકરનૃપકથા, અંગારદૃષ્ટાંત, મધુબિંદુ આખ્યાનક, કુબેરદત્ત-કુબેરદત્તાખ્યાનક અને શંખધમિક આદિ .
આ બધી કથાઓ અનુષ્ટ્રમ્ છંદમાં જ કહેવામાં આવી છે પરંતુ આ સર્ગો રથી ૧૪માં પ્રત્યેક સર્ગના અંતે છંદપરિવર્તન સાથે કેટલાક શ્લોક જોડવામાં આવ્યા છે, આ શ્લોકોમાં વસ્તુપાલની પ્રશસ્તિ છે તથા પ્રસ્તુત રચનાને મહાકાવ્ય કહેવામાં આવેલ છે. તેમજ આ કાવ્યને ઈતર મહાકાવ્યોની પદ્ધતિ અનુસાર “લક્ષ્મી’ પદથી અંકિત કરવામાં આવેલ છે.
કથાત્મક આ સર્ગોની ભાષા પણ સહજ, સરળ અને મૃદુ છે. સાધારણ સંસ્કૃત જાણનાર પણ તેની ભાષા સરળતાથી સમજી શકે તેવી છે. કવિની શૈલી વર્ણનાત્મક છે, તેમાં કહેવતો અને લોકોક્તિઓનો પ્રયોગ બહુ અલ્પ થયો છે. આ કથાનકભાગમાં સંસ્કૃતજ્ઞોમાં પ્રચલિત બોલચાલની ભાષાનો જ પ્રયોગ કરવામાં આવ્યો છે. ભાષાને શબ્દાલંકારોથી શણગારવાનો પ્રયાસ સફળ છે. ભાષામાં અનુપ્રાસ અને યમકાલંકારોની રણનાત્મક ઝંકૃતિ જે અહીં છે તે અન્યત્ર બહુ ઓછી મળે છે. સાદૃશ્યમૂલક અર્થાલંકારોનો પ્રયોગ સ્વાભાવિક રીતે થયો છે.
આ કાવ્યનો ઐતિહાસિક ભાગ ૧ અને ૧૫ સર્ગમાં વિવિધ છંદોનો પ્રયોગ થયો છે અને ભાષા પણ ઉદાત્ત છે. [જૈ.બુ.સા.ઈ. નવી ગુજરાતી આવૃત્તિ પૃ. ૨૫૮/૨૫૯]
Page #50
--------------------------------------------------------------------------
________________
to
પકવિ પરિચય અને રચનાકાળ :
પ્રસ્તુત ધર્માભ્યદયમહાકાવ્યના કર્તા નાગેન્દ્રગચ્છીય પરમપૂજય આચાર્યભગવંત ઉદયપ્રભસૂરિમહારાજ છે. તેઓ નાગેન્દ્રગચ્છીય પરમપૂજ્ય આચાર્યભગવંત વિજયસેનસૂરિના શિષ્ય હતા. તેમને વસ્તુપાલમંત્રીએ સૂરિપદથી સમલંકૃત કરાવેલ હતા. તેમણે પ્રસ્તુત ધર્માભ્યદયમહાકાવ્ય વસ્તુપાલના યાત્રા પ્રસંગે “લમ્પંક' રચ્યું છે. આ કાવ્યનું બીજું નામ સઘાધિપતિચરિત્ર મહાકાવ્ય છે. પ્રસ્તુત ધર્માભ્યદયમહાકાવ્યની રચના સં. ૧૨૭૭ પછી અને ૧૨૯૦ પહેલાં થઈ છે. પૂ.આ.ઉદયપ્રભસૂરિમહારાજની અન્ય કૃતિઓ :
તેમણે “સુકૃતકલ્લોલિની' નામનું પ્રશસ્તિકાવ્ય રચ્યું છે તેમાં વસ્તુપાલ અને તેજપાલનાં સુકૃત્યો-ધાર્મિક કાર્યો અને યશનો ગુણાનુવાદ બતાવેલ છે. વસ્તુપાલે સં. ૧૨૭૭માં શત્રુંજયની યાત્રા કરી તે પ્રસંગે આ કાવ્ય રચાયું લાગે છે, અને વસ્તુપાલે પોતે બંધાવેલા ઇંદ્રમંડપના એક મોટી શિલાની તકતી ઉપર તે કોતરાવ્યું હતું. આમાં કાવ્યત્વના ઊંચા ગુણો હોવા ઉપરાંત ઐતિહાસિક દષ્ટિએ આપણને ઘણી માહિતી મળે છે. અરિસિંહના સુકૃતસંકીર્તન કાવ્યની માફક આમાં પણ વસ્તુપાલની વંશાવલી આપેલી છે અને ચાપોત્કટ (ચાવડા) અને ચૌલુક્ય વંશના રાજાઓનું વર્ણન આપ્યું છે.
૫. કાવ્યના અંતે આપવામાં આવેલી પ્રશસ્તિ ઉપરથી જાણવા મળે છે કે તેના કર્તા નાગેન્દ્રગથ્વીય
ઉદયપ્રભસૂરિ હતા. તેમના પહેલાં નાગેન્દ્રગચ્છમાં ક્રમશઃ મહેન્દ્રસૂરિ, શાન્તિસૂરિ, આનન્દસૂરિ, અમરચન્દ્રસૂરિ, હરિભદ્રસૂરિ, વિજયસેનસૂરિ થયા. વિજયસેનસૂરિ જ ઉદયપ્રભસૂરિના અને વસ્તુપાલના ગુરુ હતા. ઉક્ત પ્રશસ્તિમાં ધર્માસ્યુદય રચનાકાળનો ઉલ્લેખ ક્યાંય નથી, પરંતુ તેની જે સૌથી પ્રાચીન પ્રતિ મળી છે તેને સં. ૧૨૯૦માં સ્વયં વસ્તુપાળે પોતાના હાથે લખી છે. તેના અંતે આવો ઉલ્લેખ છે :
सं. १२९० वर्षे चैत्र सु. ११ रवौ स्तम्भतीर्थवेलाकूलमनुपालय महं श्रीवस्तुपालेन श्रीधर्माभ्युदयमहाकाव्यपुस्तकमिदमलेखि।
તેથી નિશ્ચિત છે કે આ કૃતિની રચના સં. ૧૨૯૦ પહેલાં થઈ છે. પ્રબંધચિંતામણિ અનુસાર વસ્તુપાળે સંઘપતિ બનીને પ્રથમ તીર્થયાત્રા સં. ૧૨૭૭માં કરી હતી. તેની પુષ્ટિ ગિરનારનો સં. ૧૨૯૩નો એક શિલાલેખ પણ કરે છે, તેથી ધર્માસ્યુદયમહાકાવ્યની રચના સં. ૧૨૭૭ પછી
અને ૧૨૯૦ પહેલાં ક્યારેક થઈ છે. [જૈ.સા.બુ.ઇ. નવી ગુજરાતી આવૃત્તિ પૃ. ૨૫૯]. ૬. ધર્માભ્યદયમહાકાવ્યનું બીજું નામ સંઘાધિપતિચરિત્ર મહાકાવ્ય છે. તેમાં પ્રથમ તથા છેલ્લા
સર્ગમાં વસ્તુપાલ તથા તેમના ગુરુ અને બીજા જૈનાચાર્યો સંબંધી ઐતિહાસિક વૃત્તાંત છે. બાકીનો ભાગ આદિનાથ અને નેમિનાથ વગેરે તીર્થકરોના ચરિત્રોનો છે. તેને મલધારી નરચંદ્રસૂરિએ સંશોધ્યું. (પા. ભં, તાડપત્ર) [જૈ.સા.સ.ઈ. નવી આવૃત્તિ પેરા ૫૫૩ | પૃ. ૨૫૬].
Page #51
--------------------------------------------------------------------------
________________
५१
આ સિવાય જ્યોતિષગ્રંથ નામે આરંભસિદ્ધિ, સંસ્કૃત નેમિનાથચરિત, ૪-૫ ષડશીતિ અને કર્મસ્તવ એ બે કર્મગ્રંથો ઉપર ટિપ્પણ તથા સં. ૧૨૯૯માં ધર્મદાસગણિકૃત ઉપદેશમાલા પર ઉપદેશમાલાકર્ણિકા નામની ટીકા ધોળકામાં રચી પૂર્ણ કરેલ છે. (ઉદયપ્રભસૂરિષ્કૃત શબ્દબ્રહ્મોલ્લાસ અપૂર્ણ-૪૬ ગાથા ખેતરવસી ભંડાર-પાટણમાં છે.) વસ્તુપાલસંબંધી સમકાલીન સાહિત્ય :
[૧-૩] ચૌલુક્યકુલકવિ સોમેશ્વરકૃત કીર્તિકૌમુદી (સં. ૧૨૮૨ આસપાસ) અને તેના બીજો ગ્રંથ નામે સુરથોત્સવનો છેલ્લો સર્ગ તથા ઉલ્લાઘરાઘવના દરેક સર્ગનો છેલ્લો શ્લોક, [૪-૫] સોમેશ્વરકૃત ગિરનારના તેમજ આબુના મંદિરોમાં કોતરેલી એમ બે વસ્તુપાલ પ્રશસ્તિઓ સં. ૧૨૮૮, [૬] અરિસિંહકૃત સુકૃતસંકીર્તન (સં. ૧૨૮૫ આસપાસ), [૭-૮] જયસિંહકૃત હમીરમદમર્દનનાટક તથા વસ્તુપાલપ્રશસ્તિકાવ્ય, [૯-૧૦] ઉદયપ્રભસૂરિકૃત પ્રસ્તુત ધર્માભ્યુદયનામનું ૧૫ સર્ગનું મહાકાવ્ય તથા સુકૃતકીર્તિકલ્લોલિની કાવ્ય.
આ બધાં મંત્રીની સત્તા અને કીર્તિનો સૂર્ય મધ્યાહ્ને તપતો હતો તે સમયે એટલે સં. ૧૨૮૬૮૮ પહેલાં રચાયાં છે. ત્યારપછીના તેના જીવનનો અહેવાલ કોઈએ આપ્યો નથી.
[૧૧] બાલચંદ્રસૂરિએ સં. ૧૨૯૬ પછી વસંતવિલાસ કાવ્ય રચ્યું છતાં તેમાં પણ પછીના તેના જીવનનો વૃત્તાંત નથી વસ્તુપાલ થઈ ગયા પછીનું સાહિત્ય :
[૧૨] મેરુતુંગકૃત પ્રબંધચિંતામણિ સં. ૧૩૬૧, [૧૩] જિનપ્રભકૃત તીર્થકલ્પ સં. ૧૩૬૪-૧૩૮૯, [૧૪] રાજશેખરકૃત ચતુર્વિશતિપ્રબંધ સં. ૧૪૦૫, [૧૫] જિનહર્ષકૃત વસ્તુપાલચરિત્ર સં. ૧૪૯૭ કે જે ૧ને ૧૪ને અનુસરે છે, છતાં તેમાં ઘણી નવી અને ઉપયોગી માહિતી છે.
ભાષાની કૃતિઓ :- [૧૬] વસ્તુપાલરાસ હીરાનંદસૂરિષ્કૃત સં. ૧૪૮૪, [૧૭] લક્ષ્મીસાગરસૂરિષ્કૃત (પ્રાયઃ સં. ૧૫૪૮), [૧૮] પાર્શ્વચંદ્રકૃત (પ્રાયઃ સં. ૧૫૫૫), [૧૯] સમયસુંદરકૃત સં. ૧૬૮૨ (૬), [૨૦] મેરુવિજયકૃત સં. ૧૭૨૧. વસ્તુપાલ સંબંધીના લેખોમાં સુકૃતસંકીર્તન, વસતંવિલાસ, હમીરમદમર્દન, નરનારાયણાનંદ એ ચારે પર સ્વ. સાક્ષર શ્રી ચીમનલાલ ડાહ્યાભાઈ દલાલ એમ. એ.ની વિદ્વત્તાયુક્ત અંગ્રેજી પ્રસ્તાવનાઓ, કીર્તિકૌમુદીના ગૂ.ભા.ની સ્વ. વલ્લભજી આચાર્યની પ્રસ્તાવના, રાસમાલા (ફોર્બ્સકૃત), વીરાત્ ૨૪૩૭નો જૈનપત્રનો ખાસ અંકમાનો ઝવેરી જીવણચંદ સાકરચંદનો ‘વસ્તુપાળ
૭. નેમિનાથચરિત્રના પ્રસંગમાં ઉદયપ્રભની જે સ્વતન્ત્ર રચનાનો ઉલ્લેખ કરવામાં આવ્યો છે તે સ્વતંત્ર નથી, પરંતુ અહીંથી ઉદ્ભુત અને અલગ પ્રકાશિત રચના છે.
[જૈ.સા.‰.ઈ. નવી ગુજરાતી આવૃત્તિ પૃ. ૨૫૮ ટિપ્પણી/૨]
Page #52
--------------------------------------------------------------------------
________________
५२
તેજપાળ' એ નામનો લેખ પૃ. ૧૨૬થી ૧૪૫, મધપૂડોમાં શ્રીનરહરિ પરીખનો લેખ નામે વસ્તુપાળ તેજપાળ” નારીપ્રવારિખિ પત્રિા મા ૪-અં-૧માં પંડિત શિવરામશર્માનો લેખ નામે સોમેશ્વવ ઔર ઉત્તમુવી.
[જૈ.સા.સ.ઇ. નવી આવૃત્તિ પૃ. ૨૩૪ ટિપ્પણી ૩૭૪] પૂર્વસંસ્કરણ અંગે :
પ્રસ્તુત ધર્મકલ્પદ્રુમમહાકાવ્યની પ્રથમવૃત્તિનું સંપાદન ધર્માસ્યુદય - પ્રાસ્તાવિક લખાણમાં જિનવિજયજીએ જણાવ્યા મુજબ પરમપૂજય મુનિમતલ્લિક ચતુરવિજયજીમહારાજે તથા આગમપ્રભાકર મુનિપુંગવ શ્રીપુણ્યવિજયજી મહારાજે પ્રારંવ્યું હતું અને ભાવનગરની શ્રી જૈન આત્માનંદ સભા દ્વારા પ્રકાશિત જૈન આત્માનંદ ગ્રંથ રત્નમાલાના એક મણકારૂપે પ્રકટ કરવાની યોજના વિચારેલ હતી ત્યારપછી ‘સિંઘી જૈન ગ્રંથમાલાના ગુંફન કાર્યમાં તેમની સંપૂર્ણ સહાનુભૂતિ ભરેલી સ્મૃતિના નિદર્શક રૂપે આ ગ્રંથ ‘સિંઘી જૈન ગ્રંથમાલાને સમર્પિત કરવાનો નિર્ણય કર્યો, પરંતુ દૈવના દુર્વિલાસથી ગ્રંથનું મુદ્રણકાર્ય સંપૂર્ણ થયા પહેલા જ પૂજ્યપાદ શ્રી ચતુરવિજયજી મહારાજનો સ્વર્ગવાસ થયો ત્યારપછી પોતાના પરમ ગુરુના વિરહથી વ્યાકુળ થયેલા ચિત્તને કાળક્રમે પ્રાપ્ત થયેલી થોડીક સ્વસ્થતા પછી મુનિવર શ્રીપુણ્યવિજયજી મહારાજે આ ગ્રંથનું કામ આગળ ચલાવ્યું અને યથાવકાશ પૂર્ણ કર્યું અને સિંધી જૈન ગ્રંથમાલાના ચોથા મણકારૂપે આ ગ્રંથ વિ.સં. ૨૦૦૫, ઈ. સ. ૧૯૪૯માં પ્રકાશિત થયેલ છે. આ રીતે અહર્નિશ જ્ઞાનોપાસક એ અનન્ય ગુરુ-શિષ્યની સુપ્રસાદીરૂપે આ ગ્રંથ આપણને પ્રાપ્ત થયો છે. સંપાદન કાર્યમાં ઉપયોગમાં લીધેલી પ્રતિઓનો પરિચય જિનવિજયજીના પ્રાસ્તાવિક લખાણમાં આપેલ છે અને ગ્રંથપરિચય શ્રીયુત કનૈયાલાલ ભા. દવેના લેખમાં આપેલ છે તેથી તે અંગે વધુ લખવાનો પ્રયાસ કરેલ નથી. નવીનસંસ્કરણ અંગે :
પ્રસ્તુત ધર્માલ્યુદયમહાકાવ્યની પ્રથમવૃત્તિ અપ્રાપ્ય પ્રાય: હોવાથી પરમપૂજ્ય પરમોપકારી રામચંદ્ર-ભટૂંકર-કુંદકુંદસૂરી મહારાજના શિષ્યરત્ન પંન્યાસ શ્રીવજસેનવિજયમહારાજની શુભપ્રેરણાનુસાર આ ગ્રંથના નવીનસંસ્કરણનું સંપાદન કાર્ય કરવામાં આવેલ છે અને ભદ્રંકર પ્રકાશનથી આ ગ્રંથનું નવીનસંસ્કરણ પ્રકાશિત થયેલ છે. આ નવીન સંસ્કરણમાં પરિશિષ્ટો બધા નવા તૈયાર કરેલ છે. પ્રથમવૃત્તિમાં ત્રણ પરિશિષ્ટો આપવામાં આવેલ છે. આ નવીનસંસ્કરણમાં અમે દશ પરિશિષ્ટો તૈયાર કરેલ છે. કેટલાક તાત્ત્વિક શ્લોકો અને સુક્તિ જેવા વાક્યો બોલ્ડ કરેલ છે. જિનવિજયજીનું પ્રસ્તાવિક લખાણ અને શ્રીયુત કનૈયાલાલ ભા. દવેનો લેખ-ગ્રંથ પરિચય અંગેનો યથાવત આમાં આપેલ છે. પ્રસ્તુત પ્રકાશનમાં યથાશક્ય શુદ્ધિકરણપૂર્વક
Page #53
--------------------------------------------------------------------------
________________
५३
કાર્ય કરવા પ્રયત્ન કરેલ છે આમ છતાં મુદ્રણદોષને કારણ કે દૃષ્ટિદોષથી કે અનાભોગથી રહી ગયેલ ક્ષતિઓનું પરિમાર્જન કરી વાંચકવર્ગ વાંચે એવી ખાસ ભલામણ કરું છું.
ઉપકારસ્મરણ :
ધર્માભ્યુદયમહાકાવ્યમ્ ગ્રંથ અંગેનું સઘળું શ્રેયઃ પૂજ્ય મુ. શ્રીચતુરવિજયજીમહારાજ અને પૂજ્ય મુ.શ્રી પુણ્યવિજયજીમહારાજના ફાળે જાય છે. એ શ્રુતોપાસક ગુરુ-શિલ્પની જોડીએ ત્રણ-ત્રણ તાડપત્રીય પ્રતો અને એક કાગળની હસ્તપ્રત ઉપરથી આ ગ્રંથનું સંપાદન કાર્ય કરીને જિનવિજયજી પ્રત્યેના પરમસ્નેહાત્મક વાત્સલ્યભાવને પ્રદર્શિત કરવા આ ગ્રંથ સિંઘી જૈન ગ્રંથમાલાને પ્રકાશિત કરવા માટે અર્પણ કર્યો અને સિંઘી જૈન ગ્રંથમાલાથી આ ગ્રંથ પ્રકાશિત થયેલો તેના આધારે આ ગ્રંથનું નવીનસંસ્કરણ તૈયાર કરેલ છે, તેથી આ ગ્રંથનું નવીનસંસ્કરણ સુમન પૂ. આગમપ્રભાકર મુ.શ્રી પુણ્યવિજયમહારાજને અર્પણ કરી કૃતાર્થતા અનુભવું છું.
આ ગ્રંથના નવીનસંસ્કરણને પ્રકાશિત કરવા માટે પ્રેરણા કરનાર પૂ.પંન્યાસશ્રી વજ્રસેનવિજયજીમહારાજ તથા આ ગ્રંથના નવીનસંસ્કરણને પ્રકાશિત કરવા માટે આર્થિક સહયોગની પ્રેરણા કરનાર પૂ. ગણિવર્યશ્રી નયભદ્રવિજયમહારાજ આ બંને ઉપકારી પૂજ્યોનું આ નવીનસંસ્કરણ પ્રકાશનના સુઅવસરે સ્મરણ કરી કૃતજ્ઞતા વ્યક્ત કરું છું. તેમ જ મારી સંયમસાધના અને શ્રુતસાધનામાં સહાયક બનનાર સૌ કોઈનું કૃતજ્ઞભાવે સ્મરણ કરી કૃતાર્થતા વ્યક્ત કરું છું.
પ્રાંતે અંતરની એ જ શુભભાવના વ્યક્ત કરું છું કે પૂર્વે થઈ ગયેલા આવા ઉત્તમ કે મહાપુરુષોના ચરિત્રોના વાંચન દ્વારા તેમનામાં રહેલાં ગુણોથી ભાવિત બની ઉત્તમકક્ષાના ગુણોને જીવનમાં આત્મસાત્ કરીને તત્ત્વત્રયી અને રત્નત્રયીને આરાધીને અસંગદશાને પામીને ક્ષપકશ્રેણિ માંડીને કેવલજ્ઞાનને પ્રાપ્ત કરીને સર્વકર્મનો ક્ષય કરીને સાદિ અનતંકાળ સુધી આત્મસ્વરૂપમાં રમમાણ બનીએ એ જ શુભકામના...!!
शिवमस्तु सर्वजगतः
એફ-૨, જેઠાભાઈ પાર્ક, નારાયણનગર રોડ, પાલડી, અમદાવાદ-૭ ચૈત્ર વદ-૧૩, વિ.સં. ૨૦૬૬, સોમવાર, તા. ૧૨-૪-૨૦૧૦,
...
-
· સાધ્વી ચંદનબાલાશ્રી
Page #54
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
पृष्ठक्रमाङ्कः
७-८ ८-१० १३-२४ २५-४७ ४८-५३ ५४-५६ ३-१२
विषयः પ્રકાશકીય ઉત્તમના ગુણ ગાવતાં ગુણ આવે નિજ અંગ !! धर्माभ्युदय-प्रास्ताविक धर्माभ्युदयमहाकाव्य अने महामात्य वस्तुपाल-तेजपाल સંપાદકીય विषयानुक्रमणिका तीर्थयात्राविधिवर्णनो नाम प्रथमः सर्गः ॥ मङ्गलम् ग्रन्थकृत पूर्वाचार्याः संघमाहात्म्यम् वस्तुपालमाहात्म्यम् प्रस्तुतग्रन्थस्याभिधानम् वस्तुपालवंशवर्णनम् वस्तुपालस्य कुलगुरवः वस्तुपाल जिज्ञासा राजव्यापारस्य साफल्यम् प्रभावना ससङ्घतीर्थयात्रायाविधिः ऋषभस्वामिपूर्वभववर्णनो नाम द्वितीयः सर्गः ॥ अभयङ्करनृपचरितम् ऋषभस्वामिजन्म-व्रतादिवर्णनो नाम तृतीयः सर्गः ॥ कुलकराणामुत्पत्ति तयश्च धनसार्थवाहजीवस्य ऋषभतीर्थकृतश्चरितम् भरतबाहुबलिवर्णनो नाम चतुर्थः सर्गः ॥ अङ्गारकारककष्टान्तः
rm09
७-८
८-१२ १३-४८ १९-३७ ३८-७७ ३८-५२ ५२-७७ ७८-१०९
९०
Page #55
--------------------------------------------------------------------------
________________
५५
५. शत्रुञ्जयतीर्थोत्पत्ति-ऋषभनिर्वाणवर्णनो नाम पञ्चमः सर्गः ॥ ६. भरतनिर्वाणवर्णनो नाम षष्ठः सर्गः ॥
ऋषभजिननिर्वाणमहोत्वसः
भरतचक्रवर्तिकेवलज्ञान-निर्वाणे ७. शत्रुञ्जयमाहात्म्योत्कीर्तनो नाम सप्तमः सर्गः ॥
कपदियक्षोत्पत्तिः
शत्रुञ्जयतीर्थोद्धारवर्णनम् ८. जम्बूस्वामिचरितवर्णनो नाम अष्टमः सर्गः ॥
जम्बूस्वामिपूर्वभवचरितम् जम्बूस्वामिचरितम् मधुबिन्दुदूहारणम् मधुबिन्द्वाख्यानकोपनयः कुबेरदत्त-कुबेरदत्ताख्यानकम् महेश्वरदत्ताख्यानकम् कृषिकाराख्यानकम् मांसलोलूपस्य काकस्याख्यानकम् वानराख्यानकम् पुण्यसाराख्यानकम् राज्ञी-जम्बुकयोराख्यानकम् विद्युन्मालाख्यानकम् शङ्खधमकाख्यानकम् वानराख्यानकम् बुद्धिस्त्रिया आख्यानकम् वाजिराजाख्यानकम् पुण्यहीनाख्यानकम् कूर्माख्यानकम् मासहसपक्षिण आख्यानकम् सोमशर्माख्यानकम् नाग,याख्यानकम् ललिताङ्गाख्यानकम् तपःप्रभवोपवर्णनो युगबाहुचरितं नाम नवमः सर्गः ॥
११०-१२१ १२२-१२९ १२२-१२६ १२६-१२९ १३०-१३७ १३०-१३५ १३५-१३६ १३८-२०६ १३८-१४४ १४५-२०६ १५०-१५१
१५१ १५२-१५५ १५६-१५७ १५७-१५८ १५८-१६० १६०-१६३ १६३-१६६ १६६-१७८ १७८-१८० १८०-१८१ १८१-१८३ १८३-१८५ १८५-१८८ १८८-१९० १९०-१९१ १९१-१९२ १९२-१९५ १९५-१९७ १९७-२०२ २०७-२२५
Page #56
--------------------------------------------------------------------------
________________
५६
१०. नेमिनाथप्राच्यभववर्णनो नाम दशमः सर्गः ॥
११. वसुदेवयात्रावर्णनो नाम एकादशः सर्गः ॥ वसुदेवहिण्डिः
चारुदत्तगन्धर्वसेनयोचरितम्
कनकवत्याः पूर्वभवः नल-दमयन्तीचरितवर्णनम्
१२. कृष्णराज्यवर्णनो नाम द्वादशः सर्गः ॥ १३. हरिविजयो नाम त्रयोदशः सर्गः ॥
प्रद्युम्नकुमारचरितम्
प्रद्युम्नस्य पूर्वभवचरितम्
रुक्मिण्याः पूत्रवियोगकारणगर्भं पूर्वभवचरितम् १४. नेमिनिर्वाणवर्णनो नाम चतुर्दशः सर्गः ॥ १५. वस्तुपालसंघयात्रावर्णनो नाम पञ्चदशः सर्गः ॥ ग्रन्थकारस्य प्रशस्तिः
शिष्टम् [१] धर्माभ्युदयमहाकाव्यान्तर्गतानामितिहासविदुपयोगिनां पद्यानामकाराद्यनुक्रमः ॥
२२६-२५३
२५४-३१६
२५७-२६१
२६१-२७४
२७४-२७५
२७५-३१२
३१३-३३५
३३६-३७०
३३६-३४१
३४१-३४२
३४३-३४४
३७१-३९७
३७८-४०२
४०३-४०६
४०९-४१०
परिशिष्टम् [२] धर्माभ्युदयमहाकाव्यान्तर्गततात्त्विकपद्यानामकाराद्यनुक्रमः ॥ ४११ - ४१५ परिशिष्टम् [३] धर्माभ्युदयमहाकाव्यान्तर्गतसुक्तिरूपपद्यांशानामकाराद्यनुक्रमः ॥ ४१६ परिशिष्टम् [४] धर्माभ्युदयमहाकाव्यान्तर्गतससङ्घतीर्थयात्राविधिनामकाराद्यनुक्रमः ॥ ४१७ परिशिष्टम् [५] धर्माभ्युदयमहाकाव्यान्तर्गतशत्रुञ्जयतीर्थोद्धार
वर्णनस्याकाराद्यनुक्रमः ॥
४१८
परिशिष्टम् [६] धर्माभ्युदयमहाकाव्यान्तर्गतसर्गान्ते वस्तुपालप्रशस्तीनामकाराद्यनुक्रमः ॥
परिशिष्टम् [७] धर्माभ्युदयमहाकाव्यान्तर्गतवस्तुपालसङ्घयात्रा
वर्णनानामकाराद्यनुक्रमः ॥
४२०
परिशिष्टम् [८] धर्माभ्युदयमहाकाव्यान्तर्गतग्रन्थकारप्रशस्तीनामकाराद्यनुक्रमः ॥ ४२१ परिशिष्टम् [९] धर्माभ्युदयमहाकाव्यन्तर्गतानामितिहासविदुपयोगिनां
४१९
विशेषनाम्नामकाराद्यनुक्रमः ॥
४२२-४२३
परिशिष्टम् [ १० ] धर्माभ्युदयमहाकाव्यान्तर्गतविशेषनाम्नामकाराद्यनुक्रमः ॥ ४२४-४४४
Page #57
--------------------------------------------------------------------------
________________
[ सङ्घपतिचरितापरनामकम् ] धर्माभ्युदयमहाकाव्यम्
॥
Page #58
--------------------------------------------------------------------------
Page #59
--------------------------------------------------------------------------
________________
॥ अर्हम् ॥ ॥ श्रीमद्विजयानन्दसूरिपादपद्मेभ्यो नमो नमः ॥ धर्माभ्युदयमहाकाव्यम् ॥ [ सङ्घपतिचरितापरनामकम् ]
प्रथमः सर्गः ॥
॥९०॥ ॐ नमः सर्वज्ञाय ॥ [ मङ्गलम्]
अर्हल्लक्ष्मी स्तुमः श्रेष्ठपरमेष्ठिपदप्रदाम् । यत्पुर: किङ्करायन्ते, सुरा-ऽसुर-नरश्रियः ॥१॥ सम्भूय सकलैः कल्पपादपैरिव कल्पितः । युगादिजिनकल्पद्रुर्लोकोत्तरफलोऽस्तु वः ॥२॥ जयन्ति शान्तिनाथस्य, क्रमप्रेङ्खन्नखार्चिषः । विश्वविश्वविपद्ध्वान्ततान्तिशान्तिकहेतवः ॥३॥ नेमेनमत सौभाग्यमजिह्मब्रह्मचारिणः । ध्यानाद् यस्य ययौ राजीमती त्यक्ताऽपि निर्वृतिम् ॥४॥ मूनि पार्श्वप्रभोः सप्त, फणाः सन्तु सतां श्रिये । जितान्तःशत्रुषट्कस्य, स्वस्य च च्छत्रसन्निभाः ॥५॥ वीरः श्रियेऽस्तु व्याख्यासु , यद्दन्तकिरणाङ्कराः । दधुर्मौलिषु नम्राणां, मङ्गल्यामक्षतश्रियम् ॥६॥ तिरश्चोऽपि विपश्चित्त्वं, नीर-क्षीरविवेचने । हंसस्य यत्पदोपास्त्या, स्तुमस्तां श्रुतदेवताम् ॥७॥
Page #60
--------------------------------------------------------------------------
________________
४
]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् [ग्रन्थकृतः पूर्वाचार्याः]
गौतमं तमहं वन्दे, यः श्रीवीरगिरं पुरा । अङ्गत्रयमयीं प्राप्य, सद्यश्चक्रे चतुर्गुणाम् ॥८॥ गुरुः श्रीहरिभद्रोऽयं, लेभेऽधिकवचस्थितिः । मोहद्रोहाय चारित्रनृपनाशीरवीरताम् ॥९॥ तमस्तोमच्छिदे स श्रीसिद्धसेनदिवाकरः । गगनं व्यानशे यस्य, कलापुष्टो यशःशशी ॥१०॥ हरिभद्रविभुर्विद्यास्थानकानि चतुर्दश । लब्ध्वा शतगुणान् जैनग्रन्थवृक्षानरोपयत् ॥११॥ राजा लुलोठ पादाग्रे, जिह्वाग्रे च सरस्वती । यस्य शश्वन्मुदे स श्रीहेमसूरिनवः शिवः ॥१२॥ नरचन्द्रमुनीन्द्रस्य, विश्वविद्यामयं महः । चतुरन्तधरित्रीशसभ्यैरभ्यर्चितं स्तुमः ॥१३॥ जीयाद् विजयसेनस्य, प्रभोः प्रातिभदर्पणः ।
प्रतिबिम्बितमात्मानं, यत्र पश्यति भारती ॥१४॥ [सङ्घमाहात्म्यम्]
व्याप्ताशेषहरिच्चतुर्मुखतया तन्वन्नदीनां स्थिति, स स्तुत्यः पुरुषोत्तमैकवसतिः श्रीसङ्घरत्नाकरः । यं संसेव्य घनाघना इव जिना धारालधर्मामृतै
विश्वाश्वासनहेतवः कति न तेऽभूवन भविष्यन्ति वा ? ॥१५॥ [ वस्तुपालमाहात्म्यम्]
गुर्वाशीर्वचसां फलं निरवधि श्रीसिद्धिसिद्धौषधिः, कीर्तिस्फूर्तिसुधासुधांशुरुदयद्दीप्रप्रभाभास्करः । मूर्तः पुण्यसमुच्चयो विजयते कोऽप्येष सङ्घाधिपः,
शङ्के यस्य विभात्यखण्डविभुतापाखण्डमाखण्डलः ॥१६॥ १. °नवृक्षावृक्षा° वता० ॥ २. द्वादशश्लोकानन्तरं खंता० पुस्तके श्लोकोऽयमधिक उपलभ्यते
तस्य श्रीवज्रसेनस्य, गौरवं ध्येयमीदृशम् । वृषप्रसविनी यस्य, गौरवन्धयेयमीक्ष( क्ष्य )ते ॥
15
D:\maha-k.pm5\2nd proof
Page #61
--------------------------------------------------------------------------
________________
प्रथमः सर्गः ]
[ प्रस्तुतग्रन्थस्याभिधानम् ]
सङ्घपतिचरितमेतत्, कृतिनः कर्णावतंसतां नयत । श्रीवस्तुपालधर्माभ्युदयमहोमहितमाहात्म्यम् ॥१७॥ [ वस्तुपालवंशवर्णनम् ]
श्रीमत्प्राग्वाटगोत्रे ऽणहिलपुरभुवश्चण्डपस्याङ्गजन्मा, जज्ञे चण्डप्रसादः सदनमुरधियामङ्गभूस्तस्य सोमः । आसराजोऽस्य सूनुः किल नवममृतं कालकूटोपभुक्तश्रीकश्रीकण्ठकण्ठस्थलमलविपदुच्छेदकं यद्यशोऽभूत् ॥१८॥ सोऽयं कुमारदेवीकुक्षिसरः सरसिजं श्रियः सदनम् । श्रीवस्तुपालसचिवोऽजनि तनयस्तस्य जनितनयः ॥१९॥ यस्याग्रजो मल्लदेव, उतथ्य इव वाक्पतेः । उपेन्द्र इव चेन्द्रस्य, तेजः पालोऽनुजः पुनः ॥२०॥ चौलुक्यचन्द्रलवणप्रसादकुलधवलवीरधवलस्य । यो दधे राज्यधुरामेकधुरीणं विधाय निजमनुजम् ॥२१॥ अणहिलपाटकनगराऽऽदिराजवनराजकीर्तिकेलिगिरिम् । पञ्चासराह्वजिनगृहमुद्दध्रे यः कुलं च निजम् ॥२२॥ विभुता- विक्रम-विद्या- विदग्धता-वित्त-वितरण - विवेकैः । यः सप्ताभिर्वि-कारैः, कलितोऽपि बभार न विकारम् ॥२३॥ [ वस्तुपालस्य कुलगुरवः ]
एतेषां च कुले गुरुः समभवन्नागेन्द्रगच्छश्रियश्श्रूडारत्नमयत्नसिद्धमहिमा सूरिर्महेन्द्राभिधः ।
तस्माद् विस्मयनीयचारुचरितः श्रीशान्तिसूरिस्ततोऽप्याऽऽनन्दा-ऽमरसूरियुग्ममुदयच्चन्द्रा - ऽर्कदीप्रद्युति ॥२४॥
१. विंशतितमश्लोकानन्तरं पाता० पुस्तकेऽधोनिष्टङ्कितः श्लोकोऽधिक उपलभ्यतेवस्त्रापथस्य पन्थास्तपस्विनां ग्रामशासनोद्धारात् ।
येनापनीय नवकरमनवकरः कारयाञ्चक्रे ॥
पद्यमिदं किल पञ्चदशसर्गान्तर्वरीवृत्यते सर्वासु प्रतिषु ॥ २. नास्तीदं पद्यं पाता० पुस्तके ॥
D:\maha-k.pm5 \ 2nd proof
[५
5
10
15
20
Page #62
--------------------------------------------------------------------------
________________
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रीजैनशासनवनीनवनीरवाहः, श्रीमांस्ततोऽप्यघहरो हरिभद्रसूरिः ।
विद्यामदोन्मदगदेष्वनवद्यवैद्यः, ख्यातस्ततो विजयसेनमुनीश्वरोऽयम् ॥२५॥ [ वस्तुपालस्य जिज्ञासा]
कदाचिदेष मन्त्रीशः, कृतप्राभातिकक्रियः । गत्वा पुरो गुरोस्तस्य, नत्वा विज्ञो व्यजिज्ञपत् ॥२६॥ भगवन्नयमेकोऽपि, मर्त्यजन्ममहीरुहः । चतुःप्रकारः किं नाम, प्राणिभेदेन भासते ? ॥२७॥ अवकेशी यदेकेषां, केषाञ्चिद् विषभूरुहः । किम्पाकतरुरन्येषां, परेषां कल्पपादपः ॥२८॥ तदत्र कारणं किञ्चिदभिरूपं निरूप्यताम् । कारणानां हि नानात्वं, कार्यभेदाय जायते ॥२९॥ अथोवाच गुरुः साधु, विज्ञ ! जिज्ञासितं त्वया । इदं सकर्ण ! निर्णीतं, सर्वं सर्वविदागमे ॥३०॥ सुकृतं न कृतं किञ्चिद् , यैः प्रमादपरैः पुरा । तेषां त्रिवर्गशून्यानां, दीनानां जन्म निष्फलम् ॥३१॥ तमोमयैः पुनर्बद्धं, पापं पापानुबन्धि यैः । तत् तेषां सौनिकादीनां, परत्रेह च दुःखदम् ॥३२॥ रजस्तमोमयैश्चक्रे, पुण्यं पापानुषङ्गि यैः । तत् तेषां म्लेच्छपादीनां, नरकान्तसुखप्रदम् ॥३३॥ पुण्यानुबन्धबन्धूनि, सुकृतानि कृतानि यैः । दत्ते मानुषजन्मैषां, परत्रेह च वाञ्छितम् ॥३४॥ अथाऽऽह मन्त्री पूज्यास्तत् , कथयन्तु यथागमम् । पुण्यानुबन्धबन्धूनां, सुकृतानां निबन्धनम् ॥३५॥
जगदुर्गुरवो मन्त्रिन् !, श्रूयतां तद् यथागमम् । 25 यद् विधातव्यमव्यग्रश्लोकैर्लोकोत्तरैनरैः ॥३६॥
दान-शील-तपो-भावभेदभिन्नं चतुष्टयम् । पुण्यानुबन्धिपुण्यानां, निबन्धनमिदं विदुः ॥३७॥
15
२०
१. धत्ते खंता० ॥
D:\maha-k.pm5\2nd proof
Page #63
--------------------------------------------------------------------------
________________
प्रथमः सर्गः ]
तत्रापि मुनयः प्राहुर्भावनायाः प्रधानताम् । तयैवानुगृहीतं हि त्रितयं तत् फलेग्रहि ॥ ३८ ॥ [ राजव्यापारस्य साफल्यम् ]
पावनी नावनीनाथ !, व्यापारकलुषे हृदि । आस्माकीये वसत्युच्चैर्भावना भगवन्नसौ ॥३९॥ इत्युक्ते मन्त्रिणाऽवोचन्, गुरवो गौरवोचितम् । मन्त्रिन् ! नृपस्य व्यापारः किमर्थं दूष्यते त्वया ? ॥४०॥ युग्मम् ॥
यदयं तुच्छचित्तानामज्ञानां क्रूरकर्मणाम् । परदार- परद्रोह - परपीडापरात्मनाम् ॥४१॥
तादात्विकसुखास्वादसादरीकृतचेतसाम् । नरकालोकनेऽन्धानां, बधिराणां हितश्रुतौ ॥४२॥ जायते क्षुद्रसत्त्वानामयशःपङ्कपातिनाम् । ऐहिकामुष्मिकानर्थसम्बन्धैकनिबन्धनम् ॥४३॥ विशेषकम् ॥ ये पुनः पुन्यकर्माणो, महेच्छा स्वच्छबुद्धयः । परोपकारव्यापारसफलीकृतजीविताः ॥४४॥
गुरूपदेशपीयूषपूरपावितमानसाः ।
वैभवे च भवे चास्मिन् भङ्गुरीभावभाविनः ॥४५॥ शुचौ यशसि धर्मे च, स्थैर्यबुद्धिविधायिनः । विनिर्जितारिषड्वर्गाः, स्वयमायतिदर्शिनः ॥४६॥ भवत्यद्भुतसत्त्वानां तेषां लोकोत्तरात्मनाम् । नृपव्यापारा एवायमिहामुत्र च सिद्धये ॥४७॥ कलापकम् ॥
"
[ प्रभावना ]
येन लोकोत्तरः कोऽपि, धर्मस्तीर्थेशदेशितः । स्वर्गापवर्गसाम्राज्यश्रीस्वयंवरमण्डपः ॥४८॥ सुदुष्करतरः कामं, महासत्त्वतरैर्नरैः । किमन्यत् ? तीर्थकृल्लक्ष्मीकारणानां शिरोमणिः ॥४९॥
१. किमित्थं दू° खंता० पाता० ॥ २ ° षपुण्यपा° खंता० ॥
D:\maha-k.pm5\ 2nd proof
[७
5
10
15
20
25
Page #64
--------------------------------------------------------------------------
________________
5
10
15
20
25
८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
प्रभावनाभिधः सोऽपि नृपव्यापारतेजसा । दुरितध्वान्तविध्वंसाद् भास्वरां श्रयति श्रियम् ॥५०॥ विशेषकम् ॥ क्रमन्ते यत्र नान्यानि, प्रायश्चित्तानि कल्मषे । तत्राप्यनन्यसामान्यमयमेवाघमर्षणम् ॥५१॥ भावना शिवदा स्वस्य, स्वा ऽन्ययोस्तु प्रभावना । प्रकारात् तदितः श्रेष्ठा, भावनातः प्रभावना ॥ ५२ ॥ ख्याताश्च यद्यपि स्पष्टमष्टावेव प्रभावकाः । तथाऽप्युपनिषत्प्रोक्ताः परेऽप्यद्भुतवैभवाः ॥५३॥ तथाह्यतिशयस्फूर्तिगणभूपतिसम्मताः । प्रभावयन्ति तीर्थेशतीर्थमव्यर्थशक्तयः ॥५४॥ अङ्गं प्रशस्यमस्याश्च, निर्णीतं परमर्षिभिः । श्रद्धाविशुद्धं विधिवज्जैनयात्राप्रवर्तनम् ॥५५॥ एतां च त्रिविधामाहुरेकामष्टाह्निकाभिधाम् । द्वितीयां रथयात्रां च, तीर्थयात्रामथापराम् ॥५६॥ वितन्वन्ति सतामेतास्तिस्त्रोऽपि श्रायसीं श्रियम् । तथापि तीर्थयात्रेयममेयसुकृतास्पदम् ॥५७॥ दान - शील- तपो-भाव-प्रभावनसमुद्भवः । पुण्यराशिरशेषोऽपि यदत्र प्रथते पृथुः ॥५८॥ [ससङ्कं तीर्थयात्राया विधि: ]
तीर्थयात्रां चिकीर्षोश्च यत् कर्तव्यं महात्मनः । यथागमं विधिस्तस्य, क्रमादयमुदीर्यते ॥५९॥ विवेकी पुरुषस्तत्र, जाति-कर्माद्यदूषितः । नृपावष्टम्भसंरम्भी, नीतिस्फीतधनागमः ॥६०॥ वदान्यो जनतामान्यः, पूज्यपूजापरायणः । जन्म - जीवित-वित्तानां, जिघृक्षुः फलमद्भुतम् ॥६१॥ तिथौ पुण्यातिथौ गत्वा, गुरुक्रमयुगान्तिके । श्रद्धाशुद्धाशयः पुण्यप्रज्ञो विज्ञपयेदिदम् ॥६२॥
१. 'व्यक्तश° खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #65
--------------------------------------------------------------------------
________________
प्रथमः सर्गः ]
मर्त्यजन्म-कुलैश्वर्यसामग्रीं प्राप्य दुर्लभाम् । कृतार्थीकर्तुमिच्छामि, भगवँस्तीर्थयात्रया ॥६३॥ धन्यस्त्वं तीर्थकृत्पूज्यो, यस्य सङ्घपतिस्तव । सेनाधिपत्यवत् सङ्घाधिपत्यं वितरिष्यति ॥६४॥ सङ्घाधिपत्यमत्यन्तदुर्लभं भविनां भवे । तीर्थाधिपत्यवद् भद्र !, जगद्भद्रङ्करोदयम् ॥६५॥ अर्जितोदात्तपुण्यस्य, भाविकल्याणसम्पदः । कस्यापि तीर्थयात्रार्थमियमुत्सहते मतिः ॥ ६६ ॥ एवं संवर्धितोत्साहो, गुरुणा प्रीतचेतसा । यात्रायै कृतसत्कारः, कारयेद् दिननिर्णयम् ॥६७॥ कलापकम् ॥ साधर्मिकाणां सर्वत्र, बहुमानपुरःसरम् ।
यात्रार्थं कृतहृल्लेखान्, लेखान् सम्प्रेष्ययेत् ततः ॥६८॥ कृतोरुवाहना-ऽऽवास-कोश-पादातसङ्ग्रहः । युग-योक्त्रादिगन्त्र्यङ्ग-शिल्पिवर्गपरिग्रहः ॥ ६९॥ जलोपकरण-च्छत्र- दीपिकाधारिभिर्वृतः । सूपकृद्धान्य- भैषज्य - भिषक्प्रभृतिसम्भृतः ॥७०॥ चन्दना - ऽगरु- कर्पूर-काश्मीर - वसनादिभिः । वस्तुभिर्मुदितश्चैत्य-तीर्थ-सङ्घार्चनोचितैः ॥७१॥ मुहूर्ते पूर्वनिर्णीते, स्नपयित्वा जगद्गुरुम् । रचयित्वाऽद्भुतां पूजां निषण्णस्तत्पुरस्ततः ॥७२॥ सङ्घाधिपत्यदीक्षायां, दत्तायां गुरुभिर्मुदा । दिक्पालेभ्यस्ततो दत्त्वा, स्फूर्जन्मन्त्रबलं बलिम् ॥७३॥
"
पूजिते पुष्प - वासाद्यैर्मन्त्रमुद्राञ्च रथे ।
स्वयमारोपयेद् देवं, महेनातिमहीयसा ॥७४॥ षड्भिः कुलकम् ॥
पुरस्कृतगुरुः कृत्वा, ससङ्घश्चैत्यवन्दनम् । कायोत्सर्गैः कपर्द्यम्बाप्रभृतीन् सन्निधापयेत् ॥७५॥
D:\maha-k.pm 5 \ 2nd proof
[९
5
10
15
20
25
Page #66
--------------------------------------------------------------------------
________________
१०]
_ [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् क्षुद्रोपद्रवविद्राविमन्त्रध्यानामलात्मभिः । क्लृप्तान्तःकवचास्त्रैश्च, गुरुभिः कृतसन्निधिः ॥६॥ स्फूर्जज्जयजयध्वान-धवलध्वनिबन्धुरैः । अवार्येस्तूर्यनिर्घोषैर्नादिताम्बरगह्वरः ॥७७॥ उद्दामदान-सम्मानपूरितार्थिमनोरथः । रम्ये परिसरे पुर्याः, कुर्यात् प्रस्थानमङ्गलम् ॥७८॥ विशेषकम् ॥ ततः साधर्मिकान् सर्वान् , नानास्थानागतानसौ । सत्कृत्य सहितस्तैश्च, कुर्वन्नुर्वी प्रमोदिनीम् ॥७९॥ धनैर्धनार्थिनः कामं, वाहनैर्वाहनार्थिनः । सहायैरसहायाँश्च, प्रीणयन् सहयात्रिकान् ॥८०॥ बन्दि-गाथकमुख्यांश्च, नामग्राहा महात्मनाम् । अशनैर्वसनैरथैर्यथाशक्ति कृतार्थयन् ॥८१॥ चैत्यानि पूजयन् मार्गे, भग्नानि च समुद्धरन् । तत्कर्मकृत्सु वात्सल्यं, कुर्वंस्तत्कार्यचिन्तनम् ॥८२॥ सत्कुर्वन् धार्मिकान् निःस्वान् , दानाद् दीनान् प्रमोदयन् । भीतानामभयं यच्छन् , मोचयन् बन्धनस्थितान् ॥८३॥ पङ्कमग्नं च भग्नं च, सङ्कटे शकटादिकम् । नियुक्तैरुद्धरंस्तत्तत्कर्मशिल्पकरैनरैः ॥८४॥ क्षुधितं तृषितं व्याधिबाधितं श्रमनिस्सहम् । तन्वानः सुस्थमान्ना-ऽम्बु-भिषग्-भैषज्य-वाहनैः ॥८५॥ क्षुन्दानश्चाखिलान् क्षुद्रोपद्रवान् धार्मिके जने । विदधानश्च जैनेन्द्रशासनस्य प्रभावनाम् ॥८६॥ ब्रह्मचर्य-तपस्तेजोजनितान्तस्तमःशमः । दधद्देव-गुरूपास्तिभावनापावनं मनः ॥८७॥ क्रमेण प्राप्य तीर्थानि, सार्मिकसमाधिना । भृत्वा तीर्थाम्भसा कुम्भान् , पुष्प-वासाधिवासितान् ॥८८॥
25
१. द्रावम° खंता० ।। २. शकटं स्थितम् खंता० ॥
D:\maha-k.pm5\2nd proof
Page #67
--------------------------------------------------------------------------
________________
प्रथमः सर्गः]
[११ सङ्ख गान्धर्ववर्गं च, चर्चयित्वा यथोचितम् । पुष्प-कुङ्कम-कर्पूर-चन्दनप्रमुखैस्ततः ॥८९॥ अत्यद्भुताभिर्देवेन्द्रविमानादिविभूतिभिः । प्रक्लृप्ततीर्थकृज्जन्ममज्जनोत्सववैभवः ॥१०॥ जगत्त्रयपतेः स्नात्रं, कुर्वीत प्रीतमानसः । जगतीजिनबिम्बानां, वैयावृत्यकृतामपि ॥९१॥ त्रयोदशभिः कुलकम् ॥ दुग्धाद्यैरमृतैः किञ्च, कर्पूराद्यैश्च पञ्चभिः । ततः पञ्चामृतस्नात्रं, पात्रं कल्याणसम्पदः ॥९२॥ चन्दनस्यन्द-कस्तूरी-कर्पूराद्यैविलेपनैः । स्वर्णाभरण-पुष्पस्रग्-वसनादिभिरर्चनम् ॥१३॥ घनसारा-ऽगुरुप्रायसुगन्धद्रव्यधूपनम् । प्रेक्षां दक्षजनप्रेक्ष्यामद्भुतं च महाध्वजम् ॥१४॥ चलच्चामर-भृङ्गारनीरधारामनोहरम् । कर्पूरारात्रिकं पुष्पवृष्टिसम्बन्धबन्धुरम् ॥१५॥ देवानां वन्दनं चाथ, कृत्वा कुर्याद् यथोचितम् । देवसेवकसत्कारमनिवारं च भोजनम् ॥९६॥ पञ्चभिः कुलकम् ॥ मुखोद्घाटविधाने च, मालोद्धट्टनपर्वणि । किञ्चाक्षयनिधिक्षेपे, भूमिभाण्डादिनिष्क्रये ॥१७॥ कोशं संवर्ध्य देवस्य, दीनादिननुकम्प्य च । आपृच्छेतार्चनापूर्वं, प्रभुं गद्गदया गिरा ॥९८॥ युग्मम् ॥ विश्वसङ्कल्पकल्पद्रो ! त्वदेकमयमानसे । पुनदर्शनदानेन, प्रसीद सदयं मयि ॥९९॥ ततः प्रभुं नमस्कृत्य, सत्कृत्य सहयात्रिकान् । तीर्थानुध्यानधन्यात्मा, निवृत्तः स्वपुरं गतः ॥१००॥ पुण्यस्फूर्ते मुहूर्तेऽसौ, समुत्सर्पन्महोत्सवम् ।
25 रथप्रवेशमाधाय, प्रतिमामानयेद् गृहम् ॥१०१॥
१. गन्धिद्र खंता० पाता० ॥ २. °द्धाटन खंता० ॥
D:\maha-k.pm5\2nd proof
Page #68
--------------------------------------------------------------------------
________________
१२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सार्मिक-सुहृद्वन्धु-पौरधौरेयकांस्ततः । भोजनादिभिरानन्द्य, कुर्यात् सङ्घस्य पूजनम् ॥१०२॥ विशेषकम् ॥ इदमेव महादानं, भावयज्ञोऽयमेव च । इदमेव श्रियो मूलं, यदेतत् सङ्घपूजनम् ॥१०३॥ इति सिद्धान्तसिद्धोऽयं, तीर्थयात्राविधौ विधिः ।
स्थानैश्चतुर्भिराराद्धैः, सम्यगाराधितो भवेत् ॥१०४॥ तद्यथा- परोपकारकरणं, ब्रह्मव्रतनिषेवणम् ।
यथाशक्ति तपः सम्पद्दीना-ऽनाथानुकम्पनम् ॥१०५॥ स्थानान्येतानि चत्वारि, सङ्घाधिपतिना ततः । आराध्यानीच्छता पुण्यश्रियं पुण्यानुबन्धिनीम् ॥१०६॥ यश्चेतसा शुचितरेण चतुःप्रकारमाराधयत्यभिमतामिति तीर्थयात्राम् । प्रीता स्वयंवरविधिं विदधाति तस्मिन्, सौभाग्यभाग्यवति सङ्घपतित्वलक्ष्मीः ॥१०७॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीउदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्यङ्के महाकाव्ये
तीर्थयात्राविधिवर्णनो नाम प्रथमः सर्गः ॥छ॥ वर्षीयान् परिलुप्तदर्शनपथः प्राप्तः परं तानवं, रोहन्मोहतया तया हृतपरिस्पन्दोऽतिमन्दोद्यमः । श्रीमन्त्रीश्वर वस्तुपाल ! भवतो हस्तावलम्बं चिराद् , धर्मः प्राप्य महीं विहर्तुमधुना धत्ते पुनः पाटवम् ॥१॥ छ ।
॥ ग्रं० १२१ ॥ छ ॥ छ ।
१. श्लोकोऽयं खंता० पुस्तके नास्ति ॥ २. °द्दीनानामनुक° पाता० ॥ ३. ग्रन्थाग्रं ११६ पाता० ॥
D:\maha-k.pm5\2nd proof
Page #69
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ॥
परोपकारः पुण्यर्द्धिवाद्धिसंवर्द्धने विधुः । लोकोत्तरस्फुरत्कीर्त्तिवल्लिपल्लवनेऽम्बुदः ॥१॥ भवन्ति हि महात्मानः, परोपकृतिकर्मठाः । अप्रधानीकृतस्वार्थः, सार्थवाहो यथा धनः ॥२॥
तद्यथा- अस्ति प्रत्यग्विदेहेषु, जन्मभूमिरिव श्रियः । क्षितिप्रतिष्ठितं नाम, पुरं क्ष्मामुकुटोपमम् ॥३॥ सुरालयचयोत्तुङ्गशृङ्गरङ्गध्वजव्रजैः । दत्तपत्रमिवाभाति, यदमर्त्यपुरं प्रति ॥४॥ आसीदासीमभूमीशदासीकरणकौतुकी । प्रसन्नचन्द्रः क्ष्माचन्द्रस्तत्र क्षत्रशिरोमणिः ॥५॥ कालः करालो यस्यासीन्निस्त्रिंशः संहरन्नरीन् । एतस्माद् दुःसहो जज्ञे, प्रतापतपनः पुनः ||६|| पुरे तत्राभवल्लक्ष्मीनिवासभवनं धनः । सार्थवाहो यशोभिश्च, वणिग्भिश्च विगाढदिक् ||७|| चलाचलाऽपि नो लक्ष्मीर्यत्कराम्भोजमत्यजत् । वातार्हता पताकेव, देवायतनकेतनम् ॥८॥ दृष्टे नृणामपूर्वार्थसुन्दरे यस्य मन्दिरे । बभूव शङ्के शङ्केति, किमिदं जगदन्तरम् ? ॥९॥ क्षीराब्धेरिव ये तस्य, दधिरे दानपात्रताम् । वारिदा इव ते जग्मुर्जगतोऽप्युपजीव्यताम् ॥१०॥
१. हतपता' खंता ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20
Page #70
--------------------------------------------------------------------------
________________
5
10
15
20
25
१४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् §§ स वसन्तपुरं गन्तुं, व्यवहारार्थमन्यदा । यात्रार्थिनः समाह्वातुं, वादयामास डिण्डिमम् ॥११॥ यस्य यत् पूर्यते नैव, स तद् याचतु हे जनाः ! । इत्युद्घोषणया पूर्णव्योमा सोमाकृतिर्धनः ॥१२॥ अक्षतानू शिरसा बिभ्रन्, मङ्गलध्वनिपूर्वकम् । तस्थौ निविशितावासः, पुरीपरिसरावनौ ॥ १३॥ युग्मम् ॥ अत्रान्तरे समायातं, धर्मघोषमुनीश्वरम् । सत्कृत्य कृत्यविन्नम्रः, किं कार्यमति सोऽवदत् ॥१४॥ धर्म्यं वाचमथोवाच, वाचंयमशिरोमणिः ।
त्वया समं समेष्यामो वसन्तपुरपत्तनम् ॥१५॥ सार्थवास्तथेत्युक्त्वा, प्राह सूपकृतः प्रति । अन्नाद्यमीषां सम्पाद्यं, युष्माभिर्नित्यमित्यहो ! ॥१६॥ अत्रान्तरे च केनापि, स्थालं सार्थपतेः पुरः । रसालफलसम्भारसम्भृतं प्राभृतीकृतम् ॥१७॥ अथ सोत्कर्षहर्षाश्रुर्धन्यम्मन्यमना धनः । धर्मघोषमुनिं प्राह, सोत्साहकरकोरकः ॥१८॥ भगवन्ननुगृहीत, गृह्णीत फलसञ्चम् । धन्योऽस्मि कृतकृत्योऽस्मि, भवत्पादाब्जसेवया ॥१९॥ मूर्तिमानिव धर्मोऽथ, धर्मघोषमुनिर्धनम् ।
भाषते स्म महाभाग !, कल्पनीयमिदं न नः ॥२०॥ सिद्धमन्नं जलं प्रासु, फलं निर्बीजतां गतम् । भवेन्मुनीनां कल्प्यं यन्न कृतं न च कारितम् ॥२१॥ वचनं स मुनीशस्य, निशम्य शमितस्पृहम् । अवोचद् विस्मस्मेरनेत्रलीलोत्पलो धनः ||२२|| अहो ! कष्टमहो ! धैर्यमहो ! दुष्करकारिता । एते विदधते यत् तन्नान्ये श्रोतुमपीशते ॥ २३ ॥ १. निवसिता खंता० ॥ २. 'मानथ ध° वता० ॥
D:\maha-k.pm5 \ 2nd proof
Page #71
--------------------------------------------------------------------------
________________
[१५
द्वितीयः सर्गः]
अथ प्रतस्थे सार्थेन, समं स रथमास्थितः । उद्दण्डभाण्डसम्भारवाहिभिर्वाहनोमिभिः ॥२४॥ समं श्रीधर्मघोषोऽपि, मुनिभिः परिवारितः । व्रजन्नतितरां रेजे, विक्कैरिव महागजः ॥२५।। अश्वीयैरौक्षकैर्मानुष्यकैरथ्याभिरौष्ट्रकैः । धनश्चचाल वैपुल्यं, विपुलाया विलोपयन् ॥२६।। धने प्रचलिते कम्पं, भेजे विश्वम्भरा भरात् । विपरीतममुं सर्वाः, सरितः परितः पुनः ॥२७।। केकिपत्रातपत्रेषु , वहत्सु जलदश्रियम् । दधे तडिल्लतालक्ष्मी, स्फुरन्ती कुन्तसन्ततिः ॥२८॥ धनदृष्ट्या सुधावृष्ट्या, ग्रीष्मेऽपि ग्रस्ततापया । न सार्थः प्रार्थयामास, धारागृहमहोत्सवम् ॥२९।। स यावदटवीं काञ्चित् , कैश्चित् प्राप प्रयाणकैः । मार्ग एवाभवत् तावत् , कालो मुदिरमेदुरः ॥३०।। यथा यथा धरापीठे, धारा धाराधरोऽमुचत् । शरानुरसि पान्थानां, मन्मथोऽपि तथा तथा ॥३१।। वारिधाराभिराशङ्क्य, शङ्के पङ्केरुहक्षयम् । अन्तर्दधे किल द्रष्टुमक्षमः पद्मबान्धवः ॥३२॥ साचिव्यं स्मरसाम्राज्ये किमस्य मयि गर्जति ? । इतीवाभ्युन्नतिं प्राप्य, पयोदः पिदधे विधुम् ॥३३।। खेदविस्फारसूत्कारा, दुर्दिनश्यामलद्युतः । पान्थाश्चरन्तः पङ्कान्तर्भेजिरे गूढपादताम् ॥३४॥ पान्थानां गच्छतामग्रे, प्राणद्रव्योत्तमर्णकैः । नद्यो गतिनिषेधाज्ञारेखा इव कृता घनैः ॥३५॥ चापमारोप्य पान्थेषु , स्मराज्ञाभङ्गकारिषु । वीराः पयोमुचोऽमुञ्चन् , धारा नाराचदुर्दिनम् ॥३६।।
१. धाय, रेखा खंता० ॥
D:\maha-k.pm5\2nd proof
Page #72
--------------------------------------------------------------------------
________________
१६]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् दुर्गाहैर्वाहिनीवाहै:, पथिभिः पङ्कसङ्कलैः । धारासारैरतिस्फारैः, क्रमोऽप्यजनि योजनम् ॥३७|| कष्टं दृष्ट्वाऽथ सार्थस्य, ततः सार्थपतिर्धनः । सौस्थ्येनावासितस्तस्थौ, तत्रोच्चैरटवीतटे ॥३८।। स्थिते सार्थपतौ तत्र, जनानां सार्थवासिनाम् । पाथेयानि त्रुटन्ति स्म, कियद्भिरपि वासरैः ॥३९॥ अथ सार्थस्तपस्वीव, प्रविष्टः कष्टसङ्कटे । कन्द-मूल-फलप्रायैर्वृत्तिं कर्तुं प्रचक्रमे ॥४०।। सार्थवाहस्तथा स्पष्टमाश्लिष्टश्चिन्तया तया । ईर्ण्ययेव यथा तस्मान्निद्रया विद्रुतं द्रुतम् ॥४१॥ यामिन्याः पश्चिमे यामे, शुश्रावाथ श्रुतिप्रियम् । असौ परस्परालापं, मन्दुरा-यामपालयोः ॥४२॥ तावत् परोपकारित्वमस्य लोकस्य दर्श्यते । यावद् दुःसमयच्छया, निकषो निकषा न हि ॥४३॥ यथा यथा पुनः कालः, करालोऽयं विजृम्भते । तथा तथाऽयं नः स्वामी, प्रतिपन्नेऽतिनिश्चलः ॥४४॥ परितः प्रसरन्त्येताः, पयोदचयवीचयः । प्रतिपन्नार्थशूरस्य, प्रभोरस्य च कीर्तयः ॥४५॥ संलापमेतयोः श्रुत्वा, सर्वं श्रुतवतांवरः । चित्ते सञ्चिन्तयामास, स चिद्रूपशिरोमणिः ॥४६॥ ध्रुवमाभ्यामुपालम्भं, लम्भितोऽस्मि स्तुतिच्छलात् । यदीशि मया कष्टसङ्कटे पातितो जनः ॥४७।। अथ सञ्चिन्तयन् सार्थे, सार्थेशः स सुखा-ऽसुखे । सस्मार धर्मघोषाख्यमुनेविमलमानसः ॥४८।।
15
20
१. र्थपतिस्तत्र, प्रवि' खंता० ॥ २. ङ्कटम् खंता० पाता० ॥ ३. र्थवीरस्य, खंता० ॥ ४. "तयोः सर्वं, श्रुत्वा श्रत खंता० पाता० ॥ ५. 'षस्य, मुने खंता० ॥
D:\maha-k.pm5\2nd proof
Page #73
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ]
अप्राशुकीकृतं धन्याः, पयोऽपि न पिबन्ति ये । कथं तेषां मुनीन्द्राणां प्राणयात्रा भविष्यति ? ॥४९॥ अहो ! मे मन्दभाग्यस्य, तथा निश्चेतनं मनः । यथा कथाऽपि साधूनां, नाकारि सहचारिणाम् ॥५०॥ अत्रान्तरे पपाठोच्चैर्बहिर्मङ्गलपाठकः । उदयानुगतं भानोः, प्रातःसुप्रातमङ्गलम् ॥५१॥ रुद्धोऽपि मेघैः सार्थेश !, भवानिव विभाविभुः । अमुञ्चन्नयमुत्साहमुपकारार्थमुद्ययौ ॥५२॥
[ १७
अथ प्राभातिकं कृत्यं, विधाय विधिवद् धनः । माणिभद्राभिधं मित्रं, पप्रच्छ जन्वत्सलः ॥५३॥ धर्मघोषः प्रभुः कुत्र, कथं वा मित्र ! वर्तते ? । यदहो ! सुबहोः कालादद्य मे स्मृतिमागतः ॥ ५४॥ तेनाथ कथिते तेषामाश्रमे समुपागतः । गुरूंश्च तत्पुरस्ताच्च, स हृष्टो दृष्टवान् मुनीन् ॥५५॥ कायोत्सर्गस्थितान् काँश्चिदितरान् ध्यानबन्धुरान् । स्वाध्यायधन्यानन्याँस्तु, प्रत्युपेक्षापरान् परान् ॥५६॥ स प्रणम्य क्रमादेतान्, धर्म्यकर्मसु कर्मठान् । गुरोः पुरस्तादासीनः, कृताञ्जलिरदोऽवदत् ॥५७॥ युग्मम् ॥ समायाताः स्थ सार्थेऽस्मिन् वचनैर्मम निर्ममाः ! | चक्रे मया न चिन्ताऽपि सन्तापि हृदयं ततः ॥५८॥ महामोहस्य माहात्म्यात्, तदिदं स्खलितं मम । सर्वं क्षन्तव्यमव्यग्रमतिभिर्मुनिपुङ्गवैः ॥५९॥ अथो गुरुरभाषिष्ट, कष्टमेतन्मुधैव ते ।
सार्थाधीश ! किमस्माकं, न हितं विहितं त्वया ? ॥६०॥ संसार इव दुर्लङ्घे, कान्तारेऽस्मिन् महामते ! । भवता दुष्टकर्मभ्यो, दस्युभ्यो रक्षिता वयम् ॥६१॥
१. 'मुचन्न' पाता० ।। २. 'च्च, सुहृ' खंता० ॥ ३. दुर्लङ्घये, का खंता० पाता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
151
20
25
Page #74
--------------------------------------------------------------------------
________________
5
10
15
20
१८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् मुनीनामन्न-पानादि, सर्वमेते यथोचितम् । सार्थवाह ! प्रयच्छन्ति, सार्थिकास्ते निरन्तरम् ॥६२॥ धनोऽप्यूचे गुणमयं मन्यन्ते गुणिनो जगत् । वसुधा हि सुधाभानोः, सुधाधौतेव भासते ॥६३॥ तत् कल्पनीयमाहारमिदानीं दित्सुरस्म्यहम् । मुनीन् प्रेषयताऽऽवासं, प्रति सद्यः प्रद्य मे ॥६४॥ वर्तमानेन योगेनेत्युक्ते भगवताऽथ सः । प्राप्तः स्वावासमासन्नबोधिः शोधितमानसः ॥६५॥ गुरोरथ समादेशाद्, गृहायातं मुनिद्वयम् । कल्प्यान्तरस्याभावेन, स स्वभावेन शुद्धधीः ॥६६॥ श्रद्धया ग्राहयामास, सर्पिरुत्सर्पिवासनः । सङ्ख्यातीतगुणं बोधिबीजं प्राप्येव निवृतः ॥६७॥ युग्मम् || धर्मलाभोऽस्त्विति स्पष्टमिष्टमाशीर्वचो मुनी । दत्त्वा धनाय नम्राय, जग्मतुर्गुरुसन्निधौ ॥६८॥ अथाह्लायापराह्णेऽपि, धनोऽपूर्णमनोरथः । गुरुपादान्तिकं प्राप, निन्दन्नात्मानमात्मना ॥६९॥ अथारेभे मुनीन्द्रेण, देशना क्लेशनाशनी । त्वं नात्मनिन्दया दुःखं, महात्मन् ! कर्तुमर्हसि ॥७०॥ स्वार्थीकृतपरार्थेन, चरितेनामुना भवान् । लोकोत्तरश्रियां नूनं, भविष्यति निकेतनम् ॥७१॥ महात्मनां ह्ययं पन्थाः, क्षुण्णः पुण्यात्मभिर्नृभिः । यत् परप्रीणनं नाम, प्राणैरपि धनैरपि ॥७२॥ अस्मिन्नर्थे कथं सार्थवाह ! विश्वैकपावन ! । अभयङ्करभूभर्तुर्न श्रुतं चरिताद्भुतम् ? ||७३||
१. सार्थाधीश ! प्रय' खंता० ॥ २. न्निधिम् खंता० पाता० ॥
D:\maha-k.pm5 \ 2nd proof
Page #75
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः]
[१९
[अभयङ्करनृपचरितम्]
यथाऽपरविदेहेषु , विद्यते भूविभूषणम् । विजये पुष्कलावत्यां, नगरी पुण्डरीकिणी ॥७४।। तस्यां विश्राणितक्षोणिक्षेमः क्षेमकरो नृपः । तस्य चाऽमरसेनेति, बभूव प्राणवल्लभा ॥५॥ अर्धरात्रेऽन्यदा देवी, लग्ने सर्वग्रहेक्षिते । चतुर्दशमहास्वप्नसूचिताद्भुतवैभवम् ॥७६।। देवपूजा-दया-दान-दीनोद्धारदिदोहदैः । प्रकाशितगुणग्रामं, सुतरत्नमसूत सा ॥७७॥ युग्मम् ॥ पिता हर्षप्रकर्षेण, कृताद्भतमहोत्सवः । अभयङ्कर इत्यस्य, समये चाभिधां व्यधात् ॥७८।। वर्द्धमानः क्रमात् पर्वशर्वरीरमणोपमाम् । लेभे कुमारः कलयन् , सकलः सकलाः कलाः ॥७९॥ निद्राविरामे भूपालतनयोऽपश्यदन्यदा । आत्मानं काननस्यान्तः, पश्चिमप्रहरे निशः ॥८०।। न तत् पुरं न तद् गेहं, न स लोको न सा रसा । अदृष्टपर्वः सर्वोऽयं, प्रदेश: प्रतिभाति मे ।।८।। किमिन्द्रजालं? किं स्वप्नः ?, किं वाऽयं विभ्रमो मम ? । इत्यनल्पैर्विकल्पौटुस्तस्य दोलायितं मनः ॥८२॥ युग्मम् ।। अत्रान्तरे विनीतात्मा, दिव्यरूपधर: पुरः । गिरं शुचिस्मितां कश्चित् , कुमारं प्रत्यभाषत ॥८३॥ विस्मयं धीर ! मा कार्षीस्त्वं मयाऽपहृतोऽसि यत् । ज्ञाताऽसि तु स्वयं प्रातरपहारस्य कारणम् ।।८४।। इति श्रुत्वा कुमारोऽपि, यावद् वदति किञ्चन ।
भेजे तावददृश्यत्वं, स दिव्यपुरुषः क्षणात् ॥८५।। १. “नोद्धरणदो खंता० ॥ २. निशि खंता० ॥
15
25
D:\maha-k.pm5\2nd proof
Page #76
--------------------------------------------------------------------------
________________
२०]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् किमेतदिति तस्याथ, विस्मयस्मितचेतसः । तथैवावस्थितस्याप, क्षणेन क्षणदा क्षयम् ॥८६।। अथोत्थाय कुमारौऽसौ, कौतुकोत्तानमानसः । वनं विलोकयामास, हर्षसोत्कर्षलोचनः ।।८७।। वनं स मेने सच्छायवृक्षच्छन्नदिगन्तरम् । भयादिव दिवा भानोः, पिण्डीभूय स्थितं तमः ॥८८|| स्थूलस्थुलतुलैः शैलैस्तनिकाकारनिर्झरैः । स्कन्धावारः स्मरस्येव, जहारास्य वनं मनः ॥८९।। तद् वनं स्वर्वधूभुक्तकुञ्जपुञ्ज विलोकयन् । स मानसं सरोऽपश्यदात्ममानसनिर्मलम् ॥१०॥ कुमारः कनकाम्भोजैर्भूषितं वीक्ष्य तत् सरः । दिग्वधूदर्पणं मेने, सङ्क्रान्तवदनाम्बुजम् ॥९१।। अथास्य सरसो नीरे, समीरेरितवारिजे । उचितां शुचितां कृत्वा, बभ्राम विपिने पनः ॥९२।। अथाग्रतो गतो भूपनन्दनो वन्दनोचितम् । दर्शनीयं ददर्शोच्चैर्मठं कञ्चन काञ्चनम् ॥१३॥ उद्दामविस्मया-ऽऽनन्ददत्तहस्तावलम्बनः । कुमारोऽथ समारोहत् , तस्य प्रथमभूमिकाम् ॥९४।। विलोकयन्नयं तस्य, मठस्य रमणीयताम् । क्रमेणोपरि भूभागमाप निष्पापमानसः ॥९५।। अथ तत्र स्थितं किञ्चिद् , दिव्याकृतिधरं पुरः । योगपट्टपरीताङ्गमक्षसूत्रपवित्रितम् ॥९६।। पश्यन्तमन्तरात्मानं, विनिवारितमारुतम् । असौ योगीन्द्रमद्राक्षीत् , साक्षाद् योगमिवाङ्गिनम् ॥९७।। युग्मम् ॥ प्रणम्याग्रे निविष्टेऽस्मिन् , समाधिमवधूय सः ।
ऊचे मधुमुचं वाचं, वाचंयमचमूपतिः ॥९८।। १. "लस्थलच्छलैः खंता० ॥ २. रसस्तीरे, खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #77
--------------------------------------------------------------------------
________________
[२१
द्वितीयः सर्गः]
स्वागतं भवतः श्रीमान् !, राजपुत्राऽभयङ्कर !। मया त्वमत्रानीतोऽसि विनीत ! हितहेतवे ॥९९।। सोऽप्यूचे स्वागतं तात !, त्वयि दृष्टे ममाधुना । यत् पुण्यं जन्मिनां जन्म, दर्शनेन महात्मनाम् ॥१००॥ इत्थं वदत एवास्य, कुमारस्य क्षणादयम् । विधिवद् विदधे ध्यानमानन्दैकमना मुनिः ॥१०१।। अथाम्बरपथेनैव, भास्वरस्वर्णभाजना। आगान्मत्र्येष्वसम्भाव्या, भव्या रसवती पुरः ॥१०२।। जगाद योगी राजेन्दुनन्दनं तदनन्तरम् । अतिथिस्त्वं ममाद्यासि, कुमार ! कुरु भोजनम् ॥१०३।। अथ स्वर्णमयं स्थालं, स्वयमेव पुरोऽभवत् । यथेष्टभोज्यसम्पूर्णमेकैकमुभयोस्तयोः ॥१०४॥ कृतभोजनयोर्जज्ञे, करकः पुरतोऽम्बरे । तेन प्रदत्ताचमनावुभावप्युत्थितौ ततः ॥१०५।। अथ हुङ्कारमात्रेण, योगिनोऽस्य महात्मनः । यथाऽऽयातं तथा यातं, रसवत्या तया पुनः ॥१०६।। चन्दना-ऽगुरु-कर्पूरपूरसौरभसम्भृतम् । ताम्बूलमुभयोः पाणौ, कुतोऽप्युपनतं स्वयम् ॥१०७।। अथो यथोचिते स्थाने, सुखविश्रान्तयोस्तयोः । अयत्नोपनतं वेण-वीणादिध्वनिबन्धरम ||१०८।। स्थान-मान-यति-ग्राम-लयत्रयपवित्रितम् । तदा तत्राभवद् दिव्यं, सङ्गीतं प्रीणितश्रुति ॥१०९।। युग्मम् ॥ इत्थं विनोदसन्दोहैस्तस्यापहृतचेतसः । ययौ निदाघदीर्घोऽपि, निमेष इव वासरः ॥११०।। तेजश्छटासटे याते, तदा देशान्तरं हरौ । भ्रान्तैरिभनिभैर्ध्वान्तैर्नभ:काननमानशे ॥१११।।
D:\maha-k.pm5\2nd proof
Page #78
--------------------------------------------------------------------------
________________
२२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तम:कञ्चकमाच्छिद्य, करैरुज्ज्वलयन् मुखम् । निशाकृशाङ्ग्याः प्राणेशो, दूरदेशादुपागमत् ॥११२।। अथ पृथ्वीपतेः पुत्रः, पवित्रस्तेन योगिना । जगादेकमहाबाहुर्जगदे मुदितात्मना ॥११३॥ सन्ति मे शतशो विद्या, निरवद्या नृपात्मज ! । तासामथ यथापात्रं, क्वचित् काश्चिन्नियोजिताः ॥११४।। परमद्यापि विद्याऽस्ति, खड्गसिद्धिनिबन्धनम् । ममैका साऽनुरूपस्य, पात्रस्याभावतः स्थिताः ॥११५।। एतस्याः सिद्धविद्यायाः, स्मरणेन रणे नरः । भवेदपि परोलक्षविपक्षविजयक्षमः ॥११६।। यद्यपि प्राप्य यो विद्यां, कयाचिदपि शङ्कया । नियोजयति नान्यत्र, स विद्यावधपातकी ॥११७।। तथापि तस्याः सत्पात्रं, प्राप्नोति न यदा नरः । तदा श्रेयस्तमो मन्ये, निराम्नायः किल क्षयः ॥११८॥ युग्मम् ।। असङ्क्रामितविद्यस्य, मम स्यादधमर्णता । असत्पात्रे तु विन्यासो, विद्याविप्लवकारणम् ॥११९॥ आयुश्च स्वल्पमेवैतदितो व्याघ्र इतस्तटी । इति कर्तव्यतामूढमानसो यावदस्म्यहम् ॥१२०॥ तावद् विद्येयमागत्य, स्वयमेव पुरो मम । चिन्तां त्वं वत्स ! मा कार्षीरित्यवोचत सादरम् ॥१२१।। अद्य प्रातर्गुणग्रामरामणीयकमन्दिरम् । समानेष्यामि सत्पात्रभूतं कमपि पूरुषम् ॥१२२।। त्रैलोक्यमण्डनप्राये, तस्मिन् मां पुरुषाद्भुते । सम्यग् विन्यस्य सन्न्यस्य, शरीरं त्वं सुखी भव ॥१२३।। अथैतया त्वमानीतः, प्रेषितान्निजचेटकात् ।
प्रतिपद्यस्व तद् विद्यामित्युक्ते सोऽप्यदोऽवदत् ॥१२४।। १. शादथाऽऽगमत् खंता० पाता० ॥ २. वता० पाता० युग्मम् इति नास्ति ॥
20
25
D:\maha-k.pm5\2nd proof
Page #79
--------------------------------------------------------------------------
________________
[२३
10
द्वितीयः सर्गः]
एतावतैव धन्योऽस्मि, दृष्टवान् यत् तव क्रमौ । तद् विद्यया किमद्यापि, कृत्यं सद्विद्य ! विद्यते ? ॥१२५।। सिद्धिसौधाग्रसोपानं, श्रीवशीकारकारण् । कल्याणसम्पदादर्शो, दर्शनं हि महात्मनाम् ॥१२६॥ योगीन्द्रोऽप्यब्रवीद् भद्र !, जगद्भद्रङ्करश्रियः । भवन्ति हि भवादृक्षाः, कल्पवृक्षा इव क्षितौ ॥१२७।। परं तथाऽपि मे विद्यां, गृहाणानुगृहाण माम् । ऋणं गुरोर्मयि च्छिन्दन्नुपकारपरो भव ॥१२८।। इत्युक्त्वा खड्गसिद्धि तां, दत्त्वा सत्त्वानुरञ्जितः । योगीन्द्रः प्रापयामास, कुमारं पितुरन्तिके ॥१२९।। अथाकस्मान्नृपो दृष्ट्वा, तं समायातमात्मजम् । नगरं कारयामास, महोत्सवमयं तदा ॥१३०॥ पृथ्वीनाथेन पूर्वेषामथ प्रस्थास्नुना पथि । कुमारो राज्यदानार्थमथितोऽत्यर्थमब्रवीत् ॥१३१॥ गृह्णामि नाहं साम्राज्यं, तात ! पातकपातकम् । कर्तुमभ्युत्सहे किन्तु , त्वत्सेवामेव केवलम् ॥१३२॥ यातस्ताताग्रतः पद्भ्यां, प्रियाः प्रस्वेदबिन्दवः । न तु मे त्वद्विमुक्तस्य, मौलौ मुक्ताफलस्रजः ॥१३३॥ अनिच्छतोऽप्यथैतस्य, क्षेमङ्करनरेश्वरः । अर्पयामास साम्राज्यमभिषेकपुरःसरम् ॥१३४।। अथ क्षेमङ्करः क्ष्माभृद् , दक्षो दीक्षामुपाददे । अभयङ्करभूपालः, पालयामास तु क्षितिम् ॥१३५।। राज्यभारधुरं बिभ्रन् , न्यायधर्मधुरन्धरः । अयमानन्दयामास, प्रजा इव निजाः प्रजाः ॥१३६।। तस्य कल्पद्रुमस्येव, सर्वतोऽप्युपकुर्वतः । दिशोऽधिवासयामास, प्रजा इव निजाः प्रजाः ॥१३७।।
20
25
१. “मागत° खंता० पाता० ॥ २. पातुकम् पाता० ॥
D:\maha-k.pm5\2nd proof
Page #80
--------------------------------------------------------------------------
________________
२४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् $$ अथान्यदाऽस्य भूभर्तुर्धर्मासनमुपेयुषः ।
सद:सदनमभ्येत्य, प्रतीहारो व्यजिज्ञपत् ॥१३८।। प्रभो ! पुष्पपुरस्वामी, नृसिंह: सिंहविक्रमः । बहि: स्वल्पपरीवारो, देवपादान् दिदृक्षते ॥१३९।। अथ भूभर्तुरादेशात् , प्रावेशयदसौ नृपम् । सोऽप्यासन्नासनासीनः, सप्रश्रयमदोऽवदत् ॥१४०।। दुःखधर्मोपतप्तस्य, जगतो जीवनं द्वयम् । पुष्करावर्तमेघो वा, सज्जनो वाऽद्भुतोदयः ॥१४१॥ श्रितोऽस्ति त्वां जगन्मित्रं, तज्जीवितमहीतलम् । विपक्षेण क्षयं नीतः, शीतद्युतिरिवारुणम् ॥१४२।। तगरानगरीशेन, यतोऽकारणवैरिणा । विगृह्य जगृहे राज्यं, बलिना च्छलिना च मे ॥१४३।। तत्खड्गविद्यादानादित्वदवष्टम्भवैभवात् । यथा श्रियं श्रयामि स्वां, पृथ्वीनाथ ! तथा कुरु ॥१४४।। इति विज्ञापितो राजा, प्रतिश्रुत्य तथैव तत् । प्राहिणोत् प्रतिहारेण, सहितं स्वागताय तम् ॥१४५।। अथोचे सुमतिर्मन्त्री, स्वच्छ ! स्वच्छन्दचारिता । वारिता नीतिशास्त्रेषु , कथमाद्रियते त्वया ? ॥१४६।। अस्मै साहाय्यकामाय, सिद्धिर्दातुं न बुध्यते । आरामिकः किमारामं, दत्ते पुष्प-फलार्थिनाम् ? ॥१४७॥ चतुरङ्गचमू-देश-कोशप्रभृतिभिः प्रभो ! । स्वगृहाङ्गणमायातं, तत् कृतार्थय पार्थिवम् ॥१४८।। भूपोऽभ्यधत्त मन्त्रीश !, समीचीनमिदं वचः ।
किन्तु वन्ध्याः कला यासां, न परोपकृतिः फलम् ॥१४९॥ १. तो जनः खंता० ॥
15
D:\maha-k.pm5\2nd proof
Page #81
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः]
[२५ जायन्ते जन्तवः कुक्षिम्भरयो भूरयो न किम् ? । परार्थाः सिद्धयो यस्य, स जातः स च जीवति ॥१५०॥ पात्रे हि योजिता विद्या, क्षेत्रे चारोपिता लता । मनोरथपथातीतं, प्रसूते फलमद्भुतम् ॥१५१॥ कामं कलासमृद्धोऽस्तु , सगर्वः शर्वरीवरः । क्षीणोऽपि पूज्यते किन्तु , कलाभिः प्रीणितामरः ॥१५२॥ इति सम्बोध्य मन्त्रीशं, मुहूर्ते शुभशंसिनि । खड्गसिद्धिं ददौ तस्मै, नृसिंहाय महीभुजे ॥१५३॥ कृतसाहायक: सैन्यैरदैन्यैः सिद्धवैभवः । सोऽजैषीत् सङ्गरोत्सङ्गे, तगरानगरीश्वरम् ॥१५४॥ क्षीणशक्तित्रयः सोऽपि, नृसिंहहृतवैभवः । व्यभावयदहो ! दैवं, नैवं मे हृदयेऽप्यभूत् ॥१५५।। भ्रष्टराज्यद्वयः सोऽहं, दुःस्थावस्थः करोमि किम् ? । अथवा यस्य साहाय्यादनेनौर्जित्यमर्जितम् ॥१५६।। अभयङ्करभूपालं, तमनुप्रविशाम्यहम् । येन स्याद् वह्निदग्धानां, वह्निरेव महौषधम् ॥१५७॥ युग्मम् ॥ विपश्चिदिति निश्चित्य, नगरी पुण्डरीकिणीम् । आगत्य नत्वा भूमीशं, समयज्ञो व्यजिज्ञपत् ॥१५८॥ देव ! त्वमेव नाम्नाऽपि, कर्मणाऽप्यभयङ्करः । नाममात्रेण कीटोऽपि, वर्ण्यते त्विन्द्रगोपकः ॥१५९॥ स्युर्यस्मिन्नथिसार्थस्य, फलवन्तो मनोरथाः । तेनैव नररत्नेन, रत्नगर्भेति भूरभूत् ॥१६०॥ तदेवं देव ! नावा, विद्यते त्वयि किञ्चन । परं तथापि वाल्लभ्यात् , त्वमुपालभ्यसे मया ॥१६१।। अहं हि तगरापुर्यां, नृपतिर्घनवाहनः ।
हृतराज्यो नृसिंहेन, त्वत्प्रसादोन्मदिष्णुना ॥१६२॥ १. द्धोऽपि, सगर्वः खंता० ॥
20
D:\maha-k.pm5\2nd proof
Page #82
--------------------------------------------------------------------------
________________
२६]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कुमुदस्य श्रियं हृत्वा, निधत्ते रविरम्बुजे । इन्दुरप्युदयं प्राप्य, कुरुते तद्विपर्ययम् ॥१६३॥ राज्यं तन्मे त्वयाऽऽच्छिद्य, नृसिंहाय प्रयच्छता । आत्मा लोकोत्तरः सम्प्रत्येतयोः सदृशीकृतः ॥१६४॥ युग्मम् ।। जगदुच्छासिनः सन्तस्तुल्या हि स्वा-ऽन्यपक्षयोः । नासावंशा इवोत्तुङ्गा, वाम-दक्षिणनेत्रयोः ॥१६५॥ किञ्चोपकर्तुमार्तानामलङ्कर्मीणबुद्धिना । त्वादृशानां घनानां च, विदधे विधिना जनिः ॥१६६॥ राजेन्द्र ! तन्ममापि त्वं, ममत्वं हृदये दधत् । राज्यश्रीभ्रंशसन्तापव्यापदं हर्तुमर्हसि ॥१६७।। अथ पृथ्वीपतिः प्राह, लज्जावनमिताननः । यन्मे दूरस्थितस्याभूत् , तत् त्वया मृष्यतामिति ॥१६८।। मदभ्यर्थनया राज्यं, देश-कोश-बलान्वितम् । मामकीनमधिष्ठाय, त्वं सखे ! सुखितो भव ॥१६९।। उक्त्वेत्यस्याभिषेकाय, यावदादिशति स्म सः । मन्त्रीशः सुमतिस्तावत् , साक्षेपमिदमब्रवीत् ।।१७०।। वारं वारं विभो ! केयमनालोचितकारिता ? । प्राणैरप्यय॑ते राज्यं, यत् तत् त्याज्यं क्वचिद् भवेत् ? ॥१७१।। देशैकदेशो देशो वा, पादान्तिकमुपेयुषे । युक्तं यन्नृपपुत्राय, प्रेमपात्राय दीयते ॥१७२।। सकलं राज्यमुत्सृज्य, गात्रमात्रपरिच्छदः । कथं पत्नीजनस्यापि, स्वाननं दर्शयिष्यसि ? ॥१७३।। नृपतिस्तावदेवासि, यावल्लक्ष्मीरभङ्गा । भङ्गरायां पुनस्तस्यां, नृपत्तिर्भवसि क्षणात् ॥१७४॥ उह्यते निधनावस्थो, नरः स्कन्धेन बन्धुभिः । त्यज्यते निर्धनावस्थः, सोदरैरपि दूरतः ॥१७५॥
15
25
D:\maha-k.pm5\2nd proof
Page #83
--------------------------------------------------------------------------
________________
[२७
द्वितीयः सर्गः]
आश्रितस्य श्रिया पुंसः, स्युर्ये लोकम्पृणा गुणाः । त एव तद्विमुक्तस्य, जगदुद्वेगहेतवः ॥१७६॥ अभ्यधादथ भूमीन्दुस्त्वं लोकोचितमुचिवान् । तत्त्वस्पृशा दृशा किन्तु , सचिवोच्चैविवेचय ॥१७७।। श्रियो वा स्वस्य वा नाशे, येनावश्यं विनश्यते । श्रीसम्बन्धे बुधाः स्थैर्यबुद्धि बध्नन्तु तत्र किम् ? ॥१७८॥ अहमस्याः पतिः सेयं, ममैवेत्यभिमानिनः । भुवा भोगार्थिनः के वा, वेश्ययेव न वञ्चिताः ? ॥१७९॥ पत्रपात्रीव धात्रीयं, भुक्त्वा त्यक्ता महात्मभिः । विगृह्य गृह्यते लुब्धैः, कुक्कुरैरिव ठक्कुरैः ॥१८०॥ यः श्रियं सुकृतक्रीतीं, सुपात्रे नैव निक्षिपेत् । विदुषोऽप्यस्य सोत्कर्षा, कषुकादपि मूर्खता ॥१८१॥ वर्धयेद्धान्यबीजं हि, क्षेत्रे निक्षिप्य कर्षुकः । निधाय न पुनर्गेहे, मूलनाशं विनाशयेत् ॥१८२॥ पुंसस्तस्य वटस्येव, विटस्येव च वैभवम् । निःश्वस्य गम्यते यस्मादकृतार्थैः फलार्थिभिः ॥१८३॥ भाग्यैरावर्जितैर्लक्ष्मीस्त्यक्ताऽप्यभ्येति वेश्मनि । गृहादपि बहिर्याति, तैरनावर्जितैः पुनः ॥१८४॥ राज्यभूमीरुहो मूलं, श्रीवशीकारकार्मणम् । भाग्यमावर्जयन्तं मां, तन्मन्त्रिन् ! मा निवारय ॥१८५॥ प्रतिबोध्येति मन्त्रीशं, धात्रीशो मेघवाहनम् । भद्रपीठे प्रतिष्ठाप्य, प्रसभादभ्यषिञ्चत ॥१८६।। तस्मै राज्यश्रियं यच्छन् , धन्यां कन्यामिवात्मनः । देशं कोशं च सैन्यं च, सर्वमूर्वीपतिर्ददौ ॥१८७।। अभयङ्करदेवस्य, लोकमेकाग्रमानसः । आरादाराधयामास, सुतवन्मेघवाहनः ॥१८८।।
१. °क्ष्मीर्मुक्ताऽप्य पाता० । २. शो घनवाहनम् खंता० ॥ ३. "वद् घनवाहनः खंता० ।।
D:\maha-k.pm5\2nd proof
Page #84
--------------------------------------------------------------------------
________________
२८]
_[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथाऽभयङ्करक्ष्मापस्तामापृच्छ्य बलादपि । कृतानुगमनान् पौरा-ऽमात्यादीन् विनिवर्त्य च ॥१८९।। विहाय वाहनश्रेणिमपि विश्राणितां स्वयम् । सत्पात्रदत्तसर्वस्वमात्मानमनुमोदयन् ॥१९०।। एकोऽप्यद्भुतमाहात्म्यात् , परिवारैरिवावृतः । पाणौ कृपाणं बिभ्राणः, प्रतस्थे तीर्थकौतुकी ॥१९१।। विशेषकम् ।। यामिन्यामन्यदा धीमानन्तःकान्तारगह्वरम् । सुश्राव करुणध्वानमध्वानमतिलवयन् ॥१९२॥ ध्वनेस्तस्यानुसारेण, करुणाञ्चितचेतनः । स विवेश विशामीशः, सत्वरं गिरिगह्वरम् ॥१९३।। तस्मिन् गुरुगुहागर्भव्यापारितविलोचनः । अपश्यन्मण्डलं कुण्डप्रज्वलज्ज्वलनोज्ज्वलम् ॥१९४।। तदन्तिकनिषण्णां च, वनितां नवयौवनाम् । शापादिव दिव स्रस्तां, पुरन्दरपुरश्रियम् ।।१९५।। जानुयुग्मान्तरन्यस्तव्यस्तालकमुखाम्बुजाम् । भय-शोकातिरेकेण, तनूकृततनुश्रुतिम् ॥१९६।। योगिनोद्यतखड्गेन, वीक्षितां क्रूरचक्षुषा । तनूमिव निशाभर्तुः, सैंहिकेयकटाक्षिताम् ॥१९७।। करवीरस्रजा रक्तचन्दनेन च चर्चिताम् । असौ विलोकयामास, विलपन्तीमिदं मुहुः ॥१९८॥ कलापकम् ।। दूरात्मनो मुखादस्य, निषादस्य हठादपि । योऽपकर्षति मां तेन, किमु शून्या जगत्त्रयी ? ॥१९९।। अहो ! मे मन्दभाग्याया, धर्मः स भगवानयम् । जगत्त्राणप्रवीणोऽपि, विपरीतो विवर्तते ॥२००॥ प्रणिपत्य क्रमौ कर्मसाक्षिन्नभ्यर्थये मुहुः । जगच्चक्षुरसि त्राता, तन्मे कश्चिद् विलोकताम् ॥२०१॥
25
D:\maha-k.pm5\2nd proof
Page #85
--------------------------------------------------------------------------
________________
[२९
द्वितीयः सर्गः]
अथ विश्वोपकारैकदीक्षितः क्षितिवल्लभः । निस्त्रिंशं धृतनिस्त्रिंशं, योगीन्द्रमिदमब्रवीत् ॥२०२।। महात्मन्नद्भुतस्फूर्तिरियं मूर्तिस्तवोर्जिता । साम्राज्यलक्षणैरेतैर्न ब्रूते योगिमात्रताम् ॥२०३॥ इदं लोकद्वयापथ्यं, कर्म धर्मविदांवर । न शक्यं वक्तुमप्युच्चैस्तत् किमर्थं त्वयाऽर्थ्यते ? ॥२०४।। सन्तो शपथपान्थानां, परेषां पथदेशकाः । आत्मनैव कथङ्कारं, प्रथयन्त्यपथे पदं ॥२०५॥ तदस्या ननु योगीन्द्र !, जीवितव्यप्रदानतः । अतिर्ने समेतस्य, कर्तुमातिथ्यमर्हसि ॥२०६।। अथ कन्याशिरोदेशाद् , विनिवर्तितया दृशा । पश्यन् नरेन्द्रं योगीन्द्रः, प्राह साहसिकाग्रणीः ॥२०७।। जगत्त्रयपवित्रेण, सच्चरित्रेण चामुना ।। श्रीपुषा वपुषा च त्वं, चक्रवर्तीव लक्ष्यसे ॥२०८।। तन्ममास्मिन्नकृत्येऽपि, प्रवृत्तेः शृणु कारणम् । विश्वासभाजनं कस्य, भवन्ति न भवादृशाः ? ॥२०९।। तुङ्गशृङ्गसमूहेन, नभः कवलयन्निव । अस्ति विस्तारवित्ताढ्यो, वैताढ्य इति पर्वतः ॥२१०॥ तत्राहमुत्तरश्रेणी, विद्याधरपतेः सुतः । कुलक्रमागतां विद्यामद्भुतामपराजिताम् ॥२११।। आराधयितुमारेभे, तथा तद्ध्यानमानसः । दिनेष्वपरिपूर्णेषु , साक्षादेषा यथाऽभवत् ॥२१२॥ युग्मम् ॥ अभाषिष्ट च तुष्टाऽस्मि, वत्स ! त्वत्सेवयाऽनया । मदाज्ञया पुनः सेवामुत्तरां कर्तुमर्हसि ॥२१३।।
१. वोचिता खंता० ॥ २. ण, सुचरि पाता० । ण सचरि खंता० ॥ ३. नेषु परि वता० खंता० ॥
D:\maha-k.pm5\2nd proof
Page #86
--------------------------------------------------------------------------
________________
5
10
151
20
25
३० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् द्वात्रिंशल्लक्षणां नारीं, नरं वाऽद्भुतविक्रमम् । हुत्वाऽग्निकुण्डे त्वं वत्स !, वरेण्यं वृणुया वरम् ॥ २१४॥ अथैतदन्यथाकारं, करिष्यसि वचो मम । स्फुटिष्यति ततस्तूर्णं, मूर्धा तव सहस्रधा ॥ २१५॥ अन्तर्हितायां चैतस्यां, तदर्थं पृथिवीमटन् । दृष्ट्वा सिंहपुराधीशसुतामेतामिहानयम् ॥२१६॥
तन्महात्मंस्त्वमेतस्याः, प्राणत्राणपरायणः । सिद्धेर्मम परार्थैकनिघ्न ! किं यासि विघ्नताम् ? ॥२१७|| अस्या विवेकिन्नेकस्या, जीवितं ते समीहितम् । भूतधात्रीं परित्रातुर्न पुनर्नृपतेर्मम ॥२१८॥
भुवि ख्यातप्रथो वाचमथोवाच धराधवः ।
भद्र ! क्षुद्रधियां गच्छस्यध्वन्यध्वन्यतां कुतः ? ॥ २१९॥ परेषां पोष्यमात्मानं, सर्वे कुर्वन्ति जन्तवः । जगदण्यात्मनः पोष्यं, कश्चित्तु कुरुते पुमान् ॥२२०॥ निर्मथ्य धर्ममत्यर्थमर्थमावर्जयन्ति ये ।
द्रुमं समूलमुन्मूल्य, फलानि कलयन्ति ते ॥२२१॥ किञ्च दृष्टं श्रुतं वाऽपि, स्त्रीवधाद् देवतार्चनम् ? | तन्मन्ये वञ्चितोऽसि त्वं, छलाद् देवतया तया ॥२२२॥ अथ देव्या वचस्तथ्यं, तथाप्येषा विमुच्यताम् । हुत्वा मदीयं मूर्द्धानं, भव पूर्णमनोरथः ॥२२३॥ एवं च कुर्वता स्वस्य, कन्यायाश्च ननु त्वया । परार्थसिद्धिलुब्धस्य, ममाप्युपकृतं भवेत् ॥२२४॥ गिरं श्रुत्वेति गम्भीरामभयङ्करभूभुजः । योगीन्दुरवदद् दन्तद्युतिद्योतितदिङ्मुखः ॥२२५॥ अप्राकृतगुणाधारस्तवाकारोऽयमद्भुतः ।
प्राह साहसिकप्रज्ञामवज्ञातबृहस्पतिम् ॥२२६॥
१. 'मेनामि' पाता० खंता० ॥ २. त्रीपरि खंता० । ३. 'ज्ञानाव' पाता० ॥
D:\maha-k.pm5 \ 2nd proof
Page #87
--------------------------------------------------------------------------
________________
[३१
द्वितीयः सर्गः]
सौभाग्य-भाग्ययोर्गेह, देहं त्वन्यार्थमुत्सृजन् । स्वार्थाद् भ्रष्टोऽसि दूरेण, स्वार्थभ्रंशो हि मूर्खता ॥२२७॥ यदि चात्मव्ययेनैतां, वनितां त्रातुमिच्छसि । ततः सकर्ण ! स्वर्णेन, क्रेतुं रीतिं समीहसे ॥२२८॥ भूपतिः प्राह भो मित्र !, तव स्नेहोचितं वचः । अन्यः कोऽपि पुनः स्वार्थः, परमार्थविदां मतः ॥२२९।। दानं धनं क्षमा शक्तिरुन्नतिर्गुरुसन्नतिः । स्वार्थः परार्थनिष्पत्तिर्मेने लोकोत्तरैर्नरैः ॥२३०॥ किञ्च प्राण्युपकाराय, प्रायः कायः क्षमो न चेत् । तदनेनाधमणेन, पोषितेनाधमेन किम् ? ॥२३१॥ बहुविघ्नः कृतनोऽयं, मुधैव यदि यास्यति । कायः परार्थे पुण्याय, किं न विक्रीयते ततः ? ॥२३२॥ दैवस्य वश्यः कायोऽयमवश्यं तेन गृह्यते । यदर्जितं ततः पुण्यमवैगुण्यं तदात्मनः ॥२३३॥ वयस्य ! यदि मे सत्यं, हिताय विहितादरः । तत् पवित्रः कृपाणोऽयं, पाणौ मम समर्प्यताम् ।।२३४।। विद्याधरकुमारोऽथ, योगिवेषधरोऽब्रवीत् । देव्या वचसि नैवास्ति, महात्मन् ! मम संशयः ॥२३५।। प्राणान् जगत्त्रयत्राणप्रवीणान् मोक्तुमुत्सुकः । स्त्रीमात्रस्य कृते राजन् !, जाने मूढोऽसि सर्वथा ॥२३६।। ग्रहिलो महिलात्राणकदाग्रहपरिग्रही । नाहं त्वमिव तद् भूप !, कृपाणं न तवार्पये ॥२३७।। पृथ्वीनाथोऽप्यभाषिष्ट, सभाशिष्टमिदं वचः । निर्विचारं विचारज्ञ !, त्वद्वचः प्रतिभाति मे ॥२३८।। क्षत्रियो हि क्षतात् त्राता, प्राप्नोत्यन्वर्थनामताम् ।
क्षत्रियस्याङ्गजत्वेन, मल एवान्यथा भवेत् ॥२३९॥ १. °न, मम स्यादधमर्णता खंता० ॥
20
D:\maha-k.pm5\2nd proof
Page #88
--------------------------------------------------------------------------
________________
३२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तदहं युवयोस्त्राणकृते कायममुं त्यजन् । अर्जयश्च यशोदेहं, शाश्वतं ग्रहिलः कथम् ? ॥२४०।। अनिच्छतोऽप्यथैतस्य, करादाच्छिद्य भूपतिः । अन्तकभ्रकुटीभीमं, खड्गमव्यग्रमग्रहीत् ॥२४१।। उपकारिणमासाद्य, खड्गं स्नेहस्पृशा दृशा । वीक्षाञ्चक्रे सुधावर्षैः, स नृपः स्नपयन्निव ॥२४२।। अथ निस्त्रिंशदुर्दर्शः, स्मेरद्वदनपङ्कजः । भीषणो रमणीयश्च, तदा राजा रराज सः ॥२४३।। अथ व्यापारयामास, कृपाणं पाणिना नृपः । सादरं मुदितो मौलिकमले कमलेक्षणः ॥२४४॥ दरिद्र इव सम्प्राप्य, परमान्नं सुदुर्लभम् । मुदे स तदा स्कन्धे, लब्ध्वा खड्गस्य सङ्गमम् ॥२४५।। रोमाङ्करभरैरूज़मुद्धरैः स तदा बभौ । अभ्युत्थानार्थमत्यर्थं, खड्गायेव समुत्थितैः ॥२४६।। अथाकस्माद् द्विषच्छेददक्षिणोऽपि न दक्षिणः । बाहुर्बभूव भूभर्तुः, खड्गव्यापारणक्षमः ॥२४७।। बाहुस्तम्भेन तेनोच्चैरन्तःसन्तापवान् नृपः । मन्त्रान्निग्रहमापन्नः, पन्नगेन्द्र इवाभवत् ॥२४८।। अथ यावदयं धीरः कपाणं वामपाणिना । अग्रहीत् साहसोत्साहधुरीणो धरणीधरः ॥२४९॥ घर्षणोत्थाग्निदुर्द्धर्षे, कण्ठे दम्भोलिसन्निभे । भेजेऽसिः कुण्ठतां तावन्मदनेनेव निर्मितः ॥२५०।। युग्मम् ॥ अथ यावच्छिरश्छेत्तुं , स्वेन स्वमयमक्षमः । तदर्थं प्रार्थयामास, योगिनं जगतीपतिः ॥२५१॥ जीर्णमूलद्रुवत् तावद् , वातेन क्रूरकमणा ।
शठात्मा स महीपीठे, योगीन्द्रः पुरतोऽपतत् ॥२५२॥ युग्मम् ।। १. भरै रुद्धमुद्ध पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #89
--------------------------------------------------------------------------
________________
10
द्वितीयः सर्गः]
पृथ्वीनाथोऽप्यथाकस्मात् , किञ्चिन्मूच्छितचेतनः । अशृणोद् दिव्यनारीणां, हाहाकारं नभस्तले ॥२५३।। लब्धसंज्ञश्च वर्षन्ती, पीयषं स्वकमण्डलोः ।। स्फारतारोत्करेणेव, मुक्ताहारेण हारिणीम् ॥२५४।। चन्द्रोज्ज्वलमुखीं स्वच्छचन्दनस्यन्दसुन्दराम् । सेवागताभिः स्वःस्त्रीभिश्चकोरीभिरिवावृताम् ॥२५५।। नेत्रनीलोत्पलानन्दमन्दिरं सुन्दराकृतिम् । ददर्श पुरतो देवी, ज्योत्स्नामिव शरीरिणीम् ॥२५६॥ विशेषकम् ।। अथो जगाद सा देवी, सैवाहमपराजिता । वत्स ! त्वत्साहसेनाऽऽशु, तुष्टाऽस्मि वृणु वाञ्छितम् ॥२५७।। अथ प्रणम्य तां राजा, रम्यतामधिकं दधत् । जगाद देवि ! मे श्रेयस्तरुरद्य फलेग्रहिः ॥२५८।। यतस्त्वं मम तुष्टासि, शिरच्छेदार्थमर्थिनः । तदिदं प्रार्थये मातः !, प्रसादः क्रियतां मयि ॥२५९॥ बाहुस्तम्भे तथा स्तम्भ, निशुम्भय भयापहे । शिरश्छेत्तुमलम्भूष्णुर्यथाऽयं जायते क्षणात् ॥२६०।। एवं प्रतिज्ञानिर्वाहव्रतरक्षणतो मम ।। उपकारो महान् देवि !, भवेदेव न संशयः ॥२६१॥ मम कार्यं न राज्येन, न धनैर्न वधूजनैः । यदि तुष्टाऽसि सत्येन, तदिदं क्रियतां त्वया ॥२६२।। नैवं चेत् कर्तुमुत्साहो, मत्साहसवशादथ । योगिनोऽस्य ततः स्पष्टमिष्टसिद्धिर्विधीयताम् ॥२६३।। अथ देवी पुनः प्राह, नाहमस्य दुरात्मनः । प्राणानपि प्रयच्छामि, दूरेऽभीष्टार्थसाधनम् ॥२६४॥ अयं हि जगतीनाथ !, स्त्रीवधारम्भपातकी ।
भवादृशां वधादात्मसिद्धिं दुष्टः समीहते ॥२६५।। १. न्दिरां सु° खंता० ॥
D:\maha-k.pm5\2nd proof
Page #90
--------------------------------------------------------------------------
________________
३४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् एतस्य सत्त्वपर्यन्तपरीक्षार्थं मया पुरा । अकृत्यमिदमादिष्टमपूर्णे पूर्वकर्मणि ॥२६६।। वत्स ! तत् सर्वमुत्सृज्य, मन्त्रानुष्ठानमुतमम् । वञ्चितोऽयं मया लोभान्निष्कृपं कर्म निर्ममे ॥२६७।। अभीरोरस्य पापेषु , लोकद्वयविरोधिनः । हीनसत्त्वस्य तत्त्वज्ञ !, कुतः सिद्धिर्भवत्वसौ ? ॥२६८॥ पुंसः पद्माकरस्येव, क्षीणसत्त्वाम्बुजस्थितेः । श्रीर्वशं कथमायातु , भ्रमरीव चलाचला ? ॥२६९।। दुरात्मनस्तदेतस्य, हेतवे त्वं महीपते ! । रत्नगर्भामिमामात्मशून्यां नो कर्तुमर्हसि ॥२७०।। अथापि क्रियतामेवं, परोपकृतिकर्मठ ! । यदि स्यादुपकारोऽस्य, कश्चिद् दुश्चरिताम्बुधेः ।।२७१।। निवृत्तायामथैतस्यां, रेजे भूपतिभारती । सत्क्रियानन्तरं कान्ता, सात्त्विकस्याऽऽयतिर्यथा ॥२७२।। यदेव देवि ! साध्येऽर्थे, निषेधाय त्वयोच्यते । तदेव प्रत्युतात्यर्थं, प्रवृत्तिं प्रति कारणम् ॥२७३।। ततस्त्वं मां शिरश्छेदप्रतिज्ञापूरणोद्यतम् । निवारयन्ती तुष्टाऽपि, कष्ट रुष्टाऽसि तत्त्वतः ॥२७४।। प्रसादसादरं मातः !, प्रतिज्ञातार्थवारणात् । निघ्नत्या मे यशोदेहं, किं ते सम्प्रति साम्प्रतम् ? ॥२७५।। यदि भग्नप्रतिज्ञोऽपि, जीवलोकेऽत्र जीवति । वद तद्देवि ! को नाम, मृत इत्यभिधीयताम् ? ॥२७६॥ ततस्त्वं यदि तुष्टाऽसि, तत् प्रयाहि यथाऽऽगतम् । शिरश्छेदाक्षमोऽप्येष, विशाम्यग्नौ यथा स्वयम् ॥२७७॥ इत्युक्त्वैव समुत्तस्थौ, झम्पार्थं स विभावसौ । न हि सत्त्ववतां किञ्चिदशक्यं प्रतिभासते ॥२७८॥
20
25
१. वत्यसौ वता० ॥
D:\maha-k.pm5\2nd proof
Page #91
--------------------------------------------------------------------------
________________
[३५
10
द्वितीयः सर्गः]
दृष्ट्वा सिंहपुराधीशसुताऽप्येतं तथोद्यतम् । अन्तःसञ्जातसङ्घट्टा, पृथिव्यामपतत् तदा ॥२७९।। बलादथ समाकृष्य, रभसादपराजिता । भाषते स्म मुदा स्मेरवदना मेदिनीपतिम् ॥२८०।। साहसं वत्स ! मा कार्षीरहं तुष्टाऽस्मि सर्वथा । तवोपरोधात् पश्यायं, जीवितं लम्भितोऽधमः ॥२८१।। इत्युक्त्वा योगिनस्तस्य, जीवितव्यमिवाङ्गवत् । शबप्राये शरीरेऽन्तश्चिक्षेपाम्भ: कमण्डलोः ॥२८२॥ कुमारीमपि तामेवमभिषिच्याऽपराजिता । स्वयमुज्जीवयामास, घनलेखालतामिव ॥२८३।। अथ जीवन्तमालोक्य, कुमारी धरणीधवम् । विमर्श-विस्मयस्मेरा, मुमुदे कुमुदेक्षणा ॥२८४॥ अन्तश्चित्तं प्रविष्टोऽथ, तदा तस्या रतेरिव । लोकोत्तरगुणः सोऽयं, पतिः सङ्कल्पजोऽभवत् ॥२८५।। तदा दधे धराधीशमनोऽपहरणार्थिनः । तस्या विलोकितं साचि, साचिव्यं चित्तजन्मनः ॥२८६॥ अवोचत पुनर्देवी, नरेन्द्रमपराजिता । तवोपरोधात् तुष्टाऽहं, महात्मन्नस्य योगिनः ॥२८७।। सत्त्वरत्नाम्बुधेरस्य, दर्शनायैव लालसः । कर्मसाक्षी तदाऽऽरोहत् , प्राचीनाचलचूलिकाम् ॥२८८।। अत्रान्तरेऽभवद् भूरिनि:स्वानस्वनमांसलः । दिक्कुक्षिम्भरिरत्युच्चैः, कोऽपि कोलाहलो महान् ।।२८९।। ददर्शास्यानुसारेण, चक्षुर्दिक्षु क्षिपन्नयम् । क्षोणिनाथः क्षणेनाथ, पृतनां कृतिनांवरः ॥२९०।। किमेतदिति विस्मेरविलोचनमथो नृपम् ।
सैन्यादस्मादुपागत्य, कश्चिन्नत्वा व्यजिज्ञपत् ।।२९१।। १. ष्टोऽयं, त° खंता० ॥
20
D:\maha-k.pm5\2nd proof
Page #92
--------------------------------------------------------------------------
________________
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अस्मद्भर्तुरिदं सैन्यमरिकेशरिभूभुजः । स्वामिशून्यं प्रभावस्मिन्नपुत्रे त्रिदिवं गते ॥२९२॥ आराध्य विधिवद् गोत्रदेवतामपराजिताम् । ततस्तदुपदेशेन, भवन्तमुपतिष्ठते ।।२९३।। युग्मम् ॥ राज्यश्रियस्तदेतस्या, भव त्वं वल्लभो विभो ! । रम्याऽपि हि श्रियं धत्ते, न विनेन्दुं कुमुद्वती ॥२९४॥ प्रज्ञालोकाभिधानस्य, मन्त्रिणः क्रमिकस्य मे । अभ्यर्थनामिमां नाथ !, नान्यथा कर्तुमर्हसि ॥२९५।। अथो निकटवर्तिन्या, स्वयं देवतया तया । अभ्यषिच्यत राजेन्दुर्निवेश्य कनकासने ॥२९६।। तस्योत्तमाङ्गे शुशुभे, सितमातपवारणम् । पूर्वक्षोणिभृतः शृङ्गे, सितांशोरिव मण्डलम् ॥२९७।। कुमारीमपि तामस्मै, मङ्गलस्नानपूर्वकम् । दत्त्वा देवी क्षितीशाय, क्षणेनाथ तिरोदधे ॥२९८॥ अथाऽरिकेशरिक्ष्मापपुरं लक्ष्मीपुराभिधम् । तया वनितया साकं, प्रविवेश विशाम्पतिः ॥२९९।। तल्लक्ष्मीपुरसाम्राज्यमभ्युपेत्याऽभयङ्करः । पाथोद इव पाथोधिपाथः पृथ्वीमतर्पयत् ॥३००।। ततः सिंहपराधीशः स्वयमेत्य प्रमोदवान । तामनङ्गवती पुत्री, भूभुजा पर्यणीनयत् ॥३०१॥ भूचराः खेचराश्चान्ये, कन्यादिभिरुपायनैः । भक्तिपहीभवच्चित्तास्तं भूभुजमपूपुजन् ।।३०२।। विद्याधरेश्वरः सोऽपि, देवतादत्तवैभवः । सोऽपि पुष्पपुराधीशः, स चापि घनवाहनः ॥३०३।। नृपं परेऽपि सामन्ताः, समन्तादेत्य सम्मदात् ।
रत्न-वाजि-गजप्रायैः, प्राभृतैरुपतस्थिरे ॥३०४॥ युग्मम् ।। १. प्रायप्राभृ पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #93
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ]
अन्यदा वन्यदावाग्निप्रतापस्यास्य भूभुजः । चक्रमायुधशालायामाविरासीत् सुदुःसहम् ॥३०५॥ चक्रस्यास्य प्रभावेण, द्विगुणीकृततेजसा । अभयङ्करभूपेन, षट्खण्डा साधिता मही ||३०६ || न नाम भूभृतामेव, सार्वभौमपदं नृपः । महात्मनामपि प्राप, गुणैर्लोकोत्तरैरयम् ॥३०७॥ अथ क्रमेण सम्प्राप्य, व्रतसाम्राज्यसम्पदम् । पदं लोकोत्तरं लब्धा, चक्रवर्त्यभयङ्करः ॥ ३०८||
§§ सार्थवाह ! श्रियो मूलमालवालं यशस्तरोः ।
व्रतं परोपकाराख्यं, मुनयस्तदिदं विदुः || ३०९ ॥ न शोच्यस्तत् त्वयाऽऽप्यात्मा, पाप इत्यमलाशय ! । उपकारपरा बुद्धिः, शुद्धां ब्रूते तवायतिम् ॥३१०॥ उपयोगः परं कश्चिद्, यन्नास्मत्तोऽभवत् तव । सार्थवाह ! क्रियाहीनं, तन्मनोऽतिदुनोति नः ॥३११॥ तन्महात्मँस्तवात्यर्थं, सर्वथाऽप्युपकुर्वतः । तत्त्वोपदेशमात्रेण, वयमप्युपकुर्महे ॥३१२॥ "संसारे जन्तवः सन्ति, मिथ्यात्वमयनिद्रया । हिता - ऽहितमजानन्तो, जीवन्तोऽपि मृता इव ॥३१३॥ मिथ्यात्वतटिनीपूरप्लावितः सर्वथा जनः । रयाद्दुस्तरसंसारपारावारे पतत्ययम् ॥३१४॥
तन्मिथ्यात्वमयं ध्वान्तं, सद्गतिस्खलनक्षमम् जिघांसता जनेनोच्चैः, सेव्यः सम्यक्त्व भास्करः ॥३१५॥ स्मेरं सम्यक्त्वसूर्येण, निगूढगुणगौरवम् । उत्तंसयति मुक्ति श्रीरजस्त्रं पद्मवज्जनम् ॥३१६॥ सम्यक्त्वकौमुदीस्वादचकोराणां शरीरिणाम् । पुरोवर्तिनि मिथ्यात्वविषे दृष्टिर्विरज्यते ॥३१७॥
D:\maha-k.pm 5 \ 2nd proof
[ ३७
5
10
15
20
25
Page #94
--------------------------------------------------------------------------
________________
३८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् रागादिविजयी देवः, सच्चरित्रगुरुर्गुरुः । प्राणित्राणप्रधानश्च, धर्मः सम्यक्त्वमुच्यते" ॥३१८॥ तत् तवायमलङ्कारो, युज्यते पुरुषोत्तम ! । आधातुं हृदये श्रीमत्सम्यक्त्वं कौस्तुभ: शुभः ॥३१९।। ऊचे धनोऽथ भगवन् ! प्रतिपन्नमिदं मया । न हि श्रियं समायान्ती, पदेन प्रेरयेद् बुधः ॥३२०॥ गुरूनथ नमस्कृत्य, प्रीतः सम्यक्त्वसम्पदा । तां क्षपां क्षपयामास, निजावासं गतो धनः ॥३२१।। प्रगेऽथ माणिभद्रेण, विज्ञप्तः, सुहृदा धनः । इयं प्रावृडतिक्रान्ता, निशेवोद्भासिभास्करा ॥३२२॥ विमुक्तं धनुरिन्द्रेण, गृहीतं वसुधाधिपैः । नभस्त्यक्तं घनैः श्लिष्टं, जिगीषुबलधूलिभिः ॥३२३।। कालेऽत्र प्रसरन्त्युच्चैर्व्यवसायिमनोरथाः । प्रभो ! प्रतिदिशं प्रौढाः, सहस्रांशोरिवांशवः ॥३२४।। एतदाकर्ण्य सार्थेशः, समुल्लङ्घयाटवीमिमाम् । गुरूणां गौरवं कुर्वन् , वसन्तपुरमाययौ ॥३२५।। तत्र भूपतिसत्कारद्विगुणोत्साहितो धनः । विक्रीय स्वीयभाण्डानि, प्रतिभाण्डान्युपाददे ।।३२६।। तत्र स्थितमथापृच्छ्य, धर्मघोषमुनीश्वरम् ।
क्षितिप्रतिष्ठितं प्राप, कृतार्थः सार्थपः पुरम् ॥३२७।। हुए अथ कालेन पूर्णायुरुत्तरेषु कुरुष्वयम् ।
कल्पद्रुपूर्णसङ्कल्पो, जग्मिवान् युग्मधर्मताम् ॥३२८।। ततश्च प्रथमे कल्पे, भूत्वाऽसौ भासुरः सुरः । अपरेषु विदेहेषु, विजये गन्धिलाभिधे ॥३२९।। वैताढ्यशैले गन्धारदेशे गन्धसमृद्धके ।
पुरे शतबलक्ष्माभृत्पुत्रो विद्याधरान्वये ॥३३०॥ १. ष्वसौ खंता० पाता० ॥
15
20
25
D:\maha-k.pm5\2nd proof
Page #95
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ]
चन्द्राकान्ताङ्गसम्भूतो, जज्ञे नाम्ना महाबलः ।
अङ्गावगणितानङ्ग, शृङ्गार इव मूर्तिमान् ॥३३१|| विशेषकम् ।। राज्यं महाबलायाथ, दत्त्वा शतबलो नृपः । दीक्षां गृहीत्वा कृत्वा च तपांसि दिवमासदत् ॥३३२॥ अथो महाबलः क्ष्माभृद्, यौवनोन्माददुर्धरः । अज्ञातधर्मा कर्माणि, निर्ममे स यथारुचि ॥३३३|| महाबल महीपालमन्यदा सदसि स्थितम् । निर्भरस्फीतसङ्गीतरसनिर्मग्नमानसम् ॥३३४॥ मन्त्रीशो धर्मतत्त्वज्ञः, स्वयम्बुद्धोऽभिधानतः । वैराग्यवासनाविष्टमभाषिष्ट विशिष्टधीः ||३३५॥ युग्मम् ॥ अस्तु स्वादुफलश्रीकः, कदलीद्रुरिवैकदा । विनैकं पुण्यबीजं तु, जन्तुरुच्छेदमृच्छति ॥३३६॥ तत् तवापि श्रियां मूलं, त्यक्त्वा धर्मं कुलप्रभो ! । इत्थं न विषयग्रामो, भोक्तुं तत्त्वज्ञ ! युज्यते ॥३३७|| अभ्यधाद् भूपतिर्मन्त्रिन् !, किमप्रस्तुतमुच्यते ? । उवाच सचिवः स्वामिन्!, श्रूयतामत्र कारणम् ||३३८|| शुचिभिः सचिवैः स्वामिन्!, कुशलोदर्ककर्कशम् । अप्रस्तुतमपि प्रायो, हितं वाच्यं हितैषिभिः ॥ ३३९॥ यदद्य नन्दनोद्याने, ज्ञानातिशयशालिनौ । भवदायुर्मया पृष्टौ, चारणौ वाचमूचतुः ॥३४०॥ मासमात्रं भवद्भर्तुरायुः शेषमिति प्रभो ! । विज्ञ ! विज्ञप्यसे बाढमतस्त्वमिति मा मुहः || ३४१ || ऊचे महाबलः साधु, साधुबुद्धिबृहस्पते ! | स्वयम्बुद्ध ! गुरुस्त्वं मे, त्वं मन्त्री त्वं च बान्धवः ||३४२ ॥ यदित्थं पातकाम्भोधिपातुकं प्रति सम्प्रति । मामन्धमिव निर्बन्धाद्, भुजालम्बं प्रयच्छसि ॥३४३|| परं समीपमापन्ने, मृत्यौ कृत्यं करोमि किम् ? ।
मूर्ध्नि दत्तपदे शत्रौ, विक्रमः क्रमतां कुतः ? ॥३४४॥ १. 'स्फीतिस' वता० ॥ २ °मिकु' पाता० खंता० ॥
D:\maha-k.pm5 \ 2nd proof
[ ३९
5
10
111
15
20
25
Page #96
--------------------------------------------------------------------------
________________
४०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्रव्रज्यां दिनमप्येकं, प्राप्यानन्यमना जनः । मोक्षं यदपि नाप्नोति, कामं वैमानिको भवेत् ॥३४५॥ इत्यमात्योपदेशेन, महाबलमहीपतिः । जग्राह दीक्षामाचार्यसमीपमुपजग्मिवान् ॥३४६॥ युग्मम् ।। असावनशनं कृत्वा, दिनद्वाविंशतिं ततः । ईशानकल्पे देवोऽभूद् , विमाने श्रीप्रभाभिधे ॥३४७।। नाम्नाऽथ ललिताङ्गस्य, तत्र वैषयिकं सुखम् । भुञ्जानस्यानन्यदाऽच्योष्ट, प्रिया तस्य स्वयम्प्रभा ॥३४८।। हा प्रिये ! देहि मे वाचं, प्रलपन्नित्यथोदितः । स्वसामानिकदेवेन, सौहार्दाद दृढधर्मणा ॥३४९।। यः पुरा मित्र ! मन्त्रीशः, स्वयम्बुद्धस्तवाभवत् । सोऽहं तव वियोगे, प्रव्रज्यैनां श्रितः श्रियम् ॥३५०।। अहं त्वयि ततः स्नेहाद् , विज्ञायावधिनाऽधुना । पुनः स्वयम्प्रभामन्यां, भाविनी कथयामि ते ॥३५१।। बभूव धातकीखण्डप्राग्विदेहैकमण्डने । नागिलाख्यो गृहपतिर्नन्दिग्रामेऽतिदुर्गतः ॥३५२॥ तस्य नागश्रियां पत्न्यां, पुत्रीषट्कादनन्तरम् । सुताऽभून्मर्त्यलोकेऽपि, नरकमेव सप्तमी ॥३५३।। एतस्यां जातमात्रायाममात्रोद्विग्नमानसः । नगरान्निरगाद् दूरं, विरागान्नागिलः किल ॥३५४॥ दुर्भगत्वेन पुत्र्यास्तु , नाम्नोऽप्यकरणादथ । निर्नामिकेत्यभूत् तस्याः, प्रसिद्धिर्जनिता जनैः ॥३५५॥ सा वद्धिष्णुः क्रमेणाथ, समं दारिद्य्कर्मणा । अगमद् दारुभारार्थं, नभस्तिलकपर्वते ॥३५६।। युगन्धरमुनि तत्र, सुरा-ऽसुरनमस्कृतम् ।
दृष्ट्वा नत्वाऽथ तद्व्याख्यां, श्रुत्वा संवेगतो जगौ ॥३५७।। १. दिनान् द्वा' खंतासं० ॥ २. दृढवर्मणा खंता० पाता० ॥ ३. भामेना, भावि खंता० ॥
15
20
25
D:\maha-k.pm5\2nd proof
Page #97
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः]
[४१ दुःखिनः सन्ति भूयांसो, भवेऽस्मिन् भगवन् ! जनाः । मत्तस्तु मन्दभाग्यायाः, कोऽपि दुःखाधिकोऽस्ति किम् ? ॥३५८।। "अथो युगन्धरः प्राह, केवलज्ञानभास्करः । वत्से ! धत्से मुधा दुःखाद्वैतवैतण्डिकं मनः ॥३५९॥ दुःखानि परतः सन्तु , तावन्नरकवासिनाम् । श्रुतमात्राणि भिन्दन्ति, हृदयं यानि देहिनाम् ॥३६०॥ परं प्रत्यक्षमेवैते, वनेऽपि सुखमानिनः । विनाऽपराधं बध्यन्ते, पशवः पश्य पापिभिः ॥३६१॥ दृढं कशाभिस्ताड्यन्ते, कर्कशाभिस्तुरङ्गमाः । बध्यन्ते चाद्भतप्राणबन्धुरा अपि सिन्धुराः ॥३६२॥ परद्रव्य-परद्रोहपराः पश्य नरा नृपैः । क्रन्दन्तः करुणं मारैर्निहन्यन्ते नवैर्नवैः ॥३६३॥ स्वस्वामिभावसम्बन्धमुमुरैर्मर्मदाहिभिः । वत्से ! स्वर्गेऽपि ताप्यन्ते, मरुतोऽविरतोत्सवाः ॥३६४॥ विलोक्यते न तल्लोके, प्रदेशो निरुपप्लवः । आराध्यते न चेदेष, धर्मः शर्मनिबन्धनम् ॥३६५॥ संसारदुःखसम्मर्दकर्दमे पततामयम् । धर्म एव भुजालम्बं, दत्ते नान्यः शरीरिणाम् ॥३६६॥ आराद्धश्च विराद्धश्च, चक्रवर्तीव देहिनाम् । धर्मस्तुष्टश्च रुष्टश्च, सुखं दुःखं च यच्छति ॥३६७॥ सुखाय वत्से ! तद् वाञ्छा, यदि ते विद्यते हृदि । आराध्यतां ततो धर्मः, कल्पनाकल्पपादपः" ॥३६८॥ उपदेशमिति श्रुत्वा, मुनेस्त्रैलोक्यदर्शिनः । अनुज्ञां चास्य सम्प्राप्य, दुःखौघक्षयकाङ्क्षया ॥३६९।। उद्विग्ना निजदेहेऽपि, गृहीतानशनाऽधुना । वर्ततेऽस्यास्ततो गत्वा, स्वं रूपं दर्शय स्वयम् ॥३७०।। युग्मम् ॥
25
१. सन्ति, ता' खंता० ॥
D:\maha-k.pm5\2nd proof
Page #98
--------------------------------------------------------------------------
________________
5
10
15
20
25
४२ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तथाकृतेऽथ तेनैषा, तस्मिन्नेवानुरागिणी ।
मृत्वा तस्याऽभवद् देवी, प्रेमप्रात्रं स्वयम्प्रभा ||३७१॥ भोगान् भुक्त्वा तया साकं, साकम्पोऽथ दिवश्च्युतः । क्षेत्रे महाविदेहेऽभूल्लोहार्गलपुरप्रभोः ॥३७२|| सुतः सुवर्णजङ्घस्य, प्रतापजितभास्वतः ।
स लक्ष्मीकुक्षिमाणिक्यं, वज्रजङ्घ इति श्रुतः ||३७३|| युग्मम् ॥ नगर्यां पुण्डरीकियां, च्युत्वा साऽपि स्वयम्प्रभा । चक्रिणो वज्रसेनस्य, श्रीमतीति सुताऽभवत् ॥३७४॥ अन्यदा प्रमदोद्याने, क्रीडन्ती समुपागतम् ।
मुनिं केवलिनं वीक्ष्य, वन्दितं देव-दानवैः || ३७५।। जातजातिस्मृतिर्ज्ञात्वा, सा सर्वं पूर्वचेष्टितम् । धात्रेयीं पण्डितामाह, रहो विश्वासभाजनम् ॥३७६॥ युग्मम् ॥ पुरा ममाऽऽसीदीशानकल्पे हृदयवल्लभः । ललिताङ्ग इति ख्यातस्तत्प्रियाऽहं स्वयम्प्रभा || ३७७।। स च मच्च्यवनात् पूर्वं च्युत क्वाप्यभवद् भुवि । न ज्ञायते ततस्तस्य, प्रयत्नं प्राप्तये कुरु ॥ ३७८ ॥ पण्डिताऽपि श्रुताशेषवृत्तान्तानुगतं पटम् । लेखयित्वाऽङ्गणोपान्ते वज्रसेनस्य चक्रिणः ||३७९॥ सेवागतानां सर्वेषां, कुमाराणामदर्शयत् । दृष्ट्वैतद् वज्रजङ्घोऽपि, जातजातिस्मृतिर्जगौ ॥३८०॥ मम पूर्वभवः सोऽयं, पण्डिते ! लेखित: कुत: ? । दिव्यज्ञानवता केन, कथितं वा तवाग्रतः ? ||३८१|| एकैकशस्तया पृष्टः, पर्वतादिविनिर्णयम् ।
पूर्वदृष्टानुसारेण, स यथाभिधमभ्यधात् ॥३८२॥
अथोत्सुकतया वृत्तमनाख्यायाऽपि पण्डिता । श्रीमत्याः पुरतो गत्वा, तद् वृत्तान्तं व्यजिज्ञपत् ॥ ३८३|| १. सल्लक्ष्मी खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #99
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः]
[४३ वज्रसेनोऽपि विज्ञप्तः, स्वयं पण्डितया तया । सुवर्णजङ्घपुत्रं तं, कुमार्या पर्यणीनयत् ॥३८४॥ सोऽथ श्वशुरमापृच्छ्य, लोहार्गलपुरं गतः । स्वयं जिघृक्षुणा दीक्षां, पित्रा राज्ये निवेशितः ॥३८५।। सुतं पुष्कलपालाख्यं, राज्ये कृत्वा स चक्रभृत् । वज्रसेनोऽपि सञ्जज्ञे, मुनीभूयाथ तीर्थकृत् ॥३८६।। अन्यदा पुष्कलक्ष्मापं, श्रुत्वा शत्रुभिरावृतम् । वज्रजङ्घोऽपि साहाय्यं, कर्तुं तस्य पुरीं ययौ ॥३८७।। तत्र शत्रून् विनिर्जित्य, श्रीमत्या सहितोऽथ सः । व्रजन् निजपुरं मार्गे, विलोक्य मुनिसत्तमौ ॥३८८॥ आत्मीयावेव सोदयौं, केवलज्ञानशालिनौ । नमश्चक्रे कृती नाम्ना, सेनान्तौ मुनि-सागरौ ॥३८९॥ युग्मम् ॥ अथैव चिन्तयामास, वज्रजङ्घनरेश्वरः । अहो ! मे मन्दभाग्यत्वमहो ! मे मतिहीनता ॥३९०॥ यदहं प्राप्तवान् लक्ष्मी, वान्तप्रायामिमां पितुः । एतौ चारित्रसाम्राज्यं, प्रापतुः सोदरौ तु मे ॥३९१।। अधुनाऽपि पुरं गत्वा, दत्त्वा राज्यं स्वसूनवे । चारित्राशनिना कर्मद्रुमं भस्मीकरोम्यहम् ॥३९२॥ इति निश्चित्य भूपालो, लोहार्गलपुरं गतः ।। प्रातर्दित्सुरयं राज्यं, प्रसुप्तः श्रीमतीयुतः ॥३९३।। अज्ञातपरमार्थेन, राज्यलोभान्धचेतसा । विषधूमप्रयोगेण, घातितो निशि सूनुना ॥३९४॥ युग्मम् ॥ अथोत्तरकुरुष्वेव, समं दयितया तया । नृपो युगलधर्माऽऽयुर्यथाक्षेत्रमपालयत् ॥३९५।। सौधर्मकल्पे सङ्कल्पोपनतैः प्रीणितौ सुखैः । स्नेहस्यूताविवाभूतामेककालमुभौ सुरौ ॥३९६।।
D:\maha-k.pm5\2nd proof
Page #100
--------------------------------------------------------------------------
________________
४४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वज्रजङ्घस्य जीवोऽथ, जम्बूद्वीपे दिवश्च्युतः । क्षितिप्रतिष्ठितपुरे, विदेहक्षेत्रमण्डने ॥३९७।। वैद्यस्य सुविधेः सूनुर्जज्ञे सत्कर्मकर्मठः । जीवानन्दाख्यया ख्यातो, वैद्यविद्याविशारदः ॥३९८।। ईशानचन्द्रभूभर्तुस्तत्रैव नगरे तदा । कान्तायां कनकवत्यां, जज्ञे पुत्रो महीधरः ॥३९९।। लक्ष्म्यां च जज्ञे कान्तायां, सुनासीरस्य मन्त्रिणः । सुतः सुबुद्धिर्विख्यातो, नाम्ना च क्रियया च यः ॥४००॥ प्रियायां शीलवत्यां च, धनाख्यश्रेष्ठिनस्तदा । नन्दनो गुणरत्नानामाकरोऽभूद् गुणाकरः ॥४०१।। बभूवाऽभयमत्यां च, पत्न्यां सार्थपतेः सुतः । नाम्ना सागरदत्तस्य, पूर्णभद्र इति श्रुतः ॥४०२।। सोऽप्यत्र श्रीमतीजीवश्च्युतः सौधर्मकल्पतः । बभूवेश्वरदत्तस्य, श्रेष्ठिनः केशवः सुतः ॥४०३।। एषामपि च पञ्चानां, समानगुणशालिनाम् । जीवानन्देन वैद्यन, सह सख्यमभूत् तदा ॥४०४।। सङ्गतानामथामीषामन्येधुर्वैद्यवेश्मनि । साधुर्माधुकरी भिक्षां, कुर्वन् नेत्रपथं ययौ ॥४०५।। तं पृथ्वीपालभूभर्तुः, पुत्रं किल गुणाकरम् । आत्तव्रतं तपःकष्टानुष्ठानैर्वीक्ष्य कुष्ठिनम् ॥४०६।। महीधरकुमारस्तं, वैद्यपुत्रं तदाऽवदत् । धिगिदं भिषजां जन्म, धिगिदं शास्त्रकौशलम् ॥४०७।। अनीहानां शरीरेऽपि, परत्रैकरतात्मनाम् । यदीदृशानां साधूनां, नोपकाराय जायते ॥४०८॥ यल्लोकमल-मूत्रादिघ्राणान्मालिन्यमर्जितम् ।
तदिदं क्षाल्यतामद्य, मुनेरारोग्यदानतः ॥४०९॥ १. 'न, समं मैत्र्यमभूत् खंता० पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #101
--------------------------------------------------------------------------
________________
[४५
द्वितीयः सर्गः]
जीवानन्दो जगादैवमथ राजेन्दुनन्दनम् । युवाऽपि वृद्धबुद्धिस्त्वं, युक्तमेवोक्तवानिति ॥४१०।। किन्तु दीनारलक्षण, प्रत्येकमपि दुर्लभैः । निगृह्यते यतेरस्य, रोगोऽयं भेषजैस्त्रिभिः ॥४११।। एतेषु लक्षपाकाख्यं, तैलमस्त्येव मद्गृहे । गोशीर्षचन्दनं रत्नकम्बलं च पुनर्न हि ॥४१२।। इत्युक्ते तेन ते पञ्च, विपणिश्रेणिमण्डनम् । कञ्चिन्महेभ्यमभ्येत्य, श्रेष्ठिनं श्रेष्ठमूचिरे ॥४१३।। अपि दीनारलक्षाभ्यां, देहि गोशीर्ष-कम्बलौ । यदाभ्यां कर्तुमिच्छामश्चिकित्सां रोगिणो मुनेः ॥४१४।। तेषामिति वचः श्रुत्वा, विस्मयस्मेरमानसः । जगाद सादरं श्रेष्ठी, धन्याः ! शृणुत मद्वचः ॥४१५।। कुष्ठरोगाभिभूतस्य, योग्यावेतौ महामुनेः । राज्येनापि न लभ्येते, दूरे दीनारदर्शनम् ॥४१६॥ सन्ति पुण्यनिदानानि, यानि दानानि कोटिशः । एतैरारोग्यदानस्य, शतांशेनापि नोपमा ॥४१७।। तद् गृह्णीत विना मूल्यमनुगृह्णीत मां मुदा । श्रेष्ठीत्युक्त्वाऽर्पयामास, रत्नकम्बल-चन्दने ॥४१८।। ततस्ते सम्पादाय, शकनैः शभशंसिभिः । जीवानन्देन सहिता, मुनेरनुपदं ययुः ॥४१९।। कायोत्सर्गासनासीनमधोन्यग्रोधभूरुहः । बाह्योद्यानेऽथ ते वीक्ष्य, नमश्चक्रुर्मुनीश्वरम् ॥४२०॥ ततो मुनिमनुज्ञाप्य, तैलेनाभ्यज्य वैद्यभूः । निश्चेतनेऽथ तद्देहे, क्षिप्तवान् रत्नकम्बलम् ॥४२१॥ तैलतापेन तेनाथ, व्याकुलास्तत्कलेवरात् ।
निःसृत्य शीतले लीनाः, कृमयो रत्नकम्बले ॥४२२।। १. “वानिदम् खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #102
--------------------------------------------------------------------------
________________
४६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ गोशवमानीय, तस्योपरि दयापरः । कम्बलात् पातयामास, कृमीन् वैद्यवरः स्वयम् ॥४२३।। गोशीर्षचन्दनस्यन्दैरिन्दुनिस्यन्दसुन्दरैः । शमिनः शमयामास, स तापव्यापदं मुदा ॥४२४।। त्रिविधाय क्रियामित्थं, कृमीनतुलकौशलः । गोशवे पातयामास, त्वग्मांसास्थिगतानयम् ॥४२५।। कैश्चिद् दिनैः शमिस्वामी, चामीकरसमच्छविः । क्षमितस्तैर्विहाराय, पुनर्नववपुर्ययौ ॥४२६।। वणिक्प्रष्ठोऽपि भैषज्यदानप्रभववैभवात् । अन्तकृत्केवलीभावं, तस्मिन्नेव भवेऽभजत् ॥४२७।। तेऽपि कम्बल-गोशीर्षशेषं विक्रीय काञ्चनैः । प्रासादं कारयामासुः, स्वेन लक्षयद्वयेन च ॥४२८।। कियताऽप्यथ कालेन, समं सञ्जातभावनाः । व्रतं प्राप्याऽच्युते कल्पे, शिश्रियस्त्रिदशश्रियम् ॥४२९।। द्वाविंशत्यतरायुष्कास्ते सर्वेऽप्यच्युताच्च्युताः । प्राग्द्वीपप्राग्विदेहेषु , तटे लवणवारिधेः ॥४३०।। विजये पुष्कलावत्यां, पुण्डरीकिण्यधीशितुः । वज्रसेननृपस्याऽऽसन् , धारिण्यां पञ्च सूनवः ॥४३१।। युग्मम् ॥ अभूत् तेषु भिषग्जीवो, वज्रनाभाभिधोऽग्रजः । चतुर्दशमहास्वप्नशिष्टसाम्राज्यवैभवः ॥४३२॥ बाहुः सुबाहुः पीठोऽथ, महापीठः क्रमादमी । जीवास्ततो नृपा-ऽमात्य-श्रेष्ठि-सार्थेशजन्मिनाम् ॥४३३।। आसीत् केशवजीवोऽपि, सुयशा राजपुत्रकः । प्राग्भवस्नेहतः सोऽपि, वज्रनाभमशिश्रियत् ॥४३४॥ तीर्थप्रवृत्त्यै विज्ञप्तस्ततो लोकान्तिकैः सुरैः । वज्रसेननृपो राज्ये, निवेश्य निजमात्मजम् ॥४३५।।
20
25
१. 'युस्त्रिदिवः श्रियम् वता० ॥ २. जन्मनाम् खंता० पाता० ।।
D:\maha-k.pm5\2nd proof
Page #103
--------------------------------------------------------------------------
________________
[४७
द्वितीयः सर्गः]
सांवत्सरिकदानानि, दत्त्वा देवेन्द्रवन्दितः । चारित्रसम्पदा साकं, मन:पर्यायमासदत् ॥४३६।। वज्रनाभमहीनाथो, महीमथ महाभुजः । सुयशःसारथिः शक्रसमलक्ष्मीरपालयत् ॥४३७।। केवलं वज्रसेनस्य, तस्य तीर्थकृतस्तदा । चक्रं तु सममेवाभूद् वज्रनाभस्य भूभुजः ॥४३८।। वज्रनाभो विजित्याथ, विजयं पुष्कलावतीम् । प्राप्तचक्रिपदः कामं, धर्म्यकर्माणि निर्ममे ॥४३९।। अन्यदा जातवैराग्यस्तातपादान्तमागतः । राज्यं न्यस्य सुते दीक्षां, सबन्धुर्जगृहे नृपः ॥४४०॥ भवोपग्राहिकर्माणि, क्षयं नीत्वाऽथ निर्वृतिम् । वज्रसेनप्रभौ प्राप्ते, धरायां विजहार सः ॥४४१॥ द्वादशाङ्गधरस्यास्य, सिद्धयः सकला अपि । वज्रनाभमुनीन्द्रस्य, पादपीठान्तिकेऽलुठन् ॥४४२॥ अन्येऽपि बन्धवस्तस्य, समं सुयशसाऽभवन् । एकादशाङ्गपारीणा, महिम्नां च महास्पदम् ॥४४३।। विंशत्याऽऽराधितैः स्थानैरर्हद्भक्तिपुरःसरैः । वज्रनाभमुनीन्द्रोऽथ, तीर्थकृत्कर्म निर्ममे ॥४४४॥ वैयावृत्येन साधूनां, बाहुश्चक्रिपदप्रदम् । सुबाहुस्तु बलाधायि, कर्म निमितवान् मुनिः ॥४४५।। प्रशंसां च तयोश्चक्रे, वज्रनाभमुनीश्वरः । तेन पीठ-महापीठौ, प्रकामं दुर्मनायितौ ॥४४६।। तदीर्ध्याजनितं कर्म, ताभ्यामालोचनां विना । स्त्रीभावफलदं चक्रे, मायामिथ्यात्वयोगतः ॥४४७॥ क्रमात् षडपि ते पूर्वलक्षान् दीक्षां चतुर्दश । पालयित्वाऽथ सर्वार्थसिद्धिश्रियमशिश्रियन् ॥४४८।।
१. "मार्जयत् पाता० ॥ २. धर्मक' पाता० ।।
D:\maha-k.pm5\2nd proof
Page #104
--------------------------------------------------------------------------
________________
४८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इत्यऽनुत्तरविमाननिवासश्रीविलासविकसन्मनसस्ते । निर्वृतिप्रतिभुवं भवभाजां, भेजिरे निरुपमां सुखलक्ष्मीम् ॥४४९।। ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीऋषभस्वामिपूर्वभववर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ यस्तीर्थयात्राभवपुण्ययोगान्मात्राधिकोऽभूद् भगवत्प्रसादः । श्रीवस्तुपालस्तममुं पृथिव्यां, प्रासादमूर्त्या प्रकटीचकार ॥१॥
॥ ग्रं० ४५६ उभयं ५७७ ॥
१. भदेवस्वा वता० ॥ २. एतत्पद्यानन्तरं पाता० पुस्तकेऽयं श्लोकोऽधिक उपलभ्यतेया श्रीः स्वयं जिनपतेः पदपद्मसद्मा, भालस्थले सपदि सङ्गमिते समेता । श्रीवस्तुपाल ! तव भालनिभालनेन, सा सेवकेषु सुखमुन्मुखता विभाति ॥२॥
वता० खंता० पुस्तकयोः पुनरयं श्लोकः तृतीयसर्गप्रान्ते वर्तते ॥ ३. ग्रंथाग्रम्-४५३ ।। उभयं ५६८ ॥ इति पाता० ॥
D:\maha-k.pm5\2nd proof
Page #105
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ॥
[कुलकराणामुत्पत्तिर्नीतयश्च]
इतश्च जम्बूद्वीपेऽस्ति, विदेहेष्वपरेषु पूः । ईशानचन्द्रक्ष्माचन्द्रवाता नाम्नाऽपराजिता ॥१॥ तत्र चन्दनदासस्य, श्रेष्ठिनो नन्दनोऽभवत् । ख्यातः सागरचन्द्राख्यो, द्राक्षोपमवचस्ततिः ॥२॥ कौमुद्यां बाह्यमुद्यानमन्येद्युः सपुरे नृपे । सम्प्राप्तेऽशोकदत्तेन, समं मित्रेण सोऽप्यगात् ॥३॥ श्रेष्ठिनः पूर्णभद्रस्य, नन्दिनी बन्दिसङ्कटात् । असावत्रान्तरे दृष्ट्वामोचयत् प्रियदर्शनाम् ॥४॥ तावन्योन्यसमालोकप्रमोदहतमानसौ । छलैकदृष्टेः कन्दर्पपिशाचस्य वशङ्गतौ ॥५॥ स्वं स्वं गृहमथो यातावन्योन्यविरहातुरौ । न रतिं प्रापतुः क्वापि, ‘कामाज्ञा हि सुदुःसहा' ॥६॥ अथ सागरचन्द्रस्य, श्रुत्वा तद् विक्रमाद्भुतम् । पिता चन्दनदासोऽस्मै, सामधाम गिरं जगौ ॥७॥ कृथा मा स्म वृथा वत्स !, विक्रमक्रममन्यदा । यतो न वणिजां क्वापि, शौर्यमौचित्यमञ्चति ॥८॥ अपि चाशोकदत्तोऽयं, छद्मनः सद्म जङ्गमम् । सङ्गमस्तेन नैतेन, समं कार्यः क्वचित् त्वया ॥९॥ ईर्ष्यालुः कोऽपि तातस्य, मिथ्यैवेदं न्यवेदयत् । यन्मे वयस्यो मायावी, मायावीतमना अपि ॥१०॥
20
D:\maha-k.pm5\2nd proof
Page #106
--------------------------------------------------------------------------
________________
५०]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् स स्वच्छप्रकृतिश्चित्ते, चिन्तयन्निति सागरः । तातादेशः प्रमाणं मे, नित्यमित्यवदत् कृती ॥११॥ युग्मम् ॥ चन्दनः पूर्णभद्रश्च, चित्तज्ञौ सुतयोः स्वयोः । कारयाञ्चक्रतुः प्रीत्या, पाणिग्रहमहोत्सवम् ॥१२।। पत्या सागरचन्द्रेण, तुल्येन प्रियदर्शना । लक्ष्मी रायणेनेव, प्रीता नीता कृतार्थताम् ॥१३॥ प्रियेऽन्या बहिर्याते, सति तद्धामगामिना । प्रार्थिताऽशोकदत्तेन, त्यक्तलज्जेन साऽवदत् ॥१४।। त्वं मायातः समायातः, किमु रे ! मम मन्दिरे ? । तुच्छ ! तद् गच्छ भर्ता मे, स्वच्छस्त्वां मित्रमिच्छति ॥१५॥ अथोद्विग्नो विनिर्गत्य, सागराग्रेऽब्रवीदिदम् । पत्न्यास्ते दुश्चरित्रायाः, सङ्कटेऽद्यापातं सखे ! ॥१६।। श्रुत्वे सागरोऽप्यूचे, क्षणं विकृतमानसः । सखे ! न खेदस्ते दक्ष !, विधातुमुचितः क्वचित् ॥१७॥ स्नेहानुविद्धयोर्भ्रातरावयोर्मानसक्षतिः । भाविनी नाविनीतायाः, कृते तस्याः कदाचन ॥१८॥ ऋजुप्रकृतिना तेन, स दुष्ट इति भाषितः । कामं मुदितचित्तोऽभूत् , स्वभावोऽयं दुरात्मनाम् ॥१९॥ स्वयोषायामदोषायामपि मित्रगिरा तया । सागरोऽभूद् गतप्रेमा, ज्ञापयामास तां न तु ॥२०॥ प्रियदर्शनया साकं, मृत्वा कालेन सागरः । जम्बूद्वीपेऽत्र भरतक्षेत्र॰ दक्षिणेऽभवत् ।।२१।। तृतीयारेऽवसर्पिण्यां, सिन्धु-गङ्गान्तरक्षितौ । शेषे पल्योपमाष्टांशे, युग्मधर्मा रविच्छविः ॥२२॥ युग्मम् ।। माययाऽशोकदत्तोऽपि, निष्पन्नोऽत्रैव कुञ्जरः ।
चतुर्दन्तः सितच्छायकायस्तं दृष्टवान् भ्रमन् ॥२३।। १. तयोःस्तयोः वता० ॥ २. "न्दिरम् ? खंता० ॥ ३. सक्षितिः वता० ॥
20
D:\maha-k.pm5\2nd proof
Page #107
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ]
आविर्भूताद्भुतप्रीतिः, सकरेणुः करेण तम् । आलिङ्ग्याऽऽरोपयामास, निजस्कन्धे सविस्मयम् ॥२४॥ अयं मया क्वचिद् दृष्ट, इत्यन्योन्यं सचिन्तयोः । तयोः स्मृतिपथं यातः, स्नेहः पूर्वभवोद्भवः ॥२५॥ प्राग्भवस्मरणाज्ज्ञातनीतिः स्कन्धाधिरोपितः । करिणा तेन स ख्यातिं लेभे विमलवाहनः ||२६|| प्रभावादवसर्पिण्याः, कालेऽत्र ममताजुषाम् । न ददुर्वाञ्छितं कल्पतरवः स्तोकतां गताः ॥२७॥ ममायमिति कल्पद्रुविषये कलहाकुलाः । अभवन् मार्गगाः सर्वे, तस्य हाकारदण्डतः ॥२८॥ तस्य चन्द्रयशोनाम्नि, कलत्रेऽभवदन्यदा । धनुरष्टशतीतुङ्गं, प्राच्यसंहननं शिति ॥२९॥ विलुप्तसङ्ख्यपूर्वायुः, स्त्री-पुंसमिथुनं किल । चक्षुष्माँश्चन्द्रकान्ता चेत्यनयोर्नाम कल्पितम् ॥३०॥ युग्मम् || जरा-रोगौ विना मृत्वा, ततो विमलवाहनः । सुपर्णाख्यकुमारेषु, सुरः समभवन्नवः ॥३१॥ नागलोकेष्वभूच्चन्द्रयशा अपि मृता ततः । अगान्नागकुमारेषु, कुञ्जरोऽपि च्युतस्ततः ॥३२॥ अन्त्यकालेऽथ चक्षुष्मानपि युग्ममजीजनत् । यशस्वी च सुरूपा च चन्द्रकान्ताङ्गसम्भवम् ॥३३॥ चक्षुष्मान् स सुपर्णेषु, मृत्वोत्पेदे महासुरः । चन्द्रकान्ताऽपि नागेषु, समानसमयं किल ॥३४॥ अथो यशस्विनस्तस्य, पितृवत् प्रभुताजुषः । धाल्लङ्घितहाकारनीतिभिर्मिथुनैः स्थितम् ॥३५॥ तच्छासनाय माकारदण्डं चक्रेऽथ स प्रभुः । यथापराधं प्रायुङ्क्त, नीतिद्वयमथ क्रमात् ॥३६॥ अभिचन्द्रोऽभवत् पुत्रः, प्रतिरूपा च कन्यका । गौर - श्यामरुची पत्न्यां, सुरूपायां यशस्विनः ||३७||
D:\maha-k.pm5\ 2nd proof
[ ५१
5
10
15
20
25
Page #108
--------------------------------------------------------------------------
________________
10
५२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् यशस्व्यब्धिकुमारोऽभूत् , सुरूपा त्वस्य वल्लभा । विपद्य सममेवाहिकुमारः समजायत ॥३८॥ पुत्रः प्रसेनजिन्नाम, चक्षुःकान्ता च नन्दनी । अभिचन्द्रस्य जज्ञाते, प्रतिरूपाङ्गसम्भवौ ॥३९।। अभिचन्द्रो विपद्याऽब्धिकुमारेषूदपद्यत । सहैव प्रतिरूपा तु , जज्ञे नागकुमारकः ॥४०॥ पितृवद् युग्मिनां शास्ति, प्रसेनजिति कुर्वति । सति हाकार-माकारलङ्घने धाष्टर्यतः पुनः ॥४१॥ धिक्कारनीति निर्माय, निर्मायः क्रमशस्त्रिभिः । दण्डैरमीभिश्चण्डाज्ञो, मिथुनानि शशास सः ॥४२॥ युग्मम् ।। चक्षःकान्ताऽथ तत्कान्ता. मरुदेवं तनद्भवम । सुतामसूत श्रीकान्तां, चेति तद्युग्मजातकौ ।।४३।। मृत्वा प्रसेनजिद् द्वीपकुमारेष्वथ निर्जरः । चक्षुःकान्ताऽथ नागेषु , समं समुदपद्यत ॥४४।। पितृवन्मरुदेवस्य, शासतोऽथ प्रजा निजाः । श्रीकान्तायां सपादाग्रधनुःपञ्चशतोच्छ्यौ ॥४५।। शातकुम्भद्युतिर्नाभिर्मरुदेवा प्रियङ्गरुक् । नाम्नेत्यजायतां पुत्रः, पुत्री च युगजातकौ ॥४६।। युग्मम् ॥ सङ्ख्यातपूर्वप्रमितं, तयोरायुरजायत ।। पैतृकादायुषः किञ्चिन्न्यूनमन्यूनपुण्ययोः ॥४७।। प्राप द्वीपकुमारत्वं मरुदेवो विपद्य सः ।
श्रीकान्ता तस्य कान्ता तु , तदा नागकुमारताम् ॥४८॥ [धनसार्थवाहजीवस्य ऋषभतीर्थकृतश्चरितम् ]
अथो विदधतो नाभेर्युग्मिनामनुशसनम् । तृतीयारस्य शेषेषु , पूर्वलक्षेषु केषुचित् ॥४९।।
15
20
25
१. "पा चास्य पाता० ॥
D:\maha-k.pm5\2nd proof
Page #109
--------------------------------------------------------------------------
________________
10
तृतीयः सर्गः]
[५३ आयुर्भुक्त्वा त्रयस्त्रिंशत्सागरोपमसम्मितम् । जीवः श्रीवज्रनाभस्य, च्युत्वा सर्वार्थसिद्धतः ॥५०॥ कृष्णाषाढस्य तुर्येऽयुत्तराषाढास्थिते विधौ । कुक्षौ श्रीमरुदेवायाः, स प्रभुः समवातरत् ॥५१॥ विशेषकम् ।। अवतारे प्रभोस्तत्र, पवित्रे भुवनत्रयम् । ध्वस्तध्वान्तं सुखिस्वान्तं, शान्तदुःखमभूत् क्षणम् ॥५२।। वृषभ-सिंह-श्री-दाम-चन्द्रा-ऽऽदित्यान् ध्वजं घटम् । सरो-वाद्धि-विमानानि, रत्नौघ-ज्वलितनाल ॥५३।। एतान् लोकोत्तरस्फूर्तिप्रभावाद्भुतसूचकान् । तदा चतुर्दश स्वप्नान् , मरुदेवी व्यलोकयत् ॥५४॥ युग्मम् ॥ अथ प्रातः प्रबुद्धाऽसौ नाभेः स्वप्नानचीकथत् । सोऽप्युवाचेति पुत्रस्ते, भावी कुलकरोत्तमः ॥५५॥ अथाऽऽसनप्रकम्पेन, विज्ञायावतरं प्रभोः । समं समन्तात् तत्रैत्य, स्वप्नार्थं वज्रिणो जगुः ॥५६।। मरुदेवी नमस्कृत्य, ततः सर्वे सुरेश्वराः । जग्मुनिजं निजं स्थानममन्दानन्दमेदुराः ॥५७।। निधानं रत्नगर्भेव, बिभ्राणा गर्भमद्भुतम् । दिनेषु परिपूर्णेषु , श्यामचैत्राष्टमीदिने ॥५८।। उत्तराषाढया युक्ते, विधावुच्चैः शुभग्रहैः । देवी युगलधर्माणं, सुतरत्नमसूत सा ॥५९॥ युग्मम् ॥ सुखैस्तदोदितं वातैर्मुदितं नारकैरपि । जगत्रयेऽपि तेजोऽभूदनदद् दिवि दुन्दुभिः ॥६०।। पीठकम्पा-ऽवधिज्ञानाज्ज्ञात्वाऽऽदिजिनजन्म तत् । अष्टाधोलोकवासिन्यः, समीयुदिक्कुमारिकाः ॥६१।।
15
१. सम्भवम् खंता० ॥ २. "ढचतुर्थेऽयु खंता० पाता० ॥ ३. रुदेवा व्य' वता० ॥ ४. रुदेवां न० वता० ॥ ५. 'ढनक्षत्रे, विधा खंता० ॥
D:\maha-k.pm5\2nd proof
Page #110
--------------------------------------------------------------------------
________________
५४]
10
_ [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् भोगङ्करा भोगवती, तोयधाराऽप्यनिन्दिता । सुभोगा पुष्पमाला च, विचित्रा भोगमालिनी ॥६२॥ आभिनत्वा च नुत्वा च, भेतव्यं नेत्युदीर्य च । हेतुरागमने स्वामिमातुस्तथ्यमकथ्यत ॥६३।। युग्मम् ॥ उत्तरस्यां दिशि स्तम्भसहस्रं प्राङ्मुखं च ताः । वातपूतद्विगव्यूति, व्यधुः सूतिगृहं बृहत् ॥६४॥ उत्तंसाम्जभृङ्गलिध्वानस्थानप्रदानतः । प्रीता गीतानि गायन्त्यो, नत्वा प्रभुमभि स्थिताः ॥६५॥ एत्य कम्पासना ज्ञात्वा, मेरुस्थाः स्वर्गलोकगाः । प्रणेमुर्दिक्कुमार्योऽष्टौ, जिनं तज्जननीमपि ॥६६।। मेघङ्करा वत्समित्रा, सुवत्सा मेघमालिनी । सुमेघा मेघमाला च, वारिषेणा बलाहिका ॥६७॥ क्लृप्ताम्बुदा मुदा हृत्वा, रेणुं सुरभिवारिणा । आयोजनं ततः पुष्पैर्वृष्टिं पञ्चविधैर्व्यधुः ॥६८।। युग्मम् ॥ अभ्येत्य दिक्कुमार्योऽष्ट, पौरस्त्यरुचकाद्रिगाः । नेमुर्जिनं तदम्बां च, करस्फुरितदर्पणाः ॥६९।। नन्दा नन्दोत्तराऽऽनन्दा, वैजयन्त्यपराजिता । जयन्ती विजगा चैव, किञ्चान्या नन्दिवर्द्धना ॥७०॥ आयाता दिक्कुमार्योष्टावपाच्यरुचकाद्रिगाः । नत्वा मात्रा समं नाथं, सभृङ्गाराः सगीतयः ॥७१।। लक्ष्मीवती चित्रगुप्ता, समाहारा वसुन्धरा । सुप्रबद्धा शेषवती, सुप्रदत्ता यशोधरा ॥७२॥ अथ प्रतीचीरुचकादुपेत्याष्टौ कुमारिकाः । नत्वाऽर्हन्तं च देवी, च, तस्थुळजनपाणयः ॥७३।।
15
१. नात् ज्ञा' खंता० पाता० ॥ २. लाहका खंता० ॥ ३. ऽष्टौ, पौ खंता० ॥ ४. प्रबुद्धा खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #111
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ]
भद्रा नवमिका सीता, एकनासा पृथिव्यथ । इलादेवी-सुरादेवी-पद्मवत्य इति श्रुताः ॥७४॥ उदीचीरुचकादष्टावागता दिक्कुमारिकाः । प्रणम्य देवं देवीं च, चामराणि करे दधुः ॥७५॥ वारुणी पुण्डरीका च, हासा ह्रीः श्रीरलम्बुसा । ख्याताः सर्वप्रभा मित्रकेशी चेत्यभिधानतः ॥७६॥ अष्टाष्टदिक्कुमार्यस्ताः, पौरस्त्यरुचकादितः । विज्ञप्य पूर्ववद् देवीं, दिक्षु पूर्वादिषु स्थिताः ॥७७॥ निपीतस्फीतपीयूषपूरोद्गारवरैः स्वरैः । तेनुर्जिनगुणग्रामगानमानन्दमन्दिरम् ॥७८॥ दशभिः कुलकम् ॥ विदिशारुचकादेत्य, चतस्रो दिक्कुमारिकाः । नत्वा देवं च देवीं च, गायन्त्यो दीप्तदीपकाः ॥७९॥ सतेरा चित्रकनका, चित्रा सौत्रामणी तथा । विज्ञप्य पूर्ववत् तस्थुरैशान्यादिविदिक्षु ताः ॥८०॥ युग्मम् ॥ चतस्रो दिक्कुमार्योऽथ, रुचकद्वीपतोऽभ्ययुः । सुरूपा - रूपिकावत्यौ, रूपा - रूपांसिके तथा ॥८१॥ चतुरङ्गुलतो बालनालं छित्त्वा न्यधुर्दरे । तत्र रत्नादिना पूर्णे, दूर्वया पीठिकां व्यधुः ॥८२॥ सिंहासन- चतुःशालजुषस्त्रीन् कदलीगृहान् । चक्रुश्च मूलप्रासादात्, प्राचीनोत्तर - दक्षिणान् ॥८३॥ अभ्यङ्गमुभयोश्चक्रुश्चतुःशालेऽथ दक्षिणे । लक्षपाकेन तैलेन, दिव्यमुद्वर्तनं च ताः ॥८४॥ संस्नप्य प्राक् चतुःशाले, लिप्त्वा गोशीर्षचन्दनैः । ताश्च व्यभूषयन् दिव्यचेला-ऽलङ्करणैरुभौ ॥८५॥ ताश्चोत्तरचतुःशालपीठमानीतयोस्तयोः ।
हुत्वा हिमाद्रिगोशीर्षं, रक्षापोट्टलिकां न्यधुः ॥८६॥ १. °रचरैः वता० ॥
D:\maha-k.pm5 \ 2nd proof
[ ५५
5
10
15
20
25
Page #112
--------------------------------------------------------------------------
________________
10
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पर्वतायुर्भवेत्युक्त्वा, कर्णाभ्यणे जिनस्य ताः । स्फारमास्फालयामासुराशु पाषाणगोलकौ ॥८७।। अथो जिनं जिनाम्बां च, नीत्वा सूतिनिकेतने । मुदा तल्पे समारोप्य, गायन्त्यस्तस्थुरन्तिके ॥८८।। नेदुर्दिवि तदा घण्टाश्चकम्पे वासवासनैः । अहो ! किमिदमित्येवमासदद् धुसदां भयम् ॥८९।। क्रुद्धो बद्धोद्यमः पूर्वं, शक्रो विक्रमकेशरी । सावधानोऽवधिज्ञानाज्ज्ञात्वा जन्म जगद्गुरोः ।।९०।। कोपाटोपं समुत्सृज्य, मुक्तसिंहासनस्ततः । प्राग्मिथ्यादुःकृतं दत्त्वा, नत्वा च त्रिजगद्गुरुम् ॥९१।। समं समस्तैर्गीर्वाणैर्विधित्सुर्जिनमज्जनम् । आदिदेश सुराधीशः, सेनान्यं नैगमेषिणम् ॥९२॥ विशेषकम् ।। तद्वादितसुघोषाख्यघण्टया सह सर्वतः । नादाद् विमानघण्टानामधावन्त सुधाभुजः ॥९३।। पञ्चयोजनशत्युच्चं, लक्षयोजनविस्तृतम् । पालकः पालकं यानं, चक्रे शक्रनिदेशतः ॥९४॥ महिषीभिः सहामात्यैः, साकं नाकेश्वरस्ततः । भेजे विमानं व्योमेव, विधुस्तारा-ग्रहान्वितः ॥९५।। अथ नन्दीश्वरद्वीपे, गत्वा रतिकरे गिरौ । विमानं तत्र सङ्क्षिप्य, प्राप्तो जिनजनेर्गृहम् ॥९६।। प्रदक्षिणिततीर्थेशसौधः सौधर्मनायकः । तद्विमानमुदक्प्राच्यां, संस्थाप्य प्रभुमभ्यगात् ॥९७।। दृष्टमात्रं जिनं मात्रा, समं नत्वा सुरेश्वरः । त्रैधं प्रदक्षिणीकृत्य, कृत्यवित् प्रणनाम च ॥९८॥ मुदाऽथ धुसदांनाथः, प्राह सोत्साहमानसः ।
मरुदेव्याः पुरो जन्ममहिम्ने स्वं समागतम् ॥९९।। १. कृतं कृत्वा, न खंता० पाता० ॥ २. "हावृतः खंता० पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #113
--------------------------------------------------------------------------
________________
[५७
10
तृतीयः सर्गः]
दत्त्वाऽवस्वापिनी देव्याः, प्रतिच्छन्दं जगत्पतेः । स्थापयित्वा तदन्ते च, पञ्चमूर्तिर्बभूव सः ॥१००। एक: पुरः सुरस्वामी, भुवनस्वामिनं न्यधात् । गोशीर्षचन्दनामोदशस्ते हस्ताम्बुजद्वये ॥१०१।। छत्रमत्र दधारैकश्चामरे परितोऽप्युभौ । एको वेत्रीव निर्दम्भो, दम्भोलि पुरतो हरिः ॥१०२।। रङ्को रत्नमिवासाद्य, माद्यन्नृभुविभुः स्वयम् । निधाय हृदये यत्नादगमन्मेरुमूर्द्धनि ॥१०३।। शिलया पाण्डकवने, पाण्डुकम्बलया धृतम् । अध्यास्त वासवः स्नात्रपीठमुत्सङ्गितप्रभुः ॥१०४।। अस्मिन् महे महाघोषाघण्टानिर्घोषबोधिताः । इन्द्रास्त्रिषष्टिराजग्मुरपरे सपरिच्छदाः ॥१०५॥ अच्युतेन्द्रोऽथ सौवर्णान् , रौप्यान् मणिमयानपि । हेमरूंप्य-हेमरत्न-रत्नरूप्यमयानपि ॥१०६॥ हेमरूंप्यमणिमयान् , भौमाँश्च कलशान् सुरैः । अष्टोत्तरसहस्रं स, तान् प्रत्येकमचीकरत् ॥१०७॥ कुम्भवत् पात्रिका-रत्नकरण्ड-स्थाल-दर्पणान् । भृङ्गार-पुष्पचङ्गेरी-सुप्रतिष्ठानकारयत् ।।१०८।। धीरोद-पुष्करोदाभ्यामम्भः साम्भोरुहं तदा । समृत्स्नं चान्यतीर्थेभ्यो, भरतैरावतादिषु ॥१०९॥ आनिन्यिरे पद्महुदात् , किञ्चित् क्षुद्रहिमाद्रितः । तुवरौषध-सिद्धार्थ-कुसुमानि च ते सुराः ॥११०।। नन्दनात् पाण्डकाद् भद्रशालात् सौमनसाच्च ते । गन्धद्रव्याण्युपानीय, पानीयान्तर्निचिक्षिपुः ॥१११।। कुम्भानम्भोभिरापूर्य, स्फूर्जत्तूर्यरवोर्जितम् ।
क्षिप्त्वा पुष्पाञ्जलीन् शक्राः, स्नात्रमासूत्रयन् विभोः ॥११२॥ १. भुः प्रभुम् खंता० पाता ॥ २-३-४. "रौप्य' खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #114
--------------------------------------------------------------------------
________________
5
10
15
20
25
५८ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् रूक्षाङ्गं गन्धकाषाय्या, व्यालिम्पन्नथ ते विभुम् । पात्रिकान्यस्तगोशीर्षश्रीखण्डद्रवकर्दमैः ॥ ११३॥ अभ्यर्चितोऽङ्के दध्रेऽथ, प्रभुरीशानवज्रिणा । सौधर्माधिपवद् भक्त्या, मूर्त्तीः पञ्च वितन्वता ॥ ११४॥ शृङ्गोच्छलज्जलान् दिक्षु, चतुरश्चतुरो वृषान् । विधाय विदधे स्नात्रं, सौधर्मेन्द्रोऽप्यथ प्रभोः ॥११५॥
पूजा-विलेपना-कल्पैरनल्पामोदमेदुरः ।
विभुं विभूषयामास, दासवद् वासवः स्वयम् ॥ ११६॥ ततश्च पृथिवीपीठविलुठन्मौलिमण्डलः ।
§§
नमस्कृत्य जगन्नाथं, हृष्टस्तुष्टाव वासवः ॥ ११७॥ "नमस्ते विश्वनाथाय, विश्वानन्दप्रदायिने । विश्वोत्तरचरित्राय, विश्वताताय तायिने ॥११८॥ श्रीयुगादिजगन्नाथ !, कृतावतरणे त्वयि । अद्याभूद् भरतक्षेत्रं, पवित्रं त्रिदिवादपि ॥ ११९॥ गते काले महामोहमेघव्यूहतमोमये । दिष्ट्या दृष्टा भवन्मूर्तिर्नेत्रकैरवकौमुदी ॥१२०॥ अस्मिन् जन्मनि मन्येऽहं धन्ममद्यतनं दिनम् । यत्र त्वत्पदपद्माभ्यां, शिरः सुरभितं मम" ॥१२१॥ श्रीजिनेश ! दिनेशस्त्वमपूर्वप्रथितोदयः ।
उर्व्यां सर्वज्ञ ! कुर्वीथाः, शाश्वतं सुदिनोत्सवम् ॥१२२॥ SS ईशानेशादथो नाथं, गृहीत्वा पञ्चरूपभाक् । यथाऽऽगतं सुधर्मेन्द्रः, सूतिकासदनं ययौ ॥१२३॥ विनिवृत्त्य प्रतिच्छन्दं विभुं तल्पे निवेश्य च । वाससी कुण्डले चात्र, मुमुचे नमुचेरिपुः ॥ १२४॥ अस्तन्यपाननिष्ठस्य, निजाङ्गुष्ठशिखालिहः । सुधा सुधाभुजां भर्त्रा, न्यधायि स्वामिनोऽङ्गुले ॥१२५॥ १. दुरैः खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #115
--------------------------------------------------------------------------
________________
[५९
तृतीयः सर्गः]
अथ धाम्नि प्रभोः स्वर्ण-रत्न-वस्त्रा-ऽऽसनादिकम् । सारं सांसारिकं वस्तु , सर्वं श्रीदो न्यधापयत् ॥१२६॥ जिनस्य जिनमातुर्वा, योऽवद्यं चिन्तयिष्यति । तन्मूर्द्धा शतधा भावीत्युच्चैर्गिरमुदीर्य सः ॥१२७।। धात्रीकर्मप्रपञ्चाय, तत्पञ्चाप्सरसो हरिः ।
आदिदेश सदेशस्थाः , शश्वद् विश्वत्रयीगुरोः ॥१२८।। युग्मम् ।। $ सौधर्मेन्द्रस्तदाऽऽनन्दी, नन्दीश्वरवरं गतः ।
स्पष्टामष्टाह्निकामत्र, चक्रे शक्रास्तथाऽपरे ॥१२९।। परेऽपि सर्वे सर्वेषु , शाश्वतार्हतसद्मसु । यथाविधि महं कृत्वा, यथागतमगुः सुराः ॥१३०।। वृषभश्चिह्नमूरुस्थं, स्वप्ने प्राग् वृषभोऽप्यभूत् । प्रभोर्ऋषभ इत्याख्यां, चक्रतुः पितरौ ततः ॥१३१।। बाल्यस्थः पाल्यमानोऽथ, सुरस्त्रीभिः स पञ्चभिः । दधौ वृद्धि समितिभिः, साक्षात् संयमवत् प्रभुः ॥१३२॥ तद्युग्मजन्मधन्यायाः, कन्याया नाम चक्रतुः । सुमङ्गलेति सम्प्रीतौ, नितरां पितरावथ ॥१३३।। वत्सरे स्वामिनः पूर्णे, जनकोत्सङ्गसङ्गिनः । सौधर्मेन्द्रोऽन्वयस्थित्यै, सेक्षुयष्टिः पुरोऽभ्यगात् ॥१३४।। प्रभु तेन्द्रसङ्कल्पो, जग्राहेक्षुलतां च ताम् । इक्ष्वाकुसझं कृत्वेति, वंशं भर्तुर्ययौ हरिः ॥१३५॥ विभुरभ्यागतैर्देवैरेव रम्यमरम्यत । नित्यमत्यद्भुतानेकरूपनिर्माणकर्मठैः ॥१३६।। प्राप्य प्रभुरथाङ्गुष्ठपानावस्थातिगं वयः । अप्रीयत फलैर्दिव्यैस्तैरुत्तरकुरुद्भवैः ॥१३७।। स्वामी क्रमात् प्रवद्धिष्णुः, स्पर्धिष्णुः कल्पपादपम् ।
सौभाग्यरूपभूपालभवनं यौवनं ययौ ॥१३८।। १. 'ष्टाम वतासं० ॥
D:\maha-k.pm5\2nd proof
Page #116
--------------------------------------------------------------------------
________________
६०]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सेव्ये चन्द्रकुटुम्बेन, पद्मन्यक्कारभीरुणा । प्रभोर्नखमणिव्याजात् , पादपद्मे विराजतः ॥१३९।। भुजौ भातः प्रभोः श्राद्ध-साधुधर्मधरोद्धृतौ । भुजगेन्द्राविवोन्निद्रनखरत्नाङ्गलीफणौ ॥१४०।। अन्योन्यमुपमीयन्ते, करांहि-नयनादयः । प्रभोर्मुकुरबिम्बेषु , नाभृिहद्वदनादयः ॥१४१॥ कारुण्यशालितारुण्यचारुण्यङ्गे जगद्गुरुः । अपीप्यत द्युतिपयस्तृषितान् लोकदृग्मृगान् ॥१४२॥ बालकैलिरसोत्तालस्तालद्रुमतलेऽन्यदा । दारकः फलपातेन, कुतोऽपि मिथुनान्मृतः ॥१४३॥ अथान्यमिथुनैर्बाला, परासुपितृ-वल्लभा । जातरूपपसदृग्जातरूपश्री भयेऽर्पिता ॥१४४।। साऽपि शापच्युतेव श्रीनयनान्दकौमुदी । नन्दनीव सुनन्दाख्या, नाभिना साऽभिनन्दिता ॥१४५।। त्र्यशीतिं पूर्वलक्षाणि, यावद् भोगफलोदयम् । प्रभुः स्वस्यावधिज्ञानाजानन् शक्रकृतोत्सवः ॥१४६।। सुमङ्गला-सुनन्दे ते, रति-प्रीतिनिभे ततः । निरस्तदर्प-कन्दर्पचर्यः पर्यणयज्जिनः ॥१४७।। अधातपूर्णषट्पूर्वलक्षा कुक्षौ सुमङ्गला । तौ बाहु-पीठयोर्जीवौ, च्युतौ सर्वार्थसिद्धितः ॥१४८।। सुनन्दाऽपि कृतानन्दा, तदानीमुदरे दधौ । तौ सुबाहु-महापीठौ, तत एव दिवश्च्युतौ ॥१४९।। दृष्ट्वा चतुर्दश स्वप्नानथ देवी सुमङ्गला । स्वाम्युक्तचक्रिमातृत्वप्रीता युग्ममसूत सा ॥१५०॥ सुतो भरत इत्यस्या, ब्राह्मीति च सुताऽभवत् ।
सुनन्दा बाहुबलिनं, सुन्दरीमप्यजीजनत् ॥१५१॥ १. °क्षा गर्भे सुम खंता० पाता० ॥
20
D:\maha-k.pm5\2nd proof
Page #117
--------------------------------------------------------------------------
________________
[६१
तृतीयः सर्गः]
$पुनरेकोनपञ्चाशत्पुत्रयुग्मानि जीवसूः ।
असूत भूतलस्यूतमङ्गलानि सुमङ्गला ॥१५२।। तदा च स्वामिनो दानाद्भुतादिव विलज्जितैः । कल्पद्रुमैरदृश्यत्वं, तैर्जग्मे युग्मधर्मिणाम् ॥१५३॥ मिथोऽथ मिथुनैः कालयोगात् कलिकदर्थितैः । एत्य विज्ञापित स्वामी, समन्तादसमञ्जसम् ॥१५४।। ज्ञानत्रयततो वाचं, ततो वाचंयमाग्रणीः । ऊचे भो ! भूपतिः शास्ति, न्यायवातिवर्तिनः ॥१५५।। सोऽर्ग्यतामिति तैरुक्ते, पिता दातेति सोऽब्रवीत् । नाभिनाऽपि समादिष्टं, भूयस्तं भूपमभ्यगुः ॥१५६।। वाचा तस्याभिषेकाय, विवेकायत्तचेतसः । ते जग्मुर्युग्मिनस्तूर्णं, पयसे नयसेविनः ॥१५७।। तदा चासनकम्पेन, शक्रोऽप्यवधिबोधितः । कालं मत्वाऽभिषेकस्य, प्रभोरभ्यर्णमभ्यगात् ॥१५८।। क्लृप्तकल्याणवेद्यन्तः, सिंहासनजुषः प्रभोः । चक्रे शक्रस्ततो राज्याभिषेकं तीर्थवारिभिः ॥१५९॥ गङ्गावीचीवरैः प्रीतश्चीवरैस्तं शचीवरः । विभुं व्यभूषयद् विश्वभूषणं भूषणैरपि ॥१६०।। युग्मान्यप्यब्जिनीपत्रैस्तोयमानीय चिक्षिपुः । भूषितस्य विभोर्योग्यं, न मूर्नीति पदाब्जयोः ॥१६१।। तानि मत्वा विनीतानि, मिथुनानीति नीतिमान् । धनदेन विनीताख्यं, शक्रः पुरमचीकरत् ॥१६२॥ विस्तारा-5ऽयामसम्पर्णनव-द्रादशयोजनाम । अयोध्येत्यन्यनामानं, स दिव्यां नगरी व्यधात् ॥१६३।।
15
१. सोऽवदत् खंता० पाता० ।। २. °भ्ययुः खंता० ॥ ३. पात्रै खंता० ।। ४. 'तिवित् खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #118
--------------------------------------------------------------------------
________________
६२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् विंशतौ पूर्वलक्षाणां, पूर्णायां जन्मतो विभुः । अयोध्यायामभूद् भूपः, प्रजापालनपण्डितः ॥१६४।। रूक्षस्निग्धेन कालेन, जातेऽग्नौ तरुषु स्वयम् । स्वामिना चक्रिरे कुम्भकारप्रमुखकारवः ॥१६५।। भरताय कला बाहुबलयेऽश्वादिलक्षणम् । सुन्दर्यै गणितं ब्राह्मयै, लिपीरप्यादिशत् प्रभुः ॥१६६।। विधाय विधिवद् विश्वान् , विश्वनाथो नियोगिनः । अदैन्यानि च सैन्यानि, राज्यं प्राज्यमपालयत् ॥१६७।। निःशङ्का निर्विपत्पङ्का, निरातङ्का निरागसः । निरीतयः प्रजास्तस्मिन् , बभुर्वसुमतीपतौ ॥१६८॥ सस्यान्यकृष्टपच्यानि, धेनवः कामधेनवः । विसृष्टवृष्टयः काले, जलदाः फलदा द्रुमाः ॥१६९।। राजन्वत्यां तदा तेन, भुवनस्वामिनाऽवनौ । जातः शूरोऽपि न क्रूरकराक्रान्तिकृतौ कृती ॥१७०॥ आज्ञामात्रे धरित्रीशान् , कुर्वत्यस्य वशंवदान् । स स्मरो यदि सस्मार, केवलं चापचापलम् ॥१७१।। इत्थं त्रिवर्गसंसर्गसुभगम्भावुकाः प्रजाः । त्रिषष्टिः पूर्वलक्षाणां, जज्ञे पालयतः प्रभोः ॥१७२।। अन्यदा शिशिराक्रान्तं, जगदानन्दयन्नयम् । वसन्तर्तुर्जगद्भर्तुः, सेवां कर्तुमिवाययौ ॥१७३।। मधुर्विधाय वासन्ती, पुष्पाभरणभूषिताम् । चक्षुर्दोषभियाऽकार्षीदलिकज्जलमञ्जुलाम् ॥१७४॥ सहकारं सहुङ्कारं, किल कोकिलकूजितैः । पथिकाः पथि कामस्य, भृत्यं मृत्युममन्यत ॥१७५।। कन्दर्पो दर्पवानाज्ञाभङ्गवध्यान् वियोगिनः ।
पश्यत्यन्तर्वणं कुर्वन्नुच्चैश्चम्पकदीपकान् ॥१७६।। १. क्रूरः कराक्रान्तकृ' खंता० ॥ २. ममंसत खंता० पाता० ।।
20
D:\maha-k.pm5\2nd proof
Page #119
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ]
सारो मधुरसैरन्तरुद्भिन्नमधुभाण्डवत् । मधुपानां कलकलैर्व्याकुलो बकुलोऽभवत् ॥१७७॥ पुष्पोल्लासैः सहासेव, सगीतेवालिनिःस्वनैः । वधूरिव मधून्मत्ता, वनलक्ष्मीरलक्ष्यत ॥१७८॥ हल्लीसकलयाद् वल्लीर्वेल्लत्पल्लवपाणिभिः । अनीनटन्नटाचार्यकलया मलयानिलः ॥ १७९॥ तदोत्कण्ठितचेतोभिः, प्रेरितो भरतादिभिः । जगाम जनितानन्दं, नन्दनं नाभिनन्दनः ॥ १८०॥ पिकीनां पञ्चमोच्चारैर्भृङ्गीसङ्गीतनिःस्वनैः । असमैः कुसुमैर्भर्तुर्वनश्रीः स्वागतं व्यधात् ॥१८१॥ पुष्पवेश्मकृतावासे, पुष्पभूषणभूषिते । तत्र पुष्पासनासीने, पुष्पमास इव प्रभौ ॥१८२॥
यशोभिर्वासिते विश्वे, विश्वतः स्वामिनाऽमुना । किमेतैरिति पुष्पाणि, चिन्वन्ति स्म विलासिनः ॥१८३॥ युग्मम् ॥
अस्त्रप्रपञ्चं पञ्चेषोरन्यन्न हि सहामहे ।
इतीव पुष्पावचयं, रचयन्ति स्म सुभ्रुवः ॥ १८४॥ कोऽपि प्रियास्तनस्तम्बे, स्तम्बेरममिव स्मरम् । बबन्ध निदधत्पुष्पमालामालानसन्निभाम् ॥१८५॥ प्रियोपनीतं सावज्ञं, श्वासैर्भून्मासम् भस्मसात् । इतीव कुसुमं कान्ता, नासिकान्तादपातयत् ॥१८६॥ पाणिः पुष्पाणि चिन्वत्याः, कस्याश्चित् कोमलाङ्गुलिः । उच्चैश्चुचुम्बे रोलम्बकुटुम्बैरम्बुजभ्रमात् ॥१८७॥ कपोलेऽताडयत् काञ्चिदुद्यत्पल्लवपाणिना । अशोकः पादघातस्य, कृतप्रतिकृतौ कृती ॥१८८॥ लताभ्यः पुष्पसर्वस्वं हृत्वा यात्यङ्गनाजने । स्वनन्तोऽनुपदीभूता, भृङ्गास्तदुपजीविनः ॥ १८९॥
D:\maha-k.pm5\ 2nd proof
[ ६३
5
10
111
15
20
25
Page #120
--------------------------------------------------------------------------
________________
5
10
15
20
25
६४ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
पञ्चवर्णसुमस्तोमसर्वाङ्गीणविभूषणाः । विरेजुर्जङ्गमाः कामशस्त्रशाला इव स्त्रियः ॥१९०॥ सुस्थितैर्मिथुनैरित्थं, परितः परिवारितः । बभौ त्रिभुवनस्वामी, तदाऽनङ्ग इवाङ्गवान् ॥१९१॥ अथैकतः कृतोत्तालताल-नादानुगामिभिः । मृदङ्ग-पणवा-ऽऽतोद्य-वेणु - वीणादिनिःस्वनैः ॥१९२॥ कीर्णकर्णसुधावर्षं, यति-मान-लयान्वितम् । भावहस्तक-दृक्चारी, चारुर्नृत्तमनोहरम् ॥१९३॥ ग्राम- रागोज्ज्वलस्फीतगीतप्रीतजगज्जनम् । सङ्गीतकं प्रभुस्तत्र, प्रीत्याऽत्यर्थं कृतार्थयन् ॥१९४॥ अन्यतः प्रमदोद्दामप्रमदाजनचच्चरीः । परतः पौरलोकानामापानकमहोत्सवम् ॥१९५॥ अपरत्रापि लोलाक्षीर्दोलान्दोलनखेलिनः ।
पश्यन् प्रमुदितः स्वामी, चिन्तयामासिवानिति ॥१९६॥ पञ्चभिः कुलकम् ॥ किं कदापि मया क्वापि, सुखमीदृक्षमीक्षितम् ? | ददृशे विमृशन्नेवमवधिज्ञानतः प्रभुः ॥१९७॥ आत्मनैवानुभूतं यत्, पुरा वैषयिकं सुखम् । अनुत्तरविमानान्तस्त्रिदिवेषूत्तरोत्तरम् ॥१९८॥ युग्मम् ॥ “विभुर्विभावयामास, स्वभावं भविनां ततः । जानन्तोऽपि हि मोहेन, जीयन्ते हन्त ! जन्तवः ॥ १९९॥ यदनन्तभवाभ्यस्तं, सुखं विषयसम्भवम् । अपूर्वमिव मन्यन्ते, बुभुक्षव इवाशनम् ॥ २००॥ दुःखहेतुषु तत्त्वेन, सुखेच्छा विषयेषु या । साऽपि मोहस्य माहात्म्यं, सुधाबुद्धिर्विषेष्विव ॥२०१॥ अर्थ्यमानोऽपि नोपैति, नोपेतोऽप्यवतिष्ठते । स्थितोऽपि न सुखं दत्ते मत्तेभो विषयव्रजः ॥ २०२॥ १. लमानानु खंता० ॥ २. 'नृत्यम' खंता० ॥। ३. 'नात्तत्रिदि° पाता० ॥
D:\maha-k.pm5\ 2nd proof
Page #121
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ]
मल-मूत्रादिपात्रेषु, गात्रेषु मनुजन्मनाम् । सचेतसामसावस्तु, , वस्तुतः कैव काम्यता ॥२०३॥ अस्थिखण्डेषु दन्तेषु, कुन्दसुन्दरतामतिम् । मलक्षेत्रेषु नेत्रेषु, नीलोत्पलदलभ्रमम् ॥२०४॥ श्लेष्मादिदोषवृक्षाणां कानने वनितानने । सुधांशुबुद्धिं बध्नन्ति, धिगमी मोहमोहिताः ॥२०५॥ युग्मम् ॥ किञ्चात्र चक्रि- शक्राद्यैरप्यनाक्रान्तविक्रमे । नित्यमत्यन्तमुद्युक्ते, मृत्यौ स्वैरिणि वैरिणि ॥ २०६॥ जरायां रूपसर्वस्वहरायामस्खलद्गतौ ।
यौवनं वनवद् भस्मीकुर्वत्यां पलितच्छलात् ॥२०७॥ अशेषसुखसन्तानकाननाशनिसन्निभे । विविधव्याधिसम्बन्धे, बाधामाधातुमुद्धते ॥२०८॥ विभवे विघ्नसङ्घातघातसम्पातकातरे । उत्पातवातनिर्धूतपताकाञ्चलचञ्चले ॥२०९॥
संसारचारकक्षिप्तो, महामोहतमोहतः ।
ध्वस्तालोकः कथं लोकः, क्रीडारसवशंवदः ? ॥२१० ॥ पञ्चभिः कुलकम् ॥
॥२११ ॥
ततः संसारकारान्तर्निवासं प्रति सम्प्रति । विरज्य युज्यते मुक्तेरध्वन्यध्वन्यतैव मे' तदा पदान्तिकप्राप्तैरथ लोकान्तिकैः सुरैः । समयज्ञोऽपि कल्पज्ञैर्व्यज्ञप्यत जगत्पतिः ॥ २१२ ॥ राज्यवत् प्रथमं नाथ !, धर्मतीर्थं प्रवर्तय । कृतिन् ! कृत्यं जगज्जन्तुहितस्मर ! जितस्मर ! ॥ २१३ ॥
इति विज्ञप्य यातेषु, तदा तेषु जगत्पतिः ।
आनन्दी नन्दनोद्यानात् सदः सदनमासदत् ॥ २१४॥
,
अथाकार्य तदा हर्षभरतो भरतं सुतम् । समं समस्तसामन्त-बाहुबल्यादिनन्दनैः ॥२१५॥
D:\maha-k.pm 5 \ 2nd proof
[ ६५
5
10
15
20
25
Page #122
--------------------------------------------------------------------------
________________
5
10
151
20
25
६६ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् आदिदेश विभुर्वत्स !, भव राज्यधुरन्धरः । भावयन्तो वयं तोषं, ग्रहीष्यामो हि संयमम् ॥२१६॥ विचक्षणः क्षणं वीक्ष्य, विभोर्मुखमवोचत । सादरं भरतः स्वामिसेवारम्भरतस्ततः ॥२१७॥ त्वदग्रे गच्छतः क्षोणिपरागैरङ्गसङ्गिभिः । प्रथते मे यथाऽऽनन्दश्चन्दनैरपि नो तथा ॥२१८॥ प्रीता नित्यं भवत्पादसेवासुखसुधारसैः । स्वामिन् ! साम्राज्यभोगाय, रमते न मतिर्मम ॥ २१९ ॥ “जगदे जगदेकाधिनाथेनाथेदमङ्गजः ।
वत्स ! सेवा पितुः सेयमाज्ञाऽवज्ञायते न यत् ॥२२०॥ अङ्गजा अपि ये कुर्युर्गुर्वाज्ञां तेऽत्र नन्दनाः । अन्ये तु स्नेहभाजोऽपि त्याज्या एव मला इव ॥२२१॥ एकदेहविनिर्माणादधमर्णीकृतैः सुतैः ।
यशो - धर्ममयं देहद्वयं पित्रोर्वितीर्यते" ॥२२२॥ श्रुत्वा सुरा-ऽसुरैर्मान्यामाज्ञामिति जगत्पतेः । न्यग्मुखो भरतस्तस्थावदतपुनरुत्तरः ॥२२३॥ हृष्टाः स्वामिसमादिष्टाः, सचिवास्तदनन्तरम् । भरतं परतन्त्रेच्छमभ्यषिञ्चन् पितुः पदे ||२२४|| तद्बाहुबलिमुख्यानामपि बाहुबलस्पृशाम् । विभुर्विभज्य भूभागान्, नन्दनानां तदा ददौ ॥२२५॥ ततश्च वार्षिकं दानं, निदानं पुण्यसम्पदाम् । प्रभुः प्रवर्तयामास, वित्तैर्वित्तेशपूरितैः ॥२२६॥ अष्टलक्षाधिकां तत्र, कोटिमेकां च काञ्चनीम् । प्रातः प्रारभ्य मध्याह्नं, यावद् देवोऽन्वहं ददौ ॥ २२७॥ भागेऽह्नः पश्चिमे चैत्रश्यामाष्टम्यामथ प्रभुः । चन्द्रमस्युत्तराषाढाभाजि भेजे व्रतोद्यमम् ॥२२८॥
D:\maha-k.pm5\2nd proof
Page #123
--------------------------------------------------------------------------
________________
10
तृतीयः सर्गः]
[६७ व्रताय विपिने गन्तुमथ प्रथमपार्थिवः । याप्ययानं समारोहन्मोहराजपराजयी ॥२२९।। शिबिकासविकासान्त-श्रद्धाबन्धोद्धरैनरैः । ऊढा प्रौढैश्च गीर्वाणैर्दासवद् वासवादिभिः ॥२३०।। दिव्यैरातोद्यनिर्घोषैर्नृणां जयजयस्वनैः । सिंहनादैदिविषदां, मागधध्वनिवर्द्धितैः ।।२३१॥ शब्दाद्वैतमयीं कुर्वन्नुर्वीमुर्वी वहन् मुदम् । विभुर्जम्भारि-रम्भादिनृत्ते दत्तेक्षणः क्षणम् ॥२३२।। पूदृशो भृङ्गयन्नङ्गे, जितचम्पकसम्पदि । भरताद्यैः समं स्वामी, सिद्धार्थवनमागमत् ॥२३३।। विशेषकम् ॥ शिबिकायास्तदोत्तीर्य, किङ्किल्लिद्रुतले द्रुतम् । स्वयं जगदलङ्कारोऽलङ्कारानत्यजद् विभुः ॥२३४।। शक्रः स्कन्धेऽथ देवस्य, देवदूष्यं न्यवेशयत् । निर्मलं केवलज्ञानाग्रयानमिव मूर्तिमत् ॥२३५।। तीर्थङ्करः कराम्भोजे, भृङ्गतां बिभ्रतः क्षणम् । मूर्ध्नश्चतसृभिः केशानुच्चखानाथ मुष्टिभिः ॥२३६।। केशाः सुवर्णवर्णेऽङ्गे, सन्तु नीलमणिश्रियः । इत्युक्तः पञ्चमी मुष्टिममुचन्नमुचिद्विषा ॥२३७।। लज्जया मज्जयन्नीलरत्नानि क्षीरनीरधौ । शक्रेणाथ तदक्षेपि, केशमुष्टिचतुष्टयम् ॥२३८॥ आगत्याथ धुनाथेन, तुमुले मुकुलीकृते । कृताष्टमतपाः स्वामी, कृत्वा सिद्धनमस्कृतिम् ॥२३९।। सर्वसावद्ययोगानां प्रत्याख्यानमुदीरयन् । भवाब्धिपोतश्चारित्रं, तदाऽरित्रमिवासदत् ।।२४०।। नारकाणामपि प्रीतिस्फीतं विरचयन् मनः ।
तन्मनःपर्ययज्ञानमुत्पेदे त्रिजगत्पतेः ॥२४१।। १. कङ्कि खंता० पाता० ॥ २. चीर्णाष्ट खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #124
--------------------------------------------------------------------------
________________
६८]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् चतुःसहस्रसङ्ख्यैश्च, समं भर्ला समन्ततः । भूपैः कच्छ-महाकच्छमुख्यैर्दीक्षां तदाऽऽददे ॥२४२।। स्तुत्वा नत्वा च यातेषु , सुतेषु त्रिदशेषु च । विहर्तुमिह मौनेन, स भूचक्रे प्रचक्रमे ॥२४३।। प्रभुणा भ्रमता भिक्षा, प्रापि न क्वापि पारणे । भिक्षानभिज्ञः स्वर्णादि, तदा लोको ह्यढौकयत् ॥२४४।। यां निर्वास्य चिरस्यापि, वसन्तीं जनवेश्मसु । यः श्रियं वासयामास, सा भिक्षा किमुपैतु तम् ? ॥२४५।। तथाऽप्यनार्तः क्षुत्तृष्णाद्यातः कच्छादिभिः प्रभुः । आलोच्यामोचि तस्थे च, गङ्गाप्रस्थे फलाशिभिः ॥२४६।। अथ कच्छ-महाकच्छसुतौ पूर्वं नियोजितौ । तदा नमि-विनम्याख्यौ, पित्रोः पादान्तमीयतुः ॥२४७॥ अथैतौ प्रेषितौ ताभ्यां, सेवितुं भरतं प्रभुम् । ऊचतुश्चतुरं साभिमानमानसविक्रमौ ॥२४८॥ विभुं विहाय नाभेयं, नावां सेवावहे परम् । को हि रोहणमासाद्य, प्रपद्येतापरं गिरिम् ? ॥२४९।। इति प्रतिज्ञामाधाय, प्रणिपत्य पितृक्रमान् । प्रभु गत्वा च नत्वा च, तौ व्यजिज्ञपतामिति ॥२५०।। क्षेत्रमात्र्यपि किं तात !, भागेऽस्माकं न भूरभूत् ? । विज्ञप्तोऽपीति नैताभ्यां, वाचं वाचंयमो ददौ ॥२५१॥ व्यधत्तामतिभक्त्या तावप्यवक्तरि भर्तरि । सेवामेवान्वहं के वा, हेवाकं मोक्तुमीशते ? ॥२५२॥ बभौ विभुः स्थितो मध्ये, स तत्पाणिकृपाणयोः । परास्तयोरिव शिवपुरद्वारकपाटयोः ॥२५३।। अपरेयुः परश्रद्धाधरणो धरणोरगः ।
अपश्यन्नमि-विनमी, सेवकौ विनमन् जिनम् ॥२५४।। १. 'च्याथोऽवतस्थे पाता० ॥ २. रतप्रभुम् खंता० पाता० ॥
20
D:\maha-k.pm5\2nd proof
Page #125
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ]
कौ युवां ? संश्रितौ किं वा, मौनध्यानधनं जिनम् ? ।
कर्ता किमर्थः कार्यं वामित्युक्तौ भोगिभूभुजा ||२५५।।
44
'तावूचतुश्चतुर्बाहुविक्रमौ भोगिनां विभुम् ।
सेवैव सेवकैः कार्या, चिन्ता किं तादृशी प्रभोः ? ॥ २५६॥ युग्मम् ॥
एतस्य मौनयुक्तस्य धनमुक्तस्य सेवया ।
यद् भवेत् तेन नो कार्यमेकः सेव्यो हि मानिनाम् ॥२५७॥ सेविते तत् किमन्यत्र, निर्धनेऽप्यत्र यत् फलम् ? । दीपे क्व तज्जगद्दीपे, मेघच्छन्नेऽपि यन्महः ? " ॥ २५८ ॥ तयोः फणिपतिः प्रीतः, प्रज्ञप्तिप्रमुखां ददौ । पाठसंसिद्धविद्याष्टचत्वारिंशत्सहस्रिकाम् ॥२५९॥ विद्याः किलैता वैताढ्यमेखलादक्षिणोत्तरे । प्रभावं प्रथयिष्यन्ति, भवतोरित्युवाच च ॥ २६०॥ प्रभुप्रभावसम्प्राप्तविद्यौ द्यौजसाविमौ । गतौ वैताढ्यमावेद्य, पितृभ्यां भरताय च ॥ २६१॥ §§ वर्षं वसुन्धराहारो, निराहारोऽप्यथ प्रभुः । भ्रमन् बहुषु देशेषु, क्षुधाक्षामाकृताकृतिः ॥२६२॥ अवधिज्ञानतो ज्ञात्वा तदा पारणकारणम् । पुरं गजपुरं प्राप, द्विपस्तप्त इवांड्रिपम् ॥ २६३॥ युग्मम् ॥ तत्र बाहुबलेः पौत्रः, स्वप्ने सोमप्रभात्मभूः । श्रेयांसो धूसरं मेरुं, क्षीरैरक्षालयत् तदा ॥२६४|| प्रापि सोमप्रभेणापि, स्वप्नः किल महाभटः । रिपुभ्योऽमोचि रोचिष्णुः, श्रेयांसेनाद्भुतश्रिया ॥२६५॥ अदर्शि भास्करः स्वप्ने, श्रेष्ठिनाऽपि सुबुद्धिना । अतिभास्वान् किल भ्रष्टैः करैः श्रेयांसयोजितैः ॥२६६॥ विचाराय प्रगे सोमप्रभक्ष्मापसभान्तरे । स्वप्नार्थं तेष्वजानत्सु, मिलितेषु समन्ततः ॥ २६७॥
१. प्रभः क्ष्मा खंतासं० पातासं० ॥
[ ६९
D:\maha-k.pm5 \ 2nd proof
5
10
151
20
25
Page #126
--------------------------------------------------------------------------
________________
७०]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पुरं त्रिभुवनस्वामी, व्योमदेशमिवांशुमान् । विहर्तुं प्रविवेशाथ, धिष्ण्याद्धिष्ण्यान्तरं चरन् ॥२६८।। अगृह्णति जिने भिक्षां, हस्त्यश्व-वसनादिकाम् । लोला: कोलाहलं चक्रुः, प्रजाः सायंव्रजा इव ॥२६९।। प्रेषितस्तुमुलं ज्ञातुं , प्रत्यागत्य व्यजिज्ञपत् । प्रतिहारः कुमाराय, वेगादागमनं प्रभोः ॥२७०॥ नापदस्तापदायिन्यः, प्रभवन्ति प्रभोः पुरः । श्रेयांस इति निर्मुक्तच्छत्रोपानदुपागमत् ॥२७१।। नमस्कृतप्रभुः सोऽथ, किङ्कर्तव्यविमूढधीः ।
श्रेयांसः शिश्रिये जातिस्मृत्याऽब्धिरिव वेलया ॥२७२।। $$ पूर्व पूर्वविदेहेषु , वज्रसेनजिनाङ्गजः ।
वज्रनाभोऽभवच्चक्री, सोऽहमेतस्य सारथिः ॥२७३।। महाव्रतं मया साकमीग्मुद्राभृतस्तदा । पार्श्वे पितुरवापायमनपायसुखेच्छया ॥२७४।। वज्रसेनजिनेन्द्रेण, तदाऽऽदिष्टमिति स्वयम् । भविता वजनाभोऽयं, भरते प्रथमो जिनः ॥२७५।। तदयं स दयाराशिः, पयोराशिगभीरिमा । दिष्ट्या दृष्ट्या मया दृष्टश्चकोरेणेव चन्द्रमाः ॥२७६।। निश्चित्येदं तदा जानन् , भिक्षाकल्पमनल्पधीः । ददाविक्षुरसं भर्तुः, श्रेयांसस्तत्क्षणागतम् ॥२७७।। प्रभुणा पाणिपात्रेण, साक्षादिक्षुरसो धृतः । आरूढः शिखया व्योम, जेतुमिन्दुकरानिव ॥२७८।। तदा ददत् कुमारोऽयं, मुदा रोमाञ्चमेचकः । बभौ मुक्तिश्रिया साक्षात् , कटाक्षैरिव वीक्षितः ॥२७९॥ पुण्यैरिव कुमारस्य, दिवमिक्षुरसैर्गतैः ।
उत्सवाय समाहूताः, पुरुहूतादयः सुराः ॥२८०॥ १. ननृपाङ्गजः खंता० ।। २. रसं दद खंता० ।।
20
25
D:\maha-k.pm5\2nd proof
Page #127
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ]
हतदुन्दुभयो रत्न- पुष्प- गन्धोदकादिम् । विधाय भूतले देवाश्चेलोत्क्षेपमथ व्यधुः ||२८१॥ प्रभोः शुक्लतृतीयायां, वैशाखेऽजनि पारणम् । तदक्षयतृतीयाख्यं, पर्व सर्वत्र विश्रुतम् ॥ २८२॥ किमेतदिति सोत्कर्षं, पृच्छते स्वच्छचेतसे । राज्ञे प्राज्ञेन विज्ञप्तं, प्राग्वृत्तं तेन सूनुना ॥ २८३॥ कल्प्या-ऽकल्प्यविचारं च, जातजातिस्मृतिः कृती । अपशोकाय लोकाय, श्रेयांसः श्रेयसेऽदिशत् ॥ २८४॥ नाथपारणकेनाथ, कुमारजनितेन ते । स्वप्नाः स्पष्टार्थतां प्रापुरत्रयेऽपि पुरुषत्रये ॥ २८५ ॥ अथ प्रभौ गते पापवारणे कृतपारणे । चकार पारणस्थाने, रत्नपीठं नृपाङ्गजः ॥ २८६ ॥ एतदादिकृतः पीठमिति लोकाय सोऽवदत् । जनोऽपि जिनभिक्षायाः, स्थाने तत् तादृशं व्यधात् ॥२८७॥ तद्रादि त्यक्ततत्त्वेन, तदाऽऽदित्यस्य मण्डलम् । जनेनाजानताऽद्यापि नित्यं कृत्वाऽपि पूज्यते ॥२८८॥ नाथोऽन्यदा विहारेण, दक्षस्तक्षशिलां पुरीम् । सायं बाहुबलेः प्राप, बहलीदेशमण्डनम् ॥ २८९ ॥ ज्ञात्वा तमागतं बाहुबलिश्चक्रे पुरोत्सवम् । पादारविन्दं वन्दिष्ये, सुप्रातेऽहं प्रभोरिति ॥ २९०॥ अथाङ्गेनातिरम्येण, भूषणान्यपि भूषयन् । समं समन्तात् सामन्तैः, प्रातरान्दमेदुरः ॥२९१॥ यावत् पुरन्दरप्रायः, पश्यन् शृङ्गारितां पुरीम् । भगवान् विषयत्रासी, यत्रासीत् तत्र यातवान् ॥२९२॥ युग्मम् ॥ विजहारान्यतस्तावत्, प्रभञ्जन इव प्रभुः ।
तद्दुःखितं नृपं प्राह, सचिवः शुचिवागथ ॥ २९३ ॥ १. न जा पातासं० विना ॥ २. पुरम् पाता० ॥
D:\maha-k.pm5 \ 2nd proof
[ ७१
5
10
15
20
25
Page #128
--------------------------------------------------------------------------
________________
७२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् हृद्ये करोति हृद्येव, देवस्तव सदा पदम् । मा विषादनिषादस्य, सुखदस्योर्वशो भव ॥२९४।। पदानि पद्म-कुलिशा-ऽङ्कशाङ्कानि जगद्गुरोः । एतानि तानि भूखण्डमण्डनानि नमस्कुरु ॥२९५।। सचिवस्य वचः कृत्वा, तथेति पृथिवीपतिः । धर्मचक्रमिह त्रुट्यत्कर्मचक्रः प्रचक्रमे ॥२९६।। नभोरत्नसपत्नोरुरत्नराजिविराजितम् । तद् विधाय व्यधादेष, स्पष्टामष्टाह्निकामिह ॥२९७।। अष्टयोजनविस्तीर्णे, चक्रेऽस्मिन् योजनोन्नते । सहस्रारे सहस्राणि, यामिकानां नृपोऽमुचत् ।।२९८।। ततश्च भगवान् भास्वाँस्तमःशमनकर्मठः । विहरन् म्लेच्छदेशेषु , पङ्कशेषमशेषयत् ॥२९९।। अथ वर्षसहस्रान्ते, घस्रान्त इव चन्द्रमाः । पुरं पुरिमतालाख्यं, प्राचीमुखमिवागमत् ॥३००।। अयोध्याया महापुर्यास्तस्मिन् शाखापुरे स्थितः । फाल्गुने मासि कृष्णाणां, प्रभुरेकादशीतिथौ ॥३०१।। तदानीमुत्तराषाढावस्थिते सितदीधितौ । अवाप केवलज्ञानं, शुक्लध्यानधनो जिनः ॥३०२।। ततश्चासनकम्पेन, समीयुस्तत्र वासवाः । अथाकारि चमत्कारि, त्रिदशैर्देशनासदः ॥३०३॥ प्रविश्य पूर्वद्वारेण, नत्वा तीर्थ च तीर्थकृत् । सिंहासनमलञ्चक्रे, दक्षिणः सप्रदक्षिणम् ॥३०४।। यथास्थानं निविष्टेषु , सभालोकेषु वासवः । गत्वाऽन्तरुत्तरद्वारा, चकार त्रिः प्रदक्षिणम् ॥३०५।। अथ स्तुत्वा नमस्कृत्य, कृतकृत्यः सुरेश्वरः ।
प्रभोरुपासनाहेतोरासन्नासनमासदत् ॥३०६।। १. 'षु, पापपङ्कमशोषयत् खंता० । “षु, कर्मपङ्कमशोषयत् पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #129
--------------------------------------------------------------------------
________________
10
तृतीयः सर्गः]
[७३ इतश्च भरतो भक्तिभरतो मातरं पितुः । तदाऽगमन्नमस्कर्तुं , स्वकुलस्येव देवताम् ॥३०७।। तां च पुत्रवियोगेन, श्रवदश्रुपयःप्लवैः । उन्मीलन्नीलिकालुप्तदर्शनां जननीं प्रभोः ॥३०८।। पौत्रो ज्यायानयं मातर् !, नमति त्वत्पदाम्बुजम् । विज्ञप्यैवं नमस्कृत्य, भरतः पुरतोऽभवत् ॥३०९॥ युग्मम् ॥ अथ पुत्रप्रवासेन, समं प्रोषितसम्मदा । उच्छलच्छोककल्लोलकल्यया साऽवदद गिरा ।।३१०॥ "वत्स ! स्वच्छन्दमानन्दमेदुरां त्वं श्रितः श्रियम् । मदीयः पुत्रको गात्रमात्रस्तु वनवास्यभूत् ॥३११॥ शरीरं सुकुमारं तद् , यत् तेन तपसोऽर्पितम् । रम्भास्तम्भो गृहस्थूणास्थाने तद् विनिवेशितः ॥३१२॥ क्व तास्तस्य सुरस्त्रीणामास्पदं सुखम्पदः ? । क्वेदानीं शीत-वातादिपुष्टा कष्टपरम्परा ? ॥३१३॥ नैवासनं न वसनं, न गृहं न परिच्छदम् । अवगच्छामि वत्सस्य, जीवाम्यद्यापि पापिनी" ॥३१४॥ तामित्थमथ सोचन्तीममुञ्चन्ती कदाग्रहम् । अभ्यधाद् भरतो मातस्तातस्य त्वं जनन्यसि ॥३१५।। विज्ञाऽपि किमविज्ञेव, सुतवात्सल्यमोहिता । विचिन्तयसि तातेऽपि, मातर् ! मानवमात्रताम् ? ॥३१६।। 20 स हित्वा लौकिकी लक्ष्मी, लिप्सुर्लोकोत्तरां श्रियम् ।। यद् विधत्तेऽधुना मातः !, फलं त्वं तस्य पश्यसि ॥३१७।। हृद्यामिति समासाद्य, वाक्सुधां वसुधाभुजः । मरुदेवाऽभवद् यावन्निविषादविषोदया ॥३१८।। ज्ञापितौ वेत्रिणा तावत् , पुरुषौ द्वौ समीयतुः ।
25 तयोराद्योऽवदन्नाम्ना, यमको घटिताञ्जलिः ॥३१९।। १. वाशनं खंता० ॥ २. ञ्चती क' वता० ॥ ३. द्वावुपेयतुः खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #130
--------------------------------------------------------------------------
________________
७४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् दिष्ट्याऽद्य वर्धसे देव !, कानने शकटानने । उत्पेदे केवलज्ञानं, युगादिजगदीशितुः ॥३२०।। व्यजिज्ञपद् द्वितीयोऽथ, ख्यातः शमकसञ्ज्ञया । आविरासीत् प्रभो ! चक्ररत्नमद्यास्त्रमन्दिरे ॥३२१।। मह:सहजमाहात्म्यविध्वस्तात्मविरोधिनः । पूर्वं प्रभोर्वा कुर्वेऽहमर्चा चक्रस्य वा स्वयम् ? ॥३२२।। क्व वा जगत्त्रयत्राता, तातः शातितकल्मषः ? । क्व चैनसां निधिश्चक्रं, भुवनैकभयङ्करम् ? ॥३२३॥ पारितोषिकदानेन, विसृज्य मुदितौ च तौ । मरुदेवामुवाचैवं, भरतो हर्षनिर्भरः ॥३२४। विशेषकम् ॥ मातः !, सुतवियोगेन, त्वं सदा दुःखतः पुरा । रूक्षाक्षरं समादिक्ष, परं पश्य सुतश्रियम् ॥३२५।। पितामहीं महीनाथस्तदेत्युक्त्वाऽधिरोप्य च । । कुञ्जरे स्वयमारोहत् , कृतकौतुकमङ्गलः ॥३२६।। अथ व्रजन् गजारूढो, मरुदेवीमुवाच सः । मातराकर्ण्यतामेतत् , पुत्रस्य विभुताद्भुतम् ॥३२७।। "रूप्य-कल्याण-माणिक्यमयवप्रत्रयावृतम् । देशनासदनं चक्रुः, शक्रादेशेन नाकिनः ॥३२८॥ अयं वृन्दारकैर्बन्दिवृन्दैरिव जयध्वनिः । त्वत्पुत्रस्य पुरो मातः !, क्रियमाणो विभाव्यते ॥३२९॥ अयमम्भोधरध्वानगभीरो दुन्दुभिध्वनिः । मातस्तनोति सोत्सेकाः, केकाः काननकेकिनाम्" ॥३३०॥ श्रुत्वेति मरुदेवायास्तदाऽऽनन्दाश्रुवारिभिः । नेत्रयोर्नीलिकातङ्कपङ्कः प्रक्षालितः क्षणात् ॥३३१॥
20
१. शान्तित पाता० ॥ २. ध्यात्वेति तुष्टिदानेन खंता० ॥ ३. स्तदित्यु वता० पाता० ॥ ४. सुतस्य खंता० ॥
D:\maha-k.pm5\2nd proof
Page #131
--------------------------------------------------------------------------
________________
तृतीयः सर्गः]
[७५ स्वयमेवाथ पश्यन्त्यास्तस्यास्तद् वैभवं विभोः । विलीनं मनसा सद्यः, परानन्दामृतद्रवैः ॥३३२॥ तदैव केवलज्ञानं, तस्याः प्रादुरभूत् ततः । प्राप्येव तपसा मातुः , प्रभुणा प्राभृतीकृतम् ॥३३३।। अन्तकृतकेवलीभूय, लोकान्तमथ साऽगमत् । मन्ये मुक्तिपुरद्वारमपवारयितुं पुरः ॥३३४॥ अस्मामस्यावसर्पिण्यां, प्राच्यसिद्धस्य तद् वपुः । त्रिदशैनिदधे तूर्णं, सत्कृत्य क्षीरनीरधौ ॥३३५।। ततः प्रभृति लोकेषु , वृत्तं मृतकपूजनम् । सर्वो हि दर्शितां पूर्वैर्वर्तनीमनुवर्तते ॥३३६॥ व्याप्तोऽथ हर्ष-शोकाभ्यां, बद्धस्पर्धं धराधवः । निशां प्रान्त इव ध्वान्त-प्रकाशाभ्यामभूत् समम् ॥३३७।। पत्तिर्विमुक्तच्छत्रादिर्दूरादूरीकृताञ्जलिः । देशनासदनस्यान्तः, प्रविवेश विशांपतिः ॥३३८।। त्रिश्च प्रदक्षिणीकृत्य, नमस्कृत्य जगद्गुरुम् । यथास्थानं निविष्टोऽथ, प्रहृष्टो भरतेश्वरः ॥३३९।। अथाऽऽयोजनगामिन्या, सर्वभाषानुरूपया।
गिरा जगद्गुरुस्तत्र, विदधे धर्मदेशनाम् ॥३४०॥ 8 "असावसारसंसारवनसेचनसारणिः ।
दूरेण युज्यते त्यक्तुं, मोहनिद्रा महात्मनाम् ॥३४१॥ मोहभिल्लेशपल्लीव, तदिदं भवकाननम् । पुण्यरत्नहरैः क्रूरैश्चौरै रागादिभिर्वृतम् ॥३४२॥ अनाविले कुले जन्म, दुर्लभेभ्योऽतिदुर्लभम् । चिन्तारत्नमिव प्राप्य, हार्यते किं मुधा बुधाः !? ॥३४३॥ यतध्वमपवर्गाय, तन्निविण्णा भवाद् यदि ।
स हि सर्वापदां पारमपारानन्दमन्दिरम् ॥३४४॥ १. निशाप्रा खंता० ॥ २. अथ यो खंता० ॥ ३. °भ्योऽपि दुर्ल' खंता० पाता० ।।
25
D:\maha-k.pm5\2nd proof
Page #132
--------------------------------------------------------------------------
________________
७६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्राप्यते प्राणिभिर्नायं, धर्मस्याराधनं विना । किं कदापि क्वचिद् दृष्टस्तरुहीनः फलोद्गम: ? ॥३४५॥ तस्य सुश्रमणो वा स्यान्मूलोत्तरगुणोत्तरः । श्राद्धो वाऽऽराधकः सम्यक्, सम्यक्त्वा-ऽणुव्रताददिभृित् ॥३४६॥ एतौ मोक्षस्य पन्थानौ, मन्थानौ भववारिधेः । कामं श्रामण्य-गार्हस्थ्यधर्मी शाश्वतशर्मदौ ॥३४७॥ यानि चक्रिपदादीनि, स्पृहणीयानि देहिनाम् । असौ कुसुमसम्पत्तिस्तस्य धर्ममहीरुहः ॥३४८॥ फलं तु परमानन्दरसनि:ष्यन्दसुन्दरम् । महोदयमयं किञ्चिल्लोकोत्तरमनश्वरम्" ॥३४९॥ श्रुत्वेति देशनां भर्तुर्भरतस्याङ्गजन्मभिः । शतैः पञ्चभिरानन्दन्नप्तृभिः सप्तभिः शतैः ॥३५०।। तथा सोदरया ब्राहया, परब्रह्मार्पितात्मभिः । तैस्तैर्ऋषभसेनाद्यैः, साग्रहैर्जगृहे व्रतम् ॥३५१॥ युग्मम् ॥ दीक्षां तदाऽऽददे किञ्च, मरीचिश्चक्रिनन्दनः । सादरं सुन्दरी किन्तु , चक्रिणा वारिता व्रतात् ॥३५२॥ व्रतिनः पुण्डरीकाद्याः, साध्व्यो ब्राह्मीपुरःसराः । श्राद्धाः सोमात्मजप्रष्ठाः, श्राविकाः सुन्दरीमुखाः ॥३५३॥ इत्थं चतुर्विधः सङ्घः, स्थापितः प्रभुणा तदा । पूज्यतेऽद्यापि विश्वेऽस्मिन् , देव-दानव-मानवैः ॥३५४।। श्रीपुण्डरीकमुख्यानां, यतीशानां जगद्गुरुः । ततश्चतुरशीतेरप्यादिदेश पदत्रयीम् ॥३५५।। तेऽप्युत्पाद-व्यय-ध्रौव्यरूपां प्राप्य पदत्रयीम् । वितेनुरद्भुतप्रज्ञा, द्वादशाङ्गानि लीलया ॥३५६।। शक्रानीतैरथो दिव्यैस्तूर्णं चूर्णैर्जगत्प्रभुः ।
अनुयोग-गणानुज्ञे, यच्छंस्तानभ्यषिञ्चत ॥३५७॥ १. श्रवणो वता० ॥ २. क्त्वादिव वता० ॥
D:\maha-k.pm5\2nd proof
Page #133
--------------------------------------------------------------------------
________________
तृतीयः सर्गः]
[७७ जातेऽथ पौरुषीकाले, सकलैर्निस्तुषाक्षतैः । क्लृप्तः समङ्गलाचारं, बलि: पूर्वदिशाऽविशत् ॥३५८॥ क्षिप्तः पुरः सुरैः सोऽर्धमर्धाधु चक्रिणा पुनः । यथाविभागमन्यैश्च, जगृहे गृहमेधिभिः ॥३५९।। अथ द्वितीयपौरुष्यां, देवच्छन्दं गते प्रभौ । पुण्डरीकमुनेर्व्याख्यां, श्रुत्वा जग्मुर्जना गृहान् ॥३६०।। सदा गोमुखयक्षेण, देव्या चाऽप्रतिचक्रया । अमुक्तसन्निधिः स्वामी, सर्वातिशयभाजनम् ॥३६१।। पावनीमवनी कुर्वन् , कोटिदैवतसेवितः । नानास्थानान्यथाक्रामन् , विजहारान्यतस्ततः ॥३६२॥ युग्मम् ॥ 10 इति ज्ञानोद्योतप्रशमितसमस्तान्तरतमाः, क्रमात् क्रामन्नुर्वीतलमतुललोकम्पृणगुणः । स्फुरन्मार्गालोकं सकलमपि लोकं विरचयन् , विवस्वान् विश्वाब्जे कृतसुकृतलक्ष्मी जिनपतिः ॥३६३॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्यके महाकाव्ये श्रीऋषभस्वामिजन्म-व्रत-ज्ञानवर्णनो नाम तृतीयः सर्गः ॥ या श्रीः स्वयं जिनपतेः पदपद्मसद्मा, भालस्थले सपदि सङ्गमिते समेता । श्रीवस्तुपाल ! तव भालनिभालनेन, सा सेवकेषु सुखमुन्मुखतामुपैति ॥
॥ ग्रन्थाग्रम् ३६८ । उभयम् ९४५ ॥
15
१. “प्तः पतन् सुरैः खंता० पाता० ॥ २. लतिलकलो खंता० ॥ ३. श्लोकोऽयं पाता० प्रतौ द्वितीयसर्गप्रान्ते वर्त्तते ॥ ४. ग्रन्थाग्रम् ३६५ । उभयं ९३३ ॥ इति पाता० ॥
D:\maha-k.pm5\2nd proof
Page #134
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ॥
10
इतश्च भरतश्चक्री, शस्त्रागारगतः स्वयम् । भक्त्या चक्रं नमश्चक्रे, क्षत्रप्रत्यक्षदैवतम् ॥१॥ पूजां नित्यं वितन्वानो, नवनैवेद्यमेदुराम् । अष्टाह्निकोत्सवं चक्रे, तत्रैव निवसन्नसौ ॥२॥ अथ प्रस्थानिके लग्ने, कृतप्रस्थानमङ्गलः । अनुचक्रं दिशि प्राच्यां, करिरत्नेन सोऽचलत् ।।३।। छत्र-चर्मा-ऽश्व-सेनानी-खड्ग-दण्ड-पुरोधसः । कुटुम्बी मणि-काकिण्यौ, वर्धकिश्च नृपानुगः ॥४॥ चचाल रत्नस्तोमोऽयं, देवताकृतसन्निधिः । दिगन्तभूपतीनां तु , चकम्पे हृदयावनिः ॥५॥ युग्मम् ॥ चेले समं ततस्तेन, सामन्तैश्च समन्ततः । सितांशुनेव नक्षत्रैः, स्फुरत्तेजोमयात्मभिः ॥६॥ तरङ्गेरिव पाथोधेस्तुरङ्गैर्वायुचञ्चलैः । चलितं कलितोत्साहै:, प्रतिकूलेऽप्यभङ्गुरैः ॥७॥ अथ प्रतस्थे वेगेन, हास्तिकं गर्जितोर्जितम् । प्रत्यर्थिक्षितिभृत्तेजोदाववारिदमण्डलम् ॥८॥ निजानाकारयन्तोऽथ, कारयन्तोऽरितर्जनम् । ध्वजाञ्चलैश्चलैश्चेलुः, समेनैव पथा रथाः ॥९॥ अनुचक्रं व्रजन्तीव, द्विगव्यूतिप्रयाणकैः । तीरे नीरेशितुः प्राप, पतिप्रीत्येव वाहिनी ॥१०॥ तत्र वर्धकिरत्नेन, निर्मितानमितश्रियः । आवासानावसन्ति स्म, सैनिकाः स्मेरविस्मयाः ॥११॥
15
20
Page #135
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ]
चक्रे पौषधशालां च विशालां रत्नशालिनीम् । वर्धकिर्वर्धितानन्दश्चक्रिणः पुण्यपुञ्जवत् ॥१२॥ तस्यामुत्तीर्य सद्वीर्यः, कुञ्जराद् राजकुञ्जरः । प्रविवेश नभोदेशमिवार्कः पूर्वपर्वतात् ॥१३॥ दर्भसन्दर्भनिष्पन्नस्रस्तरे त्रस्तपातकः । उपवासत्रयं चक्रे, तत्र वक्रेतराशयः ॥ १४ ॥ अथ प्रथितचातुर्यस्तुर्येऽहनि महामहाः । सुगन्धिभिर्जलैः स्नातो, बली बलिविधिं व्यधात् ॥१५॥ सर्वाण्यस्त्राण्युपादाय, शक्रदायादविक्रमः । अथारूढो रथं चक्री, गरुत्मन्तमिवाच्युतः ॥ १६॥ नाभेयभू रथं नाभिद्वयसे पयसि स्थिरम् । विरच्यय समुद्रान्तः, समुन्मुद्रितकार्मुकः ॥१७॥ सौवर्णं विस्फुरद्वर्णं, नामाङ्कितमथो शरम् । पुङ्खमध्यमुखाधीशसुपर्णभुजगासुरम् ॥१८॥ दिशि मागधतीर्थस्य, पत्युरत्युज्ज्वलाकृतिम् । क्ष्मापश्चिक्षेप साक्षेपं, विद्युद्दण्डमिवाम्बुदः ||१९|| विशेषकम् ॥ सभायां मागधेशस्य, पक्षसूत्कारदारुणः ।
स चेषुर्वेगसम्पन्नः, पन्नगारिरिवापतत् ॥२०॥
अथ भ्रकुटिभीमास्य, सलास्याधरपल्लवः । बालार्कशोणदृक्कोणः, प्राह मागधतीर्थप: ॥२१॥
जिघृक्षुः को हरेर्दंष्ट्रां ?, कः क्षेप्ता ज्वलने पदम् ? । भ्रान्तारघट्टचक्रारमध्ये कः कुरुते करम् ? ||२२|| क एष मयि नि:शेषशस्त्रविस्तृतकौशले । अक्षिपन्मार्गणं मृत्युमार्गमार्गणदूतवत् ? ||२३|| इत्युत्तस्थौ समं वीरैर्धीरैः कोपातिपाटलैः । स निस्त्रिंशैः स्फुरद्भूमैर्ध्वालावर्तैरिवानलः ॥२४॥ १. 'वर्णवि' खंता० ॥
D:\maha-k.pm5 \ 2nd proof
[ ७९
5
10
15
20
25
Page #136
--------------------------------------------------------------------------
________________
5
10
15
20
25
८० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ व्यालोकयामास, तन्मन्त्री तस्य पत्रिणः । अक्षराणि फले दूतजिह्वायामिव शुद्धधीः ॥ २५ ॥ वृषभस्यादिदेवस्य, सूनुर्भरतचक्रभृत् । इत्यादिशति वो दण्डं, दत्त राज्ये स्पृहा यदि ॥२६॥ वर्णानिमानमात्येन्द्रः, प्रबलोऽप्यवलोक्य सः । मुमोच मदमुद्दामः, प्रेक्ष्य मन्त्रमिवोरगः ॥२७॥ पतिं प्रति प्रतिज्ञातत्यागहेतोरदोऽवदत् । स्वामिन् ! विमुञ्च संरम्भमम्भः पतिरिव प्रगे ॥२८॥ असावसमशौडीर्यश्चक्री भूचक्रभूषणम् ।
भरतो भरतक्षेत्रपतिश्चिक्षेप सायकम् ॥२९॥ एतस्य भागधेयानि, मागधेश ! विरेजिरे । प्रतिवासरवर्द्धनि, स्पर्द्धनि प्रथमेन्दुना ||३०|| अनल्पोऽपि हि कल्पान्ते, क्षीयते क्षीरनीरधिः । सुपर्वपर्वतः सोऽपि, कम्पतेऽहर्पतिः पतेत् ॥३१॥ पोत्री धात्रीतलं, मुञ्चेत्, पविश्छविमथ त्यजेत् । अङ्गभङ्गमसौ किन्तु, भजेन्न हि महाभुजः ||३२|| अस्मै षण्मेदिनीखण्डमण्डनाय महीभुजे । दण्डमुद्दण्डकोदण्डदोर्दण्डाय प्रयच्छ तत् ॥३३॥ निशम्य सम्यगित्येष, वचनं सचिवेशितुः । समं भुजामृतां तत्या, तत्याज परुषां रुषम् ॥३४॥ तत्काण्डदण्डं दण्डं च, समादाय समागतः । नत्वा श्रीभरतं वाचमित्युवाच स मागधः ||३५|| ममैव पुण्यनैपुण्यं, ममैव प्रगुणा गुणाः । तेजस्वी यस्य नाथस्त्वमम्भोजस्येव भास्करः ||३६|| अतः परं गतः पारं, सिन्धोरप्यस्मि ते वशः । जानीहि मां हिमांशुश्रीश्चकोरमिव सेवकम् ॥३७॥ १. किञ्चिद् भ खंता० ॥ २. समागधः वता० ॥
D:\maha-k.pm5 \ 2nd proof
Page #137
--------------------------------------------------------------------------
________________
[८१
चतुर्थः सर्गः]
तं विसृज्य प्रसन्नेन, रथोऽथ पृथिवीभुजा । जवादवाल्यताम्भोधेः, संरम्भाच्च मनोरथः ॥३८॥ प्राप्तोऽथ मापकोटीरः, कटकं जितकण्टकः । मागधाधीशमुद्दिश्य, स्पष्टामष्टाहिकां व्यधात् ॥३९॥ अथानुचक्रं चलिता, चक्रवर्तिचमूस्तदा । तटं जगाम सङ्ग्रामदक्षिणा दक्षिणोदधेः ॥४०।। वरदामाधिनाथोऽपि, तत्र मागधनाथवत् । विगृह्य जगृहे दण्डमखण्डं चक्रवतिना ॥४१॥ विहिताष्टाहिकस्तत्र, चक्रमार्गानुगः क्रमात् । विपश्चित् पश्चिमं प्रापत् , तीरं नीरनिधेरयम् ॥४२॥ प्रभासान्द्रः प्रभासेन्द्रं, जित्वा तत्रापि पूर्ववत् । चिन्तारत्न-शिरोरत्न-सुवर्णादीन्यदण्डयत् ॥४३॥ तत्कृताष्टाहिक: श्रीमाननुचक्रं चलबलः । ययौ चक्री महासिन्धुसिन्धोदक्षिणरोधसि ॥४४।। पूर्ववत् पौषधागारे, विरचय्याष्टमं तपः । असावसाधयद् वेगादेव तां सिन्धुदेवताम् ॥४५।। अथ सा नभसाऽभ्येत्य, रभसा भरतेश्वरम् । ऊचे तवाहं राजेन्दो !, किङ्करेव करोमि किम् ? ॥४६।। अथो यथावदाधाय, प्राभृतं सा भृतं श्रिया । जगाम चामरीभतमक्ताताडङ्दीधितिः ॥४७|| तत्रापि तापितारतिर्विहिताष्टाहिक: क्रमात् । प्राची प्रति चचालायं, चक्रानुचरसैनिकः ॥४८।। तटीर्बिभ्राणमद्वैताः, वैताढ्यमगमन्नगम् । भरतार्धद्वयीसीमारूपं भरतभूपतिः ॥४९॥
१. क्षिणाम्बुधेः खंता० पाता० ॥ २. प, तीरं पाता० ॥ ३. 'ष्टाह्निकः खंता० पाता० । एवमग्रेऽपि ॥
D:\maha-k.pm5\2nd proof
Page #138
--------------------------------------------------------------------------
________________
८२]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् दक्षिणेऽथ नितम्बेऽस्य, स्तम्बेरममनोरमाम् । चमूममूमुचदमूममूढक्रमविक्रमः ॥५०॥ राजाऽष्टमं तपस्तेने, तेनाथ चलितासनः । आययौ मङ्घ वैताढ्यकुमारोऽवधिबोधितः ॥५१॥ प्रौढानि ढौकयित्वाऽथ, ढौकनान्येष चक्रिणे । अद्यादि तव दासोऽहमित्युदित्वा जगाम च ॥५२॥ प्रकल्पिताष्टमतपःपारणेनाथ भूभुजा । अष्टाह्निकोत्सवादूर्ध्वमादिश्यत चमूपतिः ॥५३॥ सुषेण ! गच्छ वैताढ्य-सिन्धुदक्षिणनिष्कुटम् । शाधि निर्बाधमुत्तीर्य, निम्नगां चर्मरत्नतः ॥५४॥ इत्यादेशमथासाद्य, माद्यत्करिकुलाकुलैः । सार्धमर्धीकृतैः सैन्यैः, सुषेणो निम्नगामगात् ॥५५।। नदीमदीनसत्कर्मा, चर्मानद्धेन वर्त्मना । अथोत्ततार सेनानी, रसेनानीतसम्मदः ॥५६॥ सिंहलान् सिंहतुल्यौजा, बर्बरान् गर्वपर्वतः । यवनान् यवनाश्वश्रीः, कालः कालमुखान् रणे ॥५७॥ अपरानपि राजश्रीजनको योनकादिकान् । पराजिग्ये सुखेनैव, सुषेणध्वजिनीपतिः ॥५८॥ युग्मम् ॥ जित्वेति सिन्धुमुत्तीर्य, कीर्यमाणयशा जनैः । चक्रिणो ढौकयाञ्चक्रे, तद्दण्डान् दण्डनायकः ॥५९॥ तत्तमिश्रागुहाद्वारकपाटोद्धाटनाय सः ।। आदिष्टश्चक्रिणा चक्रे, गत्वा तत्राष्टमं तपः ॥६०॥ कृतमालाभिधं देवमथोद्दिश्य चमूपतिः । तमिश्राकन्दरद्वारि, वितेनेऽष्टाहिकामहं ॥६१।। हयारूढः प्रणम्याथ, कपाटे कन्दरामुखे ।
जघान दण्डरत्नेन, करेणेव तमोऽशुमान् ॥६२।। १. योन्नका० खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #139
--------------------------------------------------------------------------
________________
[८३
10
चतुर्थः सर्गः]
कपाटे अपि ते सद्यो, दण्डघातेन रंहसा । पश्चादभूतां वीरस्य, पक्षद्वयबले इव ॥६३।। वाजिनं विनिवाथ, प्रतिलोमं चमूपतिः । राज्ञे विज्ञपयामास, कपाटोद्घाटनक्रियाम् ॥६४।। सिन्धुरस्कन्धमारूढः, पुरतो भरतेश्वरः । मणिरत्नं समारोप्य, तमःशमनहेतवे ॥६५।। प्रविवेशे गुहागौं, समं निजचमूचरैः । तारकानिकरैः साकमभ्रान्तरिव चन्द्रमाः ॥६६॥ युग्मम् ॥ मार्गे चैकोनपञ्चाशन्मण्डलानि चकार सः । लोकालोकाय काकिण्या, वाम-दक्षिणपक्षयोः ॥६७।। उन्मग्नां च निमग्नां च, नद्यौ वीक्षितवानथ । तरत्यश्माऽपि पूर्वस्यां, नान्यस्यां तूलमप्यहो ! ॥६८॥ बद्धया वर्धकेर्बुद्ध्या, पद्यया सोऽनवद्यया । समुत्ततार ते नद्यौ, यमभ्रूभङ्गभङ्गुरे ॥६९॥ अथोत्तरगुहाद्वारकपाटप्रत्तनिर्गमः । सचक्रः स व्रजन् रेजे, सभानुरिव वासरः ॥७०।। स तां गुहामतिक्रम्य, भरतार्धमथोत्तरम् । विवेश जेतुं कान्तारमिव सिंहोऽतिरंहसा ॥७१।। तत्र चापातमात्रेऽपि, जनतावासहेतवः । मानिनो धनिनः शूराः, क्रूराकार-पराक्रमाः ॥७२।। कालाः कालायसेनेव, क्लृप्ताङ्गा भिल्लभूभुजः । अदृष्टपूर्वाभिभवा, वसन्त्यापातसञकाः ॥७३॥ युग्मम् ।। किरातैरथ युद्धाय, सन्नद्धायतपत्तिभिः । चक्रिणः कृपणीचक्रे, चमूचक्रं रणाङ्गणे ॥७४॥ ततः सुषेणसेनानी:, सेनानीरनिधेविधुः ।
तुरङ्गरत्नमारूढः, खड्गरत्नकरोऽचलत् ॥७५।। १. सार्धम खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #140
--------------------------------------------------------------------------
________________
८४]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तं समायान्तमालोक्य, भिल्लाः सम्मुखगामिनः । पतङ्गा इव रङ्गन्तः, प्रदीपस्य विरेजिरे ॥७६।। सौवर्णं फलकं बिभ्रत , कालक्ररासिभासुरम् । सुषेणोऽभाज्जितं दीप्त्या, दिनेशमिव साङ्गजम् ॥७७।। सोढुं प्रतापमेतस्य, क्षमायामक्षमा अमी । सिन्धोस्तीरगता गोत्रदेवताराधनं व्यधुः ॥७८।। तेषामाराधनेनाथ, सुरा मेघमुखाभिधाः । एत्य प्राहुरहो वत्साः !, किमारब्धमिदं मुधा ? ॥७९॥ दूरे वयमयं जेतुं , शक्रेणापि न शक्यते । अलङ्घ्यशासनश्चक्री, पृथिवीपाकशासनः ॥८०॥ तथापि वयमेतस्य, युष्माकमनुरोधतः । उपसर्ग करिष्याम, इत्युक्त्वा ते तिरोऽभवन् ॥८१।। अथ मेघमुखैर्देवैर्घनडम्बरमम्बरे । विचक्रे चक्रिसैन्योर्ध्वं, दिगन्तातङ्ककारणम् ॥८२।। रसन्तो विरसं मेघा, भुक्तं वाधैर्जलैः समम् । उद्वमन्तो व्यलोक्यन्त, वाडवाग्नि तडिच्छलात् ॥८३।। धारामुशलपातेन, खण्डयन्त इव क्षितिम् । राक्षसा इव तेऽभूवन् , घना भीषणमूर्तयः ॥८४।। चर्मरत्नमथो चक्री, यावद्वादशयोजनीम् । पाणिस्पर्शेन विस्तार्यारोहत् सह चमूचरैः ॥८५॥ छत्ररत्नमथाप्युच्चस्तावन्मात्रं नभोङ्गणे । चर्मरत्नस्थलोकानामुपरिष्टाद् व्यजृम्भत ॥८६।। छत्रदण्डोपरिन्यस्तमणिरत्नप्रभावतः । शममन्तस्तमः प्राप, सम्पुटे च्छत्र-चर्मणोः ॥८७।। प्राप्तरुप्तानि धान्यानि, गृहिरत्नेन चर्मणि । निष्पत्तिमापुः सन्ध्यायां, तथा शाक-फलाद्यपि ॥८८।।
D:\maha-k.pm5\2nd proof
Page #141
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः]
[८५ अन्नैः शाकैः फलाद्यैश्च, गृहिरत्नप्रभावतः । सद्यः प्रतिगृहं प्राप्तैर्लोकः स्वर्गीव सोऽभवत् ।।८९।। तरदण्डमिवालोक्य, तल्लोकैः सम्पुटं जले । भुवनेषु कृता शङ्के, ब्रह्माण्डमिति कल्पना ॥९०॥ सप्तमेऽह्नि व्यतिक्रान्ते, चक्री चिन्तामिति व्यधात् । प्रत्यनीकं ममाप्युच्चैः, प्रत्यनीको नु कोऽम्बुदः ? ॥९१।। अथ तस्य प्रभोश्चित्तानुवर्तनपराः सुराः । सहस्राः षोडशाप्युद्यद्धृकुटीभङ्गभीषणाः ॥९२॥ गत्वा मेघमुखान् देवान् , नैत्रारुणविभानिभात् । उगिरन्त इव क्रोधमिदं वचनमचिरे ॥१३॥ अरे रे ! केन वो दत्ता, दुर्दैवेनेदृशी मतिः ? । चक्री न यदि दृष्टोऽयं, तत् किं नाम्नाऽपि न श्रुतः ? ॥९४।। यात तद् दूरतः क्रूरा: !, नैव यावदयं प्रभुः । दम्भोलिनेव चक्रेणाभिहन्ति भवतां शिरः ॥१५॥ इति यक्षवचः श्रुत्वा, तैर्दुतं विद्रुतं ततः । दुग्धधौतमिव व्योम, वैमल्यमभजत् तदा ॥९६।। ढौकने स्वर्ण-माणिक्य-गज-वाजिव्रजानथ । आदाय म्लेच्छपाः सर्वे, भरतं शरणं ययुः ॥९७।। भरतोऽपि प्रसद्यैतान् , विससर्ज महाशयः । नतेषु पक्षपातित्वमुत्तमानां हि लक्षणम् ॥१८॥ सिन्धोरथोत्तरं वार्धिगिरिसीमान्तनिष्कुटम् । जित्वा सुषेणतश्चक्री, ययौ क्षुद्रहिमालयम् ॥९९।। दक्षिणेऽथ नितम्बेऽस्य, न्यस्य सैन्यं नरेश्वरः । व्यधादुद्दिश्य हिमवत्कुमारं स तपोऽष्टमम् ॥१००। रथारूढोऽष्टमान्तेऽथ, रथाग्रेण हिमाचलम् । त्रिस्ताडयित्वा हिमवत्कुमारस्येषुमक्षिपत् ॥१०१॥
D:\maha-k.pm5\2nd proof
Page #142
--------------------------------------------------------------------------
________________
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् द्वासप्ततिमथो गत्वा, योजनान्यम्बरात् पतन् । हिमाचलकुमारेण, वीक्षितः स शरः पुरः ॥१०२।। विद्यामिवाथ कोपाग्नेः, स्तम्भनीं स कुमारकः । वीक्ष्य नामाक्षरश्रेणिं, काण्डदण्डेऽतिभक्तिमान् ॥१०३।। सुमनःसुमनोमालां, तथा गोशीर्षमौषधीः । हृदाम्भः कटकान् बाहुरक्षान् दिव्यांशुकान्यपि ॥१०४।। गत्वा भरतपादान्ते, प्राभृतीकृतवानयम् । महात्मनां हि पुण्यानि, किं न यच्छन्ति वाञ्छितम् ? ॥१०५॥ विशेषकम् ॥ आर्षभिस्तं विसृज्याथ, चलित: कलितः श्रिया । जघानर्षभकूटाद्रि, त्रिःशीर्षेण रथस्य सः ॥१०६।। तत्पूर्वकटके चक्री, काकिणीरत्नतोऽलिखत् । चक्रवर्त्यवसर्पिण्यां, भरतः प्रथमोऽस्म्यहम् ॥१०७।। व्यावृत्त्याथ गतः सैन्ये, पारणं वैरिवारणः । विधायाष्टाह्निकां चक्रे, तत्र कृत्यविचक्षणः ॥१०८॥ अथ निर्दैन्यसैन्योऽयं, चक्री चक्रमनुव्रजन् । उदग्नितम्बे वैताढ्यगिरेः सैन्यं न्यवीविशत् ॥१०९॥ तस्मिन् नमि-विनम्याख्यौ, जेतुं विद्याधरेश्वरौ । अक्षिपत् क्षितिपः क्षिप्रमभग्नप्रसरं शरम् ॥११०।। अथ तौ कुपितौ वीक्ष्य, चक्रनायकसायकम् । प्राप्तौ साकं निजानीकैयुद्धश्राद्धांसदुर्धरौ ॥१११॥ समं विद्याधरबलैोम्नि विद्याधरेश्वरौ । विलोक्य समरं घोरमारेभे भरतेश्वरः ॥११२।। दोर्दण्डयोः समारोप्य, कोदण्डं विदधे तदा । जयश्रियः प्रवेशाय, भरतो रणतोरणम् ॥११३।। अथ द्वादशवर्षान्ते, वर्षान्त इव भास्करः ।
करिव शरैश्चक्री, विपक्षानक्षिपद् घनान् ॥११४।। १. न्योऽसौ, चक्री खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #143
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ]
प्रणष्टेऽथ बले प्रौ, विद्याधरनरेश्वरौ । भरतेशं नमस्कृत्य, भक्तितो वाचमूचतुः ॥ ११५।। त्वं क्षमस्व क्षमास्वामिन्नेतद् दुर्वृत्तमावयोः । प्रणिपातावधिः क्रोधः, सतां हि परिकीर्तितः ॥ ११६ ॥
स चिरत्नानि रत्नानि, नमिर्नमितमस्तकः । ढौकने ढौकयामास, क्षमाशक्राय चक्रिणे ॥११७॥ स्त्रीरत्नेनाथ कन्दर्पजगज्जयपताकया ।
स्थापत्येन भुवः पत्ये, प्राभृतं विनमिर्व्यधात् ॥११८॥ एतौ च सुतयोर्न्यस्य, विद्याधरधुरीणताम् । गृहीतदीक्षौ तीर्थेशसेवामेवाथ चक्रतुः ॥११९॥ अथ त्रिपथगातीरे, सैन्यं न्यस्य नरेश्वरः । असाधयत् सुषेणेन, गाङ्गमुत्तरनिष्कुटम् ॥१२०॥ तं चाष्टमतपःसम्पल्लम्पटीकृतमानसा । उपतस्थे स्वयं गङ्गादेवी विविधढौकनैः ॥१२१॥ तदाऽसौ नृपमालोक्य, तस्मिन्नेवानुरागिणी । ईर्ष्ययेवेषुभिर्जघ्ने, विषमैर्विषमेषुणा ॥१२२॥ असौ तत्रैव तत्प्रेमवारिवारणतां गतः । निनाय नायको भूमेः, सहस्राब्दीं घटीमिव ॥ १२३॥ अथ खण्डप्रपाताख्यां, गुहामभ्येत्य भूपतिः । नाट्यमालं सुरं तत्र, साधयामास पूर्ववत् ॥ १२४॥ गुहां तामप्यतिक्रम्य, तमिश्रावन्नरेश्वरः । सैन्यं निवेशयामास, सैकते सौरसैन्धवे ॥१२५॥ तत्राष्टमेन तपसाऽसाधयद् वसुधाधवः । निधीन् यक्षसहस्रेण, प्रत्येकं कृतसन्निधीन् ॥१२६॥ साधयित्वा सुषेणेन, गङ्गादक्षिणनिष्कुटम् । नृपोऽचालीदथायोध्यां, प्रति सिंहो गुहामिव ॥१२७॥
D:\maha-k.pm5\ 2nd proof
[ ८७
5
10
15
20
25
Page #144
--------------------------------------------------------------------------
________________
5
10
15
20
25
८८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सुखं सैन्यरजः कीर्णा, तुरङ्गैरुदतारि या ।
कष्टं मदाम्भोगम्भीरा, सैव शैवलिनी द्विपैः ॥१२८॥ रथाश्चेलुर्जवाद् भूमेर्भ्रमयन्तो ध्वजांशुकम् । पत्तयोऽप्यनुकुर्वाणाः, कृपाणावर्तनैरिमान् ॥१२९॥ गौरसप्राभृतभृतो, ग्रामवृद्धान् पदे पदे । भूपः स्वयमभाषिष्ट, तद्भाषा-मौग्ध्यकौतुकी ॥१३०॥ इति क्ष्मापश्चमूरेणुपूरैः पिहितभानुभिः । एकच्छत्रामिव भुवं, निर्माय स्वपुरीं ययौ ॥ १३१ ॥ बिम्बितान् रत्नवप्राग्रे, तदा पौरैश्चमूचरान् । आरोहत इवारूढैरदृष्ट्वा हृष्टैः करोऽर्पितः ॥१३२॥ अभ्युद्यातस्ततः प्रातर्गौरवात् पौर- मन्त्रिभिः । सैन्यैरनुगतः पुण्ये, मुहूर्ते कृतमङ्गलः ॥१३३॥ स्फुरत्कपाटपक्ष्माढ्यप्रतोलीनेत्रवर्त्मना । अथाविशत् पुरस्तस्या, हृदि सौभाग्यभूर्नृपः ॥ १३४॥ युग्मम् ॥ बन्दिवृन्दमुखाम्भोजस्फुरत्षट्पदशब्दितैः । भासुराभ्युदयो भाभिर्दिवाकर इवापरः ॥१३५॥ पश्यन्तीनां पुरो हारयष्टियुग्मेऽपि बिम्बितः । हृदि स्फुटीभवत्कामद्वितीय इव योषिताम् ॥१३६॥ व्यालोलानिव कल्लोलानानन्दक्षीरनीरधेः । पश्यन् वातेरितान् केतुपटाननुनिकेतनम् ॥१३७॥ भासुरं रभसाऽऽरब्धवाद्य-नृत्तादिकौतुकैः । कृतमाङ्गलिकं लोकं, मञ्चे मचे कृतार्थयन् ॥१३८॥ बालाः पुत्रीरिव तदा, सुप्रौढा भगिनीरिव । जननीरिव वृद्धास्तु निर्विकारं विलोकयन् ॥१३९॥ समाससाद सदनं, सदनन्तगुणो नृपः । अमन्दानन्दसन्दोहकन्दो हरिपराक्रमः || १४०|| षड्भिः कुलकम् ||
१. 'नृत्यादि' खंता० ॥ २. 'तुकी पाता० । 'तुकम् खंता० ॥
D:\maha-k.pm5 \ 2nd proof
Page #145
--------------------------------------------------------------------------
________________
[८९
10
चतुर्थः सर्गः]
अभ्येत्याभ्येत्य भूपालैः, क्रमशः परिकल्पितम् । स भेजे चक्रवर्तित्वाभिषेकं द्वादशाब्दिकम् ॥१४१।। स पश्यन् स्वजनान् सर्वान् , सुन्दरी मन्दिरोदरे । ददर्श कर्शिताकारां, कलामिव कलावतः ॥१४२।। कृशत्वकारणं तस्याः, साक्षेपमथ भुभुजा । ऊचुनियोगिनः पृष्टा, नास्माकं देव ! दूषणम् ॥१४३।। प्रभोः षष्टिसहस्राब्दी, दिग्जयादिदिनादियम् । आचाम्लानि चकारोच्चैव्रतग्रहणसाग्रहा ॥१४४।। चक्रिणाऽथ व्रतायासौ, विसृष्टाऽष्टापदे गिरौ । दक्षा दीक्षां प्रभोः पार्श्वे, जगृहे गृहनिस्पृहा ॥१४५॥ चक्रिराज्याभिषेकेऽथ, तस्मिन् द्वादशवार्षिके । आगता-ऽनागतान् लोकान् , प्रभुत्वादवलोकयन् ॥१४६।। निजानुजाननायातान् , विज्ञाय न्यायवित्तमः । तान् प्रति प्रेषयामास, दूतान् भूतलवासवः ॥१४७।। युग्मम् ।। यदि राज्यार्थिनस्तद्भोः !, भरतं कुरुत प्रभुम् । दूतोक्तिमिति ते श्रुत्वा, जगदुर्भरतानुजाः ॥१४८।। विभज्य राज्यमस्माकमेतस्यापि भवत्प्रभोः । तातेन दत्तमस्मत्तः, स किमाच्छेत्तुमिच्छति ? ॥१४९॥ अधिकेन न न: कार्य, रक्षितुं स्वं स्वयं क्षमाः । अयोग-क्षेमकृत् तस्मान्नाथः कथमयं भवेत् ? ॥१५०॥ बलीयानथ यद्येष, नि:शेषद्वेषिशातनः । तदेतु वयमप्येते, पितुस्तस्यैव सूनवः ॥१५१॥ किन्तु तातमनापृच्छ्य, वयं स्वच्छन्दकारिणः । अग्रजेन समं क्रोधाद् , योद्धमीहामहे न हि ॥१५२॥ इत्युक्त्वाऽष्टापदे गत्वा, नत्वा निर्वृजिनं जिनम् ।
तत् ते भरतसन्दिष्टं, सर्वमूर्वीभुजोऽभ्यधुः ॥१५३॥ १. स्वयं स्वच्छन्दकारिणा खंता० ॥
15
20
D:\maha-k.pm5\2nd proof
Page #146
--------------------------------------------------------------------------
________________
९०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सिञ्चन्निव सुधावृष्ट्या, वसुधामृषभप्रभुः । तानुवाच ज्वलत्क्रोधवह्नेरह्नाय शान्तये ॥१५४॥ "चपला चपलेव श्रीर्भात्यसौ भुवनान्तरे । कल्याणवाञ्छया वत्सास्तत् तां गृह्णीत किं मुधा ? ॥१५५॥ किञ्च स्व-सम्भवैर्भोगैर्या तृप्तिरभवन्न वः ।
सा मर्त्यभोगैरङ्गारकारकस्येव किं भवेत् ?" ॥१५६॥ [अङ्गारकारकदृष्टान्तः] ६६ तथाह्यम्भोदृति कश्चिद् , गृहीत्वाऽङ्गारकारकः ।
रीणवारिण्यरण्येऽगादङ्गारकरणोद्यतः ॥१५७॥ भीष्मग्रीष्मार्ककार्कश्यकृशानुकृतया तृषा । स तृप्ति नाप्तवान् सर्वं, पायं पायं पयो दृतेः ॥१५८॥ क्वचित् तरुतले सुप्तः, स्वप्ने सदनमागतः । परते इव पानीयं, समग्रमपि सोऽपिबत् ॥१५९॥ तथाऽप्यच्छिन्नतृष्णोऽयं, भ्रामं भ्रामं जलाशयान् । वह्निरौर्व इवापूर्वः, सर्वानुक्मशोषयत् ॥१६०॥ अथैकं कश्मलक्षारदुरापसलिलं मरौ । कूपं प्राप्य भ्रमन् मेने, प्रत्यक्षं क्षीरनीरधिम् ॥१६१॥ तत्रापि स तृषाऽऽक्रान्तः, पयसे कुशपूलकम् । संयोज्य रज्जुभिः क्षिप्त्वा, सरसं तरसाऽकृषत् ॥१६२॥ अतिनिम्नतया कूपः, कुभूप इव सेवकात् । यातः स्वदत्तमादत्त, सर्वस्वं तृणपूलकत् ॥१६३॥ पूलकादथ निश्चोत्य, पाश्चात्यास्तोयविपुषः । स चातक इवाम्भोदादुन्मुखस्तृषितः पपौ ॥१६४॥ तत् तृष्णा याऽस्य न च्छिन्ना, वारिधेरपि वारिभिः । किं सा निरङ्कशा पूलकुशाग्रपयसा त्रुटेत् ?" ॥१६५॥ युष्माकमपि तद् वत्साः !, या दिव्यैरपि नात्रुटत् । मर्त्यलोकभवैर्भोगैः, किं सा तृष्णा त्रुटिष्यति ? ॥१६६॥
25
D:\maha-k.pm5\2nd proof
Page #147
--------------------------------------------------------------------------
________________
10
चतुर्थः सर्गः]
[९१ श्रुत्वेति देशनां भर्तुर्लक्ष्मीसुखपराङ्मुखाः । अथाष्टनवतिर्भेजुस्ते व्रतं भरतानुजाः ॥१६७।। दूतास्ततो निवृत्त्याथ, स्वामिने विस्मयस्मिताः । सोदराणां यथावृत्तं, वृत्तान्तं ते व्यजिज्ञपन् ॥१६८॥ अथ प्राज्यानि राज्यानि, तेषां भरतभूपतिः ।
जग्रसे सकलान्येष, सर्वान्नानीव भस्मकी ॥१६९॥ ६६ अपरेधुर्नृपश्रेणीवेणीसम्मार्जितक्रमम् ।
व्यजिज्ञपन्नृपं नत्वा, सुषेणो गर्वपर्वतः ॥१७०॥ कृत्वाऽपि दिग्जयं स्वामिश्चक्रमायुधमन्दिरे । एतद् विशति नाद्यापि, यथा शिष्यः शठो मठे ॥१७१॥ अथ सर्वोपधाशुद्धबुद्धिः सचिवपुङ्गवः । उवाच वाचमाचार्य, इव मावासवाग्रतः ॥१७२।। स्वामिन् ! को नाम दिग्यात्राकर्तरि त्वयि भर्तरि । तिष्ठेताद्यापि ? चण्डांशौ, तमस्काण्डं कियच्चिरम् ? ॥१७३।। आः ! ज्ञातमथवा स्वामिन्नवश्यं न वशंवदः । स बाहुबलिभूपालस्तवैवावरजो बली ॥१७४॥ अपि विश्वं स सामर्षः, सवायुरिव पावकः । विश्वं दग्धुमलं खड्गधूमान्धीकृतशात्रवः ॥१७५।। षटखण्डं भरतक्षेत्र जित्वाऽपि जगतीपते । । अजित्वा तं जगद्वीरं, वास्तवस्तव कः स्तवः ? ॥१७६।। एतस्याविजये देव !, दिग्जयव्याजतस्त्वया । अस्मिन् षट्खण्डभूखण्डे, कृतं देशान्तरेक्षणम् ॥१७७।। तदेष देव ! भवतो, युज्यते प्राज्यतेजसः । नोपेक्षितुं क्षितिस्वामिन् !, नमितामितशात्रवः ॥१७८।। अथ प्रथमतो न त्वं, बान्धवं बन्धुवत्सल ! ।
25 योद्धमुत्सहसे दूतं, तत् कञ्चित् प्रेषयाधुना ॥१७९।। १. से निखिलान्येष खंता० पाता० ॥ २. मठम् पाता० ॥ ३. `त्सलः खंता० पाता० ॥
15
20
D:\maha-k.pm5\2nd proof
Page #148
--------------------------------------------------------------------------
________________
९२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वीरम्मन्यो न मन्येत, तवाज्ञां यदि चानुजः । तदा यदायुधीयानां, बुध्यते तद् विधीयताम् ॥१८०।। इत्मात्योदिते दूतं, दक्षस्तक्षशिलां प्रति ।
स वेगेन सुवेगाख्यं, निसृष्टार्थं विसृष्टवान् ॥१८१।। $$ अथास्खलद्गतिर्वायुरिवायं वेगतोऽगमत् ।
निवारितोऽपि शकुनैः, सुवेगो दूत्यदक्षिणः ॥१८२।। निम्नगा-नगर-ग्राम-कान्तार-गिरि-गह्वरान् । सुवेगः स लघूल्लध्य, बहलीदेशमासदत् ॥१८३।। श्रीमद्वाहुबलिस्वामियश:सुरभिताननैः ।। कान्तं वनान्तविश्रान्तैः, क्रीडद्गोपाङ्गनागणैः ॥१८४।। गायन्तीभिश्चरित्राणि, श्रीयुगादिजिनेशितुः । नन्दनादेत्य दैत्यारिस्त्रीभिः सान्द्रीकृतद्रुमम् ॥१८५।। अलङ्कारप्रभाभिन्नतमिश्रासु दिनेष्विव । तमिश्रास्वपि पान्थस्त्रीपाणिन्धमभवत्पथम् ॥१८६।। उपेत्य स्वर्गिणां स्वर्गादद्भुतश्रीदिदृक्षया ।
॥१८७|| पञ्चभिः कुलकम् ॥ असावासाद्य तं देशमपूर्वाद्भुतवैभवम् । जन्मान्तरमिव प्राप्तः, कृत्यं विस्मृतवानिव ॥१८८।। अथ तक्षशिलां बाहबलिबाहबलोजिताम । नगरी स गरीयस्याः , सम्पदः पदमासदत् ॥१८९।। पश्यन्नस्यामसौ पुर्यां, वैभवं भुवनाद्भुतम् । उन्मुखो ददृशे लोकैविक्रीतेभ्य इवोद्धृतः ॥१९०।। क्षणं प्राप्य नृसिंहस्य, सिंहद्वारं महीभुजः । तस्थौ रथादथोत्तीर्य, स्मरन्निव स वाचिकम् ॥१९१।। गच्छन्नथाग्रतश्चक्रिप्रताप इव मूर्तिमान् ।
तस्थौ राजकुलद्वारि, वारितो वेत्रिभिः क्षणम् ॥१९२।। १. "त्योदितैर्दूतं खंता० ॥ २. गो दौत्यद खंता० ॥ ३. 'नाजनैः खंता० पाता० ॥
20
D:\maha-k.pm5\2nd proof
Page #149
--------------------------------------------------------------------------
________________
5
10
चतुर्थः सर्गः]
[९३ अथ बाहुबलेराज्ञां, द्वा:स्थेनासाद्य सादरम् । प्रावेश्यत सुवेगोऽयं, सहर्षः पर्षदन्तरे ॥१९३।। स सभान्त: सभासद्भिः, क्वचिन्नीलाश्मकुट्टिमे । जलभीत्योद्धरन् वासः, सहासमवलोकितः ।।१९४।। आकाशस्फटिकस्तम्भस्खलिताङ्गतया क्वचित् । अन्यत्रापि चचारासौ, हस्तैय॑स्तैः पुरः पुरः ॥१९५।। रत्नस्तम्भसमालम्बिप्रतिबिम्बमवेक्ष्य सः ।। कृच्छ्रेण जज्ञे विज्ञोऽपि, तत्त्वतः पृथिवीपतिम् ॥१९६।। नमस्कत्य नपं पञ्जीभतहारः स भतले । विशिष्टो विष्टरे वेत्रिनिर्दिष्टे स निविष्टवान् ।।१९७।। IS मुखाब्जविलसद्वाणी, रणन्नूपुरहारिणीम् ।
उज्जगार गिरं कर्णसुधां स वसुधाधवः ॥१९८॥ कच्चित् कुशलमार्यस्य ?, कच्चित् कुशलिनी प्रजा ? | कुशली कच्चिदार्यस्य, सेनान्यादिपरिच्छदः ? ॥१९९।। स षट्खण्डं क्षमाखण्डमाखण्डलपराक्रमः । साधयन्न क्वचित् कच्चिदार्यः सेनान्यादिपरिच्छदः ? ॥२००॥ आवर्जिता जिताः कच्चिदार्येण जगतीभुजः । यथाऽन्वहं वहन्तस्तामाज्ञां न स्युविषादिनः ? ॥२०१।। समं जनानुरागेण, स्पर्धया वृद्धिगामिनः । आर्यस्य धर्म-कामा-ऽर्था, न बाधन्ते परस्परम् ? ॥२०२॥ इत्युक्त्वाऽवस्थिते राज्ञि, दूतः सद्भूतमब्रवीत् । कस्तस्य कुशलप्रश्न: ?, कुशलं जगतोऽपि यः ॥२०३।। कस्तस्मिन् सैन्यलेशेऽपि, देशे चाकुशलक्रम: ? । यस्मिन् सुरकृतोपास्तिः, शास्तिकृद् बान्धवस्तव ॥२०४।। तिष्ठेत पुरतः कश्चिद् , दिग्जैत्रे तत्र शात्रवः ? ।
अर्के विक्रामति ध्वान्तविक्रमः क्रमतां कुतः ? ॥२०५॥ १. शे च, देशे खंता० पाता० ॥
15
20
25
D:\maha-k.pm5\2nd proof
Page #150
--------------------------------------------------------------------------
________________
९४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अनेकैः सममेकाऽपि, नानादेशनिवेशिभिः । तस्याज्ञा मान्यते मूनि, विधेरिच्छेव जन्मिभिः ॥२०६।। भूभुजस्तस्य षाड्गुण्योपाय-शक्तित्रयादयः । फलन्ति चिन्तितैरथैः, साक्षात् कल्पद्रुमा इव ॥२०७।। निर्बाधमेव सेवन्ते, पुरुषार्थस्त्रयोऽपि तम् । विभागा इव सन्ध्यायाः, दिवसं भास्वरोदयम् ॥२०८॥ नृपैालाटिकीभूतैः, सेवितोऽपि परैः परम् । ने मोदते स दूरस्थानपश्यन्ननजान निजान ॥२०९।। सत्यामपि स्यान्नो यस्यां, बान्धवानां विलोकनम् । श्रियं सारामिमां कारानुकारां गणयत्ययम् ॥२१०।। विजित्य जगतीमस्य, विनीतायामुपेयुषः । सम्बन्धिभिः सुहृद्भिश्च, चक्रे चक्रिपदोत्सवः ॥२११।। तवाग्रजन्मनस्तस्मिन्नुत्सवे पृथिवीभुजः । लक्ष्मी-जीवितरक्षार्थं, के स्वयं न समाययुः ? ॥२१२॥ अनायातानयं ज्ञात्वा, महे द्वादशवार्षिके । किलाऽऽकारयितुं भ्रातॄन् , प्रेषयामास पूरुषान् ॥२१३।। विकल्प्यानल्पसङ्कल्पाः, किमप्येते सुमेधसः ।
आगत्य तातपादान्ते, दानात्मानो व्रतं व्यधुः ॥२१४।। तदयं तद्वियोगार्तिगर्तसम्पातकातरः । समागत्य समुद्धर्तुं , साम्प्रतं तव साम्प्रतम् ॥२१५।। यद्यपि भ्रातृभावेन, त्वं पुरा न समागमः । वक्त्यन्यथा तथाऽप्येष, सर्वथा दुर्मुखो जनः ॥२१६।। तत् स्वयं हर्षोसोत्कर्षदृष्टिपीयूषवृष्टिभिः ।
द्विजिह्वप्रभवद्दोषमोषः कर्तुं तवोचितः ॥२१७।।
१. शनिवासिभिः खंता० ॥ २. नाऽऽमो पाता० ॥ ३. क्रिमहोत्स' खंता० ॥ ४. विकल्प्यानेकसङ्कल्पान् , किमप्येते खंता० । विकल्पानल्पसङ्कल्पान् , विकल्पेते सुमे पाता० ॥
20
D:\maha-k.pm5\2nd proof
Page #151
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ]
स स्वयं दान-सम्मानपूरितार्थिमनोरथः । त्वत्प्रणामान्न नामान्यज्जगन्मान्यः समीहते ॥२१८॥ धीरा न चित्ते वित्तेष्टं चेष्टन्ते किन्तु तेजसे । मुक्तापङ्क्तिधिया हन्ति, सिंहः किं हस्तिमस्तकम् ? ॥२१९॥ भ्राता ममायं भूभर्ता, मास्म भूरिति निर्भयः । राज्ञामाज्ञाधनानां हि, ज्ञातेयं क्वोपयुज्यते ? ॥२२०|| समन्युरथ तं वीरं मन्यस्त्वमवमन्यसे । भासि भास्वति तत् तस्मिन्नुद्यत्खद्योतपोतवत् ॥२२१|| पुत्रस्त्वमपि नाभेयप्रभोर्भरतवत् ततः ।
कुलप्रभुरसि स्वामिन् !, हितं जल्पामि तत् तव ॥२२२॥ करालगरलः सर्पः, पावकः पवनोद्धतः । प्रभुः प्रौढप्रतापश्च, विश्वास्या न त्रयोऽप्यमी ॥२२३॥ जीवितव्येन राज्येन, कार्यं तद् विद्यते यदि । तदा रक्षौषधं मूर्धिन, धार्यतां भ्रातृशासनम् ॥ २२४॥ नित्यं वितन्यते यत्र, सेवा देवा - ऽसुरैरपि । भवतो मर्त्यमात्रस्य, सेवायां तत्र का त्रपा ? ॥२२५॥ $$ एवं वदति दूतेऽत्र, सुनन्दानन्दनः स्वयम् । बाहुं विलोकयामास, रोमाञ्चकवचाञ्चितम् ॥२२६॥ अवोचदधरज्योतिर्मिश्रदन्तांशुदम्भतः ।
कोपपाटलितां साक्षादिव वाचं धराधवः ॥२२७॥ " ज्यायानयं मम भ्राता, यदीच्छथि समागमम् । युक्तं यदेष तातस्य, तुल्यः पूज्यो हि सर्वथा ॥२२८॥ युक्तं तदपि यत् प्रैषीत्, प्रभुस्ते भरतेश्वरः । आकारणानि बन्धूनां, गुरोः कृत्यमिदं यतः ॥२२९॥ तेषु तातानुयातेषु स्वयं यत्त्वेष ते विभुः । तेषां राज्यानि जग्राह स्नेहोऽयं दूत ! नूतनः ॥ २३०॥ १. नोद्धुरः । प्रभुः खंता० पाता० ॥
D:\maha-k.pm5 \ 2nd proof
[ ९५
5
10
15
20
25
Page #152
--------------------------------------------------------------------------
________________
5
10
15
20
25
९६ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कनिष्ठार्विजितो ज्येष्ठः, प्रवादो मास्म भूदयम् । इत्यन्वगुरमीतातं, जितकाशी तदेष किम् ? ॥२३१॥ त्वद्भर्ता भरतक्षेत्रं जित्वा तन्मां विरोधयन् । निष्पन्नं हेम नागेन, नियतं दूषयत्ययम् ॥२३२॥ भ्रातृभावादनायाते, निर्भये वा स्वभावतः । किन्तु मय्येव लोकोऽयबद्धवदनोऽभवत् ? ॥२३३॥ किं वा यदेष भ्रातॄणां राज्यानि नृपतिस्तव । जग्रसे श्वेव वान्तानि, तथा तत्राप्यभूदयम् ? ॥२३४॥ मम प्रभुरसावेव, सेव्यः श्रीनाभिनन्दनः ।
सुरा - ऽसुरनृपैः क्लृप्तप्रथः प्रथमतीर्थकृत् ॥ २३५॥
पिता गुरुर्वा स्वामी वा, जन्मन्येकत्र जन्मिनाम् । एक एव भवेन्नान्यस्तत् किं तेन करोम्यहम् ? ॥२३६॥ स मम ज्येष्ठभावेन, प्रणामं यदि लप्स्यते ।
न प्रभुत्वाभिमानेन पुनः स्वप्नेऽपि ते पतिः ॥२३७॥ यच्च मत्तोऽपि तेजांसि नाथस्ते नाथते ध्रुवम् । कक्षस्य वह्नितस्तेजोवाञ्छामनुकरोति तत् ॥ २३८ ॥ ज्ञातेयं क्वोपयुज्येत, राज्ञां ? मिथ्येति ते वचः । मयि सत्यप्ययं राज्यश्रियं भुङ्क्ते कुतोऽन्यथा ? ॥२३९॥ ते चान्ये ये दधुर्भास्वत्यस्मिन् खद्योतपोतताम् । अहं तु हन्त ! तस्य स्यामस्तभूधरबन्धुरः ॥ २४०॥ त्रैलोक्यपूजितो यस्य, पिता श्रीवृषभप्रभुः । किञ्चायमनुजः शौर्यतृणीकृतजगत्त्रयः ॥२४१॥ सुरा - सुर- नरैः सोऽयं, सेव्यो यत् तदिदं कियत् ? । इदं वद यदेतस्य, पुरः कोऽयं सुरेश्वरः ? ॥२४२॥ युग्मम् ॥ तन्न त्रपाऽस्य सेवायां, करुणा तु ममाद्भुता । लज्जिष्यतेऽसौ मां वीक्ष्य, यत् पुरा खुरलीजितः ॥ २४३ ॥
D:\maha-k.pm5 \ 2nd proof
Page #153
--------------------------------------------------------------------------
________________
10
चतुर्थः सर्गः]
[९७ पुरा कारासुखं प्राप, यत्रास्मद्भुजपञ्जरे । तत् किं विस्मृतमेतस्य, चाटुकृच्चाटुगर्विणः ?" ॥२४४॥ तद् गच्छ त्वं समायातु , स स्वयं भवतः प्रभुः । यथाऽस्य गर्वदुष्कर्मप्रायश्चित्तं करोम्यहम् ॥२४५।। दूतोऽथ धैर्यमालम्ब्य, सभयः स सभागृहात् । निस्सासार सभासद्भिः, कूणिताक्षं विलोकितः ॥२४६॥ सज्जीकृतायुधान् वीरान् , मृत्युभृत्यानिवोद्यतान् । पश्यन् सुवेगो वेगेन, निरगान्नृपमन्दिरात् ॥२४७॥ नवः क इव दूतोऽयं, भरतस्य महीभुजः ? । किमन्योऽपि नृपो ज्येष्ठः, स्वामिनोऽस्यैव बान्धवः ॥२४८।। क्वेयत्कालं गतः सोऽभूज्जयाय भरतक्षितेः ? । अत्रामुं स कुतः प्रैषीदनुजाकारणेच्छया ? ॥२४९।। अस्य बन्धौ किमुत्कण्ठा ?, न किन्तु प्राभवस्पृहा । मन्त्रे किं नाखुरप्यस्य, शतश सन्ति मन्त्रिणः ? ॥२५०।। तैः स किं बलिनं सिंह, खलीकुर्वन्न वारितः ? । प्रत्युत प्रेरितोऽमीभिर्बुद्धिः कर्मानुसारिणी ? ॥२५१।। जितं किं हारयत्येष, षट्खण्डं मण्डलं भुवः ? । जितकाशितया वेत्ति, न मूढः प्रौढिमात्मनः ॥२५२॥ इत्थं पथि कथाः शृण्वन् , मिथः पौरमुखोद्गताः । दूरादुल्लङ्घयामास, सुवेगो नगरीमिमाम् ॥२५३।। षड्भिः कुलकम् ॥ 20 क्रमेणाथ प्रयातोऽयमटवीं भिल्लसङ्कलम् । श्रीबाहुबलिभूपालबलैराटविकैर्वृताम् ॥२५४॥ तत्र शार्ङ्गधरान् काँश्चित् , पशुस्पर्शपरान् परान् । एकानश्मायुधानन्यान् , कुन्तदन्तुरिताम्बरान् ॥२५५।। अयं मूर्तानिवोत्साहान् , श्रीबाहुबलिभूभुजः ।
भिल्लानालोकयामास, सुवेग: कम्पिताकृतिः ॥२५६।। १. °क्षं निरीक्षितः खंता० पाता० ॥
25
D:\maha-k.pm5\2nd proof
Page #154
--------------------------------------------------------------------------
________________
९८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अटवीं तामथोल्लङ्घय, कथञ्चिदतिभीषणाम् । चक्रिणो देशमासाद्य, स्वं मेने स पुनर्नवम् ॥२५७।। अपक्वान्यपि धान्यानि, लुनीत ननु रंहसा । अपूतान्यपि गुप्तासु , क्षिपत क्षोणिखानिषु ॥२५८।। अतिभारसहानुच्चैः, शकटान् कुरुतोत्कटान् ।। लभ्य-देयानि सङ्कोच्योच्चलितुं भवतोद्यताः ॥२५९।। यस्माद् भरतभूपालमभिषेणयितुं बली । श्रूयतेऽभ्युद्यतो बाहुबलिर्बाहुबलोन्मदः ॥२६०।। प्रतिक्षेत्रं प्रतिग्रामं, चक्रिदेशनिवासिनाम् । व्याकुलत्वं विलोक्येति, चिन्तयामासिवानसौ ॥२६१।। कलापकम् ।। अहो ! विग्रहवार्तेयमस्मत्तो वेगवत्तमा । अग्रे भूत्वा यतः कश्चिन्नागतः श्रूयते त्वसौ ॥२६२।। अहो ! प्रौढप्रतापत्वं, श्रीबाहुबलिभूभुजः । स्वस्थानस्थेऽपि यत् तस्मिन्नस्माकं भयमीदृशम् ॥२६३।। चिन्तयन्निति सम्प्राप्तो, विनीतायां स नीतिमान् । विज्ञो विज्ञपयामास, यथावन्नृपतेः पुरः ॥२६४।। पटाञ्चलेन चेद् भानुश्छाद्यः स्यात् तरुणच्छविः । यदि ज्वालाकुलो वह्निर्भवेद् ग्राह्यश्च मुष्टिना ॥२६५॥ तवानुजस्तथाप्येष, स्वामिन् ! षट्खण्डभूपते ! ।
उत्कर्षिपौरुषो नान्यैर्जेतुं शक्यः सुरैरपि ॥२६६॥ युग्मम् ॥ ६६ श्रुत्वेति भरताधीशः, सोत्साहो मन्त्रिभाषितैः ।
प्रयाणं कारयामास, पुरीं तक्षशिलां प्रति ॥२६७।। सम्पन्नपुलका कुन्तैः, स्विन्ना करिमदाम्बुभिः । स्वैरं भर्चा बलाक्रान्ता, चकम्पे काश्यपी तदा ॥२६८।। मारुतस्य मुखे धूलिं, क्षिपन्तश्चरणोद्धृताम् ।
वाजिनः परितोऽधावन् , सत्वराः सत्त्वराजिनः ॥२६९।। १. सङ्क्षिप्योच्च खंता० पाता० ॥
15
25
D:\maha-k.pm5\2nd proof
Page #155
--------------------------------------------------------------------------
________________
[९९
10
चतुर्थः सर्गः]
द्विषद्यशोमहश्चन्द्र-भानुच्छादनहेतवे । वहन्तो मेघलेखावत् , खड्गान् वीरास्तदाऽचलन् ।।२७०।। वंशनासास्तुरङ्गाक्षाः, पताकातिलकास्तदा । प्रचेलुश्चक्रताडङ्का, रथाः सेनाननश्रियः ॥२७१।। स्थिरामस्थिरयद् वेगात् , तच्चचाल बलं तदा । उद्यद्धूलिभरैरब्धि, गम्भीरमगभीरयत् ॥२७२।। बहलीदेशसीमानमसमानपराक्रमः । आचक्राम क्रमाच्चक्री, वियद्देशमिवांशुमान् ॥२७३।। ज्ञात्वा तत् परिघोत्तालबाहुर्बाहुबलिर्बलम् । प्रेरयामास कल्पान्तोत्पातवात इवोदधिम् ॥२७४।। तद्भेरीनलिकायन्त्रप्रेरितैः समिरोमिभिः । भटाः प्रदीपितक्रोधवह्नयश्चेलुरुच्चकैः ॥२७५।। नेदुस्तदा रिपुप्राणप्रयाणपटहोपमाः । निःस्वानप्रकरा: शब्दैरुदरम्भरयो दिशाम् ॥२७६।। संसिच्य मदपाथोभिः, संवीज्य श्रुतिमारुतैः । करिणः कम्पयामासुः, शीतार्तामिव मेदिनीम् ॥२७७॥ खनन्ति स्म खुरैः क्षोणिं, जवना वाजिराजयः । आक्रष्टुमिव पानीयं, सेनायास्तृप्तिहेतवे ॥२७८॥ तरङ्गैरिव सध्वानैर्बलैर्बाहुबलिस्ततः । महीमाच्छादयामास, कल्पान्तभ्रान्तवाद्धिवत् ॥२७९।। उपान्ते चक्रिसेनायाः, सेनामयमवासयत् । प्रातस्तिमिरधोरण्यां, शूरोऽनूरुप्रभामिव ॥२८०।। गाम्भीर्यं दर्शयन्तोऽपि, तदा सैन्यैः कदर्थिताः । तत्कालं कलयामासुः, कलुषत्वं जलाशयाः ॥२८१।। स्थूला स्थुलततिस्तेने, तदा गुरुगिरिश्रियम् ।
तटार्गलितमातङ्गगण्डशैलाऽतिदुर्गमा ॥२८२।। १. प्रेषया वता० ॥ २. सूरो पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #156
--------------------------------------------------------------------------
________________
१००]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् गुरुडम्बरमौलिस्थरत्नकुम्भसमानताम् । रविलिप्सुरिव प्राप, तदाऽस्तगिरिमस्तकम् ॥२८३।। अस्ताचलपतद्भानुगोलकोच्छलितैरथ । पाथोभिरिव पाथोधिस्तमोभिर्व्यानशे नभः ॥२८४।। तदाऽर्क-मन्दरक्षोभिान्निःसरन्त्या इव श्रियः । उन्ममज्ज मुखाम्भोजम्भोधेरिन्दुकैतवात् ॥२८५।। सेनाभटेषु कुर्वत्सु , शस्त्रजागरणोत्सवम् । खड्गं जागरयामास, शशाङ्कोऽप्यङ्ककैतवात् ॥२८६।। स्तुतिव्रतानामन्योन्यं, वचनाहुतिभिर्भृशम् । दिदीपे नृपयोर्बद्धबोधः क्रोधधनञ्जयः ॥२८७।। ततस्ततरणोत्साहै:, सैन्ययोरुभयो टैः । रणदेव्याः पुरस्तेने, निद्रैव प्रथमं बलिः ॥२८८॥ बलयोस्तुर्यनिर्घोषैर्मगं त्रस्तमिवातः । दिदृक्षुरथ शीतांशुरगादस्ताद्रिकाननम् ॥२८९॥ ततः पूर्वाद्रिमारूढे, देवे दिवसभर्तरि । रागेणाभ्यागमस्ताभ्यां, चक्राभ्यामुपचक्रमे ॥२९०॥ सुभटः सुभटं हस्ती, हस्तिनं रथिनं रथी । आसदत् सादिनं सादी, बलयोरुभयोरपि ॥२९१।। छिन्नाः प्रोड्डीनकाण्डालीमण्डपेन रवेः कराः । पतिता इव भान्ति स्म, क्षितौ क्षतजकैतवात् ॥२९२।। उद्धृतधूलिजे ध्वान्ते, द्रष्टुं द्विष्टानिव क्रुधा । धावन्ति स्म भटाः प्रेङ्कुत्कुन्तदीपकपाणयः ॥२९३।। भुजाभृतां भुजादण्डैः, शिरोभिश्च क्षितिच्युतैः । कृतान्तकिङ्कराश्चक्रुर्दण्ड-कन्दुककौतुकम् ॥२९४॥ ये तरस्वितया तेरुर्भटा: सङ्गरसागरम् । आसन् रुधिरवाहिन्यस्तेषामप्यतिदुस्तराः ।।२९५।।
15
D:\maha-k.pm5\2nd proof
Page #157
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः]
[१०१ अश्वानामश्ववाराणामप्यङ्गमिलितैमिथः । शिरोभिः पतितैयुद्धं, किन्नराणामिवैक्ष्यत ॥२९६।। दन्तिदन्ताग्रसङ्घट्टजन्मा वह्निकणोत्करः । रेजे रजोघनध्वान्तखेलत्खद्योतपोतवत् ॥२९७।। प्रस्थानानि सुबाहूनामिव प्रीताः सुरस्त्रियः । भटानां भाविभर्तृणां, स्रजः कण्ठेषु चिक्षिपुः ॥२९८।। बिभ्रद्भिः शुशुभे खड्गलेखां धूमशिखासखीम् । रुषाऽरुणैर्भटैर्भर्तुर्मूर्तेस्तेजोऽनलैरिव ॥२९९।। अथ बाहुबले: सैन्यैर्भरतेशस्य वाहिनी । कल्लोलिनीशकल्लोलैरिव पश्चाद् व्यधीयत ॥३००॥ पुरस्कृतसुषेणोऽथ, रणाय भरतेश्वरः । स्वयं रविरिवोत्तस्थेऽग्रेसरारुणसारथिः ॥३०१॥ युद्धश्रद्धालुमालोक्य, ज्यायांसं भ्रातरं परः । तुल्यं बाहुबलि पोऽभूदोक: शोक-हर्षयोः ॥३०२॥ गृहीतरणदीक्षोऽथ, प्रज्वलन्निव तेजसा । रवेः समः समारोहत् , कुञ्जरं राजकुञ्जरः ॥३०३।। तौ स्वयं जगतीमल्लौ, वीक्ष्य युद्धोद्यतौ तदा ।
हन्त ! चेतांस्यकम्पन्त, त्रिविष्टपसदामपि ॥३०४।। ६ अथो भरतमभ्येत्य, दत्त्वाऽऽशीर्वादमादरात् ।
देवा एवमवोचन्त, प्रशान्तं स्वान्तशान्तये ॥३०५।। षट्खण्डभरतक्षेत्रविजये तव सर्पतः । सम्मुखीनोऽभवत् कश्चिन्न चेन्नाभेयनन्दन ! ॥३०६।। दोर्दण्डकण्डूभेदाय, तत् किं नाम महाभुज ! । निजेन बन्धुना साधु, युद्धसज्ज ! न लज्जसे ? ॥३०७॥ युग्मम् ।। अथाऽऽह चक्री गीर्वाणाः !, युक्तमेतद् भवद्वचः ।
किन्तु सम्यग् न जानीथ, बन्धुना रणकारणम् ॥३०८।। १. स्वबा खंता० ॥
25
D:\maha-k.pm5\2nd proof
Page #158
--------------------------------------------------------------------------
________________
5
10
151
20
25
१०२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
न दो: कण्डूभरच्छेदबुद्धिर्युद्धे निबन्धनम् । हेतुः किन्तु रथाङ्गस्याप्रवेशः शस्त्रमन्दिरे ||३०९॥ अनुप्रविश्य मां शस्त्रगृहे चक्रं प्रवेश्य च । षट्खण्डभरतक्षेत्रपतिर्भूयान्ममानुजः ||३१०|| अनेन वचसा बाहुबलिं बोधयताधुना । यदि युद्धनिषेधाय, युष्माकमयमुद्यमः ||३११॥ अथोचुस्ते पुनर्देवा, यद्यसौ न हि बुध्यते । तथापि नास्त्रैर्योद्धव्यमाज्ञाऽत्र ऋषभप्रभोः ॥३१२॥ दृष्टि-वाग्-दण्ड-दोर्दण्डयुद्धैरेव बलाबलम् । युवयोर्ज्ञास्यते किं तदायुधैर्दारुणै रणे ? ॥३१३॥ ओमित्युक्तवति क्ष्मापे, ततो जग्मुर्दिवौकसः । नृपं बाहुबलिं मूर्तमिव वीररसं प्रति ॥३१४॥ जयेत्याशिषमुद्दाम्नीं, दत्त्वा प्रीतेन चेतसा । सुधामधुमुचा वाचा, प्राहुर्बाहुबलिं सुराः || ३१५ | ज्यायानयं नयोत्तंस !, किं न सत्क्रियते त्वया ? | संरम्भः किमयं वीर !, भरतं प्रति सम्प्रति ? || ३१६ || जेया रागादयस्तावद्, ये युगादिजिनेशितुः ।
तदङ्गजस्य ते तात !, पोषस्तेषां किमु क्षमः ? ॥३१७॥ नतिमात्रेण यत् तोषं, भजत्येष तवाग्रजः । कथङ्कारं तमाराध्य, नात्मसात् कुरुषे क्षमाम् ? ||३१८॥ अथ बाहुबलिः प्राह, सुरान् गम्भीरया गिरा । इत्थं कथमविज्ञातवस्तुतत्त्वैरिवोच्यते ? ॥३१९॥ यद्यसौ भ्रातृभावेन, मत्तः सत्कारमिच्छति । युक्तं तदेष यत् तातसम एव ममाग्रजः || ३२०|| परं प्रौढप्रतापत्वाज्जितकाशितया तया । आक्रम्य नमयेद् यन्मां, न तदेतदहं सहे ॥ ३२१॥
D:\maha-k.pm5 \ 2nd proof
Page #159
--------------------------------------------------------------------------
________________
10
चतुर्थः सर्गः]
[१०३ विनष्टं न तदद्यापि, किमप्यस्ति महौजसः । दूरादपसरत्वेष, वलितोऽस्मि रणादहम् ॥३२२॥ अपरक्ष्मापसामान्यामाज्ञां कर्तुमयं पुनः । मयि क्रोधोद्धतं धावन् , दन्तीवाद्रौ भविष्यति ॥३२३।। तदनिष्टफलो भाति, मन्त्रहीनस्य निश्चितम् । वह्निमुष्टिन्धयस्येव, नरेन्द्रस्यायमुद्यमः ॥३२४।। ऋते न तातपादाँस्तु , स्वामी मम भवेत् परः । विना दिनाधिपं किं स्यात् , कोकस्यान्यः प्रियाकर: ? ॥३२५॥ अथाऽऽहुरमरा: श्रीमन् !, निस्सीमगुणगौरव ! । कार्येऽत्र विशदाऽप्येषा, नास्माकं क्रमते मतिः ॥३२६।। एकतश्चक्रिणश्चक्रं, त्वत्प्रणामसमीहया । न विशत्यायुधागारं, बिभ्राणमकृतार्थताम् ॥३२७॥ अन्यतस्तव पश्यामः, सर्वथा विनयं वयम् । तत् किं युक्तं भवेद् वक्तुमस्माकं जगतीपते ! ? ॥३२८॥ अभ्यर्थयामहे किन्तु , भवन्तं भुवनप्रभो ! ।। युद्धेन न हि योद्धव्यं, प्राणिप्राणापहारिणा ॥३२९।। दृग्-वाग्-दण्डादियुद्धेन, बलाबलपरीक्षणम् । कृत्वा जयो व्यवस्थाप्यः, साक्षिणोऽमी भवामहे ॥३३०।। तथेति प्रतिपेदाने, प्रार्थनां नाभिनन्दने ।
नातिदूरस्थितास्तस्थुर्मध्यस्थास्ते दिवौकसः ॥३३१।। $$ अथ स्वामिसमादेशादारुह्य करिणो रणात् ।
जवान्निवारयामासुर्नृपयोः पुरुषा भटान् ॥३३२॥ राजाज्ञामथ राजन्याः, सेनयोरुभयोरपि । श्रुत्वा ववलिरे कष्टं, रुष्टा मुष्टा इवाहवात् ॥३३३।। श्रुत्वा सङ्गरमङ्गाङ्गि, सैनिकास्तेऽथ चक्रिणः ।
परस्परमिति प्रोचुः, शोचन्तो देवमन्त्रितम् ॥३३४।। १. नां पृथिवीपतौ । नाति° खंता० ।।
20
D:\maha-k.pm5\2nd proof
Page #160
--------------------------------------------------------------------------
________________
5
10
15
20
25
१०४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अहो ! धिगिदमायातं, सङ्कटं स्वामिनोऽधुना । समं श्रीबाहुबलिना, बलिना सह यो रणः ||३३५॥ नियुद्धबुद्धिदानेऽस्मिन् दोषः को वा दिवौकसाम् ? | ईदृशानां मुधा नाम, कौतुकं को न पश्यति ? ॥३३६|| जानता भुजयोर्वीर्यमनुजस्य महीभुजा । एतन्मेने न जानीमस्तत् काऽपि भवितव्यता ? ||३३७|| स्वसैनिकानां श्रुत्वेति, गिरो भरतभूपतिः । बलं दर्शयितुं स्वस्य, तानाहूययेदमब्रबीत् ॥३३८॥ मया दृष्टोऽद्य दुःस्वप्नः, किल शृङ्खलमण्डलैः । बद्ध्वाऽऽकृष्य तटाद् भूपाः, कूपान्तर्मामपातयन् ॥ ३३९॥ अशिवस्य विभेदाय, स्वप्नार्थोऽयं ततोऽधुना । अवश्यं सत्यतां नेयो, भवद्भिर्बलशालिभिः ||३४०|| अनिच्छतामिदं राज्ञां प्रभोर्व्यसनसाहसम् । आज्ञां दत्त्वा स राजेन्दुः, कूपमेकमकारयत् ॥३४१॥ अवस्य तटे तस्य निविष्टो भरतेश्वरः ।
शृङ्खलानां सहस्रेण, वामहस्तावलम्बिना ||३४२ ॥
सर्वसैन्याभिसारेण, सर्वैरुर्वीभुजां गणैः ।
सर्वस्थाम्ना समालम्ब्य समाकृष्यत भूपतिः || ३४३|| युग्मम् ॥
ससैन्यानपि राजन्यान्, शृङ्खलासु विलम्बिनः । रोमभ्यो नाधिकान् मेने, बलवान् भरतेश्वरः || ३४४॥ हृद्यं हृद्यङ्गरागं स, तेने तेनैव पाणिना ।
पेतुस्ते तु समं दत्तसङ्केता इव भूभुजः ||३४५|| दृष्टेन च बलेनास्य, सम्भावितपराक्रमाः । भूभुजो भेजिरेऽम्भोजस्मेरवक्त्रास्तदा मुदम् ||३४६|| SS अथ श्रीबाहुबलिना, समं समरसीमनि ।
प्रथमं दृष्टियुद्धाय, प्रतिज्ञां कृतवान् नृपः ॥ ३४७।। १. तानह्नाये खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #161
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ]
उभावभिमुखौ तत्र, निमेषविमुखेक्षणौ । प्रत्यूषपूष-पूर्णेन्दुविभ्रमं बिभ्रतुश्चिरम् ॥३४८॥ निरीक्ष्य निर्निमेषत्वं, समरं यातयोस्तयोः । तदाद्यनिमिषीभावं, मन्ये मन्युभुजोऽभवन् ॥३४९॥ सन्तप्ते सोष्मणो बाहुबलेरालोकनाच्चिरम् । स्नपयित्वाऽश्रुभिश्चक्री, प्रावृणोत् पक्ष्मणा दृशौ ॥३५०॥ अहो ! जितं जितं बाहुबलिना बलिनाऽमुना । इत्थं कलकलं चक्रुस्तदा विजयसाक्षिणः ||३५१|| दृक्सङ्ग्रामजितेनाथ, समं भरतभूभुजा । प्रारेभे शब्दसमरं, दक्षस्तक्षशिलाविभुः ||३५२॥ विवस्वदश्ववित्रासी, शशिसारङ्गभङ्गकृत् । चक्रिणा सिंहनादोऽथ, लोडितः क्रोडिताम्बरः || ३५३ || चमत्कारिणि विश्वानां, विरते भरतध्वनौ । सिंहनादो महान् बाहुबलिनो व्यानशे दिशः || ३५४ ॥ क्षयाब्दगर्जिसंवादे, नादे तस्मिन् विसर्पति । अभूदकालकल्पान्तशङ्कातङ्कातुरं जगत् ॥३५५|| त्रुट्यत्पर्वतखण्डेन, क्षुभ्यदम्भोधिनाऽधिकम् । विजिग्ये तेन शब्देन, भूयो भरतभूपतिः ॥ ३५६॥ अथ हस्तप्रहारेण, रणं निश्चित्य दुर्मदौ । तावपासरतां शक्तिधन्यौ वन्यौ गजाविव ॥ ३५७|| भरतेनाऽऽहतः प्राणपुष्ट्या मुष्ट्याऽथ मूर्धनि । क्षणं बाहुबलिर्ध्वान्तैर्वव्रे रविरिवाम्बुदैः ||३५८|| सद्वृत्तस्येव कौलीनं, मुनेर्मन्युरिव क्षणात् । ययौ शशधरस्येव, राहुर्बाहुबलेस्तमः ॥३५९॥
ततो बाहुबलेर्मुष्टिवज्रपातेन ताडितः । पपात शैलवच्चक्री, समं सैन्यमनोरथैः ॥३६०॥ १. 'भ्यत्पाथोधिना खंता० ॥
D:\maha-k.pm5 \ 2nd proof
[ १०५
5
10
15
20
25
Page #162
--------------------------------------------------------------------------
________________
१०६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् बन्धुना चन्दनस्यन्दैः, सिक्तश्चन्द्रकरैरिव । कैरवाकरवन्मूर्छामथामुञ्चत चक्रभृत् ॥३६१।। निश्चित्याथ प्रचण्डेन, दण्डेन समरोत्सवम् । अधावतामुभौ भीष्मौ, धृतदण्डौ यमाविव ॥३६२।। ततः शिरसि दण्डेन, हतो भरतभूभुजा । सुनन्दासूनुराजानु , ममज्ज भुवि कीलवत् ॥३६३।। अथ मग्नौ क्रमौ तस्माद् , भूतलात् पङ्किलादिव । लीलयैव क्रमेणायमद्दधार धराधवः ॥३६४॥ तद् बाहुबलिना मौलौ, दण्डेन भरतो हतः । ममज्ज लज्जयेवोच्चैराकण्टमवनीतले ॥३६५|| बभूव क्षितिमग्नस्य, चक्रिणः स्फुटमाननम् । शोकश्यामं निजयश:शशिग्रासेन राहुवत् ॥३६६।। मग्नो गर्तादथाकर्षि, चक्री कोहालिभिर्भटैः । उत्तमणैरिव प्रत्यदेयवित्तोऽधमर्णकः ॥३६७।। आससाद विषादस्तद् , भरतं परितो जितं । चक्री नाहमसौ चक्री, ध्यायन्तमिति चेतसि ॥३६८।। अथाकस्मात् करेऽमुष्य, चक्रित्वभ्रान्तिभित्तये । आरुरोह ज्वलच्चक्रं, रविबिम्बमिवाम्बरे ॥३६९।। तेन पार्श्वगतेनोच्चैश्चक्री चक्रेण सोऽज्वलत् । मार्तण्डमण्डलेनेव, मार्तण्डोपलपर्वतः ॥३७०।। अथ ज्योतिःपथे सुस्थाँस्त्रासयस्त्रिदिवौकसः । वधाय बन्धोनि:शङ्कश्चक्री चक्रं मुमोच तत् ॥३७१ ॥ कल्याणशालिनो बाहुबलेर्मेरोरिव व्यधात् । चक्रं प्रदक्षिणाचक्रं, चक्रबान्धवबिम्बवत् ॥३७२।। गोत्रे न प्रभवत्येव, चक्रमित्यवलिष्ट तत् । अमोघमप्यनिष्पन्नचक्रवर्तिमनोरथम् ॥३७३।।
D:\maha-k.pm5\2nd proof
Page #163
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः]
[१०७ सस्मयं भस्मयिष्यामि, सचक्रं चक्रवर्तिनम् । इत्युत्पाट्य क्रुधा मुष्टिं, सुनन्दाभरधावत ॥३७४।। गतो वक्त्रं हहा ! चक्रवर्त्यसौ समवर्तिनः । ईदृक् कलकलारावो, बभाराम्बगह्वरम् ॥३७५।। "अत्रान्तरे विवेकार्कतेजःशाम्यन्मनस्तमाः । दध्यौ प्रवीरतामानी, मानी नाभेयसम्भवः ॥३७६॥ जगतीं जिष्णुरप्येष, योधैः क्रोधादिभिर्जितः । तदन्यविजितं जेतुमेतं धिग् ! धिग् ! ममोद्यमम् ॥३७७॥ तज्जयामि यदि प्रेतानेतान् जितजगत्रयान् । सत्यं तत्तनजन्माऽस्मि, तस्य विश्वप्रभोरहम" ॥३७८॥ स ध्यात्वेति नवद्वारे, पुरे तेषां सदास्पदे । शिर:परिसरादुच्चखान तत् केशकाननम् ॥३७९॥ निवार्य सर्वव्यापारानसौ निश्चलनिश्चयः । स्वतन्त्रस्तत्र पाना-ऽन्नप्रवेशमरुधत् ततः ॥३८०।। बन्धवो लघवः सर्वे, केवलज्ञानशालिनः । कथं वन्द्या मया साक्षाद् , गत्वा तातस्य सन्निधौ ? ॥३८१।। तत् प्राप्य केवलज्ञानमिहैवानन्दमन्दिरम् । भूत्वा समः स्वबन्धूनां, गन्ताऽहं तातसंसदि ॥३८२।। निश्चित्येति चिरं चित्ते, तत्रैव कृतवान् कृती । कायोत्सर्गविधि मोहमहीपतिजयोर्जितः ॥३८३।। तं तथास्थितमालोक्य, बान्धवं वसुधाधवः । विषण्णः कर्मणा स्वेन, बाष्पविलविलोचनः ॥३८४।। "धिगेतच्चक्रवर्तित्वं, बन्धुभिर्विरहो यतः । किं तेन काञ्चनेनापि, येनाऽऽशु त्रुटति श्रुतिः ? ॥३८५॥ मन्ये धन्यमहं काकं, साकं यः स्वजनैर्निजैः ।
अप्यल्पां बलिमादत्तो, नात्मानं त्यक्तबान्धवम् ॥३८६॥ १. रानुच्च° पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #164
--------------------------------------------------------------------------
________________
5
10
151
20
25
१०८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् या निजैर्बन्धुभिः साकं, संविभज्य न भुज्यते । पुंसः श्रियमिमां मेने, विधिर्व्याधिमिव व्यधात्" ॥३८७॥ इति ध्यायन् विषण्णात्मा, बन्धुमध्यात्मबन्धुरम् । निपत्य पादयोश्चक्री, निजगाद सगद्गदम् ||३८८॥ "सूनुस्त्वमेव तातस्य, नाहं हतकविक्रमः । वध्ये मयि दयालुर्यः, शमं सोम ! समासदः ॥ ३८९ ॥ हतकोऽहं पुरा मुक्तः, समग्रैरपि बन्धुभिः । एकं त्वमपि मुञ्चन् मां, तात ! मा कृपणं कृथाः ॥३९०॥ तात ! राज्यमिदं पातु, ताततुल्यगुणो भवान् । चक्रवर्त्यपि वर्तिष्ये, तवाहं वाहनोपमः ॥३९१॥ स्वचेष्टिताग्निसन्तप्ते, मुञ्च वागमृतच्छटाम् । मयि प्रलपति भ्रातर् !, देयाकर ! दयां कुरु" ॥३९२॥ वदन्निति नतश्चक्री, सचिवैरुच्यते स्म सः । नाथ ! बाहुबलिः सोऽयं, न वक्ता निश्चितव्रतः ||३९३|| इति तद्वचनैश्चक्री, जानन् बान्धवनिश्चयम् ।
उन्मुखः साश्रुदृक् पादन्यस्तहस्तोऽवदत् पुनः ॥ ३९४॥
न चेद्दास्यसि तन्मा दा, वाचं वाचंयमाग्रणीः ! | किं प्रसन्नादिदानेऽपि, काऽपि स्यादवकीर्णता ? ॥ ३९५ ॥ अथ तुष्टिसुधावृष्ट्या, दृष्ट्या किञ्चिन्मुनीश्वरः । अपश्यद् भरतं हर्षोदञ्चिरोमाञ्चकञ्चकम् ॥३९६॥ अथ नेत्राम्बुसम्पातनिर्धोतौ शमिन क्रमौ । केशपाशेन सम्मार्ज्य, निर्ययौ भरतेश्वरः || ३९७॥ ततः सोमयशाः सोमयशा बाहुबलेः सुतः । स्वयं तक्षशिलाराज्ये, भरतेनाभ्यषिच्यत ॥ ३९८॥ ततः समं समग्रेण बलेन बलिनांवरः । ययावयोध्यां चक्रं च, विवेशायुधवेश्मनि ॥ ३९९॥ १. सार्धं, सं° खंता० पाता० ॥ २. दयाङ्कुर ! पाता० ॥
D:\maha-k.pm5\ 2nd proof
Page #165
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः]
[१०९ इति जितपुरुहूतः पुण्यसंहूतसम्पत्परिचयचयभास्वद्भाग्यसौभाग्यलक्ष्मीः । अनिलचलितचेलोत्सेधमेध्यामयोध्यामविशदविशदात्मा बन्धुभिर्विप्रयोगात् ॥४००॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते
श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीभरतदिग्विजयबाहुबलिव्रतवर्णनो नाम चतुर्थः सर्गः समाप्तः ॥
त्रिजगति यशसस्ते तस्य विस्तारभाजः, कथमिव महिमानं ब्रूमहे वस्तुपाल ! ? । सपदि यदनुभावस्फारितस्फीतमूर्तिविधुरगिलदरातिं राहुमाहुस्तमङ्कम् ॥१॥
॥ ग्रन्थाग्रम् ४०४ ॥ उभयम् १३४९॥
१. म् १३३७ पाता० ॥
D:\maha-k.pm5\2nd proof
Page #166
--------------------------------------------------------------------------
________________
5
10
15
20
पञ्चमः सर्गः ॥
इतश्च सत्त्वावष्टम्भनिस्तरङ्गीकृताकृतिः । तस्थौ बाहुबलिर्ध्यानबद्धनिश्चलनिश्चयः ॥१॥ ततः क्षमाभृतां नाथे, तत्र त्रैलोक्यजित्वरे । क्रुधा हैमनवातास्त्रं, हिमालय इवामुचत् ॥२॥ ज्वलद्ध्यानानलध्वस्तजाड्यज्वरविजृम्भिते । तस्मिने हेमन्तमाहात्म्यं, तदेतन्मोघतां गतम् ॥३॥ स्वनामधेयचौराणां, तपसां वासदायिनः । बाधामाधातुमेतस्य, माघमासः समासदत् ॥४॥ लोहं वज्रे खलः साधौ, ग्रीष्मकाल इवोदधौ । ददौ तपोनिधौ तस्मिन् शिशिरः फल्गु वल्गितम् ॥५॥ चक्रिणाऽप्यजितं बाहुबलिं जेतुमिवोत्सुकः । पुष्पमासं पुरश्चक्रे, पुष्पेषुत्रिजगज्जयी ||६|| भ्रमद्भ्रमरधूमाढ्यैः, किंशुका-ऽशोक-चम्पकैः । मधुः कुसुमबाणस्य, ज्वलनास्त्रनिभैर्बभौ ॥७॥ जितमोहमहीनाथे, तस्मिन् मथितमन्मथे ।
मधोः किं नाम कुर्वन्तु, सायकाः शीर्णनायकाः ? ॥८॥ अजितेऽथ स्मरेणास्मिन्, मुनौ चक्रिविजित्वरे ।
भीष्मो ग्रीष्मो दयाञ्चक्रे, चक्रबन्धुः पराक्रमम् ||९||
करानथ किरत्यर्के, खादिराङ्गारदारुणान् । अभूद् बाहुबलिः कामं, प्रशमामृतवारिदः ॥१०॥
१. 'लद्धनाघनध्वस्त खंता० ॥ २. चक्रवि खंता० पाता० ॥। ३. 'वारिधिः खंता० ॥
Page #167
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः]
[१११
जगज्जनानुरागेण, स्फूर्जतेव समन्ततः । मुनिरासीत् किलाऽऽताम्रो, न पुनस्तपनातपात् ॥११।। पश्यन्नस्य तपस्तीव्रमाग्नेयास्त्रमिवोदितम् । रविरुल्लासयामास, जलदास्त्रं तपात्यये ॥१२॥ चक्रिदण्डनिपातं यस्तृणायापि न मन्यते । प्रभवन्तु कुतस्तस्मिन् , धारादण्डाः पयोमुचाम् ? ॥१३॥ ऊढप्रतिज्ञाभारोऽयं, न वोढुं शक्यते मया । इतीव पन्नगेन्द्रेण, प्रेरिताः फणिनां गणाः ॥१४॥ रसातलोद्गताः श्यामाः, कुटिलभ्रान्तिशालिनः । दध्रुः सर्वाङ्गमुल्लास्य, तं लताततिकैतवात् ॥१५।। युग्मम् ॥ शिलीमुखगणैर्बाणासनान्तर्विनियोजितैः । तस्य क्षोभाय संरम्भमथाऽऽरेभे घनात्ययः ॥१६॥ अथ सत्त्वाद्भुतेनास्य, जलैरप्यमलाशयैः । अहासि शरदि प्रीतैर्विकस्वरमुखाम्बुजैः ॥१७॥ शुक्लध्यानेऽमुनाऽऽरब्धे, भ्रष्टकेकिच्छदच्छलात् । शेषध्यानमहांसीव, महीपीठे शुचाऽलुठत् ॥१८॥ मुनेर्यश:प्रतापाभ्यामिव नैर्मल्यमर्जितम् । क्रमादम्बुदमुक्तेन्दु-भानुमन्मण्डलच्छलात् ॥१९॥ अथ सम्प्रेषिते ब्राह्मी-सुन्दर्यो नाभिसूनुना । ज्ञानाधीशप्रवेशार्हतन्मनःसौधशुद्धये ॥२०॥ कुञ्जरादुत्तर भ्रातर् !, वाच्यमेतदिति प्रभुः । शिक्षां ददौ तयोर्यान्त्योर्ज्ञानश्रीकृष्टिमन्त्रवत् ॥२१॥ स्थानं तदथ ते याते, न मुनीशमपश्यताम् । दृष्टो गुल्मस्तु वल्लीनां, सोच्छ्वासः पुरुषाकृतिः ॥२२।। तत्र सम्भाव्य तं ताभ्यामुक्तां शुश्राव तां गिरम् ।
पार्श्वस्थगुप्तकैवल्यलक्ष्मीकर्णेजपां मुनिः ॥२३।। १. °ला भ्रा खंता० ॥
D:\maha-k.pm5\2nd proof
Page #168
--------------------------------------------------------------------------
________________
5
10
15
20
25
११२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् भ्रातरुत्तर मातङ्गादित्याकर्ण्य तयोर्वचः । चिन्ताचान्तमतिर्भ्रान्तस्तस्थिवान् स मुनिश्चिरम् ||२४|| “शब्दोऽयं नियतं ब्राह्मी - सुन्दर्योः श्रुतिसुन्दरः । भाषेते चानृतं नैते, न चारूढोऽस्मि हस्तिनम् ॥२५॥ विकल्पं कल्पयन्नेवं, दध्यौ वन्दे लघून् न यत् । मानोऽयमेव मे हस्ती, तत्राऽऽरूढोऽस्मि धिग् ! जडः ||२६|| सत्यं मत्वेति तातेन, दयां मयि वितन्वता । व्रतिन् प्रतिबोधाय, प्रेषिते शीलसद्मनी ॥ २७॥ केवलज्ञानिनो बन्धून्, लघूनपि गुणाधिकान् । करिष्ये तदहं मूर्ध्नि, पुष्पस्तोमानिवामलान्" ॥२८॥ ध्यात्वेति पादमुद्यम्य, भिन्ने मानमतङ्गजे । अलाभि मुनिसिंहेन, केवलं मौक्तिकं फलम् ॥२९॥ मानेऽथ सर्वथा मुक्ते, स्फुरन्त्या केवलश्रिया । आश्लिष्टस्य तदा तस्य, विलीनं मनसा रसात् ॥३०॥ दिवि दुन्दुभयो नेदुरभवन् पुष्पवृष्टयः । प्राप्तास्तं वन्दितुं भक्तिभासुराश्च सुरा - ऽसुराः ||३१|| अथो परिवृतः श्रीमान्, सुरसार्थैर्महामुनिः । जगदीशस्य समवसरणं प्राप पापभित् ||३२|| प्रभुं प्रदक्षिणीकृत्य, गत्वा केवलिपर्षदि । उपाविक्षन्मुनिर्मुक्तालतायामिव नायकः ||३३|| आरुरोहान्यदा स्वामी, स्पष्टमष्टापदाचलम् । समं मुनीन्द्रैः पूर्वाद्रिं, नक्षत्रैरिव चन्द्रमाः ||३४|| त्रिविष्टपसदस्तत्र, विदधुर्देशनासदः । प्रभुश्चतुर्मुखीभूय, तस्मिन् धर्ममुपादिशत् ॥३५॥ ततः समं समायातौ, भरतेश- सुरेश्वरौ । निन्यतुः कर्णपूरत्वं, विभोर्वचनपल्लवान् ॥३६॥
१. आरोहदन्य खंता० ॥
D:\maha-k.pm5 \ 2nd proof
Page #169
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः]
[११३ देशनान्ते ततश्चक्री, बन्धूनालोक्य वत्सलः । तेषां भोगविभागाय, जिनराजं व्यजिज्ञपत् ॥३७॥ अथाऽऽदिशज्जिनाधीशो, भरतक्ष्मापतिं प्रति । भोगानभिलषन्त्येते, किमभङ्गरसङ्गराः ? ॥३८॥ आनाय्य न्याय्यवित् क्षोणीपती रसवतीमथ । हेतवे निजबन्धूनामधूनां प्रसमाम्भसः ॥३९।। विज्ञो विज्ञपयामास, सानन्दो नाभिनन्दनम् । भोजनायाऽऽदिश स्वामिन् !, शमिनो बान्धवानिति ॥४०॥ युग्मम् ।। आदिदेशाथ तीर्थेशः, कारितं कल्पते न यत् । भुञ्जते तत् कुतो ज्ञानबन्धुरास्तव बन्धवः ? ॥४१॥ पुनर्विज्ञपयामास, नृपस्तहि जगत्प्रभो ! । स्वामिन्नकारितान्नाय, प्रेष्यन्तां मद्गृहानमी ॥४२॥ तमादिदेश तीर्थेशो, यथार्थमथ पार्थिवम् । राजन् ! न कल्पते राजपिण्डः शमभृतामिति ॥४३॥ नरेन्द्रेऽस्मिन् जिनेन्द्रेण, निषिद्धे सर्वथेत्यथ । पराभवभवन्मानम्लानिश्यामलितानने ॥४४॥ माऽसौ खेदस्य पात्रं भूदित्यवेत्य मरुत्वता । अवग्रहभिदाः पृष्टः, स्पष्टमूचे जगद्गुरुः ॥४५।। युग्मम् ।। शक्रस्य चक्रिणो राज्ञः, स्थानेशस्य गुरोरिति । पञ्चधाऽवग्रहो भावात् , पञ्चानामपि पुण्यकृत् ॥४६॥ अथ शक्रः प्रणम्याऽऽह, प्रभो ! क्षेत्रेऽत्र भारते । मया वासाय साधूनां, प्रदत्तोऽयमवग्रहः ॥४७।। आकर्ण्य भरतोऽपीति, प्रीतो नत्वा जगद्गुरुम् । अनुजज्ञे निवासाय, साधूनां भारती भुवम् ॥४८॥ अथापृच्छन्महीभर्ता, धुभर्तारं ससम्मदः । देयं कस्यान्नमानीतमिदमेवं निवेद्यताम् ॥४९।।
25
१. सभासदः खंता० ॥
D:\maha-k.pm5\2nd proof
Page #170
--------------------------------------------------------------------------
________________
११४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् गुणाधिकेषु कर्तव्या, पूजेत्युक्ते बिडौजसा । साधून् विना गुणी कोऽस्ति, मत्तोऽपीति व्यचिन्तयत् ॥५०॥ ज्ञातं सन्तितरां सन्तः, श्रावका मद्गुणाधिकाः । तेभ्यः पूजा विधेयेति, निश्चयं भरतो व्यधात् ॥५१॥ अथ प्रणम्य तीर्थेशं, ययौ दिवि दिवस्पतिः । भरतस्तु विनीतायां, पुर्यां धुर्यो मनस्विनाम् ॥५२।। अन्यतो विजहाराथ, प्रभुरष्टापदाचलात् । निर्दम्भं लम्भयन् लक्ष्मी, पुराम्भोजानि भानुवत् ॥५३।। भरतोऽपि रतो धर्मे, श्राद्धानाहूय भूरिशः । इदं जगाद भोक्तव्यं, भवद्भिर्मम मन्दिरे ॥५४॥ क्रियासु कृषिमुख्यासु , कार्यं चेतोऽपि न क्वचित् । भवद्भिः केवलं भाव्यं, धर्मकर्मैककर्मठैः ॥५५।। इदं न पाठ्यं निःशाठ्यं, भोजनान्ते मदग्रतः । वर्तते भीर्भवान् जिग्ये, ततो मा हन मा हन ॥५६॥ मत्वेदमथ ते श्राद्धा, भवने तस्य भुञ्जते । पठन्ति च वचस्तत् ते, सम्मोहगरगारुडम् ॥५७।। प्रमादी मेदिनीशोऽपि, मग्नो रतिमहानदे । नित्यमाकर्ण्य तद् वाक्यं, विचिन्तयति किञ्चन ॥५८।। अहं केन जितो ? ज्ञातं, कषायैस्तेभ्य एव भीः । वर्तते दुर्धरा तेन, न घात्याः प्राणिनो मया ॥५९॥ नित्यं ते स्मारयन्तीति, नीतिशक्राय चक्रिणे । विरागसागरोल्लासनिशाकरनिभं वचः ॥६०॥ प्रमादपादपाकीणे, तस्मिन् भरतभूभृति । पावनैस्तगिरां पूरैर्धर्मध्यानानलोऽज्वलत् ॥६१।। श्राद्धा-ऽश्राद्धाविवेकज्ञैस्तदाऽध्यक्षैनिवेदिते ।
चक्री चक्रे परीक्षां तदणु-शिक्षा-गुणव्रतैः ॥६२।। १. भूयसः खंता० पाता० ॥ २. ममाग्र° पाता० ॥ ३. वर्धते खंता० पाता० ॥ ४. वर्धते खंता० पाता० ॥ ५. अणु-शिक्षाव्रतैश्चक्रे, परीक्षां भरतोऽन्यदा इतिरूपमुत्तरार्धं पाता० ॥
25
D:\maha-k.pm5\2nd proof
Page #171
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः]
[११५
10
श्रावकाणां तदा चक्रे, नियूंढानां परीक्षणे । रेखात्रयं स काकिण्या, रत्नत्रितयसूचकम् ॥६३।। स्वाध्यायहेतवे तेषां, वेदानार्यान् नृपार्यमा । स चकार परार्था हि, प्रवृत्तिः स्यान्महात्मनाम् ॥६४॥ अथान्तरेऽस्य तीर्थस्य, व्यवच्छेदे कदाग्रहात् ।
अनार्यत्वममी मोहान्मिथ्यात्वं च प्रपेदिरे ॥६५॥ $इतश्च भगवानष्टापदमापदमंहसाम् ।
आययाविति विज्ञाय, वन्दितुं गतवान् नृपः ॥६६।। नत्वा तत्र जगन्नाथं, प्राञ्जलिर्गजतीपतिः । कथां शलाकापुरुषत्रिषष्टेरपि सोऽशृणोत् ॥६७।। अथ विज्ञपयामास, स्वामिनं भरतेश्वरः । अस्यां सभायां कोऽप्यस्ति, प्रभो ! भावी समस्त्वया ? ॥६८॥ अथ प्रथमतीर्थेशः, प्रोवाच भरतेश्वरम् । यस्त्वत्पुत्रोऽग्रहीद्दीक्षां मरीचिमत्पुरः पुरा ॥६९।। स दीक्षाभारमुद्वोढुमशक्तः सुखलालसः । छत्रमावारकं बिभ्रत् , कर्म मूर्तमिवात्मनः ॥७०॥ सकाषायोऽहमित्युच्चैः, कषायवसान्वितः । त्रिदण्डदण्डितश्चाहमिति दण्डवयं वहन् ॥७१।। न स्वभावसगन्धोऽहमिति श्रीखण्डमण्डितः । पारिवाज्यं किलाऽऽदत्त, 'नोल्लङ्घया भवितव्यता' ॥७२।। विशेषकम् ॥ 20 ततोऽनपदिकोऽस्माकं, विहरन्नेष भूपते ! । नवीनरुचिभिर्लोकः, पृष्टो धर्ममवोचत ॥७३॥ महाव्रतानि पञ्च स्युः, श्रमणानां महात्मनाम् । मुख्यो मोक्षस्य मार्गोऽयमशक्तौ श्रावको भवेत् ॥७४॥ अणव्रतानि पञ्च स्यः, सप्त शिक्षाव्रतानि च ।
श्राद्धेन पालनीयानि, यदीच्छाऽनुपमे सुखे ॥७५॥ १. प्रताधिपम् खंता० पाता० ॥ २. मुमुक्षोर्मोक्षमार्गो खंता० ॥
25
D:\maha-k.pm5\2nd proof
Page #172
--------------------------------------------------------------------------
________________
११६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्रतिबुद्ध्याथ तन्मध्यात् , संसारोद्वेगशालिनः । श्राद्धानामथ साधूनामयाचन्त व्रतानि ये ॥७६।। स तानाह ततानाहमशक्तो हीदृशे व्रते । पारिवाज्यमिदं मन्दमतिस्तद् गच्छत् प्रभुम् ॥७७।। यथोचितमथो चक्रुर्मामेत्य भवभीरवः । जनास्ते यत्प्रवृत्तिः स्याद् , यथा स्वार्थमिहार्थिनाम् ॥७॥ एवं विहरमाणोऽयमस्माभिः सह सम्प्रति । इतः स भवतः पुत्रो, धर्मध्यानमना मुनिः ॥७९।। सुरा-ऽसुरशिरःश्रेणिमणिभासुरितक्रमः । भावी मम समानश्रीश्चतुर्विंशो जिनेश्वरः ॥८०॥ युग्मम् ।। भरतोऽथ समुत्थाय, मरीचिं निकषा गतः । एनं प्रदक्षिणीकृत्य, नमश्चक्रे कृताञ्जलिः ॥८१॥ उक्तवाँश्च न ते पारिवाज्यमेतन्न जन्म च । किन्तु यत् तीर्थकृत्त्वं ते, भावि तद् वन्द्यते मया ॥८२।। भगवन्तमथो नत्वा, गतवान् भरतेश्वरः । विजहार च तीर्थेशोऽन्यतो वायुरिवास्खलन् ॥८३।। अथ लोकस्य दुःकर्मशत्रूच्छेदाय तीर्थकृत् । पुनानः पृथिवीं पादैः, शत्रुञ्जयगिरिं ययौ ॥८४॥ तं विलोक्य त्रिलोक्यन्तर्द्धर्मस्योच्चैः क्षमाभृतः । दुर्गप्रायगिरि मेने, मुनीन्द्रो निरुपद्रवम् ॥८५।। अथ प्रथमसर्वज्ञः, स विज्ञाय जगद्गुरुः । नगेन्द्रमिह माहात्म्यनिधानमिव पिण्डितम् ॥८६॥ तमारोहन्महामोहद्रोहाय परमेश्वरः । शत्रुवित्रासनायेव, कुञ्जरं वीरकुञ्जरः ॥८७॥ युग्मम् ॥ मुनयः पुण्डरीकाद्याः, सहैवाऽऽरुरुहुर्गिरिम् । सोपानमिव निर्वाणसौधस्यात्यन्तमुत्सुकाः ॥८८॥
15
20
25
१. रनरश्रेणि° वता० ॥ २. तमद्रिमिह पाता० ॥
D:\maha-k.pm5\2nd proof
Page #173
--------------------------------------------------------------------------
________________
[११७
5
पञ्चमः सर्गः]
बभौ स तं समारूढः, शैलं त्रैलोक्यनायकः । मुक्तिद्वीपमिव प्राप्तस्ती| संसारवारिधिम् ॥८९।। पिङ्गः प्रभोः प्रभाभारैः, कीर्णः कुसुमवृष्टिभिः । ताराभाराकुलस्वर्गशैललीलामगाद् गिरिः ॥९०॥ पवित्रयति मूर्धानं, तदा त्रिजगतीगुरौ ।। प्रभावप्रणमवृक्षभुजाग्रैर्नृत्यति स्म सः ॥९१।। प्रभुदृष्ट्या सुधावृष्ट्या, पुनः प्रारूढपक्षतिः । अभितः स समारोहल्लोललोकनिभादभात् ॥९२॥ विबुधास्त्रिविधास्तूर्णं, देवं सेवितुमाययुः । स्वस्थानस्था निरायासं, ज्योतिष्कास्तु सिषेविरे ॥९३॥ जन्तूनां पापभीतानां, दुर्गभूतस्य भूभृतः । मौलौ वप्रत्रयं रत्न-स्वर्ण-रूप्यैः सुरा व्यधुः ॥९४।। प्राकारद्वारदम्भेन, सज्जितानि कुतूहलात् । दिग्वधूभिर्मुखानीव, स्मेराणि जिनमीक्षितुम् ॥९५॥ सर्वतः पर्वतेष्वेकः, पवित्रोऽहमिति ब्रुवन् । अशोकानोकहव्याजादयमूर्ध्वं व्यधाद् भुजम् ॥१६॥ माहात्म्येन महीधेषु , गिरिर्गुरुरसाविति । रत्नसिंहासनव्याजादस्योष्णीषं व्यधुः सुराः ॥९७|| चतुर्मूर्तिभृतस्तत्र, स्थितस्याऽऽस्येन्दुभिर्विभोः ।
स जज्ञे पर्वतः पूर्वः, सर्वासामप्यसौ दिशाम् ॥९८।। ६६ तद्देशनां समारेभे, स मारेभैककेसरी ।
विभुविकलोकानां, कर्णामृतकिरा गिरा ।।९९।। "महीरुहेषु कल्पद्रुः, स्वयम्भूरमणोऽब्धिषु । ज्योतिष्केषु रविः सोऽयं, शैलः शैलेषु शस्यते ॥१०॥ तुङ्गतां सर्वतः सर्वपर्वतेषु दधात्ययम् ।
यन्मौलिवर्तिनां हस्तप्राप्यं मुक्तिलताफलम् ॥१०१॥ १. मिवोत्तीर्णस्ती खंता० ॥ २. °ऽद्रिषु वता० ॥
25
D:\maha-k.pm5\2nd proof
Page #174
--------------------------------------------------------------------------
________________
११८]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् जलकान्तमणिश्रेणिमयवत् प्रतिभात्ययम् । विघटन्ते झटित्येव, भवाब्धेर्यत्र वीचयः ॥१०२॥ नृणामिहाधिरूढानां, शुक्लध्यानविभानिभात् । हस्तावलम्बनं दत्ते, मुक्तिश्री: कुन्दसुन्दरा ॥१०३॥ भ्रूण-ब्रह्मर्षिघातादिपातकान्यपि तत्क्षणात् । व्यपोहत्यस्य महिमा, हिमानीवाहिमत्विषः ॥१०४॥ व्यक्तं विमुक्तकाठिन्यमिह क्रूरात्मानां मनः । प्रयाति खादिराङ्गारकुण्डेऽयस्पिण्डवद् द्रवम्" ॥१०५॥ अतः शमसुधाकुण्ड !, पुण्डरीक ! त्वयाऽऽस्यताम् । अस्मिन् धराधरे सिद्धिलोलुभैः साधुभिः समम् ॥१०६॥ इत्यासाद्य प्रभोराज्ञां, पादौ नत्वाऽत्र भूधरे । अस्थायि पुण्डरीकेण, मुनिहंसैः सहामलैः ॥१०७।। ततश्च विहृतेऽन्यत्र, जगत्रितयनेतरि । शुचाऽमुचदयं शैलः, शालादिमणिमण्डनम् ॥१०८।। तत्रादिगणभृद् दुर्गे, श्रीजिनेशनिदेशतः । सहितः साधुभिस्तन्त्रैस्तन्त्रपाल इव स्थितः ॥१०९।। तदुवाच मुदा साधूनग्रणीर्गणधारिणाम् । मनःसंवेगसंवेगगौरगौरवया गिरा ॥११०॥ "तप:श्रीदूतिकाक्लृप्तसिद्धिसम्बन्धकाङ्क्षिणाम् । कोऽपि केवलसङ्केतनिकेतनमयं गिरिः ॥१११॥ अस्मिन्नाकारणं मुक्तेस्तद्वः केवलमेष्यति । तदात्मा तपसा शुद्धो, वास्यतां ध्यानसौरभात्" ॥११२॥ इति संवेगसश्रीकपुण्डरीकगिरा चिरात् । सर्वेऽप्यालोचनारोचमाना मानादिमाथिनः ॥११३।। क्षणक्षामितनि:शेषजन्तवोऽनन्तबोधयः । कर्मदानवभेदाय, साधवो माधवोपमाः ॥११४।।
20
25
D:\maha-k.pm5\2nd proof
Page #175
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः]
[११९ गृहीतानशनाः शुक्लध्याननिधौतकल्मषाः । बभूव भूभृतस्तस्य, ते लीलामौलिमण्डनम् ॥११५॥ विशेषकम् ।। गणभृन्मुक्तिनिः श्रेणि, क्षपकश्रेणिमाश्रितः । तैः सार्धं साधुभिर्लेभे, द्वादशी गुणभूमिकाम् ॥११६।। मासान्ते चैत्रराकायामथ प्रथमतोऽभवत् । केवलं पुण्डरीकस्य, ततोऽन्येषां तपोभृताम् ॥११७।। अथैतान् मुक्तिवनिता, नितान्तमनुरागिणी । निर्मुक्तकर्मावरणानात्मसादकृत स्वयम् ॥११८॥ गीर्वाणास्तत्र निर्वाणगमनोत्सवमुत्सुकाः । आगत्य चक्रिरे तेषां, हर्षसोत्कर्षचेतसः ॥११९॥ तदेष प्रथमं तीर्थं, शत्रुञ्जयधराधरः । बभूव पुण्डरीकादिसाधुसिद्धिनिबन्धनम् ॥१२०।। तत्र रत्नमयं चैत्यमुदितं मुदितो व्यधात् । उदयादिशिरश्चुम्बिरविबिम्बडम्बकम् ॥१२१॥ जितस्तेनैव चैत्येन, प्रभया सुरभूधरः । प्रस्वेदबिन्दुसन्दोहं, धत्ते तारावलिच्छलात् ॥१२२।। पुण्डरीकप्रभोर्मूर्त्या, युतामत्र नृपो व्यधात् । युगादिजिननाथस्य, प्रतिमां मतिमानसौ ॥१२३।। विहरन्नथ देशेषु , विविधेषु जगद्गुरुः । भविनां मुक्तिमार्गाय, धर्मं युग्यमिवार्पयन् ॥१२४।। पूर्वलक्षं परिक्षिप्य, दीक्षाकालात् त्रिकालवित् । निर्वाणकालं विज्ञाय, स्पष्टमष्टापदं ययौ ॥१२५॥ युग्मम् ॥ अष्टापदाद्रिमारूढः, परीतः स्फटिकांशुभिः ।
शुशुभे स विभुः शुभैः, सिद्धेरालोकजैरिव ॥१२६॥ १. निर्धूत खंता० पाता० ॥ २. अथ प्रथममुत्पेदे, पुण्डरीकस्य केवलम् । मासान्ते चैत्रराकायां, ततोऽन्येषां तपोभुताम् ॥११७॥ इति रूपेणायं श्लोकः पाता० उपलभ्यते ।।
15
D:\maha-k.pm5\2nd proof
Page #176
--------------------------------------------------------------------------
________________
5
10
151
20
25
१२० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्रत्यपद्यत साधूनां, सहस्त्रैर्दशभिर्युतः । चतुर्दशतपोयोगात्, पादपोपगमं जिनः ॥१२७॥ तथाऽवस्थितमद्रीन्द्रपालो व्यालोक्य तं प्रभुम् । गत्वा विज्ञपयामास, भरतं भूमिवासवम् ॥१२८॥ श्रुत्वा चतुर्दशाहारपरिहारं जगद्गुरोः । न चतुर्दशभिर्भेजे, रत्नैरपि नृपः सुखम् ॥१२९॥ ततश्चरणचारेण, चचाल भरतेश्वरः । परिवारैर्दिशो रुन्धन्नष्टावष्टापदं प्रति ॥१३०॥ अनुयाताऽपि पातेन, वेगादचलचीवरः । आजगाम गिरेर्मौलिमाकृष्टो मनसेव सः ॥१३१॥ अप्राप्तपूर्वावाजन्म, चरणौ प्राप्य चक्रिणः । मार्गभूर्दुर्भगेव स्त्री, रक्ताऽभूत् क्षरताऽसृजा ॥१३२॥ अशक्तेऽपि सहाऽऽगन्तुं, छत्रधारिणि चक्रिणः । अपनिन्ये मनस्तापस्तपनातपवेदनाम् ॥१३३॥ अथाष्टापदमारूढस्तं तथाऽवस्थितं प्रभुम् । अपश्यत् प्रसभोन्मीलद्बाष्पाविलविलोचनः ॥ १३४॥ स प्रणम्याभवद् यावदुपास्तिन्यस्तमानसः । अपश्यत् तावदायातान् सर्वान् गीर्वाणनायकान् ॥१३५॥ भक्ति-शोकभराभोगभङ्गुरीकृतकन्धरः ।
तैः समं शमिनामीशमुपासामासिवानसौ ॥१३६॥ माघकृष्णत्रयोदश्यां, पूर्वाह्णेऽभीचि विधौ । समाहितमनाः काययोगे स्थित्वाऽथ बादरे ॥१३७॥ अरौत्सीद् बादरौ शब्द-चित्तयोगौ जगद्गुरुः । कायस्य बादरं योगं, सूक्ष्मेणैव रुरोध सः ॥१३८॥ क्षिप्तसूक्ष्मतनूयोगं, सूक्ष्मक्रियमिति क्रमात् । तार्तीयीकं स तीर्थेशः, शुक्लध्यानमसाधयत् ॥१३९॥
D:\maha-k.pm5\ 2nd proof
Page #177
--------------------------------------------------------------------------
________________
5
पञ्चमः सर्गः]
[१२१ ततश्चतुर्थमुच्छन्नक्रियं ध्यानमशिश्रियत् । पञ्चहूस्वाक्षरोच्चारकालमालम्बनातिगम् ॥१४०॥ प्रक्षीणाशेषकर्मोघः, संत्यक्ततनुपञ्चकः । स्वभावसिद्धोर्ध्वगतिर्चालावदृजुनाऽध्वना ॥१४१॥ अस्पृष्टाकाशगमनः, सिद्धानन्तचतुष्टयः । एकेन समयेनाऽऽप, मुक्तिलक्ष्मीवतंसताम् ॥१४२॥ युग्मम् ॥ क्षपकश्रेणिमारुह्य, परेऽपि परमर्षयः । तदा दश सहस्राणि, मुक्ति प्रभुवदभ्यगुः ॥१४३।। प्रथममयमुदारां प्राप्य सम्यक्त्वलक्ष्मी, तदनु मनुजवर्ग-स्वर्गसाम्राज्यलक्ष्मीम् । अथ निरुपमसम्यग्ज्ञान-चारित्रलक्ष्मी, भुवनपतिरवाप श्रायसी शर्मलक्ष्मीम् ॥१४४।। ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीऋषभस्वामिनिर्वाणवर्णनो नाम पञ्चमः सर्गः समाप्तः ॥ 15
10
श्रीवस्तुपालसचिवस्य परे कवीन्द्राः, कामं यशांसि कवयन्तु वयं तु नैव । येनेन्द्रमण्डपकतोऽस्य यशःप्रशस्तिरस्त्येव शक्रहदि शैलशिलाविशाले ॥१॥
॥ ग्रन्थाग्रम् १४९ । उभयम् १४९८॥
१. म् १५० । उभयम् १४८५ इति पाता० ॥
D:\maha-k.pm5\2nd proof
Page #178
--------------------------------------------------------------------------
________________
षष्ठः सर्गः ॥ [ऋषभजिननिर्वाणमहोत्सवः]
प्रभोर्मोक्षक्षणे तत्र, नारकेष्वपि सौख्यदे । अज्ञातरुदितश्चक्री, मूच्छितः क्षमातलेऽपतत् ॥१॥ शोकग्रन्थिविभेदाय, रुदितं शिक्षयन् हरिः । तस्य कण्ठमथाऽऽलम्ब्य, पूत्कारं तारमातनोत् ॥२॥ लब्धसञोऽथ राजाऽपि, रुदन्नुच्चैःस्वरं पुरः । विह्वलः शोकपूरेण, विललापेति बालवत् ॥३॥ "नाथ ! त्यक्तः कुतो दोषादनाथोऽयं त्वया जनः ? ।
युष्मद् विना कथं भावी, भवारण्येऽशरण्यकः ? ॥४॥ वियोगः सह्यते भानोः, पुनरुद्गमनाशया । अनावृत्तिपदस्थस्य, भवतस्तु सुदुःसहः ॥५॥ मूलतोऽसि न पैदृष्टस्तेऽप्यस्मत्तः प्रभो ! वरम् । अदृष्टेऽर्थे न तद् दुःखं, दृष्टनष्टे तु यद् भवेत् ॥६॥ बन्धवोऽप्यनुगन्तारस्त्वाममी मम सर्वथा । एक एवाहमत्रास्मि, त्वया पङ्क्तिबहिष्कृतः ॥७॥ भूत्वा तस्य सुतः श्रीमन्निति शोकवशंवदः । अपि मुक्तिपदप्राप्तं, किं व्रीडयसि तं प्रभुम् ?" ॥८॥ नृपः प्रलापान् कुर्वाणो, गीर्वाणपतिना स्वयम् । इत्थं प्रबोधितः शोकशङ्ख किञ्चिन्मुमोच सः ॥९॥ युग्मम् ॥ अथाऽऽदिष्टाः सुरेन्द्रेण, चन्दनैर्नन्दनोद्गतैः । पूर्वस्यां दिशि याम्यायां, प्रतीच्यामपि च क्रमात् ॥१०॥
१. तलेऽलुठत् खंता० पाता० ॥
Page #179
--------------------------------------------------------------------------
________________
[१२३
षष्ठः सर्गः]
वृत्तां प्रभोः कृते त्र्यस्रामिक्ष्वाकुकुलजन्मनाम् । चतुरस्रां परेषां तु , चितां चक्रुर्दिवौकसः ॥११॥ युग्मम् ॥ ततो मुक्तशरीराणि, निवेश्य शिबिकान्तरा । चितासमीपमानिन्युस्ते महेन महीयसा ॥१२॥ अथो यथोचितं तेषु , निहितेषु चितान्तरे।। वह्नि विचक्रुर्वायुं च, वह्नि-वायुकुमारकाः ॥१३।। तं च व्यधापयन् वह्निमहायाऽब्दकुमारकाः । सुगन्धिभिरुपानीतैः, क्षीरवारिधिवारिभिः ॥१४॥ ततः सर्वेऽपि देवेन्द्राः, देवाश्च जगृहुर्मुदा । दंष्ट्रा-दन्तादिकान्यस्थिशकलानि यथोचितम् ॥१५॥ याचमानाश्च देवेभ्यो, लब्धकुण्डत्रयाग्नयः । श्रावकास्तत्प्रभृत्येवमभूवन्नग्निहोत्रिणः ॥१६।। भस्मभूषणतां प्रापुः, परे तद्भस्मवन्दकाः । ततश्चितात्रयस्थाने, रत्नस्तूपान् व्यधुः सुराः ॥१७।। इन्द्राश्चाष्टाह्निकां नन्दीश्वरे कृत्वाऽञ्जनाद्रिषु । न्यस्य माणवकस्तम्भे, दंष्ट्रा भर्तुरपूपुजन् ।।१८।। भरतोऽपि प्रभोरङ्गसंस्कारासन्नभूतले । त्रिगव्यूतोच्छ्रयं चैत्यं, चक्रे योजनविस्तृतम् ॥१९॥ रत्नाश्मनिर्मितेनाथ, तेन चैत्येन भासुरः । आविर्भूतो बभौ रत्नगर्भागर्भ इवाचलः ॥२०॥ तत्र चैत्ये चतुरि, प्रतिद्वारं स मण्डपान् । विचित्रान् सूत्रयामास, प्रभापल्लविताम्बरान् ॥२१॥ प्रत्येकं तत्पुर: प्रेक्षामण्डपानां चतुष्टयम् । अक्षपाटक-चैत्यद्रु-पीठ-पुष्करिणीयुतम् ॥२२॥ तं गिरिं दण्डरत्नेन, समीकृत्य नृपो व्यधात् ।
अष्टापदं स सोपानैरष्टभिर्मेखलानिभैः ॥२३॥ १. जन्मिनाम् पातासं० ॥
D:\maha-k.pm5\2nd proof
Page #180
--------------------------------------------------------------------------
________________
5
10
15
20
25
१२४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् लोहयन्त्रमयानेष्यज्जनताशातनाभयात् । रक्षकानार्षभिस्तत्राकार्षीत् कीनाशदासवत् ॥२४॥ तस्य सिंहनिषद्याख्यप्रासादस्य च मध्यतः । देवच्छन्दं व्यधाच्चक्री, रत्नपीठप्रतिष्ठितम् ॥२५॥ यथामानं यथावर्णं, यथालाच्छनमत्र च । बिम्बानि ऋषभादीनां, चतुर्विंशतिमातनोत् ॥२६॥ कृत्वा रत्नमयीः सर्वभ्रातॄणां प्रतिमा अपि । तत्रोपास्तिपरां भूपः, स्वमूर्तिमपि निर्ममे ॥२७॥ बहिश्चैत्यं चितास्थाने, प्रभोः स्तूपमपि व्यधात् । भ्रातॄणामपि च स्तूपान्, नवतिं स नवाधिकाम् ॥२८॥ प्रतिष्टाप्याथ बिम्बानि, तत्र चैत्ये यथाविधि । प्रयोभिः स्नपयामास, मांसलामोदमेदुरैः ॥२९॥ प्रमृज्य गन्धकाषाय्या, चन्दनेन विलिप्य च । अर्चयामास माणिक्य-सुवर्ण - कुसुमांशुकैः ॥३०॥ तत्र चागुरु- कर्पूर- धूपधूम्या घनावृते । कुर्वन् घण्टारवैर्गजिं, विद्युतं भूषणद्युता ॥३१॥
तूर्य-चामर-सोत्कर्षपुष्पवर्षमनोहरम् ।
कर्पूररात्रिकं चक्री, चक्रे शक्रेण सन्निभः ||३२|| युग्मम् ॥ तदन्ते च विधायोच्चैर्विधिवच्चैत्यवन्दनाम् । महीमहेन्द्रस्तुष्टाव, भावपावनमानसः ॥३३॥
" अहो ! सहोत्थितज्ञानत्रयो विश्वत्रयीपतिः । दुःखत्रयात् परित्राता, त्रिकालज्ञो जयत्ययम् ॥३४॥ जयत्येष स्व-परयोर्निर्विशेषमना मुनिः । समीपदीपस्त्रैलोक्येऽप्युच्चैस्तमतमश्छिदे ॥ ३५॥
अयं जयति कन्दर्पसर्पदर्पपतत्पतिः ।
सुरा - ऽसुरशिरोरत्नराजिनीराजितक्रमः ॥३६॥
१. °नमेव च खंता० ॥। २. दुष्टावनिपतिस्तुतः वता० खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #181
--------------------------------------------------------------------------
________________
षष्ठः सर्गः]
[१२५ जयत्यसावसामान्यधामधामजिनाग्रणीः । समग्रजगदम्भोजविकाशनविभाविभुः ॥३७॥ असौ दिशतु विश्वेऽपि, हर्षमुत्कर्षयन् गुणान् । स्पष्टमष्टमहाकर्ममर्मनिर्मन्थकर्मठः ॥३८॥ सम्पिष्टविष्टपानिष्टदुरितोऽङ्करितोत्सवः । जयत्ययं महामायात्रियामाया दिवाकरः ॥३९॥ असावपारसंसारसमुत्तारतरण्डकः । जयतादुज्ज्वलज्ञानमुक्ताधानकरण्डकः ॥४०॥ सिद्धिसौधोन्मुखप्राणिश्रेणिनिःश्रेणिसन्निभः ।
रोहन्मोहद्रुमद्रोहलोहपशुर्जयत्ययम्" ॥४१॥ $$ आदिनाथमिति स्तुत्वा, परानपि जिनेश्वरान् ।
पुनः पुनर्नमंश्चैत्यान् , कथञ्चिन्निर्ययौ नृपः ॥४२॥ गिरिं विलोकयन् वारंवारं वलितकन्धरः । भोक्तुं मोक्तुं चासमर्थो, निधानमिव तद्धनः ॥४३॥ वस्त्रान्तमाजितोन्मज्जद्बाष्पप्लुतविलोचनः । निभृतैर्मोनिभिर्भूपैर्वृतोऽप्येक इव व्रजन् ॥४४|| मन्दमन्दाघ्रिसञ्चारमुत्ततार गिरेस्ततः । नृपः शोकतम:पूरैरपश्यन्निव वर्तनीम् ॥४५।। विशेषकम् ॥ असौ सैन्यजनैः स्वस्ववाहनत्वरणालसैः । शोकप्रच्छादितोत्साहमयोध्यामविशत् पुरीम् ॥४६।। नाभेयप्रभुपादानां, दिवानिशमसौ स्मरन् । त्यक्तान्यव्यापृतिस्तत्र, तस्थावस्वस्थमानसः ॥४७॥ तममात्यजनो वीक्ष्य, सर्वकृत्यपराङ्मुखम् । इति प्रबोधयामास, पितृ-भ्रातृशुचाकुलम् ॥४८॥ जगतोऽपि कृतालोकं, लोकोत्तरपदास्पदम् ।
तातं हृतविपत्तापं, शोचितुं तव नोचितम् ॥४९॥ १. भावसुः पातु० ॥२. लोकान्तर वता० खंता० ॥ ३. °पत्पातं, शो' खंता० पाता० ।।
D:\maha-k.pm5\2nd proof
Page #182
--------------------------------------------------------------------------
________________
5
10
15
20
25
१२६]
खंता० ॥
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
तद्वचःकुसुमासारसारसौरभसम्भृतः ।
शोच्यस्त्वया न चात्माऽपि, पुण्यलक्ष्मीस्वयंवरः ॥५०॥ मूर्खो दुःखार्दितोऽभ्येति, लोकः शोकस्य वश्यताम् । सेवते न पुनर्धर्म्म, तत्प्रतीकारकारणम् ॥५१॥ त्वमप्याक्रान्तलोकेन, शोकेन यदि जीयसे । शौडीर्यगर्जितं तत्ते, न धत्ते ध्रुवमूर्जितम् ॥५२॥ शक्रोऽप्यक्रीडयत् पीडाविस्मारणविधित्सया । एनं प्रतिदिनं नानाविनोदैरात्तसम्मदम् ॥५३॥ जलैर्जितामृतैः स्वामिदेशनाबन्धबन्धुभिः । सह मित्रसमूहेन, चक्रे केलिं कदाऽपि सः ॥५४॥ आदायाऽऽदाय पद्मानि, तत्र मूर्धनि धारयन् । नृपः प्रमोदमाप्नोति, नाभेयाङ्घ्रिभ्रमादिव ॥५५॥ कदाऽप्युपवनोत्सङ्गे, धत्ते मुदमसौ लसन् । पुष्पाणि वासिताशानि, पश्यन् नाभेयकीर्तिवत् ॥५६॥ वहन् स कौसुमीं मालां, हृदि तत्र प्रमोदते । प्रभोर्व्याख्याक्षणोन्मीलद्दशनद्युतिकौतुकात् ॥५७॥ भूनेता नित्यमित्यादिकेलिकल्लोलकौतुकी । मुदा निर्गमयामास, दिनानि घटिकार्द्धवत् ॥५८॥ सांसारिकसुखाम्भोधिमग्नो भरतभूपतिः । विभोर्मोक्षदिनात् पञ्च, पूर्वलक्षाण्यवाहयत् ॥५९॥ • भरतचक्रवर्त्तिकेवलज्ञान-निर्वाणे ] अन्येद्युः स्नात्रनिर्णिक्तगात्रो धात्रीभृतांवरः । अन्तरन्तःपुरावासं, भूरिभूषणभूषितः ॥६०॥ रत्नादर्शगृहं प्राप, वैरस्त्रीपरिवारितः ।
भरतेशो नभोदेशं, विभाभिरिव भास्करः ||६१|| युग्मम् ||
१. °स, वासरान् घटि° खंता० ॥ २. स्नाननि खंता० ॥। ३. प्रियाभिरभितो वृतः
D:\maha-k.pm5 \ 2nd proof
Page #183
--------------------------------------------------------------------------
________________
[१२७
षष्ठः सर्गः]
शुशुभे स स्थितस्तत्र, दर्पणप्रतिबिम्बितः । विजितेन स्मरेणेव, सेवितुं कृतसन्निधिः ॥६२॥ तदा विलोकमानस्य, नृपस्य मणिदर्पणम् । अभवद् द्विगुणा मूर्तिः, कान्तिः कोटिगुणा पुनः ॥६३।। न्यस्तं मोहेन हिञ्जीरमिव तस्य महीशितुः । तदा लीलालुलत्पाणेनिजगालाङ्गुलीयकम् ॥६४।। विना तेनाङ्गलीयेन, दृष्टा तेनाङ्गली ततः । निःश्रीका निष्पताकेव, मणिकेतनयष्टिका ॥६५॥ सौभाग्यं भूषणैरेव, बिभर्ति वपुरङ्गिनाम् । निश्चेतुमिति मोक्तुं स, प्रारेभे भूषणावलीम् ॥६६॥ विमुच्य मुकुटं हेममयं मौलिं व्यलोकयत् । श्रिया विरहितं चैत्यमिव निष्कलशं नृपः ॥६७।। मुक्ते मुक्तावलीनद्धे, कुण्डलद्वितयेऽथ सः । शताङ्गमिव निश्चक्रं, स्वास्यं नि:श्रीकमैक्षत ॥६८॥ व्यलोकयत परित्यक्तहारां स हृदयावनीम् । संशुष्कनिर्झरोद्गारां, स्वर्णाचलतटीमिव ॥६९।। ग्रीवामुत्तारितस्मेरमणिग्रैवेयकामसौ । अतारापरिधि मेरुमेखलामिव चैक्षत ।।७०।। स भुजौ च्युतलक्ष्मीको, निरैक्षत निरङ्गदौ । प्रतिमानविनिर्मुक्तौ, सुरेभदशनाविव ॥७१।। हस्तावपास्तमाणिक्यकङ्कणौ पश्यति स्म सः । तोरणस्तम्भवद् वातहृतवन्दनमालिकौ ॥७२॥ शेषा अप्यङ्गलीर्मुक्ताङ्गलीयाः स्रस्ततेजसः । शाखा इव परिभ्रष्टपल्लवाः स व्यलोकयत् ॥७३।। एवं विमुक्तालङ्कारं, सोऽपश्यद् वपुरप्रभम् ।
शुष्कं सर इव भ्रष्टहंस-राजीव-कैरवम् ॥७४।। १. वनिम् खंता० ॥
D:\maha-k.pm5\2nd proof
Page #184
--------------------------------------------------------------------------
________________
१२८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् "अचिन्तयच्च ही ! देहो, भूषणैरेव भासते । प्रङ्कोत्कर्षाकुलो वर्षाकालः सस्योद्गमैरिव ॥५॥ शरीरं मलमञ्जूषा, बहिर्दुगन्धिभीरुभिः । मूढैः कर्पूर-कस्तूरी-चन्दनैरधिवास्यते ॥६॥ मलोत्पन्नान्मलैः पूर्णादतोऽङ्गाल्लीनमन्तरा । धौतं बोधिजलैः ज्ञानरत्नमाद्रियते बुधैः ॥७७॥ स्वकीयान् बान्धवानेव, मन्ये धन्यतमानिमान् । यैरिदं राज्यमुत्सृज्य, लेभे लोकोत्तरं पदम् ॥७८॥ अहं तु विषयातङ्कपङ्कनिःशूकशूकरः । गणयामि न नामाहमात्मानं मानुषेष्वपि" ॥७९॥ चिन्तयन्नित्ययं धीमानपूर्वकरणक्रमात् । भावनां भवनाशाय, भावयामास भूविभुः ॥८०॥ अथोच्चैः सिद्धिसौधाग्रसङ्गजाग्रन्मनोरथः । क्षितीशः क्षपकश्रेणीनिः श्रेणीमारुरोह सः ॥८१॥ मुनिस्तदानीमानीतकेवलश्रीकरग्रहः । उत्सवोत्सुकचित्तेन, सुरेन्द्रेणाभ्यगम्यत ॥८२॥ ख्यापयित्वा बलीयस्त्वं. व्यवहारनयस्य सः । शक्रेणाभिदधे दीक्षावेषग्रहणहेतवे ॥८३॥ केशसम्भारमुत्पाट्य, मुष्टिभिः पञ्चभिर्नृपः । दत्तं देवतयाऽशेष, मुनिवेषं तदाऽऽददे ॥८४॥ सममेव महीशानां, सहस्रैर्दशभिस्तदा । साग्रहैर्जगृहे दीक्षादक्षैः स्वाम्यनुवर्तने ॥८५।। तदानीं केवलज्ञानमहिमानं महामनाः । व्यधत्त तस्य नाभेयप्रभोरिव ऋभुप्रभुः ॥८६॥ भरतोऽपि ततस्तातवर्तनीमनुवर्तयन् ।
असिञ्चद् देशनासारसुधाभिरवनीवनीम् ॥८७।। १. "स्तावद्वर्तनीमनुवर्त्तनीम् । असि खंता० ॥
25
D:\maha-k.pm5\2nd proof
Page #185
--------------------------------------------------------------------------
________________
षष्ठः सर्गः ]
अतिक्रम्य ततः पूर्वलक्षं दीक्षादिनादसौ । आरोहन्मुषिताशेषकष्टमष्टापदाचलम् ॥८८॥
कृत्वा मासोपवासक्षपणमकृपणध्यानशुद्धान्तरात्मा, शैलेशीं प्राप्य योगव्यतिकरहरणोपात्तसौस्थ्यामवस्थाम् । तत्रायं त्रातपाताकुसलसकलजगज्जन्तुजातः प्रयात:, सिद्धिं सौधर्मनाथप्रथितपृथुमहः श्लाघ्यनिर्वाणलक्ष्मीः ॥८९॥ ॥ इति श्रीविजयसेनसूरिशिष्य श्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये
भरतनिर्वाणवर्णनो नाम षष्ठः सर्गः समाप्तः ॥
एतेऽन्योन्यविरोधिनस्त्वयि गुणाः श्रीवस्तुपाल ! क्षमाशक्ति-प्रातिभ-वैभवप्रभृतयः सौस्थ्येन तस्थुः कथम् ? | नाश्चर्यं यदि वा दिवानिशमसौ हृत्पङ्कजान्तस्तव, स्वैरस्मेरविरोधवारिधिमदागत्स्त्यो यदास्ते जिनः ॥ १ ॥
॥ ग्रन्थाग्रम् ९२ ॥ उभयम् १५९०॥
१. `म् ९० । उभयं १५९० खंता० । म् ९६ । उभयं १५८९ पाता० ॥
D:\maha-k.pm 5 \ 2nd proof
[ १२९
5
10
Page #186
--------------------------------------------------------------------------
________________
5
10
15
20
सप्तमः सर्गः ॥
इत्थं परोपकारस्य, विपुलाः फलसम्पदः । धनसार्थेशदृष्टान्तात्, तवामात्य ! प्रदर्शिताः ॥१॥ यदुत्तरोत्तरश्रीणां, सञ्जज्ञे भाजनं धनः । सर्वं परोपकारस्य, तदेतन्महिमाऽद्भुतम् ॥२॥ किञ्च विश्वोपकाराय, तद् युगादिजिनेन्दुना । तीर्थेषु धुर्यतां नीतः, सोऽपि शत्रुञ्जयो गिरिः ||३॥ “मन्त्रिन्नेतस्य तीर्थस्य, प्रभावविभवोऽद्भुतः ।
यं वक्तुं सङ्कुचन्त्युच्चैर्वाचो वाचस्पतेरपि ॥४॥
मनोरथेऽपि सम्पन्ने, यत्र यात्रोत्सवं प्रति । सम्यक्त्वरत्नं निर्यत्नं सद्योऽप्यासाद्यते जनैः ॥५॥ दृष्टेऽपि यत्र पुण्यश्रीः, स्यादवश्यं वशंवदाः । स्पृष्टे तु साऽपि निर्वाणपदवी न दवीयसी" ॥६॥ [ कपर्दियक्षोत्पत्तिः ]
§§ उपत्यकायां किञ्चास्य, पञ्चास्यध्वनितादपि । जयत्यभीरुकाभीरं, पुरं पालित्तपालितम् ||७|| तत्राभवत् कपर्दीति, नाम ग्राममहत्तरः । चौर्य-क्रौर्य-मृषा मद्य- - द्यूतस्यूतमनोरथः ||८|| पूरिताऽप्यघसङ्घातैरनघा नाम विश्रुता ।
उद्दण्डा चण्डतेवाऽभूद्, देहिनी तस्य गेहिनी ॥९॥ अन्येद्युर्मद्यपानेन, ताम्रास्यो मद्यभाण्डभृत् । अपश्यन्मञ्चकासीनो, मुनिद्वन्द्वमुपागतम् ॥१०॥ १. म्राक्षो मद्य' खंता० ॥
Page #187
--------------------------------------------------------------------------
________________
सप्तमः सर्गः]
[१३१
नत्वा भ्रूभङ्गमात्रेण, तौ मुनी निजगाद सः । हंहो ! निवेद्यतामत्र, समागमनकारणम् ॥११॥ तक्रेण दध्ना दुग्धेन, सर्पिषा वा प्रयोजनम् ? । यद्यस्ति किञ्चित् तद् ब्रूत, नूतनं दर्शनं हि वः ॥१२॥ तमूचतुर्मुनी हंहो !, महत्तर ! निशम्यताम् । त्वदन्तिकमुपागन्तुमस्ति नौ कारणान्तरम् ॥१३॥ तीर्थयात्रार्थमायाताः, सन्त्यत्र गुरवोऽधुना । सोऽयं तोयदकालोऽपि, समं दैवादवातरत् ॥१४॥ गुरूणां युज्यते स्थातुं , चतुर्मासीमिहैव यत् । उपाश्रयार्थमायातौ, ततश्चावां तवान्तिके ॥१५।। सोऽप्यब्रवीन्निराबाधो, गृह्यतामयमाश्रमः । निजोपदेशलेशोऽपि, देयो नात्र स्थितैः पुनः ॥१६।। तथेति प्रतिपद्याथ, तस्थुस्ते तत्र सूरयः । स्पर्धिष्णवः पयोवाहं, स्वाध्यायामृतवृष्टिभिः ।।१७।। प्रतिश्रयान्तः संलीनैरदीनैर्मुनिपुङ्गवैः । अत्यवाह्यत बाह्या-ऽन्त:संयतैः स तपात्ययः ॥१८॥ मानसादिव तद्ग्रामान्मुनिहंसा विहारिणः । ऊचुः कपदिनं प्राणिमदिनं तेऽनुयायिनम् ॥१९।। अस्माकं स्थानदानेन, सर्वथोपकृतं त्वया । तवोपकारिणोऽप्युच्चैरस्माभिस्तु न किञ्चन ॥२०॥ तदद्य यद्यनुज्ञा ते, ज्ञातेयमनुरुध्यते । दत्त्वोपदेशं तत् किञ्चिन्निधुनीमोऽधमर्णताम् ॥२१॥ महत्तरोऽवदद् देयः, स्तोकोऽपि नियमो न मे । कथयन्तु पुनः किञ्चिदक्षरं परमाक्षरम् ॥२२॥ ततस्ते गुरवस्तस्मै, स्मितनेत्राम्बुजन्मने ।
परमेष्ठिमयं मन्त्रं, मानसान्तय॑वीविशन् ।।२३।। १. व तत् खंता० ॥ २. श्रयः । नि° पाता० ॥
D:\maha-k.pm5\2nd proof
Page #188
--------------------------------------------------------------------------
________________
१३२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् एनमन्वशिषश्चैते, त्वया मन्त्रोऽयमद्भुतः । शयने भोजने पाने, स्मर्तव्यः प्रथमं सदा ॥२४॥ "महीयान् महिमा भद्र !, कतमोऽस्य प्रशस्यते ? । स्वल्पः कल्पद्रुमो यत्र, चिन्ता चिन्तामणौ वृथा ॥२५॥ पञ्चाननवधूः पञ्चपरमेष्ठिनमस्कृतिः । स्थित्वा मनोवनोद्देशे, हन्ति दन्तिसमं तमः ॥२६॥ दुरितानि दुरन्तानि, तस्य नश्यन्ति दूरतः । यच्चित्ते यामिकी पञ्चपरमेष्ठिनमस्कृतिः" ॥२७॥ अत्र शत्रुञ्जयाद्रौ च, श्रीयुगादिजिनेश्वरः । नमस्कार्योऽन्वहं सन्ध्यामवन्ध्यां तन्वता त्वया ॥२८॥ अयं हि विमलो नाम, गिरिधुरि धराभृताम् । स्थानमासूत्रयद् यत्र, जगत्त्रयगुरुः स्वयम् ॥२९॥ ख्यातिर्विमल इत्यस्य, विश्वान्तरमलव्ययात् । जयादान्तरशत्रूणां, श्रीशत्रुञ्जय इत्यपि ॥३०॥ भावेन भजतामेतं, मुक्तिः साऽपि स्वयंवरा । लक्ष्मीरिव भवेन्न्यायवर्तनीवर्तिनां नृणाम् ॥३१॥ "यदस्मिन् पुण्डरीकेण, धुर्येण गणधारिणाम् । लेभे मुक्तिर्मुनीन्द्राणां, पञ्चभिः कोटिभिः सह ॥३२॥ द्रविडा वालिखिल्लाश्च, नरेशा दश कोटयः । सहैव सिद्धिसौधाग्रमारोहन् मोहनिर्जयात् ॥३३॥ ख्यातनामा नमिः कोटिद्वयेन विनिमिश्च सः । वालिर्दाशरथी राम-भरतौ च शमे रतौ ॥३४॥ थावच्चानन्दनः सोऽपि, ध्वस्तशोकः शुकोऽपि च । मुनीनां द्विसहस्त्रेण, पञ्चशत्या तु शैलकः ॥३५॥ पाण्डवाः किञ्च पञ्चापि, जनन्या सह धन्यया । प्रद्युम्नादिकुमाराणां, सा स्तिस्रश्च कोटयः" ॥३६॥ पञ्चभिः कुलकम् ॥
15
25
१. °रि महीभृ खंता० पाता० ।। २. शेलकः वता० ।। ३. कलापकम् वता० पता० ॥
D:\maha-k.pm5\2nd proof
Page #189
--------------------------------------------------------------------------
________________
[१३३
सप्तमः सर्गः]
नारदः पारदस्वच्छसच्चरित्रपवित्रधीः ।
अस्मिन्नवाप्तवान् मुक्तिमतिमुक्तमुनेगिरा ॥३७॥ तीर्थाधिपतिभिः सर्वैरेकं श्रीनेमिनं विना ।
अत्र पावित्र्यमासूत्रि, पावनैः पादपांशुभिः ॥३८॥ तिर्यञ्चोऽपि हि धन्यास्ते, यऽत्र संजज्ञिरे गिरौ । मन्ये धन्यतमं त्वां तु , नित्योपासनवासनम् ॥३९॥ शिक्षाभङ्गीमिमामङ्गीकार्य तं सूरयो ययुः । शिक्षाऽपि क्रियया भेजे, कपर्दिनमहर्दिनम् ॥४०॥ निरस्तः सोऽन्यदा क्रोधचण्डया रण्डया तया । बहिर्गृहाद् विनिर्यातः, शत्रुञ्जयतले ययौ ॥४१।। श्रमाद् विश्रामकामोऽथ, वटं विटपिनं श्रितः । आसन्नभूतले सद्यो, मद्यभाण्डं मुमोच सः ॥४२॥ क्षणमात्रेण विश्रान्तः, स्मृतपञ्चनमस्कृतिः । पातुकामः सुरां पात्रे, विषबिन्दुं ददर्श सः ॥४३॥ कुतोऽयमिति तेनाथ, दूरोदञ्चितचक्षुषा । दृष्टो गृध्रः फणिग्रासव्यग्रो न्यग्रोधपादपे ॥४४॥ मदिराक्षीमिव त्यक्त्वा, मदिरामप्ययं ततः । आरुरोह गलन्मोहः, शत्रुञ्जयगिरेः शिरः ॥४५॥ तत्र नेत्रसुधावृष्टी, दृष्टे भुवनभर्तरि । पराभवभवस्तस्य, तापः प्रापत् तदा शमम् ॥४६॥ तत: कन्दलितानन्दः, प्रणम्य परमेश्वरम् । स पश्यन्नात्मनो ग्राममुत्तरं शिखरं ययौ ॥४७॥ तत्र पश्यन् प्रभोश्चैत्यं, स्मरन् पञ्चनमस्कृतिम् । मुक्त्वा प्रचारमाहारपरिहारं चकार सः ॥४८॥ ततस्तीर्थप्रभावेन, भावेन च शुभेन सः । यक्षतामक्षतां प्राप, सप्रभावां भवान्तरे ॥४९।।
D:\maha-k.pm5\2nd proof
Page #190
--------------------------------------------------------------------------
________________
१३४]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ततः सोऽवधिना बुद्ध्वा, कपर्दी वृत्तमात्मनः । परित्यज्यान्यकार्याणि, वेगादिह समागमत् ॥५०॥ स्रपयित्वाऽर्चयित्वा च, स्तुत्वा च भुवनप्रभुम् । ततो विज्ञः कृतज्ञोऽसौ, जगाम गुरुसन्निधौ ॥५१॥ गुरून् सोऽथ नमस्कृत्य, दिव्यरूपधरः पुरः । ज्ञापयित्वा स्ववृत्तान्तमुवाच रचिताञ्जलिः ॥५२॥ ममैतास्तात ! यक्षत्वसुलभाः सुखसम्पदः । तवोपदेशकल्पद्रोरुत्फुल्लत्पल्लवश्रियः ॥५३॥ प्रभवोऽन्येऽपि दृष्टेभ्यः, कष्टेभ्यस्त्रातुमातुरम् । दृष्टादृष्टं पुनः कष्टं, पेष्टुमीष्टे परं गुरुः ॥५४॥ वस्तुनोऽन्यस्य दत्तस्य, फलं क्षयि मुहुर्मुहुः । गुरूपदेशस्य पुनः, फलं गुरु पुरः पुरः ॥५५॥ तदादेशं प्रयच्छन्तु , गुरवः करवाणि किम् ? । कथञ्चित् तनुतामेति, मम येनाधमर्णता ॥५६।। ऊचिरे सूरयोऽप्येतत् , कृतज्ञस्य तवोचितम् । तीर्थप्रभावप्रभवं, वैभवं भवतः पुनः ॥५७॥ तदत्रावस्थितेनैव, सेव्यः शश्वदसौ प्रभुः । तदाराधकलोकस्य, दुरितं हरता त्वया ॥५८।। ततो गुरूणामादेशाद् , देशान्तरपराङ्मुखः ।
यक्षः कपर्दी तीर्थेऽस्मिन् , विघ्नमर्दी स्थितः स्वयम् ॥५९॥ $वृत्तान्तमेनमाकाऽनघा कौलीनशङ्किनी ।
शाकिनीवातिदुष्टाऽपि, स्वपापेनान्वतप्यत ॥६०॥ सा विवेकमिवोत्तुङ्गमारुह्य शिखरं गिरेः । प्रभुमेनं नमस्कृत्य, कृत्यज्ञा भक्तमत्यजत् ॥६१।। ततः सा तीर्थमाहात्म्याद् , द्विपरूपधरः सुरः ।
भर्तुर्वाहनतां प्रापदाभियोगिककर्मणा ॥६२।। १. न्यकर्माणि खंता० ॥ २. दयं प्र० खंता० ॥
15
20
D:\maha-k.pm5\2nd proof
Page #191
--------------------------------------------------------------------------
________________
सप्तमः सर्गः]
[१३५ यक्षस्ततः प्रभृत्येष, कपर्दी करिवाहनः । पाशा-ऽङ्कशलसद्वाम-दक्षिणोपरिपाणिकः ॥६३।। द्रव्यप्रसेविका-बीजपूराङ्काध:करद्वयः । स्थापितः शिखरेऽत्रैव, भजते जनपूजनम् ॥६४॥ समस्तेष्वपि सङ्केषु , तीर्थयात्राविधायिषु । कुरुते दुरितोच्छेदमेदुरं प्रमदोदयम् ॥६५।। दिवानिशमसौ तीर्थरक्षादक्षिणमानसः ।
विधत्ते प्रत्यनीकेषु , सम्प्रत्यपि विनिग्रहम् ॥६६॥ [शत्रुञ्जयतीर्थोद्धारवर्णनम्]
अपि चात्र जिनाधीशचैत्यं भरतकारितम् । भूयोभिरुद्धृतं भूपैर्गतं कालेन जीर्णताम् ॥६७॥ ततश्चक्ष्वाकुवंश्येन, स्मरता निजपूर्वजान् । पुनः सगरसझेन, तच्चक्रे चक्रिणा नवम् ॥६८॥ ततः क्रमेण रामेण, निर्जित्य दशकन्धरम् । धरोद्धरणधुर्येण, चैत्यमेतत् समुद्धृतम् ॥६९॥ दृप्यन्निजभुजौर्जित्यजितकौरवगौरवैः । पुनर्नवभवल्लक्ष्मीताण्डवैरथ पाण्डवैः ॥७॥ ततो मधुमतीजातजन्मना सत्त्वसद्मना । देवतादेशमासाद्य, तपो-ब्रह्ममयात्मना ॥७१॥ पुण्यप्राप्यं प्रतिष्ठाप्य, प्रभूतद्रविणव्ययात् । ज्योतीरसाश्मनो बिम्बं, जावडेन न्यवेश्यत ॥७२॥ युग्मम् ॥ शिलादित्यक्षमापालो, वलभीबलभित् ततः । पुनर्नवीनतारुण्यपुण्यं चक्रे जिनालयम् ॥७३॥ गूर्जरत्राधरित्रीशे, ततः सिद्धाधिपे सति । श्रीमानाशुकमन्त्रीशस्तीर्थमेनमपूपुजपत् ॥७४॥ उपत्यकायामेतस्य, निवेश्य च निवेशनम् ।
स चैत्यं नेमिनाथस्य, भक्तिसारमकारयत् ॥७५॥ १. °धराधीशो खंता० ॥
D:\maha-k.pm5\2nd proof
Page #192
--------------------------------------------------------------------------
________________
१३६]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वापीमप्यत्र लोकस्य, तृष्णाविच्छेददायिनीम् । भगवद्देशनासारनीरां स निरमापयत् ॥७६॥ किञ्च तीर्थेऽत्र पूजार्थं, द्वादशग्रामशासनम् । अदापयदयं मन्त्री, सिद्धराजमहीभुजा ॥७७॥ कुमारपालभूपाले, पालयत्यवनीतलम् । मन्त्री वाग्भटदेवोऽभूदथोदयननन्दनः ॥७८॥ निदेशादथ भूभर्तुरभ्यमित्रीणताजुषः । समं सुराष्ट्रापतिना, पितुः सङ्ग्रामगामिनः ॥७९॥ समायातस्य तीर्थेऽस्मिन् , तीर्थोद्धारमनोरथम् । विज्ञो विज्ञातवान् सोऽयं, परिवारगिरा चिरात् ॥८०॥ युग्मम् ॥ पुण्यलक्ष्मी भवाम्भोधेरुद्धर्तुं पुरुषोत्तमः । स नाभेयप्रभोर्नव्यं, मन्दिरं मन्दरं व्यधात् ॥८१॥ विशालशालं शैलाधो, मुक्ताभकपिशीर्षकम् । ताडङ्कवद् भुवश्चक्रे, श्रीकुमारपुरं पुरम् ॥८२॥ त्रिभुवनपालविहारो, नीलमणिविडम्बिपार्श्वजिनबिम्बः । इह वहति मध्यनिहितस्तबकतुलामतुलसौभाग्यः ॥८३॥ नन्दनाभिनयनाय नाटिकाः, वाटिकाश्च धृतपुष्पसाटिकाः । कर्तुमस्य जिनभर्तुरर्चनं, तत्पुरः परिसरेऽकरोदसौ ॥८४॥ इत्थं यथाश्रुतमयं कथितः कथञ्चित् , किञ्चित् प्रभावविभवस्तव वस्तुपाल ! । वाग्गोचरे चरति सैष पुन समस्तस्तीर्थस्य पश्य महिमा न हि मादृशानाम् ॥८५॥ संसारसागरपतज्जनतान्तरीप-मारोहतां शिवपदं प्रथमावतारः । पापप्रपातधुतधर्मनिवासदुर्ग, शत्रुञ्जयो जयति पुञ्जितपुण्यलक्ष्मीः ॥८६॥
॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीशत्रुञ्जयमाहात्म्योत्कीर्तनो नाम सप्तमः सर्गः समाप्तः ॥
१. जुषा खंता० पाता० ॥ २. पुरा खंता० पाता० ॥ ३. °ध्यविनि वता० ॥ ४. यथाश्रुतिपथं कथि° पातासं० ॥ ५. "स्ततीर्थ' पाता० ॥ ६. त्म्यकी° पाता० ॥
15
20
D:\maha-k.pm5\2nd proof
Page #193
--------------------------------------------------------------------------
________________
सप्तमः सर्गः]
[१३७ श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गलिच्छद्मतो, जग्मुर्दक्षिणपञ्चशाखमयतां पञ्चापि देवद्रुमाः । वाञ्छापूरणकारणं प्रणयिनां जिद्वैव चिन्तामणिजीता यस्य किमस्य शस्यमपरं श्रीवस्तुपालस्य तत् ? ॥१॥ स्वस्ति श्रीपुण्डरीकक्षितधरशिखराद् यक्षमुख्यः कपर्दी, भूमौ श्रीवस्तुपालं कुशलयति मुदा क्षेमवानस्मि सौम्य ! । सान्निध्यं सङ्घलोकेऽद्भुतमिति भवता कुर्वता सर्वथाऽहं, चक्रे सौख्यैकपात्रं त्रिजगति सततं जीव तत् कल्पकोटीः ॥२॥
॥ ग्रन्थानम् ९५ ॥ उभयम् १६८५॥
5
१. म् १६८६ खंता० । म् १६७६ पाता० ॥
D:\maha-k.pm5\2nd proof
Page #194
--------------------------------------------------------------------------
________________
5
10
15
20
अष्टमः सर्गः ॥
जितचिन्तामणिप्रायरत्नसम्भववैभवम् । जयत्यमेयमाहात्म्यं, ब्रह्मचर्यमयं महः ॥१॥ तदेतद् दुरितध्वान्तबन्धविध्वंसनौषधम् । त्रैधं समिद्धमाधेयं, श्रीजम्बूस्वामिना यथा ॥२॥ [ जम्बूस्वामिपूर्वभवचरितम् ]
$$ मगधोऽध्वगधोरण्याः, श्रान्तिहर्ता श्रियः पदम् । अस्ति त्रिविष्टपादेशो, देशो भूखण्डमण्डनम् ॥३॥ छायोच्छेदितसन्तापाः, स्फुरच्छत्राद्भुतश्रियः । भूपरूपा बभुर्यत्र, तरवः सरवद्विजाः ॥४॥ यस्मिन् हरन्ति पर्यन्तहरितः सरितः सदा । भूमेः श्यामांशुकस्यूतप्रान्तकान्तदुकूलताम् ॥५॥ ग्रीष्मेऽपि वारि यच्छन्तो, महिषैः स्थानपूरुषैः । यस्मिन्नदुर्न दुर्भिक्षमम्भसां जातुचिद् घनाः ||६|| काष्ठासु दशसु ग्रामः, सुग्राम इति विश्रुतः । तदन्तर्विद्यते हृद्यविद्यतेजस्विपूरुषः ॥७|| यल्लक्ष्मीलेखया शेष-लेखपुर्यौ विनिर्जिते । स्थानं निम्नं च शून्यं च जग्मतुर्लज्जिते ध्रुवम् ॥८॥ राष्ट्रकूटान्वयः श्रीमानार्यवानार्यवागभूत् । तत्राद्रिकूटतुल्यान्नकूटः कौटुम्बिकाग्रणीः ||९|| तस्याजनि गुणैर्वर्या, मर्यादाजलधेर्वधूः । जाह्नवीशुभ्रनीरेव, रेवती शीलशालिनी ॥१०॥
१. 'ण्डभूषणम् खंता० पाता० ॥ २. °न् भजन्ति खंता० पाता० ॥। ३. 'द्यस्तेज पाता० ॥
Page #195
--------------------------------------------------------------------------
________________
अष्टमः सर्गः ]
एतयोर्भवदत्तश्च, भ॑वदेवश्च विश्रुतौ । अभूतां निहताशर्मधर्मकर्मौ
॥११॥
इभ्यः सुस्थितसूरिभ्यः, स्वैरं वैराग्यतोऽन्यदा । भवदत्तो निजगृहे, निःस्पृहो जगृहे व्रतम् ॥१२॥ अनुसूरिपदद्वन्द्वमथासौ पृथिवीतले । बभ्राम भ्रामकाश्मानमश्मसारवदन्वहम् ॥१३॥ एकदाऽऽत्मद्वितीयः सत्सूरीनापृच्छ्य कश्चन । निजग्रामे जगामेच्छन्, बन्धुं व्रतयितुं व्रती ॥१४॥ साधुः पाणिग्रहारम्भग्रहिलेन कनीयसा । न वीक्षितोऽप्यसौ हर्षप्रकर्षान्धेन बन्धुना ॥ १५॥ कनिष्ठमथ धिक्कुर्वन्, गुर्वन्तिकमगान्मुनिः । विलक्षो रविलक्षोरुतपस्तेजास्तनोतु किम् ? ॥१६॥ गुरोः पुरो मुनौ तस्मिन्, तत् तथ्यं कथयत्यथ । भवदत्तोऽवदत् तोषिन् !, धिक् ! तत्कठिनतामिति ॥१७॥ तदोचे मुनिनाऽन्येन, भवदत्तो वदन्नदः । भ्राताऽस्य कठिनस्त्वं तन्मृदुं दीक्षय सोदरम् ॥१८॥ सन्धासन्धानतोऽभाषि, भवदत्तेन तन्मुदा । इदं बुध ! विधातव्यं, गुरौ मगधगामिनि ॥१९॥ विहरन् मिहिरश्रीको, देशाद् देशान्तरं क्रमात् । अगमन्मगधान् सूरिर्नभोभागानिवामलान् ॥२०॥ स्वग्रामं भवदत्तोऽथ, ययावेको गुरोर्गिरा । भयाय नासहायत्वं, सिंहस्येव महामुनेः ॥ २१ ॥ नागिलां वासुकीजानेर्नागदत्तस्य नन्दनीम् । कनीयान् भवदेवोऽग्रे, पाणौ जग्राह साग्रहः ॥ २२॥ जनान्मत्वेति तत्त्वज्ञः, किङ्कर्तव्यतया जडः । मन्दमन्दममन्दश्रीर्निजं धाम जगाम सः ॥२३॥ १. भाव° वता० ॥ २. सन्, सू° खंता० ॥
D:\maha-k.pm5\ 2nd proof
[ १३९
5
10
111
15
20
25
Page #196
--------------------------------------------------------------------------
________________
१४०]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अब्जखण्डं त्रियामार्तं, मार्तण्ड इव दूरतः । स्वजनं स्मेरयन्नग्रे, शमभूः समभूत् ततः ॥२४॥ ते तु हेतुममुं पुण्यनैपुण्यस्य मुनिं जनाः ।। नमश्चक्रुनिचक्रुश्च, दुरितं स्फुरितोद्यमाः ॥२५॥ मुनिना धर्मलाभोऽथ, निर्मलाभो विनिर्ममे । तेषां तमस्ततिच्छेदी, दिशामिव निशाधवः ॥२६॥ अस्ति मे गुरुरासन्नग्रामे सन्नतमाः शमी । भोक्तव्यं तत्र गत्वेति, स जगाद जनं मुनिः ॥२७॥ तदाऽऽशु प्राशुकान्नेन, स यति प्रतिलाभितः । उत्सुकस्तैः सदाचारसहकारशुकैः स्वकैः ॥२८।। नागिलायाः किलाऽऽयाम-रम्याक्ष्या वक्षसि स्वयम् । तन्वानो मण्डनं तन्व्याः , सम्पूर्णाखिलभूषणम् ।।२९।। बन्धुमागतमाकर्ण्य, वधू मुक्त्वाऽर्धमण्डिताम् । द्विपो वल्लीरिव सखीरवधूयाग्रतो गताः ॥३०॥ स्फूर्तिमन्तर्वहन् धर्मं, मूर्तिमन्तमिवाग्रजम् । भवदेवो जवादेव, जगाम च ननाम च ॥३१॥ विशेषकम् ॥ सर्पिषः कल्पनीयस्य, पात्रं भ्रात्राऽपितं करे । प्रस्थानकं व्रतस्येव, भवदेवः सुधीर्दधौ ॥३२॥ प्रचचाल स चालस्यमुक्तो मुनिमतल्लिका । अस्तोकबन्धुलोकेन, परितः परिवारितः ॥३३॥ दूरतो वलितास्तस्य, नत्वा नत्वा च बान्धवाः । समीरे सम्मुखे सिन्धुप्रवाहस्येव वीचयः ॥३४॥ बाल्यक्रीडादिवार्ताभिरनार्ताभिः प्रवर्तकम् । घृताज्यभाजन: साधुमनुजस्त्वनुजग्मिवान् ॥३५।। आनिनाय भवान् बन्धुं , मानिनायक ! दीक्षितुम् ? । इत्यथ व्रतिभिः पृष्टः, प्राप साधुर्गुरोः पुरः ॥३६।।
15
20
25
१. बन्धवः पाता० ।।
D:\maha-k.pm5\2nd proof
Page #197
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१४१
प्रणम्य रम्यचारित्ररत्नरत्नाकरं गुरुम् । मुनियवेदयद् बन्धुं , समायातं व्रताय तम् ॥३७।। सत्यमित्यथ पृष्टोऽसौ, भवदेवोऽपि सूरिभिः । ज्यायानृषिम॒षाभाषी, मा भूदित्यन्वमंस्त तत् ॥३८।। ततः स्वबन्धुसम्बन्धबन्धाबद्धचेतसः । नागिलागुणरक्तस्य, तस्य दीक्षां ददौ गुरुः ॥३९॥ भवदत्तप्रयुक्तेन, नियुक्तो गुरुणा स्वयम् । एकेन मुनिना साकं, ग्राममन्यं जगाम सः ॥४०॥ अद्यापि भवदेवोऽयं, नायातीति समागताः । बन्धवो भवदत्तेन, साक्षाद् गत इतीरिताः ॥४१॥ बन्धूपरोधरुद्धात्मा, भवदेवो व्रते स्थितः । नित्यं ध्यायति चित्ते, नागदत्तसुतां तु ताम् ॥४२॥ कालेन सुचिरेणाथ, शुचिरेणाङ्कवन्मुनिः । तपस्तपनपूर्वाद्रिर्भवदत्तो दिवं ययौ ॥४३॥ अकुर्वता व्रतादीनि, भ्रातरि स्वर्गयातरि । अलागि नागिलाध्याने, भवदेवेन तेन तु ॥४४॥ अथ सुप्तां मुनिश्रेणी, निशि मुक्त्वाऽब्जिनीमिव । स भृङ्ग इव गन्ताऽभूत् , कान्तां कैरविणीमिव ॥४५॥ अथ श्लथगणग्रामः सग्रामग्रामसीमनि । गत्वाऽसौ मण्डपाहूतशैत्ये चैत्ये स्थितः क्वचित् ॥४६॥ आययौ वृद्धया साकमेकया सविवेकया । तदत्र काऽपि कामद्रुवात्या कात्यायनी पुरः ॥४७|| एतां श्वेताम्बरोऽपृच्छत् , रेवत्यार्यवतोः कथाम् । तौ प्रमीतौ ततः श्रुत्वा, सोऽपृच्छन्नागिलाकथाम् ॥४८॥ स्वयं सा नागिला चित्ते, भवदेवं विचार्य तम् ।
पप्रच्छ भवदेवोऽसि ?, नागिलाजानिरित्यमुम् ॥४९।। १. पृष्टेऽसौ खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #198
--------------------------------------------------------------------------
________________
5
10
151
20
25
१४२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् एष प्रियाविशेषोत्कस्तदाऽऽह स्मरदाहवान् । भवत्या भवदेवोऽहं भद्रे ! कथमबोधिषि ? ॥५०॥
सद्मनश्छद्मना नीत्वा, पुराऽहं ग्राहितो व्रतम् । भ्रात्रा मात्राधिकप्रीतिर्नागिलावशगोऽपि सन् ॥५१॥ तद्भ्रातरि गते स्वर्गमनर्गलतमस्य मे । मानसं नागिलाप्रीतिरधुनाऽतिधुनाति सा ॥ ५२ ॥ मन्मनःसहकारस्य, सा शुकी वासुकीसुता । अस्ति वा नास्ति वा साक्षादिदं वद मदग्रतः ॥५३॥ तदेवं भवदेवेऽस्मिन्, जल्पाके घस्मरस्मरे |
वृद्धाया नागिलासख्याः, सूनुः प्राप्तः पुरो बटुः ||५४ || जगादायमिदं मातरहमस्मि निमन्त्रितः । दक्षिणार्थं गमिष्यामि, गेहमेहि त्वरातुरा ॥५५॥
दुग्धमुच्छालयिष्यामि, धर्तव्यं भाजनं त्वया ।
भुक्तं श्राद्धान्नमुद्गीर्य, यथाऽऽगत्य पिबामि तत् ॥५६॥ वदन्तमित्यवादीत् तं, भवदेवो हसन्निव । भविष्यसि कथं न त्वमितिलिप्सुर्जुगुप्सितः ? ॥५७॥ भवदेवमुवाचाथ, नागिला वेत्सि यद्यदः ।
प्रिया तवाहं मां वान्ता, तद् भोक्तुं यतसे कुतः ? ॥ ५८ ॥
44
'मूढाशय ! नवामूढामिव मामागत स्मरन् । जराजर्जरितां पश्य, संसारस्य क्व सारता ? ॥ ५९ ॥ एतस्मिन् शुचिवस्तूनां मलिनीकारकारणे । देहे जरापराधीने, मुधा मुह्यन्ति जन्तवः ॥ ६० ॥ विषं माममृतं दीक्षामन्यथा मास्म मन्यथाः । तद् व्याघुट्य झटित्येव, गुरुं भज कुरु व्रतम् " ॥६१॥ इति प्रबोधितः प्रीतो, नागिलाया गिरा चिरात् । साधु साध्विति तां श्रुत्वा, साधुः सूरिं रयादयात् ॥६२॥
D:\maha-k.pm5 \ 2nd proof
Page #199
--------------------------------------------------------------------------
________________
अष्टमः सर्गः ]
आलोच्य तद् गुरोरग्रे, तदुग्रं स व्रतं व्यधात् । येनाजनिष्ट सौधर्मे, प्रभाभिर्भासुरः सुरः ॥६३॥ क्षेत्रे महाविदेहेऽथ, विजये पुष्कलाभिधे । देशे विश्वाप्रिये पुण्डरीकिण्यां पुरि चक्रिणः ||६४ ||
पत्न्यां यशोधराख्यायां, वज्रदत्तस्य नन्दनः ।
नाम्ना सागरदत्तोऽभूद् भवदत्तो दिवश्च्युतः ||६५॥ युग्मम् ॥
,
अथ पित्रा पवित्राङ्गीर्धन्याः कन्याः सहस्रशः । पुत्रः शत्रुद्रुमद्रोहकरिणा परिणायितः ||६६||
स समन्तात् समं ताभिः, क्रीडन् भूपाल भूर्बभौ । मूर्तिमद्भिरिव स्फीतैः, स्वैर्भोगफलकर्मभिः ॥६७॥ एकदाऽनेकदारान्तर्वर्ती मन्दिरमूर्धनि । स्थितोऽन्तरिक्षे सोऽद्राक्षीत्, स्वर्णवर्णं पयोमुचम् ॥६८॥ तमाक्रान्तनभश्चक्रं, शिखाशिखरशेखरैः । पश्यन् मेरुमिव स्मेरसमाजः समजायत ||६९ ॥ क्षणाद् वातोद्धते धाराधरे विधुरतां गते । भावेषु भङ्गुरीभावं, कुमारः स व्यचारयत् ॥७०॥ प्रतिबुद्धः स्वयं बुद्ध्या, व्रतं जग्राह साग्रहः । ततः सागरदत्तोऽयं, सूरेरमृतसागरात् ॥७१॥ कृपाणतीव्रताजैत्रव्रतायत्तेन तेन तत् । अज्ञानमवधि ज्ञानमवधिख्याति बिभ्रता ॥७२॥ तत्रैव विजये वीतशोकानामनि पत्तने । भवदेवोऽभवच्च्युत्वा दिव: शिव इति श्रुतः ॥ ७३|| पुत्रः पद्मरथस्याथो, वनमालाङ्गसम्भवः । कुमारः सुकुमाराभिः, कुमारीभिर्विवाहितः ||७४|| युग्मम् ॥
स्थितः सह महेलाभिः सोऽन्यदा सदनोपरि । नाम्ना कामसमृद्धस्य, सार्थवाहस्य वेश्मनि ॥७५॥
१. 'स्यासौ, वन खंता० पाता० ॥
D:\maha-k.pm5 \ 2nd proof
[ १४३
5
10
111
15
20
25
Page #200
--------------------------------------------------------------------------
________________
१४४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् मुनि सागरदत्ताख्यमात्तभिक्षं विलोकयन् । स्वर्णवृष्टिं सुरैः सृष्टां, दृष्ट्वा हृष्टोऽभवत् तदा ॥७६॥ युग्मम् ।। अथ स्थानगतं पापैतारणं कृतपारणम् । गत्वा नत्वा मुनि राजाङ्गजोऽन्ते समुपाविशत् ॥७७।। ततोऽसौ देशनां तेने, मुनिर्मानेभकेशरी । सर्वास्तथा कथा: पूर्वजन्मजाता न्यवेदयत् ।।७८।। सोऽपि भूपाङ्गभूः श्रुत्वा, विशुद्धः प्रतिबुद्धवान् । नत्वा यतिं गतः प्रष्टुं , पितरौ निश्चितव्रतः ॥७९॥ पितृभ्यामननुज्ञातस्ततश्चाकृतभोजनः । गत्वा पौषधशालायां, तस्थावस्थानमंहसाम् ॥८०॥ इभ्यात्मजेन भूभर्तुरादेशाद् दृढधर्मणा । श्राद्धेन बोधितोऽभुङ्क्त, षष्ठादाचाम्लपारणः ॥८१।। ईदृक्तपःप्रकाशी च, प्राशुकाशी व्रतीव सः । तत्र शुश्रूषितस्त्रुट्यत्कर्मणा दृढधर्मणा ॥८२॥ अथ द्वादशवर्षान्ते, भावनियूंढसंयमः । विद्युन्मालीति देवोऽभूद् , ब्रह्मलोकेऽद्भुतद्युतिः ॥८३॥ श्रीवीरः समवासार्षीत् , पुरे राजगृहेऽन्यदा । तदीयपदपद्माली, विद्युन्माली तदाऽभवत् ॥८४॥ शक्रादिसुरचक्रेषु , काचेष्विव मणिर्व्वलन् । अकरोढुष्करं किं किं, देवासौ पूर्वजन्मनि ? ॥८५।। श्रेणिकक्षोणिकान्ते, पृष्टः स्पष्टमिति प्रभुः । तद् विद्युन्मालिनः सर्वं, पूर्ववृत्तं न्यवेदयत् ॥८६॥ युग्मम् ।। भविष्यति भुवि स्वामिन् !, कीदृशोऽयमतश्च्युतः ? । इति पृष्टे नृपेणाऽऽह, पुनस्त्रिभुवनप्रभुः ॥८७॥
15
१. °क्षं व्यलोकयत् वता० ॥ २. स्थाने गतं पाता० ॥ ३. पवारणं खंता० ॥ ४. देवोऽसौ खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #201
--------------------------------------------------------------------------
________________
[१४५
अष्टमः सर्गः] [जम्बूस्वामिचरितम्]
राजन् ! राजगृहेऽत्रैव, ऋषभश्रेष्ठिसूरसौ । जम्बूनामाऽवसपिण्यां, भावी चरमकेवली ॥८८॥ तद् विद्युन्मालिनः कान्ताश्चतस्रो विनयाऽऽनताः । तीर्थेशमिति पप्रच्छुः, काऽस्माकं भाविनी गति: ? ॥८९॥ श्रेष्ठिनां तनुजीभूय, ययमप्यस्य योषितः । भविष्यथ पुरेऽत्रैव, तदिदं विभुरभ्यधात् ॥९०॥ अथ तद्दिवसादेव, स देवः सप्तमेऽहनि । धारिण्या ऋषभश्रेष्ठिपत्न्याः कुक्षाववातरत् ॥९१॥ पूर्णैरथ दिनैः श्रेष्ठिप्रिया सुतमसूत सा । आनन्दामृतरोचिष्णुः, सरसीव सरोरुहम् ॥१२॥ पुरा नगरेऽत्रैव, वैभारगिरिकानने । सुधर्मस्वामिनं नन्तुं , गताऽभूदृषभप्रिया ॥९३।। सा शुश्राव तदा सिद्धपुत्रं विद्याधरं प्रति । कथ्यमानं गणभृता, ध्रुवं जम्बूविचारणम् ॥९४।। ततो जम्बूविचारान्ते, सा पप्रच्छ गणेश्वरम् । भविष्यति तनूजन्मा, कथं मे ? कथ्यतामिति ॥९५।। गणेशं वीक्ष्य सावधप्रश्नतो मौनमास्थितम् । साऽभाषि धारिणी शीलधारिणी सिद्धसूनुना ॥१६॥ सति ! व्रतिपतिर्नेदं, सावद्यं कथयिष्यति । भवत्यै कथयिष्यामि, सुतार्थमहमप्यदः ॥९७।। मम वाचा त्वमाचाम्लान्यष्टोत्तरशतं कुरु । पुत्रस्तदन्ते भावी ते, सिंहस्वप्नेन सूचितः ॥९८॥ इत्याकर्ण्य गृहं गत्वा, सा सर्वं तत् तथा व्यधात् । अपश्यच्चान्यदा स्वप्ने, सिंहमुत्सङ्गसङ्गतम् ॥९९॥ प्रातश्च पत्युराख्याय, वितेने जिनपूजनम् । अथ प्राचीव भास्वन्तं, काले सुतमसूत सा ॥१००।
D:\maha-k.pm5\2nd proof
Page #202
--------------------------------------------------------------------------
________________
१४६]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् असौ जम्बूविचारस्य, प्रकमे समभूदिति । पितृभ्यां विहितो जम्बूकुमार इति नामतः ॥१०१।। 8 पद्मावती समुद्रस्य, प्रेयसी सुषुवे सुताम् ।
समुद्रश्रियमुन्मुद्रचन्द्रसान्द्रमुखत्विषम् ॥१०२।। समुद्रदत्तप्रेयसा, जज्ञे कमलमालया । नन्दनी किल पद्मश्रीः, पद्मश्रीदस्युलोचना ॥१०३।। पुत्री सागरदत्तस्य, जनिता विजयश्रिया । पद्मसेनेति निश्छद्मसेनेव स्मरभूभुजः ॥१०४।। सुता कुबेरदत्तस्य, दयितायां जयश्रियाम् । आसीत् कनकसेनेति, कनकस्पर्धिदीधितिः ॥१०५।। विद्युन्मालिसुरस्यैताश्चतस्रश्चित्तवल्लभाः । गृहेषु श्रेष्ठिनामेषामवतेरुर्दिवश्च्युताः ॥१०६।। तथा कुबेरसेनस्य, नभःसेनेति नन्दनी । सञ्जाता कमलवतीकुक्षिपल्वलवारला ॥१०७|| श्रेष्ठिश्रमणदत्तस्य, सुषेणाकुक्षिसम्भवा । सुताऽभूत् कनकश्रीस्तां, न कः श्रीवदमन्यत ? ॥१०८।। सुषुवे च सुषेणस्य, प्रिया वीरमती पुनः । सुतां कनकवत्याख्यां, साक्षादिव दिवः श्रियम् ॥१०९।। वसुपालितगेहिन्या, सुषुवे जयसेनया । जयश्री रतिरूपस्य, जयश्रीरिति नन्दनी ॥११०॥ दिक्पालराजधानीनामष्टौ मूर्ता इव श्रियः । सेवन्ते तत्पुरं बाला, जैत्रं जम्बूगुणेन ताः ॥१११॥ दातुं ताः पितृभिर्जम्बूस्वामिने ऋषभोऽर्थितः । सर्वं मेने न कस्तुल्यगुणसङ्गाय कौतुकी ? ॥११२।। तदानीं च महामोहमेघसन्दोहमारुतः ।
श्रीसुधर्मा समायासीद् , वैभारगिरिकाननम् ॥११३।। १. °मेवमव खंता० ॥ २. वारिमती पाता० ॥ ३. गुणानताः खंता० ॥
15
20
25
D:\maha-k.pm5\2nd proof
Page #203
--------------------------------------------------------------------------
________________
[१४७
अष्टमः सर्गः]
श्रुते तस्मिन् समायाते, निर्यातं नगरादथ । जनैर्भृङ्गैरिवाम्भोजादुदितेऽम्भोजबान्धवे ॥११४।। श्रीसुधर्मगणाधीशं, नमस्कर्तुं समागमत् । तदा जम्बूकुमारोऽपि, समारोपितसम्मदः ॥११५।। तदा मुनीन्दुः प्रारेभे, देशनां दशनांशुभिः ।
पुरो जम्बूवपुः सिञ्चन् , प्रसादैरिव देहिभिः ॥११६।। ६ "भवेद् भवार्णवः पुंसां, सुतरः सुतरामसौ ।
न्यञ्चनोदञ्चनोग्राश्चेन्न स्युः श्रीचयवीचयः ॥११७॥ मेघानामिव लोकानामायुगलति नीरवत् । चपलेव चला लक्ष्मीः, पाण्डुतेवैति विश्रसा ॥११८॥ तदायुषा च लक्ष्या च, वपुषा चास्थिरात्मना । चिरस्थिरतरं रत्नत्रयं ग्राह्यं विवेकिना ॥११९॥ तत्रोपाश्रय-भैषज्य-पुस्तका-ऽन्नां-ऽशुकादिभिः । साहाय्यं ज्ञानिनां तन्वन् , ज्ञानमाराधयेद् गृही ॥१२०॥ सङ्घवात्सल्य-जैनेशवेश्म-यात्रा-ऽर्चनादिभिः । प्रभोः प्रभावSस्तीर्थं, सम्यक् सम्यक्त्वमर्जयेत् ॥१२१॥ भक्त्या चारित्रपात्रेषु , तथाऽऽवश्यककर्मभिः । तपोभिरपि चारित्रं, गृहमेधी समेधयेत् ॥१२२॥ काले पाठादिभिर्ज्ञानमशङ्काद्यैश्च दर्शनम् । मूलोत्तरगुणैः शुद्धैश्चारित्रं भजते यतिः ॥१२३॥ इति रत्नत्रयाल्लेभे, हतमोहतमोभरैः । चिराद् गृहस्थैः सद्योऽपि, यतिभिः शाश्वतं पदम् ॥१२४॥ ये तु मोहग्रहग्रस्ताः, प्रमादस्य वशंवदाः ।
अशरण्यैर्भवारण्ये, भ्रमितव्यं सदाऽति तैः" ॥१२५॥ Sजम्बूरम्बूज्ज्वलं पीत्वा, घनादिव गुरोर्वचः ।
महीरुह इवामुञ्चत् , सद्यो भवदवव्यथाम् ॥१२६।। नत्वा मुनीन्द्रमुन्निद्रव्रतग्रहमहोद्यमः ।
जगामायममायः सन् , सदनं मदनं द्विषन् ॥१२७।। १. प्रमोदैरि खंता० ॥
D:\maha-k.pm5\2nd proof
Page #204
--------------------------------------------------------------------------
________________
१४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सत्वर: पितरौ नत्वा, जम्बूः कम्बूल्लसद्यशाः । स जगादायमादाय, व्रतं प्रीतो भवाम्यहम् ॥१२८।। इत्याकर्ण्य ततः कर्णतप्तत्रपुनिभं वचः । सुतं व्रतनिषेधाय, पितरावूचतुस्तराम् ॥१२९।। एकस्त्वमावयोर्दीपो, भानुभू-नभसोरिव । त्वां विना वत्स ! नितमां, तमांस्यभिभवन्ति नौ ॥१३०।। मनोरथशताहूतस्तपोभिरतिदुष्करैः । दुर्लभस्तात ! लब्धोऽसि, त्वमुदुम्बरपुष्पवत् ॥१३१।। तच्चिरोद्भूतमस्माकं, मनोरथमहीरुहम् । विदग्ध ! दग्धुं किं नाम, वाग्ज्वालाभिः प्रगल्भसे ? ॥१३२॥ ययाचिरे चिरेणैताः, दासीकृतरतिद्युतः । अष्टौ याः कन्यकास्तुभ्यं, त्यजस्येताः कुतः सुत ! ? ॥१३३॥ विवाहमण्डपान्तस्त्वं, वधूभिरभितो वृतः । वशाभिरिव यूथेशो, मानसं नौ प्रमोदय ॥१३४।। त्वत्सङ्गसुभगम्मन्याः, कन्याः परिणयन्निमाः । कुतूहलं श्रुतोलूलुरावयोः पूरयाऽऽवयोः ॥१३५।। आशानामिव तत् तासामन्तश्चन्द्र इव स्फरन् । पुण्यवन्नावयोर्नेत्रकुमुदानां मुदं कुरु ॥१३६।। श्रुत्वा पित्रोरिमां वाचमचलव्रतनिश्चयः । उचितज्ञः कुमारोऽयमभ्यधान्मधुरं वचः ॥१३७।। तावदाचर्यत ब्रह्मचर्याय नियमो मया । कुतूहलाय वां कार्य, पाणिग्रहणमप्यदः ॥१३८।। विवाहस्य द्वितीयेऽह्नि, ग्रहीष्यामि पुनतम् । क्षेप्यस्तद्वत्सवात्सल्यान्नाहं भवदवानले ॥१३९॥ आसां मृगीदृशां प्रेमस्थेमसम्बन्धबन्धने ।
पतित्वेन पतित्वाऽसौ, क्व मोक्षाय यतिष्यते ? ॥१४०।।
१. स्वसङ्ग वता० । स्व:सङ्ग पातासं° ॥ २. तोल्लोलरा° पाता० ॥ ३. पतित्वे विनिपत्यासौ, पाता० ॥
25
D:\maha-k.pm5\2nd proof
Page #205
--------------------------------------------------------------------------
________________
[१४९
अष्टमः सर्गः]
इत्यालोच्य मिथस्ताभ्यां, पितृभ्यां तन्मतं वचः । अकारि च मुदा पाणिग्रहोपक्रमणक्रमः ॥१४१।। युग्मम् ।। अथ जम्बूकुमारेण, ज्ञापिते स्वव्रतोद्यमे । पितॄन् किङ्कार्यतामूढानाहुस्तानिति कन्यकाः ॥१४२।। इहापि परलोकेऽपि, जम्बूस्वामी गतिः स नः । मार्तण्ड इव मार्तण्डग्रावपावकरोचिषाम् ॥१४३॥ स मन्मथपथेऽस्माभिस्तेनाऽऽत्माध्वनि वा वयम् । नेतव्याः सत्यमित्यस्तु , स्पर्धाबन्धः परस्परम् ॥१४४॥ महासतीषु धन्यानां, कन्यानां वचनैरिति । तेऽप्युद्दिश्य विवाहस्य, दिनमानन्दिनः स्थिताः ॥१४५।। अथाऽऽननेन्दुनिर्गच्छदुलूलुसुधया तया । स्त्रीषु सञ्जीवयन्तीषु , भवदग्धं मनोभवम् ॥१४६।। बन्धूनामुपरोधेन, विरोधेन तु चेतसः । लग्ने जम्बूकुमारोऽयमुपयेमे कुमारिकाः ॥१४७।। स हताभिः स्मरशरैः, सह ताभिस्तदा वदन् ।
गतस्पृहो गृहावासे, वासवेश्मन्यवास्थित ॥१४८।। $$ इतश्च विन्ध्यो विन्ध्याद्रौ, व्यधाज्जयपुरेश्वरम् ।
पुत्रं प्रभमथ ज्येष्ठः, प्रभवो निरगात् क्रुधा ॥१४९।। चौरपञ्चशतीयुक्तः, कुर्वन्नुवा॒ स चौरिकाम् । जज्ञेऽवस्वापिनी-तालोद्घाटनीविद्ययोः पदम् ॥१५०।। गृहं तदा तगागत्य, जम्बूस्वामिनिषेवितम् । विद्ये प्रयुज्य तन्वानश्चौर्यं स्तम्भमवाप सः ॥१५१।। केनाहं स्तम्भितो भृत्यैः, सहितोऽपीति चिन्तयन् । दृशं प्रतिदिशं चौरग्रामणीरक्षिपत् ततः ॥१५२॥
15
20
१. °स्तासां, पितृभिः तन्म° पाता० ।। २. स्पर्धब° खंता० पाता० ॥ ३. °दुल्लोलसु पाता० ।। ४. °दग्धम° पाता० ।। ५. °न्यवस्थितः खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #206
--------------------------------------------------------------------------
________________
5
10
15
20
25
१५० ]
अथ सुप्तेऽखिले लोके, कुमारं स्त्रीभिरावृतम् । अपश्यज्जाग्रतं सोऽब्जषण्डे कैरवषण्डवत् ॥१५३॥
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
प्रभवस्तमुवाचाथ, जम्बूनामानमानतः । स्तम्भनीं देहि मे विद्यां गृह्णन् विद्याद्वयं मम ॥१५४॥ जम्बूस्वामी ततो वाचमाचष्टे स्म शमैकभूः । नास्ति
स्तम्भनी विद्या, त्वद्विद्याभ्यां च किं मम ? ॥ १५५ ॥ काङ्क्षामि यदहं गेहविरहं निरहङ्कृतिः । व्रतं प्रातर्ग्रहीष्यामि, सुधर्मस्वामिसन्निधौ ॥१५६॥
§§ अथाऽऽह प्रभवः श्रीमन्निति प्राभवभाग् भवान् ।
भुनक्ति नैव किं भोगान् ?, व्रताय यतते कुतः ? ॥१५७॥ वरेणेदमथावादि, तथावादिनि तस्करे । सावधानीभवत्कर्णस्त्वमाकर्णय मद्गिरम् ॥ १५८॥ [ मधुबिन्दूदाहरणम् ]
अशरण्यो महारण्ये, सार्थः कोऽपि मलिम्लुचैः । अमुष्यत यथा व्योम्नि, ताराभारः पयोधरैः ॥ १५९॥ सार्थे त्रस्ते समस्तेऽपि, पुमानटविकोटरे । तस्मिन्नेकः स्थितो मूढः, शाखीवोग्रदवोद्धृतः ॥१६०॥ सिन्धुरेणोद्धरेणाथ, समारब्धः स कानने । धावन् मृत्युभयाज्जीर्णकूपे झम्पामयं ददौ ॥१६१॥ तत्रावटतयेद्भूतवटशाखाविनिर्गतम् ।
पादं बन्धुमिवाभीष्टमाश्लिष्टः सोऽन्तरापतन् ॥ १६२॥ अथ कूपतलेऽद्राक्षीत्, करालमुखकोटरम् । क्षणादजगरं कालनगरोदरसोदरम् ॥१६३॥
परितोऽपश्यदाशासु, निराशासु स्थितिश्च सः ।
चतुरो यमनिर्मुक्तान् यामिकानिव पन्नगान् ॥१६४॥
१. प्रभाव खंता० पाता० ॥
D:\maha-k.pm5\ 2nd proof
1
Page #207
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१५१ किञ्चाऽऽलम्बनशाखायामीक्षामास सिता-ऽसितौ । आखू मूलं खनन्तौ स, निष्कारणखलाविव ॥१६५।। तस्य दूर्भूपवत् कूपद्वारस्थस्य विषाणिनः । स ददर्श कुटुम्बीव, क्लीबः प्रसृमरं करम् ॥१६६।। मछुच्छत्रोत्थिता हस्तिहस्ताहतिचले वटे । लग्नाश्च मक्षिकास्तस्मिन् , ऋजौ लुब्धा इवेश्वरे ॥१६७।। मधुमण्डाच्च्युतास्तस्य, वदने मधुबिन्दवः । निपेतुश्चातकस्येव, मन्दवारिदविपुषः ॥१६८॥ नासौ मधुरसास्वादसुखलालसमानसः । तदनेकविधं दुःखं, स्मरति स्म रति वहन् ॥१६९।। अथ व्योमपथक्रोडे, कोऽपि विद्याधरश्चरन् । तं वीक्ष्य करुणाविष्टः, क्रष्टुं बन्धुरिवाऽऽययौ ॥१७०॥ दत्तहस्ते ततस्तस्मिन्नुपहासिनि हर्षितः ।
स्थितिर्वा निर्गमो वाऽस्य, किं युक्तमिति कथ्यताम् ॥१७१।। $$ अथो हसन्नसावाह, कुमारमिति राजसूः ।
किं पृष्टं ? वेत्ति मूढोऽपि, निःसृतिस्तस्य शस्यते ॥१७२।। व्यक्तमित्युक्तवत्यस्मिन्नुपहासिनि हर्षितः ।
ऊचे जम्बूकुमारोऽपि, सुधाकवचितं वचः ॥१७३।। [मधुबिन्द्वाख्यानकोपनयः]
पुरुषो यः स संसारी, संसारस्तु महाटवी । मानुष्यं जन्म कूपश्च, नरकोऽजगरस्त्वधः ॥१७४॥ तथा कषायाश्चत्वारश्चतुर्दिक्षु भुजङ्गमाः । यमश्च मूनि मातङ्गो, मक्षिका व्याधयः पनः ॥१७५॥ छिन्तश्च द्रुलतामायुराखू पक्षौ सिता-ऽसितौ । प्रीणन्ति जन्तुं कष्टेऽस्मिन् , विषया मधुबिन्दवः ॥१७६॥
25
१. °ण्डच्यु' पाता० ॥ २. °स्मिन् , मधुबिन्दुविलोभिनः । स्थिति° खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #208
--------------------------------------------------------------------------
________________
5
10
15
20
25
१५२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सुधर्मस्वामिना विद्याधरेणेवेति कष्टतः । कृष्यमाणो निषिद्येऽहं, किं त्वया विषयेच्छया ? ॥१७७॥ §§ इत्थं विषयसम्बन्धनिषेधेन निरुत्तरः । प्रभवः प्राह दन्तांशनासीरविदितं वचः ॥ १७८॥ कुटुम्बमिति सन्त्यज्य, निःशेषं निर्विशेषधीः । कुर्वन् जनकयोः पीडां, व्रीडामपि विमुञ्चसि ॥ १७९॥ उक्ते च प्रभवेणेति, श्रीजम्बूरवदत्तदा । महात्मन् ! श्रूयतामेकं, ज्ञातेयस्य कथानकम् ॥१८०॥ [ कुबेरदत्त-कुबेरदत्ताख्यानकम् ] आसीत् कुबेरसेनेति, मथुरायां पणाङ्गना । यदीयवदनस्येव, स्नपनप्रतिमा शशी || १८१ ॥ सा कदाऽप्यथ कष्टेन, तनयां तनयं च तौ । कीर्ति-प्रतापौ भूपासिलेखेवासूत नूतनौ ॥१८२॥ तौ त्याजयन्त्या कुट्टिन्या, निराकृत्य वचोविषम् । एकादशाहं सा हन्त !, पाययामास तौ पयः ॥ १८३॥ कुबेरदत्त इत्याख्याजुषं पुत्रस्य मुद्रिकाम् । पुत्र्या कुबेरदत्तेति, नामभाजं च सा व्यधात् ॥ १८४॥ मञ्जूषायामथो रत्नराजिभाजि न्ययोजयत् । तदपत्यद्वयं माता, कातरा कुट्टनीभयात् ॥ १८५ ॥ यमुनाम्भसि मञ्जूषां, सुखपेटामिवात्मनः । चिक्षेप वितरन्तीव, सा जलञ्जलिमश्रुभिः ॥ १८६॥ अथ सूर्यपुरोपान्ते, यमुनावारिवाहिता । पेटेयमिभ्ययुग्मेन, दृष्टा हृष्टान्तरात्मना ॥ १८७॥ आकृष्योद्धाट्य तां पेटामन्तर्वीक्ष्य शिशुद्वयम् । दायादाविव सर्वस्वमाददातां विभज्य तौ ॥१८८॥ १. °ति वेश्या क्वापि पुरे पुरा । यदी पाता० ॥
D:\maha-k.pm5\ 2nd proof
Page #209
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१५३ तौ तयोः श्रेष्टिनोर्यत्नात् , संवर्धेते सहोदरौ ।। यथा बलक्षपक्षस्य, कौमुदी-कौमुदीपती ॥१८९।। अङ्गलीमुद्रिकानाम्ना, ख्यातयोरेतयोमिथः । विवाहं चक्रतुः श्रेष्ठिमुख्यौ तौ युग्मिनोरिव ॥१९०।। क्षिप्ता कुबेरदत्तेन, प्रेमवत्याः करेऽन्यदा।। निजनामाङ्किता मुद्रा, वैराग्यस्येव पत्रिका ॥१९१॥ वीक्ष्य मुद्रां स्वमुद्रावत् , प्रियं सा प्राह विस्मिता । नाम्नाऽङ्गेन च किं साम्यमनयोरावयोरिव ? ॥१९२॥ तदावां सोदरौ शङ्के, नानयोः श्रेष्ठिनोः सुतौ । आभ्यामपि क्वचिल्लब्धावज्ञानात् परिणायितौ ॥१९३।। सत्यमत्याग्रहादद्य, प्रष्टव्यौ पितरौ ततः । ज्ञातव्यमेव जन्म स्वमालोच्येति समुत्थितौ ॥१९४।। पितरावाग्रहात् पृष्ट्वा, मत्वाऽऽत्मचरितं च तत् । निश्चित्य सोदरत्वं च, पाणिग्रहमशोचताम् ॥१९५।। इति नि:सारसंसारवैराद् वैराग्यवासितौ । स्थितावधोमुखावेव, प्रगे कुमुदिनीन्दुवत् ॥१९६॥ ततः कुबेरमापृच्छ्य, पितरौ च विरक्तया । कुबेरदत्तयाऽग्राहि, जिनदीक्षाऽतिदक्षया ॥१९७।। स्वयं नामाङ्कितं मुद्रारत्नमस्थगयच्च सा ।
बोधं कुबेरदत्तस्य, मूर्तिमन्तमिवोज्ज्वलम् ॥१९८।। ६६ गतः कुबेरदत्तस्तु , भूरिक्रीतक्रयाणकः ।
मथुरायां पुरि स्फारव्यवहारविहारतः ॥१९९।। यस्यां कुबेरसेनायामुत्पन्नः स किलाऽभवत् । शशी निशीव कान्तोऽभूत् , तस्या एव स धिग् ! विधिम् ॥२००।। कालात् कुबेरसेनायां, कुबेरस्य सुतोऽभवत् ।
भवव्यामोहसर्वस्वसारेणेव विनिर्मितः ॥२०१।। १. नोर्गेहे, संव खंता० ॥ २. °त्यमित्या खंता० ॥
25
D:\maha-k.pm5\2nd proof
Page #210
--------------------------------------------------------------------------
________________
१५४]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ६६ अथोत्पन्नावधिज्ञाना, बन्धोर्बोधार्थिनी ततः ।
सर्वं कुबेरदत्ता तदपश्यदसमञ्जसम् ॥२०२॥ गोपितस्वाङ्गलीयाऽसावनुज्ञाप्य प्रवर्तिनीम् । भवाब्धौ मज्जतो भ्रातुर्बेडेव मथुरां ययौ ॥२०३।। पुर: कुबेरसेनाया याचित्वा वसतिं च सा । तस्थावस्थानकेऽप्यन्योपकृतिः कृतिनां व्रतम् ॥२०४॥ पुरः स्फुरन्तमालोक्य, कुबेराङ्गजमन्यदा । व्रतिनी व्रतिनीतिज्ञा, सा बभाषे मृषोज्झिता ॥२०५।। बाल ! त्वमसि मे पत्युः, सोदरत्वेन देवरः । माता तथाऽऽवयोरेका, तेनासि मम सोदरः ॥२०६॥ जातोऽसि मम पत्या त्वमपत्यमिति तेन मे । त्वत्पिता मे सपत्नीभूः, पौत्रस्त्वमसि मे ततः ॥२०७॥ मन्मातुः पतिसोदर्यस्त्वं पितृव्योऽसि तन्मम । सहोदरस्य सूनुस्त्वं, भ्रातृव्योऽप्यसि मे ततः ॥२०८॥ माताऽपि तव माता मे, धृतावावां ययोदरे । सा मन्मातृभुजङ्गस्य, माता तन्मे पितामही ॥२०९॥ मत्सपत्नीतनूजस्य, पत्नी सा मे वधूरिति । मद्भर्तुः साऽभवन्माता, मम श्वश्रूरतो मता ॥२१०॥ मद्वान्धवस्य पत्नी सा, भ्रातृजाया ततो मम । सा पुनर्मत्पतेः पत्नी, सपत्नीति ममाभवत् ॥२११॥ मज्जनन्या भुजङ्गो यत् , त्वत्पिता तत् पिता मम । मपितृव्यस्य ते सोऽभूत् , पिता तन्मे पितामहः ॥२१२॥ मम तस्य च माताऽभूदेका मे सोदरः स तत् । मद्भर्तृजननीभर्ता, स तेन श्वशुरोऽपि मे ॥२१३॥ स च जग्राह मत्पाणिं, जातः पतिरतो मम ।
स मदीयसपल्याश्च, सूनुः सूनुर्ममाऽप्यतः ॥२१४॥ १. मत्सपल्या त्व खंता० ॥ २. °व्यः स ते पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #211
--------------------------------------------------------------------------
________________
[१५५
अष्टमः सर्गः]
F अथो मिथोविरुद्धं तन्निशम्य शमिनीवचः ।
कुबेरोऽपृच्छदागत्य, किमेतदिति विस्मयी ॥२१५।। इति तस्मै कुबेराय, पृच्छते व्रतिनी ततः ।। तन्मुद्रारत्नमज्ञानध्वान्तदीपमिवाऽऽर्पयत् ॥२१६॥ मुद्रारत्नेन तेनाथ, दिननाथनिभेन सः । प्रबुद्धोऽन्तर्गतं मोहं, भृङ्गं पद्म इवामुचत् ॥२१७।। लज्जित: स्वचरित्रेण, गृहीत्वा व्रतमुज्ज्वलम् । धीमान् कुबेरदत्तोऽसौ, यौवनेऽपि ययौ वने ॥२१८।। व्रतव्रततिवृक्षेण, यशोनिर्झरभूभृता । कर्मकुञ्जरसिंहेन, तेनारण्यानि रेजिरे ॥२१९।। भावनां भायन्नेष, स्मृतपञ्चनमस्कृतिः । जगाम त्रैदिवं धाम, कामसामजकेशरी ॥२२०।। मत्वा कुबेरसेनाऽपि, तादृग् विषयविप्लवम् । भवे विरक्ता जग्राह, गृहवासोचितं व्रतम् ॥२२१।। इत्थं कथाप्रथापाथोधौतमोहमलस्य मे । कुतो ज्ञातेयसम्बन्धः, प्रभव ! प्रभविष्यति ? ॥२२२।। राजपुत्रः पुनः प्राह, कुतोऽपुत्रस्य ते गतिः ? ।
जगाद जम्बूः पुत्रस्य, कथयामि कथां शृणु ॥२२३।। [महेश्वरदत्ताख्यानकम् ]
अस्ति देवालयस्तम्भोत्तम्भितव्योममण्डपा । निकेतमालिनी ख्याता, पुरी नाम्ना तमालिनी ॥२२४।। श्रीमहेश्वरदत्तोऽभूदिभ्यस्तत्र पुराग्रणीः । प्रथितः प्रौढमिथ्यात्वपाथोधिजलकुञ्जरः ॥२२५।। दुश्चारिणीकुलाचार्यभूता भूताऽस्य वल्लभा ।
नागिलेति पुरि ख्याता, कामारामैकसारणिः ॥२२६।। १. प्रथितप्रौढ खंता० ॥
D:\maha-k.pm5\2nd proof
Page #212
--------------------------------------------------------------------------
________________
१५६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सोऽन्यदा महिषं हत्वा, जनकश्राद्धपर्वणि । अङ्कस्थं तस्य मांसेन, लग्नो भोजयितुं सुतम् ॥२२७।। तदा च गृहमभ्येत्य, वलितो वक्रिताननः । दृष्टश्रेष्ठी मुनिश्रेष्ठः, पठन् श्लोकमिमं मुहुः ॥२२८।। पुष्णाति स्वपितुर्मासैः, शत्रुमुत्सङ्गसङ्गिनम् ।। विधत्ते च पितुः श्राद्धमहो ! मोहविजृम्भितम् ॥२२९।। महेश्वरस्तदाकर्ण्य, तूर्णमेत्य मुनीश्वरम् । नत्वाऽपृच्छत् प्रभो ! प्रोक्तं, किमेतदसमञ्जसम् ? ॥२३०।। इत्याग्रहपरे तत्रोवाच वाचंयमाग्रणीः । विज्ञाय ज्ञानतस्तस्योपकारं करुणापरः ॥२३१॥ नागिलायाः किलाऽऽयातो, यस्त्वयोपपतिः पुरा । अघानि घनमावासक्रोडे क्रीडन् यदृच्छया ॥२३२।। तत्कालमेव मुक्तात्मवीर्य एवावतीर्य सः । नागिलोदरजातत्वात्, तवायं तनयोऽभवत् ॥२३३।। महिषस्याऽऽमिषैर्यस्य, भवता तर्पितः पिता । जीवः समुद्रदत्तस्य, स एष भवतः पितुः ॥२३४॥ याऽसौ शुनी पुनरि, महिषास्थीनि खादति । मन्यस्व मतिमन्नेतां, स्वामम्बां बहुलाभिधाम् ॥२३५।। त्वद्गृहे ज्ञानतो ज्ञात्वा, तदेतदसमञ्जसम् । तद्बोधाय तव श्लोकं, पठित्वा वलितोऽस्म्यहम् ॥२३६।। यदिदं भवताऽऽख्यातमत्र कः प्रत्ययः प्रभो ! ? । पृष्टो महेश्वरेणेति, स मुनिः पुनरब्रवीत् ॥२३७॥ अन्तर्गहं शुनी नीता, जातजातिस्मृति: सती । रत्नजातं तदेषा तन्निखातं दर्शयिष्यति ॥२३८।। इत्युदित्वा मुनौ याते, या तेन कथिता शुनी । तत्तथा दर्शितं तस्मै, तयाऽन्तर्गृहनीतया ॥२३९।।
D:\maha-k.pm5\2nd proof
Page #213
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१५७ साधोराधोरणस्येव, स तस्माद् वचनाङ्कशात् । उत्पथस्थितिमव्याजं, तत्याज श्रेष्ठिकुञ्जरः ॥२४०॥ पितृ-पुत्रादिसम्बन्धमवबुध्येति विप्लुतम् ।
मन्यते मित्र ! न त्राता, तदात्माऽपि कुतः सुतः ? ॥२४१॥ ६ अमुद्रश्रीः समुद्रश्रीः, प्रियमित्थमथाभ्यधात् ।।
प्रेममुक्त ! मयाऽप्युक्तं, युक्तमित्यवधार्यताम् ॥२४२॥ इमां विभूतिमुद्भूतां, मुक्त्वा मुक्त्यै कृताग्रहः ।
मा भूस्त्वमुभयभ्रष्टः, स्वामिन् ! स इव कर्षुकः ॥२४३।। [कृषिकाराख्यानकम्]
ग्रामः सुसीमनामाऽस्ति, सीमन्तो देशसम्पदः । निवासदुर्गं यः श्रीणां, सर्वतः कणपर्वतैः ॥२४४।। तत्राऽभूत् कषुकः कोऽपि, ग्रामीणग्रामणीर्महान् । कङ्ग-क्रोद्रवमुख्यानि, धान्यानि वपति स्म सः ॥२४५।। अथ धान्योत्करे तस्मिन् , प्राच्यपुण्य इवोद्गते । अकुण्ठस्वजनोत्कण्ठो, दूरग्रामं जगाम सः ॥२४६।। जहषुः कषुके तत्र, दृष्टेऽपि स्वजनास्ततः । घनाघन इवौत्सुक्यप्रचलाः प्रचलाकिनः ॥२४७॥ तं नमश्चक्रिरे केऽपि, केऽपि तेन च नीचकैः । गृहं तदा तदीयं तत् , तोषैकार्णवतां गतम् ॥२४८।। अथो पृथुगुडस्पष्टस्वादुमण्डकमण्डलीम् । अभुक्तपूर्वी पूर्णेन्दुमालामिव स भोजितः ॥२४९॥ सहर्षः कषुकोऽवादीत् , ततस्तान् स्वजनान् निजान् । भोः ! सुधाऽपि मुधा तत्र, यत्रैते गुडमण्डकाः ॥२५०।। तद् दत्त बीजमेतेषां, निजग्रामे वपामि यत् ।
येन तस्मिन् समस्तोऽपि, स्यात् सुधाभोजनो जनः ॥२५१॥ 25 १. °धाऽप्यत्र पाता० ॥
15
D:\maha-k.pm5\2nd proof
Page #214
--------------------------------------------------------------------------
________________
१५८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इक्षु-गोधूमयो/जमेतैस्तस्य समर्पितम् । अरघट्टेक्षुवाटादिकर्मापि ज्ञापितं ततः ॥२५२॥ बीजं मुदा तदादाय, सदनाय समुत्सुकः । दुःस्थो धनमिवोपाM, तदाऽनार्यः स निर्ययौ ॥२५३।। सद्यः स्वग्राममासाद्य, वार्यमाणोऽपि नन्दनैः । जातकल्पमपि स्वल्पमतिः क्षेत्रं लुलाव सः ॥२५४।। सञ्चितेनाथ वित्तेन, तेन मण्डकलोभिना । पातालरूप: कूपोऽत्र, निर्मातुमुपचक्रमे ॥२५५।। खानं खानं ततः कूपं, नोदबिन्दुरपीक्षितः । तेन भाग्यच्युतेनेव, द्रव्यांशोऽपि धनार्थिना ॥२५६।। अधन्यस्य न धान्यानि, न चार्थश्चिरसाञ्चितः । अतिलुब्धस्य तस्याऽऽसन् , न च ते गुडमण्डकाः ॥२५७।। त्वमप्युपनतानेवं, प्रभो ! भोगान् परित्यजन् । मुक्तिश्रीसुखलोभेनोभयभ्रष्टो भविष्यसि ॥२५८।। अथ जम्बूकुमारोऽपि, तामुवाच वचस्विनि ! ।
मांसातिलोलकाकोलकेलिं न कलयाम्यहम् ।।२५९।। [मांसलोलुपस्य काकस्याख्यानकम् ]
धात्रीधम्मिल्तुल्योऽस्ति, प्रसिद्धो विन्ध्यभूधरः । सोत्सेकाः केकिनो यत्र, गर्जद्भिः कुञ्जरैर्घनैः ॥२६०॥ सक्षेप इव विन्ध्यस्य, महिमेव च जङ्गमः । कोऽपि क्रोडेऽस्य चिक्रीड, दुर्धरः सिन्धुरेश्वरः ॥२६१॥ अथ दुर्भूपवद् भीष्मे, ग्रीष्मे तापयति क्षितिम् । विन्ध्याद्रितनयां रेवां, सेवार्थमुपजग्मिवान् ॥२६२।।
स कुञ्जरो जरोपात्तशक्तिावस्खलत्पदः । 25
श्रोतस्तीरावनीखण्डे, गण्डशैल इवापतत् ॥२६३।। युग्मम् ॥ १. °मतिस्व खंतासं० पाता० ॥ २. चार्थाश्चिरसञ्चिताः खंता० ॥ ३. °ष्मग्री खंता० ॥
15
20
D:\maha-k.pm5\2nd proof
Page #215
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१५९ दन्तिनो दुर्बलस्यास्य, कान्तारान्तरपातिनः । असुरत्नं हृतं कालकिङ्करैस्तस्करैरिव ॥२६४।। दुष्टाः संवेष्टयामासुर्गतासुमथ तं द्विपम् । शृगालप्रमुखाः स्वामिमुक्तं पुरमिवारयः ॥२६५।। आहृत्याऽऽहृत्य मांसानि, विस्तीर्णं ते वितेनिरे । द्विरदस्य गुदे द्वारं, नरकस्येव दुर्धियः ॥२६६।। द्वारेण करिणस्तेन, करटाश्चरटा इव । सारमास्वादयामासुः, प्रविश्याऽऽशु सहस्रशः ॥२६७।। निगोद इव तत्रैव, तन्वानानां गताऽऽगतम् । जन्तूनामिव काकानां, कोऽप्यभव्य इव स्थितः ॥२६८।। अन्तरन्तर्ययौ काको, मांसान्यास्वादयन्नयम् । खनन् गजपतेरङ्ग, सुरङ्गाकृदिव क्षितिम् ॥२६९॥ करटेऽन्तर्गते तत्र, क्रूरे चौर इव क्षणात् । आरक्षक इव ग्रीष्मो, गुदद्वारममीमिलत् ॥२७०।। भूरिवर्षासु वर्षासु , परासुस्तदसौ द्विपः । क्रोडे वीचीकरैर्नीतो, मात्रेव सरिता सुतः ॥२७१॥ गतोऽन्तर्वारिधेरेव, रेवावारिप्रवाहितः । इभ: पोतनिभः काकं, साकं तमपि सोऽनयत् ॥२७२।। अथ तस्य गुदद्वारि, विशद्वारिविदारिते । निःससाराहिदष्टस्य, चिराज्जीव इव द्विकः ॥२७३।। आशु निःसृत्य संश्रित्य, वपुस्तस्य द्विपस्य सः । दिक्षु काको वराकोऽथ, साक्षेपं चक्षुरक्षिपत् ॥२७४।। अयं तोयमयं विश्वं, पश्यन् नश्यँश्चतुर्दिशम् ।
पुनर्व्यावृत्य तत्रैव, तस्थौ करिकलेवरे ॥२७५।। १. आहार्याऽऽहार्य मां° पाता० ॥ २. द्वारा करटिनस्तेन, पाता० ॥ ३. 'द्वारे, वि वता० ॥ ४. ाघुट्य तत्रै पाता० ॥
15
D:\maha-k.pm5\2nd proof
Page #216
--------------------------------------------------------------------------
________________
5
10
15
20
25
१६० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ वारिभरापूर्णे, मग्ने करिणि मग्नवान् ।
द्विकः सोऽपि तदाधारः, स्वामिनीवानुजीवकः ॥२७६॥
I
काकवत् करिणः काये, स्त्रीनिकायेऽनुरागवान् । कथं नाम निमज्जामि, सोऽहं मोहेऽम्बुधाविव ? ॥२७७||
SS अथाभाषिष्ट निश्छद्म श्री पद्मश्रीरदस्तदा ।
न वा नरवर ! प्रज्ञा, वानरस्येव तस्य ते ॥२७८॥ [ वानराख्यानकम् ]
जातख्याति क्षितावस्ति, हस्तिनागपुरं पुरम् । चन्द्राश्मकलशैर्यत्र, स्वयम्भुपयसः प्रपाः ॥२७९॥ तत्रारिकेशरी नाम, क्षोणिसुश्रोणिवल्लभः । यद्यशोभिरशोभिष्ट, विष्टपं नित्यचन्द्रिकम् ॥२८०॥ अनेकदास-भूपालैरेकदा सहितो नृपः । मृगव्यायां जगामायमानीलनिचुलाञ्चितः ॥२८१॥ वीरैः सह सहस्रेण, स विवेश वनाद् वनम् । घनाघनं निशानाथ, इव ताराभरैः समं ॥ २८२॥ वर्षत्सु शरधाराभिर्वीरेषु जलदेष्विव । निकुञ्जपुञ्जगेहेषु, निलीनं वनचारिभिः ॥२८३॥ गर्वात् तथा स्थिरीभूताः, सिंहास्तद्दत्तदृष्टयः । यथा मृगैर्भयोत्तालैर्दत्तफालैर्ललङ्घिरे ॥२८४॥ अथायं पृथिवीनाथो, मृगमाथोद्गतश्रमः । अवाप तापच्छेदाय, जाह्नवीं स्वयशः सखीम् ॥२८५ ॥ जाह्नवीतीरकान्तारे, तद्वीरैः स्वैरचारिभिः । नानाविधसुधाहृद्यविद्यमानफलोत्सुकैः ॥२८६॥ अदर्शि कामिनी काऽपि, पुष्पभूषणभूषिता । प्रत्यक्षा वनदेवीव, वनश्रीरिव जङ्गमा ॥२८७॥ युग्मम् ॥ १. 'वीतार' खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #217
--------------------------------------------------------------------------
________________
अष्टमः सर्गः ]
अथाऽऽदाय नरेन्द्राय, ताममी काममूर्तये । अदर्शयन् वनाम्भोधिलब्धां श्रियमिव स्त्रियम् ॥२८८॥ एतां सुरनदीसेवाफलमाकलयन् नृपः । आदाय कुन्ददायाददशनामविशत् पुरीम् ॥२८९॥ सपत्नीं रत्नगर्भाया, रत्नगर्भितभूषणाम् । पुण्यपण्यपरिक्रीतस्तां वितेने नरेश्वरः ||२९०|| अपरेद्युः पुमान् कश्चिदिदं पुरमरञ्जयत् । अनार्तं नर्तयन्नेकं, वानरं नरजित्वरम् ॥ २९१।।
"
अथ भूपाय केनापि, तदकथ्यत कौतुकम् । सोऽपि चाऽऽकारयाञ्चक्रे, तं नरं धृतवानरं ॥ २९२॥ तां प्रियां स्वर्वधूबद्धस्पर्द्धामर्धासनस्थिताम् । कुर्वन्नुर्वीपतिर्भेजे, सम्मदैकास्पदं सदः ॥२९३॥ अनीनृतत् ततः सोऽपि, नरस्तं वानरं पुरः । तूर्याणि वादयन् दिक्षु, जिघृक्षुर्जनमानसम् ॥२९४॥ न वानरो नरनर्ति, ताडितोऽप्यमुना पुनः । नृपप्रियामुखाम्भोजन्यस्तदृष्टिस्तु रोदिति ॥२९५॥ विलक्षे भिक्षुकेऽथास्मिन् सा राज्ञी वानरं जगौ । अये ! मया निषिद्धस्त्वं तदा किमकृथास्तथा कृतक्षोभेण लोभेन, लम्भितोऽसीदृशीं दशाम् । हृताखिलकलाशोभोऽतिलोभो हि न शोभनः ॥२९७॥ बोधयित्वा तदात्मानं, मानं वानर ! मा कुरु । यो यथा वर्तते कालस्तं तथैवानुवर्तय ॥२९८॥ इति प्रबोधितो देव्या, नृत्यन्नत्यद्भुतं तदा । निर्व्याजं रञ्जयामास, वानरः स नरेश्वरम् ॥२९९॥ कृतार्थीकृत्य पृथ्वीशस्तं वानरधरं नरम् । किमेतदिति तां राज्ञीं, पप्रच्छ सपरिच्छदः ||३००|| १. 'ना ततः । नृप खंता० ॥ २ तथा प्रतिवर्तय खंता ॥
॥ २९६ ॥
D:\maha-k.pm5 \ 2nd proof
[ १६१
5
10
15
20
25
Page #218
--------------------------------------------------------------------------
________________
5
10
151
20
25
१६२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
ss विस्मितेनावनीशेन, पृष्टा स्पष्टमुवाच सा । स्व:सोपानतरङ्गाया, गङ्गायास्तीरकानने ॥३०१॥ किलाऽऽसीद् वानरद्वन्द्वमद्वैतप्रीतिमन्दिरम् । निर्दम्भस्मरसंरम्भरसप्रसरपेशलम् ॥३०२॥ तदन्यदा निदाघर्ती, क्रीडारसवशंवदम् । सममेव समारूढं, तीरवानीरभूरुहम् ||३०३|| ततः शाखामृगः शाखां, मन्दमन्दोलयन्नयम् । दूरतो विनिपाताख्यं प्राप कापेयतः फलम् ||३०४|| वानरोऽयं नरो भूतस्तीर्थस्यास्य प्रभावतः । प्रियामालोकयामास, हर्षोत्सुक्यस्पृशा दृशा || ३०५॥ भैरवादिव वानीराद्, वानरी साऽपतत् ततः । नारीभूता पतीयन्ती, तमेव निजवल्लभम् ॥३०६॥ गता ननु मनुष्यत्वमथ साऽप्यहह ! क्षणात् । जातजातिस्मृतिरिव, स्मरन्ती कपिजन्म तत् ॥३०७॥ ततो रतिः स्मरेणेव प्रीतेन प्रेयसाऽथ सा । हर्षोत्कर्षादिहारण्ये, चिरं चिक्रीड संयुता ॥ ३०८॥ मुधाकृतसुधासाररससारतरैः फलैः ।
मुदा तदानीमेताभ्यां, हसिता घुसदोऽपि ते ||३०९॥ क्रीडँस्तया सहाऽन्येद्युस्तं वानीरमवाप्य सः । तामुवाच युवा चक्षुः, क्षिपन् प्रेमोन्मुखं मुखे ||३१०|| असौ पशूनां वानीरो, नरतां प्रथते यथा ।
तथा मन्ये मनुष्याणां, देवभावं प्रदास्यति ॥३११॥ प्रिये ! तदेहि वानीरमेनमारुह्य लीलया । पुनर्भूतलपातेन, देवभावोऽनुभूयते ॥ ३१२ ॥ मनुष्यत्वेऽपि किं तुच्छमावयोर्विद्यते प्रिय ! ? । तेन वल्लभ ! लोभोऽयमतिमात्रो न युज्यते ॥ ३१३॥
D:\maha-k.pm5\ 2nd proof
Page #219
--------------------------------------------------------------------------
________________
[१६३
10
अष्टमः सर्गः]
वार्यमाणोऽपि वानीरात् , स वानरवरो नरः । झम्पासम्पातमाधाय, पुनर्वानरतां गतः ॥३१४।। पूरितो दुःखपूरेण, नरत्वस्पृहयाऽथ सः । पुनः पपात वानीराद् , गतः पुरुषतां न तु ॥३१५।। मानुष्यभावमोक्षाय, चटून्यतिपटूनि सः । तस्याश्चकार चक्रे तु , न तया तदमूढया ॥३१६।। साऽहं तस्य प्रिया प्राप्ता, वसन्ती निर्जने वने । त्वत्पत्तिभिः सरित्तीरे, कृष्टैर्मत्पुण्यतन्तुभिः ॥३१७।। अटव्यामटताऽनेन पतिः प्राप्तः स एष मे । दक्षेण शिक्षितो नृत्यं, मां वीक्ष्य विकलोऽभवत् ॥३१८॥ तत् प्राणेश ! मया सोऽयं, निर्बुद्धिर्बोधितोऽधुना । ततो मयि विसस्मार, प्रेमापस्मारमात्मनः ॥३१९।। इत्याकर्ण्य कृताश्चर्यां, कपेश्चर्यां स भूपतिः । लोभातिशयमेतस्य, दूषयामास मांसलम् ॥३२०॥ तत् पुण्यसम्भवान् भोगान् , मुक्त्वा काङ्क्षन् परं पदम् ।
नाथ ! त्वमुभयभ्रष्टो, हास्यः स इव मास्म भूः ॥३२१।। ६६ अथ स्म वाचमाचष्टे, जम्बूस्तां प्रेयसी प्रति ।
न स्यां विप्रतिसारस्य, वश्योऽहं पुण्यसारवत् ॥३२२॥ [पण्यासाराख्यानकम]
पुरं भोगपुरं भोगहारिनारीमनोहरम् । अस्ति हस्तिमदामोदराजिराजगृहाङ्गणम् ॥३२३।। श्रेष्ठी धनावहो नाम, तत्राजनि जनप्रियः । विभाव्य वैभवं यस्य, धनदोऽप्यधनायते ॥३२४।। प्रिया गुणवती तस्य, जज्ञे श्री: श्रीपतेरिव । मीनकेतुः स मीनत्वं, यल्लावण्योदधौ दधौ ॥३२५।। देवोपयाचितशतैः, पूज्यपूजोपबृहतैः । कृतप्रमोदसन्दर्भमथ गर्भं बभार सा ॥३२६।।
D:\maha-k.pm5\2nd proof
Page #220
--------------------------------------------------------------------------
________________
5
10
15
20
25
१६४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् गृहं कलाकलापस्य, निष्पुण्यानां शिरोमणिः । तनयस्तव भावीति, तां कोऽपि ब्राह्मणोऽवदत् ॥३२७|| अथासौ वासरैः पूर्णैः, पुण्यसाराभिधं सुतम् । असूत नूतनं चूतमिव काननमेदिनी ॥३२८॥ कलाचार्यकदम्बेभ्यः, स पपौ सकलाः कलाः । मुखेभ्यः सरितां श्रीमानपः पतिरपामिव ॥ ३२९॥ नन्दनीं बन्धुदत्तस्य, नाम्ना बन्धुमतीमसौ । धनावहेन सप्रीतिप्रवाहेण विवाहितः ॥ ३३०॥ कदाचित् त्रिदिवं याते, ताते कृतमृतक्रियः । समुद्धरतरस्कन्धो, गृहभारं बभार सः ||३३१|| अभाग्यैर्वैभवं तस्य, क्षीणं तच्चिरसञ्चितम् । सलिलं पल्वलस्येव, चण्डरोचिर्मरीचिभिः ||३३२|| अथासौ वैभवभ्रंशविगलत्पौरगौरवः । समारुरोह बोहित्थं, सुस्थितश्रेष्ठिना समम् ॥३३३॥ लङ्घयन् लहरी: पोतो, हरीनिव महाभटः । तीर्त्वा युद्धमिवाम्भोधिं, परं पारमवातरत् ॥३३४॥ आकारितं पताकाभिरिव सम्मुखमागतम् । रत्नद्वीपमथ प्राप्तः, पोतः पवनवेगतः ॥ ३३५॥ अन्तर्जलधि चाविश्य, दर्शितस्फारगौरवैः । नागरैस्त्याजितः कामं, पोतस्तरलतां तदा ||३३६|| उत्तीर्य धैर्यमालम्ब्य पोतात् प्राणभयादिव । अहम्पूर्विकया लोकः, प्रपेदे द्वीपमेदिनीम् ॥३३७॥ पुण्यसारस्तदा रत्नद्वीपे रत्नमहीतलम् । नित्यं खनत्यनिर्विण्णः, स्वदारिग्रमिवोन्नतम् ॥३३८॥ निष्पुण्यः पुण्यसारोऽसावसाराणि कथञ्चन । रत्नान्यवाप नो चिन्तामणि तु चिरचिन्तितम् ॥ ३३९॥ १. सह खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #221
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१६५ अहं समं समेष्यामि, नासम्पूर्णमनोरथः । इत्थं स कथयामास, गन्तुकामोऽथ सुस्थिते ॥३४०।। समं तमसमायान्तमपि वित्तप्रदानतः । कृत्वा समुदितं तीर्णः, पोतेनार्ण:पतिं वणिक् ॥३४१।। स तथैव ततो रत्नखानि खनति नित्यशः । शतशो वार्यमाणोऽपि, तदधिष्ठातृदैवतैः ॥३४२।। अपरेछुः खनन्नेष, दारिद्य्ध्वान्तदीपकम् । चिन्तामणि पुरोऽपश्यद् , दुरापं किमु निश्चितैः ? ॥३४३।। असावथ नमस्कृत्य, चिन्तामणिमयाचत । स्वर्णलक्षमपश्यच्च, तत् तदैव गृहान्तरे ॥३४४॥ स्वर्णं रत्नं च तत् प्राप्य, तीरे नीरेशितुः स्थितः । नरस्य भग्नपोतस्य, संज्ञापदमुदञ्चयन् ॥३४५।। नौवित्तधनदेवस्य, गन्तुर्भोगपुरं प्रति । आरुरोह स बोहित्थे, नीतस्तत्प्रेषितैनरैः ॥३४६।। पोते तद्विदितं हेम्नामारोपयदयं चयम् । तेषामकथयच्चिन्तामणिं न तु रहस्यवत् ॥३४७।। एकदाऽसौ त्रियामायां, यामयुग्मे समुत्थितः । प्रीतो विभुं विभावर्या, विभावर्यं न्यभालयत् ॥३४८॥ एताः श्वेतांशुभासः किं ?, किं ताश्चिन्तामणित्विषः ? । भान्ति क्लान्तिभिदः सोऽथ, चेतस्येतदचिन्तयत् ॥३४९।। अथ भ्रान्तिभिदे मूढः, कटीपटकुटीपुटात् । चकर्ष हर्षसम्पूर्णः, पूर्णेन्दुस्पर्धिनं मणिम् ॥३५०॥ पश्यन्नसौ निशारत्नं, चिन्तारत्नं च तन्मुहुः ।
युतजातसुतद्वन्द्वनिभालिस्त्रीनिभो बभौ ॥३५१॥ १. सह समे° खंता० ॥ २. त्वा प्रमुदि° खंता० पाता० ॥ ३. किं सुनि खंता० ॥ ४. गन्तुं भोग खंता० ॥ ५. 'कुटीपटा खंता० पाता० ॥
15
D:\maha-k.pm5\2nd proof
Page #222
--------------------------------------------------------------------------
________________
१६६]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पपात वातकम्पेन, प्रमोद इव पिण्डितः । मणिस्तस्य करादब्धौ, रविरस्तगिरेरिव ॥३५२।। स्थाप्यतां स्थाप्यतां पोतो, मुषितोऽस्म्यहमब्धिना । इत्थं कलकलैः पूर्णं, तेने तेनेदमम्बरम् ॥३५३॥ धनदेवस्ततः पोतं, मरुद्गतिमतिष्ठिपत् । कुतस्त्वमाकुलतमस्तमपृच्छदतुच्छधीः ।।३५४।। प्रभाजितनभोरत्नं, चिन्तारत्नं ममापतत् । तदुद्धारय पाथोधेरस्मादस्माँश्च दुःखतः ॥३५५।। जीवितव्यं मयि स्वस्मिन् , कीर्तिरारोप्यतां त्वया । हर्षात् कर्षय रत्नं तमित्युवाच शुचैव सः ॥३५६।। यत्र लोकचमत्कारि, भवताऽकारि शब्दितम् । तदत्याजि पयो दूरे, वायुपूरेद्धपोततः ॥३५७।। उत्तार्यं तन्मनः खेदान्नेदानीं लभ्यते मणिः । नौवित्तेनेति नीतिज्ञो, बोधितो मौनमाप सः ॥३५८॥ तद्वदत्र भवाम्भोधौ, रत्नं मानुषजन्म यत् ।
सुधर्मस्वामिपोतेऽपि, लब्धे किं हारयामि तत् ? ॥३५९।। ६६ पद्मसेनाऽथ निश्छद्मसेना कन्दर्पभूभुजः ।
श्रीजम्बूस्वामिनं प्राह, व्रतोत्साहधुरन्धरम् ॥३६०॥ मा भूस्त्वमुभयभ्रष्टस्तौ राज्ञी-जम्बुकौ यथा ।
तयोः शृणु कथामेतामस्मिन्नेव पुरे पुरा ॥३६१।। [राज्ञी-जम्बुकयोराख्यानकम्]
धनेन धनदाकारः, स्वर्णकारशिरोमणिः । देवदत्त इति ख्यातिपात्रं धात्रीतलेऽभवत् ॥३६२॥ तस्याभूद् देवदिन्नाख्यः, सूनुर्विष्णोरिव स्मरः ।
कामभूमीपतेदुर्गं, दुर्गिलाऽस्य प्रियाऽभवत् ॥३६३।। १. `त्तार्य त° पाता० ॥ २. मा भूदुभयथा भ्रष्टो, दुर्गिलावद् भवानपि । तथा शृणु खंता० ॥
20
D:\maha-k.pm5\2nd proof
Page #223
--------------------------------------------------------------------------
________________
10
अष्टमः सर्गः]
[१६७ एकदा सा स्वयं नद्यास्तीरे नीरेच्छया ययौ । वक्षोजतुल्यताप्रीत्या, कुम्भौ मूर्धनि बिभ्रती ॥३६४।। घटो तटे तटिन्याः सा, मुक्त्वा मज्जनकाङ्क्षया । विवेश पयसः क्रोडं, निर्वीडक्रीडया रयात् ॥३६५।। सहेलं तत्र खेलन्ती, महिलां ग्रहिलां मदात् ।। व्यालोकयद् युवा कोऽपि, कन्दर्पज्वरजर्जरः ॥३६६।। तरुणस्तां प्रति प्राह, स साहसनिधिस्ततः । तव पृच्छन्ति सुस्नातं, तरवस्तन्वि ! नन्विमे ॥३६७।। तयाऽपि तन्मन:सभ्यमभ्यधायि तदा मुदा । एभ्यः स्वस्ति तरुभ्योऽस्तु , स्पृहा पूर्णाऽस्तु पृच्छते ॥३६८॥ मदनस्तदनेनामुं, वचसा जितपत्रिणा । जघान हृदये तूर्णं, घूर्णमानशिरोऽम्बुजम् ॥३६९।। तत्तद्भाषितपीयूषैः, सिक्तेऽस्य वपुषि क्षणात् । श्यामो रराज रोमाञ्चः, शृङ्गाराङ्करकोटिवत् ॥३७०।। बालान् फलार्थिनस्तीरसहकारतरोस्तले । कृत्वा फलभरैः प्रीतानपृच्छत् केयमित्यसौ ॥३७१।। नाम्ना धाम्ना च तां मत्वा, शिशुभ्यः स वहन् मुदम् । कृतार्थप्रायमात्मानं, मेने मन्मथसन्निभ ॥३७२।। स्नात्वा साऽपि सरित्तीरे, स्थिता साकं सखीजनैः । जलक्लिन्नाङ्गसंलग्नस्वप्रभानिहुतांशुका ॥३७३।। घ्नती कटाक्षनाराचैरमुं भ्रूचापचापलात् । चचालाथ मनःस्मेरमदना सदनाय सा ॥३७४।। चक्षुष्पथमथ त्यक्त्वा, गतायां तत्र तापवान् । तदङ्गसङ्गसुभगे, तत्राम्भसि ममज्ज सः ॥३७५।। उपचारैस्ततः स्फारैः, कामी कामपि तापसीम् ।
अयमाराधयामास, कुलटाकुलदेवताम् ॥३७६।। १. कदापि सा खंता० ॥
D:\maha-k.pm5\2nd proof
Page #224
--------------------------------------------------------------------------
________________
१६८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तापसी तापशीर्णाङ्गमनङ्गाहतमाह तम् । प्रीता क्रीताऽस्मिन दानेन, किङ्करेव करोमि किम् ? ॥३७७॥ युवाऽप्युवाच तां मातर् !, देवदिन्नस्य वल्लभाम् । देवदत्तस्नुषां नाम्ना, दुर्गिलां मम मेलय ॥३७८।। प्रार्थिता कुर्वती केलिलीलां कल्लोलिनीजले । मम भ्रूभङ्गभङ्गीभिः, सङ्गमङ्गीचकार सा ॥३७९।। तदूरीकृत्य सा भैक्षच्छद्मना सद्मगामिनी । जगाद दुर्गिलां व्यग्रां, स्थालीक्षालनकर्मणा ॥३८०।। तया कुपितया तादृग् , वदन्ती तापसी ततः । निर्भय॑ पृष्ठे हस्तेन, हता स्थालीमषीजुषा ।३८१।। इत्यवज्ञावशाज्जातपश्चात्तापाऽथ तापसी । तदेतत् कथयामास, तस्यावासमुपेयुषी ॥३८२।। वीक्ष्य दक्षः स तं हस्तं, श्यामं पञ्चाङ्गुलीयुतम् । स्वं कृष्णपञ्चमीरात्रौ, निमन्त्रितममन्यत ॥३८३।। स पञ्चेषुप्रपञ्चेषु , विपश्चित् पञ्चमीतिथौ । तपस्विनी पुनः प्रैषीद् , भक्तिभिर्दुर्गिलां प्रति ॥३८४।। अविलक्षा च सा भिक्षादम्भसंरम्भसंवृता । देवदत्तगृहं गत्वा, पुनस्तामाह साहसात् ॥३८५।। उच्चैः प्रपञ्चिताटोपा. सकोपा साऽपि तापसीम । निर्भय॑ गृहपाश्चात्यद्वारेण निरसारयत् ॥३८६।। व्रीडा-पीडाभराभुग्नकन्धराबन्धबन्धुरा । अथाकथयदस्मै सा, रुदती सुदती कथाम् ॥३८७।। तदुक्तपश्चिमद्वारनिष्कासकथया ततः । अयमाहूतमात्मानं, मेने पश्चिमवर्त्मना ॥३८८।। निष्पन्नमात्मनः कार्य, मत्वा स प्राह तापसीम् ।
वाच्या न क्वापि पापिष्ठा, मातः ! साऽतः परं त्वया ॥३८९।। १. °लीवृतम् खंता० पाता० ॥ २. सा दक्षा खंता० ।।
20
25
D:\maha-k.pm5\2nd proof
Page #225
--------------------------------------------------------------------------
________________
अष्टमः सर्गः ]
इमां चे शान्तसन्तापां, दत्तप्रस्तुतवस्तुतः । चकार कारणं सिद्धेः, स्मरस्मरणदुर्मदः ॥ ३९०॥ अथ मन्मथदीपेन, प्रकाशितपथो निशि । स्मरार्तो देवदत्तस्य तस्य धाम जगाम सः ॥ ३९१॥ पाश्चात्यवर्त्मना कामविवशः प्रविशन्नसौ । ददर्श दुर्गिलामग्ने, साऽपि तं स्निग्धया दृशा ॥३९२॥ समाप्य गृहकृत्यानि, पत्यौ निद्रावशंवदे । ययावुपपतिं हृष्टा, सा गृहोपवनावनौ ॥३९३॥ अनारतरतश्रान्ता, सह तेन हताशया ।
सा स्वापमाप तत्रैव, समं भर्त्रेव निर्भरम् ||३९४|| तदानीं कायचिन्तार्थमुत्थायोपवनं गतः । देवदत्तः स्नुषां तत्र, तदवस्थां व्यलोकयत् ॥ ३९५॥
४
विपश्चिन्निश्चयायाथ, सुतवासगृहं गतः । एकाकिनं सुतं वीक्ष्य, प्राप्तस्तत्र वने पुनः ॥ ३९६॥ रुषा स्नुषापदाम्भोजादभिज्ञानकृते कृती । मन्दं मन्दं स्वहस्तेन, मञ्जीरमुदतीतरत् ॥३९७॥ क्रमादुत्तार्यमाणे सा, नूपुरे जातजागरा । गुरुमालोकयामास, यान्तं कलितनूपुरम् ॥३९८॥ ससम्भ्रममथोत्थाय, कृपणा प्राणवल्लभम् । नूपुरोत्तरवृत्तान्तं, सनिर्वेदं न्यवेदयत् ॥३९९॥ क्रियमाणे प्रिय ! प्रातर्दिव्ये साहायकं त्वया ।
किञ्चिन्मम विधातव्यं, सेत्युक्त्वा विससर्ज तम् ||४००||
वहन्नत्यद्भुतं भीतिभारं सोऽपि युवा जवात् ।
पथा यतागतेनाधोवदनः सदनं ययौ || ४०१ ॥
१. च सान्तःसन्ता° खंता० ॥ २. 'हकर्माणि, पत्यौ खंता० ॥ ३. हानेन पाता० ॥
४. निश्चिकायाथ वता० ॥
[ १६९
D:\maha-k.pm5 \ 2nd proof
5
10
111
15
20
Page #226
--------------------------------------------------------------------------
________________
१७०]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् दुर्गिला तु समालिङ्गय, निद्रारसवशीकृतम् । पतिं जागरयामास, मांसलस्नेहनाटिका ॥४०२।। महेलया तया साधू, वधितोद्दामहेलया । तदा विद्राणनिद्रोऽयं, चिक्रीड व्रीडमुक्तया ॥४०३।। तत्राथोपवने नीत्वा, तं रतिश्रान्तिशान्तये । निद्रामुद्रितनेत्राब्जं, वीडितेव जगाद सा ॥४०४।। पादादुत्तार्य मञ्जीरं, मम पश्य पिता तव । अयं प्रयाति निर्लज्जः, कुलाचारः क एष व: ? ॥४०५।। सहोपपतिना सुप्ता, गुप्ताऽसौ विपिनान्तरे । ध्यात्वेति त्वत्पिता मन्ये, चकर्ष मम नूपरम् ॥४०६॥ तत् साक्षादेव भाषस्व, पितरं हितरञ्जक ! । कलङ्कं मत्कुले प्रातरयमानेष्यतेऽन्यथा ॥४०७।। निशम्येति गिरं देवदिन्नः कान्तामवोचत । शीलैकसज्जे ! लज्जेऽहमिदानीमेव तं ब्रुवन् ॥४०८॥ वक्ष्ये प्रातस्त्विति स्पष्टसन्धाकर्तरि भर्तरि । असौ सुष्वाप निस्तापा, पटुः कपटनाटके ॥४०९॥ देवादिन्नोऽथ कोपेन, पावकेनेव सज्वलन् । प्रिययोत्थापितः प्रातः, प्रयातः पितरं प्रति ॥४१०॥ मयैव सह सुप्ताया, वधूट्या नूपुरं हृतम् । भ्रान्तेन भवता यत् तदर्ग्यतामित्यवोचत ॥४११॥ युग्मम् ।। सुतं तमिति वक्तारमाह स्वर्णकृदग्रणीः । त्वां वीक्ष्य सुप्तमत्रास्याः, पांशुलाया हृतं मया ॥४१२।। अथेति श्वशुरेणोक्ते, दुर्गिला साऽऽह साहसात् । भुज्यते प्रविधाय स्वं, निष्कलङ्कं कुलं किल ॥४१३।। अथो सुवर्णकारेण, कुटुम्बं मेलितं निजम् ।
स्वजना दुर्गिलायाश्च, समाहूताः समन्ततः ॥४१४।। १. वनं नी वता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #227
--------------------------------------------------------------------------
________________
अष्टमः सर्गः ]
[ १७१
असत्यं हन्ति पादाधश्चारिणं यः क्षणाज्जनम् । यक्षस्य तस्य ते चैत्ये, जग्मुर्दुर्गिलया समम् ॥ ४१५।। स्नात्वा पवित्रगात्रा सा, यावच्चैत्याय गच्छति । तावद् ग्रहिलतादम्भाज्जारेणाऽऽ लिङ्गिताऽग्रतः ॥ ४१६॥ धिग् ! धिग् ! मा मा स्पृश त्वं मां वदन्तीत्यथ दुर्गिला । तस्माद् विमोचिता पार्श्ववर्तिभिः स्नपिता पुनः || ४१७॥ अथ चैत्यान्तरे गत्वा, यक्षं सम्पूज्य च स्वयम् । सा भालकुड्मलीभूतपाणिपद्मा व्यजिज्ञपत् ॥ ४१८॥ मुक्त्वा करग्रहीतारं, ग्रहिलं च नरो यदि । कोऽपि लग्नो मदङ्गे तद्, देव ! कार्याऽस्मि भस्मसात् ॥४१९ ॥ इत्युदीर्य तदा यक्षे, संशयारूढचेतसि । अधश्चरणयोरेषा, निःससार धियांनिधिः ॥४२०॥ शुद्धाशुद्धेति वाचस्तत्, तालास्फालनगर्भिताः I उल्लासिता जनशतै, रुरुधुर्गगनाङ्गणम् ॥४२१॥ स्वयंदृष्टान्यपार्श्वस्थस्नुषासंशुद्धिचिन्तया । तदादि देवदत्तस्य, निद्रा नायादहर्निशम् ॥४२२॥ दिनैः कतिपयैर्मत्वा, विनिद्रं तं पुराधिपः । निजस्यान्तःपुरस्यान्तश्चकार किल यामिकम् ॥४२३॥ सुप्तो जागर्ति वा सोऽयमित्युत्थाय मुहुर्मुहुः । रोज्ञीमेकां स पश्यन्तीं, ज्ञात्वा सुप्तोऽथ कैतवात् ॥४२४॥ सत्यसुप्तमिमं ज्ञात्वा, राज्ञी जालकनिर्गता । अधस्ताद्धस्तिना निन्ये, भूतलं तलवर्तिना ॥४२५॥
अथ हस्तिपकेनासौ, कुपितेन चिरागता । हस्तिहिञ्जीरघातेन, निजघ्ने जघने घनम् ॥४२६॥
जाग्रद्यामिकवृत्तान्तकथनेन प्रसेदुषा ।
तेन सा ध्वस्तकोपेन, समं चिक्रीड निर्भरम् ॥४२७||
१. 'यैर्ज्ञात्वा खंता० ॥ २. किं मां पश्यति राज्ञीति, ध्यात्वा सुप्तः स कै पाता० ॥ ३. सुप्तः स कै° खंता० ॥ ४ ° प्तममुं ज्ञा' खंता० ॥ ५. °स्तिहञ्जी' पाता० ॥
D:\maha-k.pm5\ 2nd proof
5
10
15
20
25
Page #228
--------------------------------------------------------------------------
________________
१७२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तूर्णं गवाक्षमारुह्य, स्वर्णकारोऽपि कौतुकी । सविस्मयस्तयोस्तानि, क्रीडितानि व्यलोकयत् ॥४२८।। तं हस्तिपकमालिङ्गय, प्रत्यूषसमयेऽथ सा । राज्ञी करिकरेणैव, प्रस्थिता प्रतिजालकम् ॥४२९॥ स्वस्थाने स्वर्णकारोऽपि समागत्याऽऽशु सुप्तवान् । वासवेश्मनि सुष्वाप, साऽपि क्षितिपवल्लभा ॥४३०॥ हृदि दध्यावथ स्वर्णकारस्तच्चरितस्मितः । के वयं ? यन्नरेन्द्राणामप्यसौ विप्लवप्लवः ॥४३१॥ इति निर्वृतिमासाद्य, सद्यो निद्रां प्रियामिव । भेजे चिरतरप्राप्तिगाढाश्लेषपरामसौ ॥४३२|| अथाकथ्यत भूपाय, सुप्तः परिजनैरयम् । सुघोरघुघुरारावजितसूकरयूथपः ॥४३३॥ निद्रा तथा विनिद्रेण, तेनाद्य यदवाप्यत । तन्मन्ये कारणं किञ्चिदुत्थाप्यस्तदसौ न हि ॥४३४।। इत्यादिष्टपरिवारस्तं सप्तमदिनोत्थितम् । रहस्याकार्य पप्रच्छ, माप: स्वापस्य कारणम् ॥४३५।। समग्रं चरितं तस्मिन् , निवेद्याथ गते सति । राजा समजनि क्रोध-त्रपासन्तप्तमानसः ॥४३६।। अथ कृत्वा किलिञ्चेन, कुञ्जरं राजकुञ्जरः । स्थित्वा रहसि राज्ञी: स्वाः, समाहूयेदमब्रवीत् ॥४३७॥ दुःस्वप्नोऽद्य मया दृष्टस्तत् सत्यीकृत्य हन्यताम् । पर्यस्तवसनं हस्तिन्यस्मिन्नारुह्यतामिति ॥४३८।। इत्यादिष्टा नरेन्द्रेण, सर्वाः शुद्धान्तयोषितः ।
उत्तेरुर्द्विपमारुह्य, पूर्वादिमिव तारकाः ॥४३९॥ १. "रघर्घरारा' खंता० ॥ २. त्वा कलि° पाता० ॥ ३. ह्यतां ततः खंता० ॥ ४. तारिकाः खंता० ॥
D:\maha-k.pm5\2nd proof
Page #229
--------------------------------------------------------------------------
________________
[१७३
अष्टमः सर्गः]
सा तु दुष्टा बिभेमीति, भाषमाणा महीभुजा । हताऽभिमन्त्रितेनेव, पद्मन पतिता भुवि ॥४४०।। अथास्या जघनं राजा, शृङ्खलाकिणकश्मलम् । ददर्श शैवलालीढजाह्नवीपुलिनोपम् ॥४४१॥ अथाऽऽह तां हतां राजा, कोपाटोपारुणेक्षणः । अन्यासामपि भीरूणां, भीरुतां प्रतिपादयन् ॥४४२।। यासि द्विपकराज्जारं, बिभेषि तु कटद्विपात् । मोदसे शृङ्खलाघातैः, पद्मघातैस्तु मूर्च्छसि ॥४४३।। इति ब्रुवन् ध्रुवं भाले, समारोप्यातिकोपनः । धृत्वा केशेषु लोकेशः, कृष्टवान् पिष्टवाँश्च ताम् ॥४४४॥ अथ हस्तिपकं हस्तिराजं हस्तिगतिं च ताम् । हन्तुं नूतनमारेण, नृपः किञ्चिदचिन्तयत् ॥४४५।। ततः क्षितिपतिः साकं, साकम्पैः स्वजनैर्भयात् । वैभारपर्वतं यातो, निन्ये तत्र च तत् त्रयम् ॥४४६।। अथाऽऽदिशन्नृपो हस्तिपकं साकं स्त्रियाऽनया । आरुह्यारोपय रयाद् , द्विपं मूनि गिरेरिति ॥४४७॥ सममृत्यु-समस्थानगतिहर्षादुभाविभम् । अधिरूढावथाम्भोदं, रोहिणी-शशिनाविव ॥४४८।। हस्ती हस्तिपकेनाथ, प्रेरितो गिरिमूर्धनि । आरुरोह पयोवाह, इव मन्देन वायुना ॥४४९।। अथाऽऽरूढं गिरेनि, मेण्ठमाज्ञापयन्नृपः । पातयैनं द्विपं शैलात् , कैलासगिरिगौरवात् ॥४५०॥ इत्युक्ते क्षितिनाथेन, निषादिकृतसंज्ञया । एकोऽम्बरे निरालम्बश्चरणः करिणा कृतः ॥४५१॥ पातयेति नृपादेशान्मेण्ठनुन्नः पुनः करी । पादं द्वितीयमुद्दधे, समारोढुमिवाम्बरम् ॥४५२॥
D:\maha-k.pm5\2nd proof
Page #230
--------------------------------------------------------------------------
________________
१७४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् हाहाकारमथाऽऽधाय, पूर्लोकः शोकपूरितः । ईदृक्षं रक्ष रक्षेभमिति भूपं व्यजिज्ञपत् ॥४५३।। रोषदोषखनिः क्षमापस्तमुपेक्ष्य पुरीजनम् । उवाच पातयेत्युच्चैस्तदा हस्तिपकं पुनः ॥४५४।। तृतीयं मेण्ठनुन्नोऽथ, पादमुत्पाटयन् करी । गिरावेकपदस्तस्थौ, तपस्यन्निव मुक्तये ॥४५५। लोकैरथ भृशं हाहाकारव्याहारवीचिभिः । क्षपितः क्षितिपालस्य, कोपाग्निः करिणं प्रति ॥४५६।। अथावनीधवेनायं, निषादी भाषितस्तदा । कथञ्चिदुत्तरत्येष, करी जीवन् गिरेरिति ॥४५७।। आवां मुञ्चसि जीवन्तौ, यद्युत्तरति तत् करी । इति विज्ञपयामास, मेण्ठः पृथ्वीपतिं प्रति ॥४५८।। अभयं ते वयं दद्मः, पद्मासद्म द्विपं मम । उत्तारय रयादेतत् , तदाऽऽदिशदमुं नृपः ॥४५९॥ इत्यादेशान्नरेशस्य, मुदितेन निषादिना ।
उत्तारितः करी शैलादात्मा च यममन्दिरात् ॥४६०।। ६६ अथ चक्षुष्पथं भर्तुर्विहाय सहितस्तया ।
चचाल सोऽयमुत्तालगतिर्देशान्तरं प्रति ॥४६१।। प्रान्ते ग्रामस्य कस्यापि, निशि देवकुलान्तरे । तौ लीनौ नलिनक्रोडे, तस्थतुर्धमराविव ॥४६२॥ समयेऽथ निशीथस्य, ग्रामतः कोऽपि तस्करः । सलोप्तः प्राविशच्चैत्यं, तलारक्षैरनुद्रुतः ॥४६३॥ उदिते विदितो भानौ, ग्राह्योऽयमिति निश्चयात् । उर्खास्ते पत्तयश्चैत्ये, दध्रु रन्ध्रवप्रताम् ॥४६४।। सोऽपि चौरश्चरन्नन्तश्चैत्यमग्रस्फुरत्करः । लुठितस्याथ मेण्ठस्य, शरीरं पाणिनाऽस्पृशत् ॥४६५।।
D:\maha-k.pm5\2nd proof
Page #231
--------------------------------------------------------------------------
________________
[१७५
अष्टमः सर्गः]
निद्राविद्राणचैतन्ये, तस्मिन्नथ निषादिनि । चौरः सञ्चारयाञ्चक्रे, करं कमलकोमलम् ॥४६६।। कथञ्चिदप्यथो राज्ञीकुचभूधरमूर्धनि । प्राणरक्षणदुर्गेऽस्य, तस्करस्य करो ययौ ॥४६७।। तत्कोमलकरस्पर्शमनुभूय नृपाङ्गना । मनोभवार्ता तं वार्तामपृच्छत् को भवानिति ॥४६८।। तेनोक्तमस्मि चौरोऽहमधिरोहन्मृतिर्यतः । एतच्चैत्यं चतुर्दिक्षु , मत्कृते वेष्टितं भटैः ॥४६९।। भयवन्तं ब्रुवन्तं तमित्याह क्षितिपाङ्गना । मा भैषीर्भवतः प्राणरक्षा दक्ष ! करिष्यते ॥४७०।। हृत्वा त्वया यदानीतं, तदस्योच्छीर्षके त्यज । तदेहि दूरतो यावस्तावदावां स्मितस्मरौ ॥४७१॥ निशम्य सम्यगायातमृत्युशान्तिमहौषधम् । एतस्या वचनं चौरश्चकार स यथोदितम् ॥४७२॥ क्षणेन साऽपि गौराङ्गी, चौराङ्गीकरणोद्यता । हस्त्यारोहममुञ्चत् तं, चित्तं को वेत्ति योषिताम् ? ॥४७३।। अथोदिते द्युतिपतौ, ध्वान्तद्रुमदवानले । विविशुर्विवशाः कोपाच्चैत्यं चौरार्थिनो भटाः ॥४७४।। लोप्नवन्तं तदाऽऽरक्षाः, क्रोधाद् दधुनिषादिनम् । तन्वन्तस्तुमुलारावमुल्ललन्तस्तदा मुदा ॥४७५॥ सेयं मुग्धा मम वधूश्चौरेण जगृहे पुनः । नाहं चौर इदं जल्पन् , स ततश्चकृषे भटैः ॥४७६।। समं मलिम्लुचेनाथ, नाथभूतेन पांशुला । चचाल चैत्यतस्तस्मात् , कलङ्ककनिकेतनम् ॥४७७।। प्रस्थिताभ्यामथैताभ्यां, ददृशे पुरतः सरित् ।
अम्भःकुम्भिकरोदञ्चदम्बुचुम्बितटद्रुमा ॥४७८।। १. हेऽमुना । ना० खंता० ॥
D:\maha-k.pm5\2nd proof
Page #232
--------------------------------------------------------------------------
________________
5
10
151
20
25
१७६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् चौरोऽथ चिन्तयाञ्चक्रे, न या निजविभोरभूत् । भविष्यति कुतः सा मे, कामेषुविवशीकृता ? ॥४७९॥ अस्याः सर्वस्वमादाय, मायया तद् व्रजाम्यहम् । मनोरथं मदीयं हि, नदीयं पूरयिष्यति ॥४८०॥ इति निश्चित्य तामूचे, चौरश्चपललोचनाम् । दुस्तरा सिन्धुरेषाऽस्ति, गतिनिर्जितसिन्धुरे ! ॥४८१॥ एककालं न भवर्ती, वसना - ऽऽभरणादि च । उत्तारयितुमीशोऽहं, तत् पूर्वं सर्वमर्पय ॥४८२॥ ततस्तीरे विमुच्यैतत् सर्वं सर्वाङ्गसुन्दरि ! | भवतीं पुनरानेतुमहमेष्यामि सत्वम् ॥४८३॥ साऽपि तद्वचसा प्रीता, वसना - ऽऽभरणादिकम् । तस्याऽर्पयित्वा चौरस्य, शरस्तम्बान्तरे स्थिता ||४८४ ॥ स्वभावनिस्त्रपां दौष्ट्यनिस्त्रपस्तां विलोकयन् । दायादवत् तदादाय, स विवेशाऽऽपगापयः ॥४८५॥ स्वपतित्यागिनीं न त्वां स्वप्नेऽपि स्पृहयाम्यहम् । तामित्युक्त्वा नदीं तीर्त्वा, तस्करः स तिरोदधे ॥४८६॥ साऽपि किं करवाणीति, वाणिनी मूढमानसा । एकं जम्बुकमद्राक्षीन्मांसखण्डजुषं मुखे ||४८७|| जिघृक्षुः स तिमिं सिन्धोरम्बुकच्छेऽथ जम्बुकः । मांसखण्डं पुरो मुक्त्वाऽधावद् यावदयं रयात् ॥४८८॥ तावदम्बुनिमग्नेऽस्मिन् मत्स्ये विवलितस्तदा । चक्रन्द जम्बुको दुःखी, शकुन्या पिशिते हृते ||४८९॥ युग्मम् ॥ तं तथास्थिमालोक्य, गतदुःखेव साऽहसत् । प्रौढान्यपि हि दुःखानि, विस्मर्यन्तेऽतिकौतुकैः ॥४९०॥
"
हस्तन्तीमसतीमेतां, व्यक्तमूचेऽथ जम्बुकः । मां किं मांस - तिमिभ्रष्टं, नग्ने ! हससि निरस्त्र ! ? ॥४९१ ॥
D:\maha-k.pm5\ 2nd proof
Page #233
--------------------------------------------------------------------------
________________
अष्टमः सर्गः ]
भ्रष्टं जाराच्च चौराच्च, किं नात्मानं हसस्यहो ! ? | मूढो ह्यद्रौ ज्वलत् पश्येन्न पुनः पादयोरधः ||४९२॥ जल्पाके जम्बुके तस्मिन्निति वृत्तं नृभाषया । चिन्तयामास सा यावदाविष्कृतचमत्कृतिः ॥४९३॥ स दिव्यपुरुषो भूत्वा, भूरिभूषणभूषितः । जगाद जम्बुको वाचं, भूयस्तां तावदुच्चकैः ॥४९४॥ युग्मम् ॥ निजं जानीहि मां पूर्णहिमांशुमुखि ! कामुकम् । अहं स हंसगमने!, शिखारत्नं निषादिनाम् ||४९५|| त्वामादाय गते चौरे, चौरबुद्ध्याऽथ रक्षकैः । अहं दुःखलतामूलशूलायामधिरोपितः ॥४९६॥ जिनदासं तदाऽऽसन्नचरं वीक्ष्य वणिग्वरम् । आर्तोऽयाचं पयः पातुं पयोदमिव चातकः ॥४९७|| नमोऽर्हद्भ्य इति न्यस्य, मन्त्रं मयि तदाऽऽतुरे । पानीयाय जगामाऽयमन्तर्ग्रामं वणिग्वरः ॥४९८॥
>
अथ शूलास्थितस्तेन, मन्त्रेण मुखरस्तदा । जातोऽहं केतकीपत्रप्राग्रजाग्रद्विरेफवत् ॥४९९॥ आरक्षानुज्ञया श्रेष्ठी, पयः पाययितुं मया । दृष्टो हृष्टेन मातेव, वेगादागामुकस्तदा ॥५००|| अपीतेनापि तृप्तोऽहं, पयसा दृक्पथस्पृशा । स्मरन्नतितरां मन्त्रं, प्राणैर्मुक्तोऽस्ति तत्क्षणात् ॥ ५०१॥ तन्मन्त्रध्यानमाहात्म्याद्, भूत्वाऽहं ज्ञानवान् सुरः । तव मोहव्यपोहाय, व्यधां फेरुण्डताण्डवम् ॥५०२॥ जैनं भज ततो धर्मममुं त्वमपि भामिनि ! । नैव स्वर्गा - ऽपवर्गश्रीर्यत्प्रसादाद् दुरासदा ||५०३॥ चन्द्रचारूणि चीराणि, परिधाप्य प्रबोध्य ताम् । अथायमानयत् क्वापि, पत्तने व्रतिनीमठे ॥ ५०४ ॥
D:\maha-k.pm5 \ 2nd proof
[ १७७
5
10
15
20
25
Page #234
--------------------------------------------------------------------------
________________
5
10
151
20
25
१७८]
इत्यसौ बोधिता तेन, रविणेव सरोजिनी ।
2
दधौ हृदि तदा साधुधर्मं हंसमिवोज्ज्वलम् ||५०५ ।। तत् त्वं साकम्बुकण्ठीव, स जम्बुक इवापि च । मा स्म भूरुभयभ्रष्टो, मुक्त्यर्थं मुक्तवैभवः ||५०६ ॥
SS अथ श्रीजम्बूरूचे तां, स्त्रीचेतांसि प्रबोधयन् । विद्युन्मालीव नैवाहं, मोहे मज्जामि कामिनि ! ||५०७|| [विद्युन्माल्याख्यानकम् ]
अस्ति सन्ततसञ्चारिताराविश्रामभूमिका ।
नभः स्तम्बेरमस्तम्भो, वैताढ्य इति भूधरः ॥५०८|| तस्यावनिस्तनस्येव, मूर्ध्नि काश्मीरपत्रवत् । पुरमस्ति मणिस्तोममयं गगनवल्लभम् ॥५०९॥ तत्र विद्याधरौ विद्युन्मालि- मेघरथाविति । वैताढ्य श्रीमुखस्यास्य, नगरस्य दृशाविव ॥ ५१०॥ अथ साधयितुं विद्यां, मातङ्गीसंज्ञया श्रुताम् । मन्त्रयामासतुर्विद्याधरौ प्रीतिधुरन्धरौ ॥५११ ॥ चण्डालकन्यामुद्वाह्य, तद्गृहे विहितास्तपदैः । विद्या वर्षावधि ब्रह्मचर्यादेषा तु साध्यते ॥५१२॥ भूखण्डमण्डने गत्वा, साधयावः क्वचित् पुरे । तदेतामिति निश्चित्य, तौ वसन्तपुरं गतौ ॥५१३॥ स्थित्वा चण्डालवेषेण, तत्र चण्डालपाटके । एतौ चण्डालमुख्यानां, चक्रतुः सेवनक्रियाम् ॥५१४॥ ततस्तैः सेवया प्रीतै, रतौ सम्भाषितौ मिथः ।
किमङ्गजौ ? कुतः प्राप्तौ ?, किमारम्भौ युवामिति ? ॥५१५ ॥ तावूचतुरिति म्लेच्छराजपुत्राविहागतौ । साकेतपुरवास्तव्यावावां पित्रा निराकृतौ ॥५१६॥
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
१. °दि सदा साधु° पाता० ॥ २. ततस्तौ सेवया प्रीतौ, रतौ वता० ॥ ३ °ङ्गतौ ?
कुतः वता० ॥
D:\maha-k.pm5 \ 2nd proof
Page #235
--------------------------------------------------------------------------
________________
[१७९
5
10
अष्टमः सर्गः]
तदावाभ्यामिहागत्य, यूयमेव निषेविताः । विना सत्प्रभुसेवाभिः, क्व पूर्यन्ते मनोरथाः ? ॥५१७।। इति श्रुत्वा तयोर्वाचं, तदा चण्डालशेखराः । ते बभूवुर्मुदाऽऽमोदमन्दिरं मेदुरप्रभाः ॥५१८॥ तदाऽऽनन्दमयैरेभिस्तावेतौ परिणायितौ । स्वाजन्याय स्वपुत्रीभ्यां, लताभ्यामिव भूरुहौ ॥५१९॥ ब्रह्मचर्येण रोचिष्णुरथ मेघरथः कृती । वसँस्तत्रैव वर्षेण, तां विद्यां वशमानयत् ॥५२०॥ विद्युन्माली तु चाण्डाली, तामकामयताधमः । साऽपि गर्भं दधौ तस्य, स्थिरीकरणकार्मणम् ॥५२१॥ असिद्धमथ सिद्धस्तमाह मेघरथस्तदा । किमकारि त्वया मूढ !, मग्नोऽसि म्लेच्छवारिधौ ॥५२२॥ इत्याकर्ण्य त्रपानम्रो, विद्युन्माली जगाद तम् । एकवारं सदाचार ! ?, क्षम्यतां विप्लवो मम ॥५२३।। इदानीं साधयिष्यामि, विद्यां निर्जितमन्मथः । वाच्यः प्रीतिप्रकर्षेण, वर्षेणाहं त्वया पुनः ॥५२४॥ एवमस्तु गदित्वेति, स्फुरद्विद्यापदच्छदः । धीमान् पक्षीव वृक्षाग्रमारुरोह नभस्तलम् ।।५२५।। समयान्ते समायातः समया तं पुनः कृती । बन्धुप्रेमगुणाकृष्टो, म्लेच्छं विद्याधरोऽपि सः ॥५२६।। अग्रे तावदसौ विद्युन्माली बालं करे धरन् । पुनर्गर्भितचण्डालीशाली तेन विलोकितः ॥५२७।। सोऽपि मेघरथं वीक्ष्य, त्रपयाऽभूदधोमुखः । रसातलप्रवेशाय, द्रष्टुं रन्ध्रमिवावनौ ॥५२८॥ उक्तो मेघरथेनाथ, बन्धो ! बन्धोऽयमेतया ।
कुतः शटितया रज्ज्वा, गजस्येवाभवत् तव ? ॥५२९।। १. तेनावलो° खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #236
--------------------------------------------------------------------------
________________
१८०]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथाधोमुख एवेदं, विद्युन्माली जगाद तम् । बन्धो ! विद्याऽमुनाऽब्देन, साध्या शोध्योऽस्म्यहं पुनः ॥५३०॥ निशम्येति गतः सोऽपि, यावद् वर्षत्रयं पुनः । एहिरेयाहिरां चक्रे, मग्नो मोहे तु सोऽधमः ॥५३१।। दुःखदावाग्निदाहाय, नाहं मोहाटवीतरुः । तन्वि ! तद्वद् भविष्यामि, स्त्रीलताजालवेष्टितः ॥५३२॥ गिरं कनकसेनाऽथ, सुधामाथभवामिव । अभ्यधाद्धारिणीपुत्रं, प्रति प्रतिकृती रतेः ॥५३३।। शास्त्रव्यापारपारीणो, धुरीणो बुद्धिशालिनाम् ।
एष्यस्यनुशयं नाथ !, त्वं शङ्खधमको यथा ॥५३४॥ [शङ्खधमकाख्यानकम्]
शालिग्राम इति ग्रामः, ख्यातः क्ष्मातलभूषणम् । लोलश्रीकेलिशैलाभकणकूटोऽस्ति विस्तृतः ॥५३५।। कौटुम्बिकस्य कस्यापि, तत्रैकः क्षेत्ररक्षकः । प्रेष्योऽजनि ध्वनत्कम्बुनादत्रासितभक्षकः ॥५३६।। एकदाऽयमुपादाय, पाणौ शङ्ख निशामुखे । दूरे जगाम ग्रामस्य, क्षेत्ररक्षणदक्षिणः ॥५३७।। निशीथसमये हृत्वा, कुतोऽप्यतिघनं धनम् । तत्क्षेत्रस्य समीपेन, चौराः केचित् तदाऽचलन् ॥५३८॥ तेन तत्रान्तरे क्षेत्रान्तरे मालाग्रवर्तिना । कम्बुरम्बुधरध्वानवाद्यऽवाद्यत हेलया ५३९।। तदाकर्ण्य तदा कम्बुशब्दितं ते मलिम्लुचाः । त्यक्त्वाऽऽशु गोधनं नेशुः, प्राप्तारक्षकशङ्कया ॥५४०॥ तत् तस्य गोधनप्राप्तिपुण्याकर्षणमन्त्रताम् । ततान कम्बुनिःस्वानगौरवं चौरवञ्चकम् ॥५४१।। विभातायां विभावाँ, चर्यां कुर्वन् स गोधनम् । वीक्ष्य नि:शेषमादाय, दातुं ग्रामाय चागमत् ॥५४२॥
20
25
D:\maha-k.pm5\2nd proof
Page #237
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१८१ अथ ग्रामस्य कामं स, पूरयन् भूरिगोधनैः । दत्तैस्तदा यथा दुःस्थं, ययौ धनदयक्षताम् ॥५४३।। अन्यदाऽपि निशीथिन्या, निशीथे गोधनाशया । क्षेत्रमालाधिरूढोऽसौ, शङ्ख धमति धैर्यवान् ॥५४४॥ त एव तस्करास्तत्र, निशीथेऽन्येधुराययुः । हृताद्भुतधना धैर्यजितकीनाशकिङ्कराः ॥५४५।। दध्मौ शङ्ख क्षणेऽमुष्मिन् , सोऽपि क्षेत्रस्य रक्षकः । आह्वातुमिव दुर्बुद्धिर्दूरादापदमात्मनः ॥५४६।। आकर्ण्य ते तदा कम्बोः, शब्दमब्दविजित्वरम् । किमेतदिति संरब्धाश्चौराश्चिरमचिन्तयन् ॥५४७॥ अत्रैव शङ्खशब्दोऽभूत् , पुराऽपि प्रापितज्वरः । भयादकस्मादस्माकमाकस्मिकविकस्वरः ॥५४८।। नरः शङ्केऽस्ति केदाररक्षकः शङ्खवादकः । भ्रमिताः स्मः पुरा स्पष्टं, कष्टं तेन दुरात्मना ॥५४९।। इति निश्चित्य ते चौराः, शङ्खस्वनमनूद्यताः । स शङ्खधमको यत्र, तत्र क्षेत्रान्तरे ययुः ।।५५०।। मुष्टिभिस्ताडयित्वा तं, भक्त्वा शङ्ख च सक्रुधः । हृत्वा च तद्धनं मछु , चौरास्ते जग्मुरुन्मुदः ॥५५१।। प्रभूते सति वित्तेऽस्मिन्नधिकाधिकवाञ्छया ।
स इव त्वं विदग्धोऽपि, भव मा पदमापदाम् ॥५५२॥ F8 अथ जम्बूः स तामाह, सतामाहतविप्लवः ।
स्यामहं किमु ? मूर्खत्वान्मुमूर्षुः स कपिर्यथा ॥५५३।। [वानराख्यानकम्]
अस्ति हस्तिकुलोत्खातै, रत्नै रेवाम्बुवाहितैः ।
रत्नाकरीकृताम्भोधिविन्ध्यो नाम धराधरः ॥५५४।। १. सोऽपूरयद् भू खंतासं० ॥ २. °थाऽतुच्छं, ययौ पाता० ॥ ३. °न्यां, नि वता० ॥ ४. पदः खंता० पाता० ॥
25
D:\maha-k.pm5\2nd proof
Page #238
--------------------------------------------------------------------------
________________
१८२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अनेकमुनिमाहात्म्याददाहात्मकतां गतः । तद्वनान्तर्दव इवाभवत् कोऽपि कपीश्वरः ॥५५५॥ उद्भूतरुचिसम्भारास्तारा इव निशाकरः । कामं कामयते सर्वाः, स एकः कपिकामिनीः ॥५५६।। कपिः कोऽप्यंसलम्मन्यः, कदाचिन्मदनातुरः । वञ्चयित्वाऽधिपं रेमे, तत्प्रियाभिर्भयोज्झितः ॥५५७।। तं युवानं बलिष्ठं च, वीक्ष्य शाखामृगस्त्रियः । जरत्कपिरतोद्विग्ना, दधुर्मुदमुदित्वरीम् ॥५५८।। सममेष परीरम्भसम्भ्रमेण कपिस्त्रियः । काम-कोपवशात् कम्पसम्पदां पदमादधौ ॥५५९।। स ताश्च नख-दन्तादिमृदुकण्डूयनादिकम् । रचयामासुरन्योन्यं, रहो गलितचेतनम् ॥५६०॥ अथ यूथपतिर्दूरादेतदालोक्य दुःसहम् । अधावत् तारबूत्कारं, लहरीजित्वरत्वरः ॥५६१।। युवा कपिरपि प्रेक्ष्य, तं समायान्तमभ्यगात् । जवाज्जितं तु चेतोऽपि, मुक्त्वा स्त्रीमध्य एव सः ॥५६२।। गृहीतगृहिणीकोपसाटोपहृदयं तदा । स तं वालीव सुग्रीवमुग्रक्रोधमयोधयत् ॥५६३॥ परस्परपरिक्षिप्तप्रतीष्टग्रावलोष्ठकैः । तौ घ्नन्तौ वनदेवीनामाश्चर्यं चक्रतुश्चिरम् ॥५६४|| अथ कच्छाभपुच्छौ तौ, क्षुरीकाराविव क्षणात् । ऊद्ध्वौ पाश्चात्यपादाभ्यामङ्ग विविशतुमिथः ॥५६५।। जवेनाथ जरन् दूरागतिखिन्नः कपीश्वरः ।। यना स्त्रीदृष्टिपष्टेन, निर्भग्नस्त्रासमासदत ॥५६६।।
20
१. अशेषमुनि वता० ॥२. वाऽभूत् कोऽपि कपियूथपः इत्येवंरूपः पाठः खंता० पाता० ॥ ३. तभूरिसञ्चारा' खंता० ॥ ४. रपूत्कारलह पाता० ॥ ५. वगोलकैः खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #239
--------------------------------------------------------------------------
________________
10
अष्टमः सर्गः]
[१८३ शिलाजतुनि स क्षिप्त्वा, मुखं सलिलकाङ्क्षया । उद्धर्तुमक्षमः पाणी, मूर्खः प्राणकृतेऽक्षिपत् ॥५६७।। तावत् तावपि तत्रैव, विलग्नौ वज्रलेपवत् । तदुद्धारधिया मूर्खः, पश्चात् पादौ न्ययुक्त तत् ॥५६८॥ लग्नौ तावपि तत् तत्र, सतृष्णस्य क्रमौ हरेः । तेन कीलितसर्वाङ्ग, इव मृत्युमवाप सः ॥५६९।। तदक्षिप्तपदः पूर्वमाकृषेद् वदनं स चेत् । अवश्यं तस्य तन्न स्याद् , दुर्मतेर्मृत्युरीदृशः ॥५७०।। भवादृशां वचस्तृष्णाप्रेरितोऽहमपि भ्रमात् । सजामि रागगैरेये, गौराङ्गि ! कपिवन्न हि ॥५७१।। नभःसेनाऽथ वक्ति स्म, व्यक्तं लोभेन भूयसा ।
नाथ ! यास्यसि निर्बुद्धिर्बुद्धिस्त्रीवोपहास्यताम् ॥५७२।। [बुद्धिस्त्रिया आख्यानकम्]
ग्रामः सस्यश्रियां धाम, नन्द्रिग्राम इति श्रुतः । अस्ति विस्तीर्णकेदारसङ्कीर्णीभूतभूतलः ॥५७३॥ तत्र सिद्धिश्च बुद्धिश्च, प्रसिद्ध वृद्धयोषितौ । अभूतां स्फारदारिद्यमन्दिरे सख्यसोदरे ॥५७४।। ग्रामेऽत्र भोलिगो नाम, यक्षो विख्यातवैभवः । वित्तस्याभूत् प्रभूतस्य, दाता सेवाधने जने ॥५७५।। सिद्धिराराधयामास, ततस्तं भक्तिभासुरा । दीनारद्वितयं तुष्टो, ददौ तस्यै स चान्वहम् ॥५७६।। अभुक्त काष्ठपात्रे या, सा भुङ्क्ते हेमभाजने ।
दास्यं व्यधत्त याऽन्येषां, तस्या दास्योऽभवन् गृहे ॥५७७।। १. ५६९-७० श्लोकयुगलस्थाने-लग्नौ तावपि तत् तत्र, मृत्युमाप स दुर्मतिः । अप्रक्षिप्तपदः प्राणानाचकर्ष यदाननम् ॥ इत्येवंरूप एक एव श्लोकः पाता० पुस्तके वर्त्तते ॥ २. तत्रैव, सत खंता० ॥ ३. °दृशवच पाता० ॥ ४. °द्धिस्त्वं बुद्धिस्त्रीव हास्य खंता० पाता० ॥ ५. अभुङ्क्त खंता० ॥
D:\maha-k.pm5\2nd proof
Page #240
--------------------------------------------------------------------------
________________
१८४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कुटीरे याऽवसद् भग्ने, सौधे वसति साऽनिशम् । दधौ या चीवरं जीर्णं, दुकूलैः साऽनुकूल्यते ॥५७८॥ इत्थमालोक्य तां बुद्धिः, सिद्धि सिद्धोरुवैभवाम् । प्रीत्या रहसि पप्रच्छ, साकूतं कौतुकादिति ॥५७९॥ विशेषकम् ॥ कुलक्रमागतः स्वामी, दारिद्यं तावदावयोः । कुतो विभवपाथोधिजलदेवीव वर्तसे? ॥५८०।। अथ सा कथयामास, तुष्टो यक्षः स भोलिगः । दीनारद्वितयं दत्ते, समपन्नेत्राभमन्वहम् ॥५८१।। इति तस्य निशम्यासौ, वाचं निश्चित्य चेतसि । तमाराद्धवती यक्षं, बुद्धिर्भक्तिभरोत्तरा ॥५८२॥ तुष्टो जगाद यक्षोऽथ, किमु त्वं याचसीति ताम् । द्विगुणं सिद्धितो देयं, ममेत्येषाऽवदन्मुदा ॥५८३।। ददौ यक्षोऽन्वहं तस्यै, दीनाराँश्चतुरस्ततः । अथ सा प्रथते बुद्धिरपि सिद्धिरिवान्वहम् ॥५८४।। बुद्धेः सिद्धिमिति ज्ञात्वा, सिद्धयाऽऽराद्धः पुनर्ददौ । ततोऽपि द्विगुणं यक्षः, सेवाकृत्कल्पपादपः ॥५८५।। आराद्धस्तत् पुनर्बुद्धया, यक्षः प्रत्यक्षतां गतः । द्विगुणं कल्पयामास, प्रत्यहं सिद्धिऋद्धितः ।।५८६।। आराधयत् पुनः सिद्धिस्तं यक्षं क्रूरमानसा । किं ते ददामि ? तुष्टोऽस्मि, सोऽपि तामित्यभाषत ॥५८७।। सिद्ध्या तदूचे तच्चक्षुरेकं मे काणय प्रभो ! । तामेकचक्षुषं यक्षस्ततः कृत्वा तिरोदधे ॥५८८॥ बुद्ध्याऽथ पुनराराद्धो, यक्षः साक्षात् पुरोऽभवत् । निगदन् किं ददामीति, प्रीतिपूरवरं वरम् ? ॥५८९।। विधेहि द्विगुणं नाथ !, मम त्वं सिद्धिदानतः ।
तदाकर्ण्य विधायान्धां, बुद्धिं यक्षस्तिरोऽभवत् ॥५९०।। १. °थोधेर्जल° पाता० ॥ २. बुद्धिसि° पाता० ॥ ३. °मिमां ज्ञा खंता० पाता० ॥
15
20
25
D:\maha-k.pm5\2nd proof
Page #241
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१८५ तद्वत् त्वमपि तन्नाथ !, ऋद्धिं प्राप्यापि दुर्लभाम् । अनुत्तरां श्रियं वाञ्छन्नपाये निपतिष्यसि ॥५९१।। ऊचे जम्बूकुमारोऽथ, समारोपितनिश्चयः ।
उत्पथप्रस्थितिं कुर्वे, नैवाहं वाजिराजवत् ॥५९२।। [वाजिराजाख्यानकम्]
श्रीवशंवदसौन्दर्य, श्रीवसन्तपुरं पुरम् । अस्ति क्षितिवधूहारतारप्राकारभासुरम् ॥५९३।। जितशत्रुर्नृपस्तत्र, सुत्रामप्रतिमः श्रिया । आसीद् दो:स्तम्भदम्भोलिलोलितापरभूमिभृत् ॥५९४॥ असौ यश:कुमारस्य, यदीयस्य विसर्पतः । बभौ नभ:पथोत्सङ्गे, शशी सहचरश्चिरम् ॥५९५।। अन्यदा स नृपोऽवादीद् , वाहरत्नपरीकान् । सर्वोत्कृष्टोऽस्ति मे वाजी, राज्ये कोऽपीति कथ्यताम् ॥५९६।। अथ ते गदिते राज्ञा, हयविद्याविदो हयम् । चकृषुः सैन्यतो वार्द्धरिन्द्रवाहमिवामराः ॥५९७।। भूपाय दर्शयामासुर्दशनीयममुं हयम् । ते पूर्णलक्षणं भानुरथाकृष्टमिवाष्टमम् ॥५९८॥ किञ्च विज्ञपयाञ्चक्रुस्ते महीशक्रमक्रमात् । वाहोऽयं यस्य राज्ये स्यान्न स जेयः परैरिति ॥५९९।। तदसौ वसुधाहार !, सुधाहारहयोपमः । रक्षणीयः प्रयत्नेन, सम्पूर्णाष्टाङ्गलक्षणः ॥६००॥ इत्याकर्ण्य गिरं तेषां, सविशेषां मुदं वहन् । किञ्चिद् विचिन्तयामास, हयन्यासकृते नृपः ॥६०१।। अथ दध्यौ नृपो योग्यं, जिनदासं वणिग्वरम् ।
भाति यद्यशसः शैलनाथः प्राथमकल्पिकः ॥६०२॥ १. 'तसम्मदः । उत्पथ खंता० ॥ २. °थात् कृ° खंता० पाता० ।।
20
25
D:\maha-k.pm5\2nd proof
Page #242
--------------------------------------------------------------------------
________________
5
10
151
20
25
१८६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् असावगर्ह्यगार्हस्थ्यव्रतमाणिक्यवारिधिः । धर्मैकध्यानधन्यस्य, तस्य न्यासाय कल्पते ॥ ६०३|| इत्यालोच्य तमाकार्य, कार्या-ऽकार्यविवेककृत् । तं न्यासमर्पयामास, मेदिनीवासवो हयम् ||६०४|| अर्पितः स नरेन्द्रेण, समुद्रेणेव चन्द्रमाः । जगृहे जिनदासेन, नभसेव महीयसा ||६०५ || जिनदासोऽद्भुततमं तमङ्गीकृत्य वाजिनम् । निशान्तमाप तेजस्वी, निशान्तमिव भास्करः ||६०६ || तच्चारुचतुरङ्गाय, तुरङ्गाय व्यधाद् वणिग् । इन्दिरामन्दिरायास्मै, मन्दुरां मन्दिरान्तरे ||६०७|| श्वेतस्यास्य हयस्याधः, क्षिप्ता कोमलवालुका | प्राप्ता दीप्तिजितेवासौ, सेवार्थं चन्द्रगोलिका ||६०८|| समग्रभुवनव्यापिश्रीवशीकारकारणम् ।
श्रीजिनं वाजिनं वाऽयमेकं ध्यायति धीरधीः ||६०९ || यथा यथा हयो वृद्धिं, स प्रयाति तथा तथा । खुरैर्नृपविपद्वल्लिमूलानि खनति ध्रुवम् ॥६१०॥ सह स्वराज्यसम्पत्त्या, विपक्षविपदा समम् । सर्वाङ्गाणि तुरङ्गोऽयं, तुङ्गच्छविरवीवृधत् ॥६११॥ निनाय नीरपानाय, हयनायकमन्वहम् । स श्रेष्ठी स्वयमारुह्य, रक्षादक्षः सरोवरे ॥ ६१२ ॥
वलमानोऽन्तरा तीर्थनाथं वाहस्थितस्ततः । त्रिः स प्रदक्षिणीकृत्य, नत्वाऽभ्येति निकेतनम् ॥६१३॥ निजावास - जिनावास - जलावासपथत्रयम् । मुक्त्वा हयो न जानाति, मार्गमान्यं पुरान्तरे ॥ ६१४।। अथारिपृथिवीनाथाश्चेतस्येतदचिन्तयन् । कुतोऽस्य वर्धते राज्यमस्माकं क्षीयते पुनः ? ||६१५॥
D:\maha-k.pm5\ 2nd proof
Page #243
--------------------------------------------------------------------------
________________
[१८७
अष्टमः सर्गः]
अथाकथ्यत सर्वेषां, तेषां गूढचरैश्वरैः । वाहरत्नस्य माहात्म्यं, तस्य तेजोमयाकृतेः ॥६१६।। भूनाथस्याथ कस्यापि, मन्त्री प्राह ससाहसः । तं वाहमहमानेष्ये, नचिराच्चौर्यचर्यया ॥६१७।। इति प्रतिज्ञां स प्राज्ञम्मन्यः कृत्वा नृपाज्ञया । श्रावकारम्भदम्भेन, प्रचचाल घनैर्घनैः ॥६१८॥ श्रीवसन्तपुरे तत्र, गत्वा श्रावकतत्त्ववित् । वक्रेच्छो रचयाञ्चक्रे, स चैत्यपरिपाटिकाम् ॥६१९॥ स श्रद्धावानिव श्राद्धसद्मसु च्छद्मसुस्थितः । जिनार्चाभ्यर्चनं कुर्वन् , जिनदासगृहं गतः ॥६२०॥ तन्वानस्तीर्थनाथस्य, पूजामथ यथाविधि । स्वावासे जिनदासेन, सानन्देनाभिनन्दितः ॥६२१॥ अथ भक्तिपथन्यस्तमनाः सम्मानतो मतः । तं साधर्मिकवात्सल्याज्जिनदासोऽवदन्मुदा ॥६२२॥ अद्यानवद्यजैनेन्द्रधर्मसम्बन्धबान्धव ! । भोजनेन विधेहि त्वं, मम धाम्नि पवित्रताम् ॥६२३।। विनेत जिनदासेऽस्मिन्नतिभक्त्या वदत्यपि । अनिच्छन्निव तस्थौ स, कार्य पूर्णमिति स्मरन् ॥६२४।। अथासौ गाढमभ्यर्थ्य, भोजितो भक्तिपूर्वकम् । स्वावासे जिनदासेन, निशायामपि वासितः ॥६२५।। केनापि सुहृदा श्रेष्ठी, जिनदासोऽप्यनीयत । महोत्सवजुषा सौधे, निजे स्थापयितुं निशाम् ॥६२६॥ असावथ निशीथिन्यामुत्थित कूटधार्मिकः ।। आशु तं वाहमारुह्य, निःससार त्वरातुरः ॥६२७।।
१. 'ढतरै खंता० पाता० ॥ २. तो नतः खंता० पाता० ॥ ३. °स्मिन्निति खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #244
--------------------------------------------------------------------------
________________
5
10
15
20
25
१८८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सोऽन्यतः प्रेर्यमाणोऽपि, जगाम सरसीं हयः । पीत्वाऽम्बु वलितः प्राप्तो, यत्राऽऽस्ते जिनमन्दिरम् ॥६२८॥
प्रदक्षिणात्रयं तत्र, दत्त्वा पुनरगाद् गृहम् । अत्यर्थं नुद्यमानोऽपि, स वाजी नान्यतो ययौ ॥ ६२९॥ ततो विभातशेषायां, विभावर्यां भयैकभूः । मुक्त्वा वाहवरं धूर्तश्चपलः स पलायितः ||६३० ॥ अथाखिलनिशावाहखिन्नो वाहशिरोमणिः । विवेश मन्दुरामिन्दुः प्रत्यग्गिरिगुहामिव ॥६३९॥ अथ प्रातः समायातः, स मायातरुपावकः । जिनदासो निजं धाम, धामनाथ इवाम्बरम् ॥६३२|| अथ पृष्टो निशावृत्तं, वृत्तान्तं वाजिनो जनैः । तद्भीतो मन्दुरां गत्वा, श्रेष्ठी हृष्टोऽश्ववीक्षणात् ॥६३३॥ वाजिनं तमगन्तारमगं तारमयं यथा । सोल्लासमर्चयामास, जिनदासः प्रमोदवान् ॥६३४|| रत्नत्रयत्रिमार्गी तद्, भवादृक्प्रेरितोऽत्यजन् । अहं पूज्यो भविष्यामि, महतां स हयो यथा ॥ ६३५॥ §§ कनकश्रीरथ प्राह, स्वामिन्नित्यातुरः स्फुरन् । पुण्यहीन इव प्रौढपुण्योऽपि परितप्यसे ||६३६|| [ पुण्यहीनाख्यानकम् ]
हंसाभवैजयन्तीभिर्भ्राजयन्ती नभोनदीम् ।
जयन्ती स्व: पुरीमस्ति, जयन्तीति पुरी स्मृता ॥६३७|| धनदत्तोत्सवस्तत्र, धनदत्तो महावणिक् । आसीद् वसुमतीसाहचर्यवर्यगृहस्थितिः ॥६३८॥
एकदा बिभरामास, गर्भे वसुमती सुतम् ।
दोषाकरं तं प्राचीव, सवितुर्व्ययकारकम् ॥६३९॥
१. °मार्गात् त° पाता० ॥ २. 'तुरं स्फु° पाता० ॥ ३ °री श्रुता खंता० पाता० ॥
D:\maha-k.pm5\ 2nd proof
Page #245
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१८९
जातमात्रे पुनस्तत्र, प्रदोषे तमसां पदे । गृहस्य गगनस्येव, क्षीणो भास्वद्वसुव्रजः ॥६४०॥ जातेऽष्टवर्षमात्रेऽस्मिन् , माता मृत्युमवाप सा । पुण्यहीन इति ख्याति, तल्लोके गतवानयम् ॥६४१॥ तदन्यसद्मसु स्वैरं, कर्म निर्माय जीवति । मत्वेति स गृहे निन्ये, मातुलेनातुलेच्छया ॥६४२।। मातुलस्य गृहं तस्मिन् , गते कतिपयैदिनैः । मुष्टं चौरैर्निशाखातभित्तिकृष्टधनोच्चयैः ॥६४३।। अथ तं प्रथते लोको, निर्भाग्यैकशिरोमणिम् । तन्निर्वेदनिधिः सोऽपि, ययौ देशान्तरं प्रति ॥६४४।। असौ पुरि तमालिन्यां, मालिन्याङ्गीकृतस्ततः । सिषेवे वणिजां नाथं, विनयी विनयन्धरम् ॥६४५॥ गतेऽस्मिन् दिवसैः कैश्चित् , शिखिदग्धालयो वणिक् । स जनैः पुण्यवान् मेने, जीवन्निःसृतमानुषः ॥६४६।। तत् खिन्नः पुण्यहीनोऽयं, बोहित्थमधिरूढवान् । धनावहेन वणिजा, मणिजालजुषा समम् ॥६४७।। प्रवीर इव बोहित्थः, प्रत्यर्थिपृतना इव । वीचीविदारयन्नब्धेः, परं पारं स यातवान् ॥६४८।। अथोपाय॑ धनं भूरि, वलितोऽसौ धनावहः । सहैव पुण्यहीनेन, धनोपार्जनशालिना ॥६४९।। अमज्जत् तज्जले सिन्धोरन्तः प्रवहणं ततः । तत्रापि फलकं प्राप्य, पुण्यहीनस्तु निर्ययौ ॥६५०॥ पुण्यहीनोऽम्बुधिं तीा, संसारं शमवानिव । अवापदटवीं काञ्चित् , कस्तूरीपत्रवद् भुवः ॥६५१।। अथो चरन्नरण्यान्तः, स ददर्श मुदाऽऽस्पदम् । विस्मितो वेश्म यक्षस्य, वनीधम्मिल्लसन्निभम् ॥६५२॥
D:\maha-k.pm5\2nd proof
Page #246
--------------------------------------------------------------------------
________________
१९०]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् स तमाराधयामास, यक्षमक्षोभमानसः । आत्माहृतैर्जलैः पुष्पैः, फलैश्चाद्भुतभक्तिभाक् ॥६५३।। अथ तुष्टोऽवदद् यक्षः, पुण्यहीनं प्रति द्रुतम् । मम हेममयः केकी, पुरो नर्तितुमेष्यति ॥६५४॥ पिच्छं गच्छन्नसावेकं, केकी यन्मुञ्चति स्वयम् । ग्राह्यं तद् भवता नित्यं, चामीकरमयं रयात् ॥६५५।। यक्षस्येति वचः श्रुत्वा, प्रीतस्तत्र स तस्थिवान् । प्रनृत्य गच्छतो हैमं, पिच्छं गृह्णाति केकिनः ॥६५६।। एकदा तेन मूर्खेण, गच्छन् हैमः शिखी धृतः । एककालमशेषाणि, पिच्छान्यादातुमिच्छता ॥६५७।। तत्पाणिस्पर्शमात्रेण, केकी काकीबभूव सः । पिच्छान्यग्रे गृहीतानि, काकपिच्छानि चाभवन् ॥६५८।। आत्मानमथ निर्भाग्यमन्वशोचदसौ तदा । तुल्यकालं ददद् दृग्भ्यां, जलं लक्ष्म्यै सुखाय च ॥६५९।। ततः स इव मूर्खत्वं, वृथा त्वमपि मा कृथाः । आश्रमादिक्रमज्ञोऽपि, किमज्ञ इव वर्तसे ? ॥६६०॥ तारुण्येऽपि व्रतग्राही, कदाऽपि विकृताशयः ।
पूर्वोपार्जितपुण्यानामपि नाशाय जायसे ॥६६१॥ ६ अथावादि सुधावादि, वचस्तां प्रति जम्बुना ।
न भवामि मनस्तापैकमठ: कमठो यथा ॥६६२।। [कूर्माख्यानकम्]
भूधरो विन्ध्यनामाऽस्ति, यत्र स्पर्धात् परस्परम् । वियदुर्वीजुषः कुर्युगजि पर्जन्यदन्तिनः ॥६६३।। अभूत् कादम्बिनी तस्य, कामिनीवाटवी तटे ।
गम्भीरोऽस्यां बभौ नाभीरूप: कूपश्च कश्चन ॥६६४॥ १. यत्र कुञ्जरगर्जया । प्रावृषीव सदाऽम्भोदभ्रान्त्या नृत्यन्ति केकिनः ॥६६३॥
15
20
25
पाता०॥
D:\maha-k.pm5\2nd proof
Page #247
--------------------------------------------------------------------------
________________
10
अष्टमः सर्गः]
[१९१ भूरिशेवालजालेन, तत्र च्छन्नमुखाम्भसि । कूपेऽन्तः कोटिशोऽभूवन् , जीवाः क्षीबा जलोद्भवाः ॥६६५।। कदाचिद् वातसञ्जातशैवलच्छिद्रवर्त्मना । कूर्मः कूपगतः कश्चिदिन्दुं शारदमैक्षत ॥६६६।। स्वकीयजन्मसाफल्यश्रियो मुखमिवामलम् । विलोक्य कूर्मस्तं पर्वशर्वरीशममोदत ॥६६७।। आलोकयतु मे लोकः, सर्वस्तदिदमद्भुतम् । इति वात्सल्यतोऽगच्छत् , कच्छपः पयसस्तलम् ॥६६८।। कूर्मः समानयद् यावत् , कुलं तद्दर्शनाकुलम् । तावत् तच्छिद्रमाच्छादि, पुनः सेवालजालकैः ॥६६९।। भ्रामं भ्रामं जले चक्षुश्चिक्षेपोर्ध्वं स कच्छपः । शेवालजटिले तत्र, न तु पूर्णेन्दुमैक्षत ॥६७०।। तदेनं प्राप्य सूरीन्दुं , कूर्मवन्न त्यजाम्यहम् ।
कुतोऽस्य दर्शनं भूयो, मोहच्छन्ने भवावटे ? ॥६७१।। ६६ अथो कनकवत्याहं जितवाक्पतिमतिं पतिम् ।।
प्रति प्रतिकृतिर्मा भूस्त्वं मासाहसपक्षिणः ॥६७२।। [मासाहसपक्षिण आख्यानकम् ]
अटवी विद्यते काऽपि, व्योमव्यापिमहीधरा । शिबिरस्थितिवन्मृत्योः, क्रूरसत्त्वौघभीषणा ॥६७३।। इन्धनार्थमथान्येद्युः, समं सार्थेन केनचित् । अटव्यां कोऽप्यगात् तस्यां, प्रान्ते कस्यापि भूभृतः ॥६७४।। सुप्तं मृगेन्द्रमद्राक्षीत् , स तत्रोत्कटदंष्ट्रकम् । ग्रासभग्नविलग्नेन्दुकलं कालमिवाङ्गिनम् ॥६७५।। कृतीन्तस्येव सिंहस्य, मुखे तस्य विदारिते ।
दन्ताग्रलग्नमांसांशलोभात् कोऽप्यविशत् खगः ॥६७६।। १.ह, मत्या हसितवाक्पतिम्।पतिं प्रति कृतिन्!मा भूस्त्वंमासाहसपक्षिवत् ॥६७२॥ इतिरूपः पाठः खंता० पाता० ॥ २. गर्जद्वनगजध्वाननृत्यत्केकिकुटुम्बका ॥ इति पाता० पाठः ।।
20
25
D:\maha-k.pm5\2nd proof
Page #248
--------------------------------------------------------------------------
________________
१९२]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् मा साहसमिदं कार्षी वन्निति मुहुर्मुहुः । मासाहसमिति ख्याति, तत् प्राप स विहङ्गमः ॥६७७॥ वार्यमाणोऽपि तेनायं, पुरुषेण पुनः पुनः । मांसलोभाभिभूतत्वात् , तत्याज न हि साहसम् ॥६७८।। सिंहेनाथ प्रबुद्धेन, प्रविशन् स मुखान्तरे । उच्चैश्चपेटापातेन, हतो हस्तिविघातिना ॥६७९।। भार्याविर्वार्यमाणोऽपि, स इव त्वमपि स्फुटम् ।
पश्चात्तापास्पदं भावी, तदिदं मा कृथा वृथा ॥६८०।। $$ अथ जम्बूर्वचः प्राह, शुचि प्राहतकल्मषम् ।
अशर्मभाजनं सोमशर्मैव न भवाम्यहम् ॥६८१।। [सहजमित्रादिमित्रत्रितयसङ्गतं सोमशर्माख्यानकम् ]
पत्तनं पाटलीपुत्रमित्यस्ति क्षितिमण्डनम् । शौर्यवज्रायुधस्तत्र, राजा वज्रायुधोऽभवत् ॥६८२॥ आसीत् पुरोहितस्तस्य, राज्यव्यापारभारभृत् । प्रख्यातः सोमशर्मेति, शर्मश्रीकेलिमन्दिरम् ।।६८३।। एक: सखा सुखाधारः, सहमित्राभिधोऽन्वहम् । बद्धः प्रेमगुणेनेव, तेन सञ्चरते सह ॥६८४।। पर्वण्येव सखाऽभ्येति, पर्वमित्राभिधोऽपरः । तं प्रति श्रीनिधिं प्रातः, सरोजमिव षट्पदः ॥६८५।। प्रणाममित्रनामाऽन्यः, सखा तेन कदाचन । आपतन् प्रतिपच्चन्द्र, इवाग्रे नम्यते ततः ॥६८६।। अन्वहं सहितस्तेन, सहमित्रेण स स्फुरन् । पुर्याः पुरोहितस्तस्याश्चक्षुःश्रियमशिश्रियत् ॥६८७।। कथञ्चित् कुपितं भूपं, सम्यग् विज्ञाय सोऽन्यदा । सदनं सहमित्रस्य, ययौ निशि पुरोहितः ॥६८८।।
25
१. स इति खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #249
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१९३ तदनुद्घाटितद्वारं, बहि: स्थित्वा कृतारवः । स भृङ्ग इव तन्मित्रसद्म पद्ममिवामुचत् ॥६८९।। पुरोधाः पर्वमित्रस्य, ततो धाम जगाम सः । विकस्वरमुखं शैलनिकुञ्जमिव कुञ्जर ॥६९०।। अभ्युत्थानमथाऽऽधत्त, तस्यायं सम्मदी सुहृत् । आयातायात मद्रोहमद्य पूतमिति ब्रुवन् ॥६९१।। पुरोहितोऽथ पर्यङ्के, तन्निर्दिष्टे निविष्टवान् । पुरःस्थं तं प्रति प्राह, प्रौढप्रीतिधुरन्धरः ॥६९२।। क्रुद्धः कृतान्तरूपोऽयं, भूपो मां प्रति सम्प्रति । यदि नश्यामि नेदानी, तन्मां निर्दलयत्ययम् ॥६९३।। तदशेषं विहाय त्वं, सहायत्वं मम व्रज । गमिष्यामि विदेशेऽपि, प्राणत्राणपरोऽधुना ॥६९४।। निशम्येदं तदा पर्वमित्रेणोक्तं त्रुटन्मुदा । यदि ते मम देहेन, गेहेन विभवेन च ॥६९५।। भवेदत्र परित्राणं, ददामि तदिदं मुदा । परं राजविरुद्धेऽर्थे, किं कुर्वेऽहं कुटुम्बवान् ? ॥६९६।। युग्मम् ॥ ततः सत्यतया मित्रं, यदि त्वमसि तत् प्रभो ! । कथमप्यन्यथाकारमितो देशान्तरं कुरु ॥६९७॥ अन्यथा मद्गृहे स्वामिन् !, यदि त्वामागतं नृपः । प्रातस्यिति तद् यन्त्रे, मत्कुलं पीलयिष्यति ॥६९८।। इक्युक्ते तेन तद् गच्छन् , नरेश्वरपुरोहितः । अन्ववर्ति स्वयं किञ्चिद् , दाक्षिण्यादा गृहाङ्गणम् ॥६९९।। तद्गृहान्निःसृतो गच्छन्नचिन्तयदयं स्वयम् । अहो ! मे मन्दभाग्यस्य, न किञ्चित् त्राणकारणम् ॥७००।। तावेवैतौ स एवाहं, जातौ किमधुनेदृशौ ? ।
25 आः ! ज्ञातमथवा नास्ति, प्रसादो जगतीभुजः ॥७०१॥ १. भूपः सम्प्रति मां प्रति खंता० ॥ २. प्रतिज्ञास्यति खंता० ॥
D:\maha-k.pm5\2nd proof
Page #250
--------------------------------------------------------------------------
________________
१९४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् न मे कुत्रापि कोऽप्यस्ति, किमभ्रात् पतितोऽस्म्यहम् ? । आसीन्मम ययोरास्था, तयोश्चर्येयमीदृशी ॥७०२।। अहो ! मे निविवेकत्वं, यन्नीतौ मित्रतामिमौ । यौ मयि क्षीणदाक्षिण्यावित्थं दुर्व्यसनातुरे ॥७०३।। तृतीयस्यापि पश्यामि, सुहृदः सौहृदक्रमम् । पश्चान्न हि मनो येन, क्षिणोति तदवीक्षणम् ॥७०४।। इति निश्चित्य चित्तेन, तदगारमगादसौ । सच्चक्रशक्रः सच्चक्रे, सोऽप्यमुं गृहमागतम् ॥७०५।। अब्रवीच्च कथं द:स्था. तवावस्थेयमीदृशी ? । मन्दमन्दमिदानीं च, किमागमनकारणम् ? ॥७०६।। अथास्य कथयामास, विप्रो वृत्तान्तमात्मनः । मित्रद्वयविमुक्तस्य, परित्राणाथितां च ताम् ॥७०७।। परं पुरा मया किञ्चिन्न तवोपकृतं तथा । इत्यात्मनश्च न्यूनत्वं, मन्दागमनकारणम् ।।७०८।। सोऽप्यवोचत मित्राहं, समीहे न हि किञ्चन । सद्भूतभक्तिग्राह्योऽस्मि, तत्राभून्न्यूनता न ते ॥७०९।। तद्भद्र ! मास्म कार्षीस्त्वं, शङ्कातङ्कातुरं मनः । परित्रातरि मित्रेऽस्मिन् , कुतस्त्यं भुभुजो भयम् ? ॥७१०।। इत्थं वाक्सधया दत्त्वा. स्वस्ति सौवस्तिकं प्रति स गुणी प्रगुणीचक्रे, रथं जवनवाजिनम् ॥७११॥ दोःस्तम्भे बिभ्रता तेन, मित्रेणासदृशं बलम् । शम्बलं च रथे तस्मिन्नारोप्यत पुरोहितः ॥७१२।। राज्यान्तरमथो नीत्वा, समुपस्थाय पार्थिवम् । तेनासौ लम्भितः कीर्तेरास्पदं सुखसम्पदाम् ॥७१३।। त्रयाणामपि मित्राणां, स स्वभावं विभावयन् ।
प्रणाममित्रमद्राक्षीत् , प्राणेभ्योऽप्यतिवल्लभम् ॥७१४।। १. °म्पदः खंता०॥
20
25
D:\maha-k.pm5\2nd proof
Page #251
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१९५
10
दृष्टान्तोपनयश्चायं, योऽत्र भूपः प्रकीर्तितः । स कर्मपरिणामोऽस्य, सोऽयं जीवः पुरोहितः ॥७१५॥ सहजं मित्रमेतस्य, शरीरं परिभाव्यताम् । तत् कर्मनृपतेः कोपे, जीवेन सह न व्रजेत् ॥७१६॥ ज्ञातिप्रभृतयः सर्वे, पर्वमित्रस्य सन्निभाः । श्मशानस्थानपर्यन्तमनुयान्तीह देहिनम् ॥७१७॥ प्रणाममित्रतुल्यस्तु , धर्मोऽयमवगम्यताम् । जन्मान्तरेऽपि यो जीवं, गच्छन्तमनुगच्छति ॥७१८॥ जीवस्य यः परत्रापि, श्रियं यच्छति वाच्छिताम् ।
ज्ञाति-देही विहायाहं, तत् तमाराद्भुमुद्यतः ॥७१९॥ ६६ अथ मन्मथवीरस्य, मूर्तयेव जयश्रिया ।
जयश्रिया प्रभुः प्रोचे, शौचेनाञ्चितमानसः ॥७२०॥ इत्थं मोहयतो नाथ !, नागश्रीवत् तवानृतैः ।
नागः श्रीमान् ! किमत्युग्रं, मानसं साधु बाधते ? ॥७२१।। [नाग,याख्यानकम्]
नगरे नगरे कारकारप्राकारचारुणि । रमणीयाभिधे राजा, जज्ञे किल कथाप्रियः ॥७२२।। अचीकथत् कथाः पौरान् , वारंवारेण सोऽन्वहम् । स च कस्यचिदन्येधुर्वारकोऽभूद् द्विजन्मनः ।।७२३।। दुष्कर्मजन्मनां मौर्य-दारिय-व्यसना-ऽऽपदाम् । क्रमागत इवाऽऽवासः, स द्विजोऽचिन्तयत् तदा ॥७२४।। रसना रसनायैव, मम धिग् ! वेधसा कृता । आयसीव कुशी स्तब्धा, स्वनामग्रहणेऽपि या ॥७२५॥ ब्रुवे यदि न जानेऽहमिति तद् दुष्टभूपतिः । प्रवेशयति कारायां, दुर्गाहग्रहिलो हि माम् ॥७२६।।
15
25
१. रकरिप्रा खंता० ।।
D:\maha-k.pm5\2nd proof
Page #252
--------------------------------------------------------------------------
________________
5
10
15
20
25
१९६ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् चिन्ताहेतुं दुहित्रा स, कुमार्या भाषितोऽब्रवीत् । साऽप्यूचे तात ! मा कार्षीश्चिन्तासन्तापितं मनः ॥७२७|| वारे तव मया तात !, कथनीया कथानिका । इत्युक्त्वा सा शुचिर्वेषं, वासोभिर्विशदैर्व्यधात् ॥७२८॥ गत्वा नृपान्तिकं दत्त्वा, जयेत्याशिषमाह सा । कथां शृणु यदि श्रीमन् ! कथाकौतुहली भवान् ॥७२९॥ दक्षो निःक्षोभतां वीक्ष्य, तादृक्षां क्षितिवल्लभः । मेने तद्वचनस्यैव, कथातः कौतुकं महत् ॥७३०॥ साऽप्याचख्यौ पुरेऽत्रैव, नागशर्माऽस्ति माणवः । सोमश्रियामभूत् पत्न्यां, नागश्रीस्तस्य नन्दनी ॥ ७३१|| कस्मैचिद् द्विजचट्टाय, दत्त्वा तां पितरौ स्वयम् । कार्येणौद्वाहिकेनैव, जग्मतुर्नगरान्तरम् ॥७३२॥ एकाकिन्यां गृहे तस्यां स चट्टः सायमागमत् । तया श्रियोऽनुसारेण, चक्रे भोज्यादिरौचिती ॥ ७३३|| सतूलीकं च पल्यङ्कं निजालयमहाधनम् । शयनायार्पयित्वाऽस्मै, चिन्तयामासुषीति सा || ७३४|| महीमहीनामहिभिर्जानेऽस्ति च न मञ्चकः । शयनं तत् क्व मे भूमौ वर्यं पर्यङ्कवर्जितम् ? ॥७३५॥ शये पर्यङ्कपर्यन्तेऽत्रैव तावन्निशामिमाम् । कोऽपि नो पश्यति ध्वान्तैर्यदन्धङ्करणौषधैः ॥७३६॥ इति सुष्वाप सा तत्र, निर्विकारैव बालिका । तदङ्गसङ्गे शृङ्गारसङ्कटे स द्विजऽपतत् ॥७३७॥ लज्जा-क्षोभादिसंरुद्धमनःशूलाकुलीकृतैः । प्राणैः स तत्यजे चट्टो, वचनीयभयादिव ॥ ७३८|| अचिन्तयत् ततः साऽपि पापिन्या धिगसौ मम । एकत्र स्वापपापद्रुरिहापि सफलोऽभवत् ॥७३९|| १. शुचिं वेषं, खंता० ॥ २. 'मासिवानिति खंता० पाता० ॥
D:\maha-k.pm5\ 2nd proof
Page #253
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१९७
विभावरी विभात्येषा, यावत् तावदमुं द्विजम् । निक्षिपामि क्षितेरन्तर्यथा जानाति कोऽपि न ॥७४०॥ इत्यसौ खण्डशोऽकार्षीत् , तूर्णं तस्य कलेवरम् ।। न्यधान्निधानवद् गर्त, खनित्वा च स्वयं रयात् ॥७४१॥ गर्तं ततस्तमापूर्य, लिप्त्वाऽसौ गोमयद्रवैः । पुष्पैर्गन्धैश्च धूपैश्च, वासयामास तां रसां ॥७४२॥ पितरौ चागतौ तस्या, गृहीत्वौद्वाहिकं विधिम् । अतीतस्तु कथाकालः, श्रीमन्नुत्सूरतोऽमुना ॥७४३॥ कथं द्रक्ष्याम्यहं तामित्युक्ते राज्ञा जगाद सा । स्वामिन्नहं सा संसारनाटिकानटने नटी ।।७४४।। कुमारि ! तदिदं सत्यं, यदत्र कथितं त्वया ? । पृष्टेति सा पुनर्वाचमुवाच नृपति प्रति ॥७४५।। याः कथास्त्वं पुराऽश्रौषीस्तथ्यास्ता भूपते ! यथा । तथेयमपि तथ्याऽस्तु , चित्रहेत्वविशेषतः ॥७४६।। एवं विप्लावितः क्षमापस्तया नागश्रिया यथा । तथा त्वमपि किं नाथ !, विप्लावयसि कल्पितैः ? ॥७४७।। ६ कल्याणसलिलाधारकम्बुना जम्बुना ततः ।
समगद्यत सद्यस्कहारहूरानिभं वचः ॥७४८।। सन्तु दन्तुरितानन्दाः, कथास्तन्वि ! तथाविधाः ।
असावस्तु विचारस्तु , प्रमाणं यस्त्वया कृतः ॥७४९॥ [ललिताङ्गाख्यानकम् ]
तथाहि गाहितस्वर्गनगरीवैभवं भुवि । पुरं कन्दर्पकोशाख्यमस्ति कन्दर्पदर्पभूः ॥७५०।। धराधौरेयतां भेजे, राजा तत्र शतायुधः ।
पञ्चेषु तृणवन्मेने, यं विलोक्य त्रिलोक्यपि ॥७५१॥ १. “हेतुर्विशे° खंता० ॥
15
25
D:\maha-k.pm5\2nd proof
Page #254
--------------------------------------------------------------------------
________________
5
10
151
20
25
१९८ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
सुवर्णभूमिभृद्वंश्यजातमात्रगिरिस्तनी ।
तस्य लीलावती नाम, बभूव प्राणवल्लभा ॥७५२ ।। शृङ्गारभारं निर्माय, सा कदाचन कामिनी । तस्थौ गवाक्षमारुह्य, मुह्यज्जननिरीक्षिता ॥७५३॥ तन्मुखेन्दुस्तदा चन्द्रजयश्रीनाटिकानटः । बभौ मौक्तिकताङङ्कपारिपार्श्वकपेशलः ॥७५४॥ लावण्यामृतसिक्तेऽस्याः, सिन्दूरतिलकं मुखे । त्रिनेत्रदग्धकामगुनवकन्दलवद् बभौ ॥७५५॥ तन्मुखावासिनः कामभूपतेश्चामरायितम् । भेजेऽलकैर्मृदुमरुल्लोलैर्भूच्छत्रपार्श्वयोः ||७५६|| चिक्रीड नासिकाशाखिभ्रूशाखाप्रेङ्खणाद्भुते । तस्या नेत्रद्वयीरश्मिदोलाबन्धे मनोभुवः ॥७५७|| अदर्शि तरुणैस्तस्या, रदपङ्क्ते रुचिः शुचिः । मनोरथस्फुरत्पुष्पायुधचापोत्थबाणवत् ॥७५८॥ वैकक्षमाल्यतचापस्य, पुष्पेषोरिषुधिश्रियम् । तस्याः शिश्राय धम्मिल्लः, पुष्पपूरेण पूरितः ॥७५९॥ इत्यसौ नित्यसौभाग्यभङ्गीभाग्यनिकेतनम् । श्लिष्टा स्मरपिशाचेन, सर्वाङ्गमुदयन्मुदा ॥७६० ॥ शम्भुक्षोभादिव दिवः, समुत्तीर्णं मनोभवम् । साऽपश्यल्ललिताङ्गाख्यं, नरं तुरगगामिनम् ॥७६१॥ शिरःपरिसरप्रेङ्खन्मायूरातपवारणम् । हरिणाक्षीमनोरत्नहरणैकमलिम्लुचम् ॥७६२॥
किञ्च श्रीचन्दनस्यन्दजनिताङ्गविलेपनम् । स्मरं रचितसन्नाहमिव लोकत्रयीजये ||७६३॥ मानिनीमानभङ्गाय, शुभ्रचीरापदेशतः । पर्वगर्वितशीतांशुस्फीतांशुपरिवारितम् ॥७६४॥
D:\maha-k.pm5\ 2nd proof
Page #255
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[१९९ स्कन्धदेशसमारूढप्रौढधम्मिल्लकैतवात् । मूर्तशृङ्गारभारस्य, नित्यं वाहीकतां गतम् ॥७६५।। पञ्चभिः कुलकम् ॥ दत्तदृष्टिमथैतस्मिन् , स्वस्य द्वैराज्यकारिणि । पञ्चेषुः पञ्चभिर्बाणैस्तां जघान घनस्तनीम् ॥७६६।। तामसौ कामसौन्दर्यजयशाली व्यलोकयत् । ललिताङ्गोऽपि तत्कालं, कौतुकोत्तानलोचनः ॥७६७।। कामस्य तां वशीकारमन्त्रसिद्धिमिवाङ्गिनीम् । वीक्ष्योन्मुखः कृतस्तम्भ, इति चिन्तितवानयम् ॥७६८॥ मखे वसति मन्येऽस्याः स्वयं मदनभपतिः । अन्यथा कथमत्रैव, स्फुरत्यविरतं रतिः ॥७६९।। विष-पीयूषयोरेषा, किमुपादानकारणम् ? । अस्याः कटाक्षा येनैते, सम्मोह-सुखयोः क्षमाः ॥७७०।। अस्याः काममभूत् कामः, स्वयं वेधा मृगीदृशः । क्व पुराणमनिस्त्वेतन्निर्मातं रूपमीश्वरः ? ||७७१।। शिरो विधुन्वन् कामेषूनितस्तत इव क्षिपन् । विचिन्त्येत्यचलद् गेहं, प्रति स श्रेष्ठिनन्दनः ॥७७२।। तस्मिन् दृष्टिपथातीते, सा महीपतिवल्लभा । अभूत् कामग्रहग्रस्ता, योगिनीवैकमानसा ॥७७३॥ प्रीतिर्न गीते नानन्दश्चन्दने न धृतिविधौ । आत्मनेव विना तेन, जज्ञे तस्यास्तनोरिव ॥७७४।। ज्ञात्वा विकारमाकार-चेष्टिताभ्यामथ स्वयम् । यथार्थनामा तामाह, चेटी चतुरिकाह्वया ॥७७५॥ सत्यं स्वामिनि ! किं नाम तं युवानं समीहसे ? । युक्तं वा यन्मृणालिन्या, रविरेव प्रियङ्करः ॥७७६।। अथ लीलावती प्राह, स्मरदाहातुराक्षरम् ।
हले ! चतुरिकैवासि, यदिदं कौशलं तव ॥७७७।। १. वाहैक खंता० ॥ २. कुतुकोत्ताललोचनः खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #256
--------------------------------------------------------------------------
________________
२००]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वशीकृताबलालोकं, पुष्पलेशलया दृशा । कथञ्चित् तं स्मराकारं, प्रीतये मम मेलय ॥७७८।। ज्ञात्वा कुतोऽपि तं साऽपि, समुद्रप्रियनन्दनम् । ललिताङ्गमुपेत्यैवं, व्याजहार चटूक्तिभिः ॥७७९।। त्वया लीलावतीदेव्याश्चौर ! जहे मनः किल । गताश्रयस्तु तां हन्ति, हन्त ! बाणैर्मनोभवः ॥७८०।। त्वद्वियोगेऽभवत् तस्याः, प्रावृट्कालस्तथाऽश्रुभिः । प्रयाणोन्मुखतां भेजे, यथा हंसोऽतिबाधितः ॥७८१।। अयं वियोगो दावाग्निर्न दीपकलिका पुनः । शान्ति याति न तन्मुग्ध !, किन्तु हन्तोपचीयते ॥७८२।। इत्थं भवद्वियोगोत्थसन्तापोपशमाशया । वीजयन्ती हसत्येषा, मामहो ! कदलीदलैः ॥७८३।। युग्मम् ॥ विशिष्टयोगतां यस्यास्त्वद्वियोग: किलाभजत् । भवन्मयमतः सर्वं, सा पश्यत्यवनीतलम् ॥७८४॥ स्वयं तत् त्वमुपागत्य, तापनिर्वापणं कुरु । युक्तं तु नायशस्तस्या, ग्रहीतुं तव सर्वथा ॥७८५।। अथोचे ललिताङ्गोऽपि, सङ्गोपितानिजाशयः । अयि ! क्वाहं वणिग्मात्रं ?, सा क्व वा राजवल्लभा ? ॥७८६।। प्रच्छन्नमपि कमैतत कर्तं किमिति शक्यते ? | सुप्तस्यापि हरेष्ट्रां, को वीक्षितुमपि क्षम: ? ॥७८७।। साऽप्यूचे न त्वया सौम्य !, चिन्ताऽर्थेऽस्मिन् विधीयताम् । अस्मिन् संयोजनोपाये, विधिमूर्तिमवेहि माम् ॥७८८॥ अथानुमतिमासाद्य, सद्यः सा तस्य दूतिका । विज्ञा विज्ञपयामास, राजीं गत्वा यथातथम् ॥७८९।। तद्योगकामा वामाक्षी, यावदस्त्यन्यदा मुदा ।
पुरे तावदभूत् तत्र, प्रमोदी कौमुदीमहः ॥७९०।। १. °म मील° पाता० ॥ २. पायवि° पाता० ॥
15
20
D:\maha-k.pm5\2nd proof
Page #257
--------------------------------------------------------------------------
________________
अष्टमः सर्गः ]
स्वयं तदा मुदा द्रष्टुं, शरत्कालभवां श्रियम् । आखेटकार्थं भूमीभृदलञ्चक्रे वनावनिम् ॥७९१॥ तदा च राजवेश्मान्तर्विजनीभूतभूतले । साऽनङ्गप्रतिमाव्याज्जाल्ललिताङ्गमवीविशत् ॥७९२।।
सस्वजे सुचिरात् प्राप्य, लीलावत्यथ तं तथा । यथा तेनैकतामाप, चेतनेवात्मना समम् ॥७९३।। कथञ्चिच्च विचारैककोविदाः सौविदास्तदा । निश्चितं कश्चिदप्यत्र, प्रविवेशेति तेऽवदन् ॥७९४|| समाप्याखेटकं राज्ञे, सम्प्राप्ताय तदाऽथ ते । ऊचुर्निशान्ते कोऽप्यस्तीत्यच्छलादानपूर्वकम् ॥७९५॥ स्वयं सशब्दं पन्नद्वा, द्वयं हित्वाऽथ भूपतिः (?) । चौरादप्यधिकं मन्दमन्दमन्तःपुरेऽविशत् ॥७९६॥ तदा चतुरिकाद्वारदत्तदृष्टिर्महीपतिम् । दृष्ट्वाऽऽयान्तं द्रुतं तत्र, लीलावत्यै व्यजिज्ञपत् ॥७९७॥ स जालकपथेनाथ, लीलावत्या तयाऽपि च । क्षिप्तः पश्चात् प्रदेशस्थाशुचिकूपेऽपतत् कुधीः ॥७९८|| दौर्गन्ध्येनान्धलस्तत्र, प्राच्यभुक्तं स्मरन् सुखम् । दध्यौ भोक्ष्ये पुनर्भोगान्, निर्यातो नेदृशानहम् ||७९९॥ राज्ञी - दास्यौ च कूपेऽस्मिन् प्रेम्णा चिक्षिपतुः सदा । फेलां तयाऽभवत् तस्य, वृत्तिर्जीवनमात्रिका ॥८००॥ सोऽथ प्रावृषि कूपोर्ध्वगामिभिर्मलवारिभिः । प्रवाह्य बाह्यपरिखां, नीतो वप्रप्रणालकैः ॥८०१ ॥ क्षिप्तोऽथ परिखातीरे, लोलकल्लोललीलया । दैवादागतया प्राप्तो, धात्र्या देवतयेव सः ॥ ८०२॥ अथ सङ्गोप्य मूर्च्छान्ते, निजं नीतो निकेतनम् । अभ्यङ्ग-स्नान-भोज्याद्यैः, पाल्यमानोऽभवन्नवः ॥८०३॥
१. 'क्ष्ये कदा भोगा° वता० ॥ २ तदाऽभ वता० ॥
D:\maha-k.pm5 \ 2nd proof
[ २०१
5
10
15
20
25
Page #258
--------------------------------------------------------------------------
________________
२०२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ६६ अत्र चोपनयो योऽभूल्ललिताङ्गोऽतिकामुकः ।
अतृप्तः कामभोगेषु , स संसारी शुचिस्मिते ! ॥८०४॥ आपातमधुरो यस्तु , परिणामे सुदुःसहः । राजस्त्रीभोगतुल्योऽसौ, विषयोत्थः सुखोदयः ॥८०५॥ तत्कूपकल्पगर्भान्तर्वासिनः फेलिकोपमैः । मातृभुक्तान्न-पानाद्यैर्धिगेतस्य भुजिक्रियाम् ॥८०६॥ कूपादिव ततो गर्भाद् , वाहितस्याथ बाह्यतः । सूतिकासदने तस्य, परिखोपमिका स्थितिः ॥८०७॥ धात्रिकोपमिता चात्र, सर्वोपग्रहारिणी । सेयं परिणतिः पूर्वकर्मणां परिभाव्यताम् ॥८०८॥ पुनः पुनर्नवीभूतं, वीक्ष्य राज्ञी स्मरातुरा ।
अन्तराऽऽकारयेच्चत्तं, तत् किं तस्यात्र युज्यते ? ॥८०९॥ ६६ अथोचुर्वनिताः सोऽयमल्पबुद्धिरपि प्रभो ! ।
स्मरन् विष्ठावटोद्भूतदुःखानां तत् करोति किम् ? ॥८१०।। अथोवाच प्रभुः सोऽपि, कदाचिन्मनुतेऽल्पधीः । अहं तु नानुमन्ये वो, वचः संसारकारणम् ॥८११।। इति जम्बूकुमारस्य, संवेगामृतनिर्झरैः ।।
वचोभिर्विषयाकाङ्क्षातापस्तासां शमं ययौ ॥८१२।। हुए अथोऽन्तरङ्गवैराग्यरसार्दीभूतचेतसः ।
अष्टावपि समं जम्बूकुमारमिदमभ्यधुः ॥८१३।। प्रमुखे सुखदैः स्वामिन् !, परिणामेऽतिदुःखदैः । इयत्कालं हहा ! कष्टं, विषयैर्वञ्चिता वयम् ॥८१४।। तत् त्वद्विवाहसम्बन्धादन्धात्तमसमज्जनात् । उद्धृताः स्मस्त्वया यद्वा, 'श्रेयसे सङ्गतं सताम्' ॥८१५।। आस्थितस्तत् त्वया पन्थाः, श्रितोऽस्माभिरपि स्वयम् ।
सहैव नेतर्नेतासि, त्वमस्मान् शिवपत्तनम् ॥८१६।। १. °ष्ठाचयोद्भू पाता० ॥ २. °न्धाम्भसि निमज्ज° पाता० ॥ ३. व तेन नेता खंता० ॥
25
D:\maha-k.pm5\2nd proof
Page #259
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[२०३ IF उवाच प्रभवोऽप्युच्चैर्महासत्त्व ! भवद्गुणैः ।
कृष्ठस्त्वामनुयास्याम, पितॄनापृच्छ्य निश्चितम् ॥८१७।। मा प्रमादीमहाभाग !, विवेकोचितमाचरेः । इत्युक्तो जम्बुना यातः, प्रभवो भवनं निजम् ॥८१८॥ ज्ञात्वा जम्बूकुमारस्य, सदारस्यापि निश्चयम् । श्वशुराः पितरौ चासँस्तमेवानुयियासवः ॥८१९।। अथ जम्बूकुमारोऽपि, विधाय जिनपूजनम् । सङ्ख विधिवदभ्यर्च्य, सम्मान्य स्वजनादिकान् ॥८२०।। स्नानीयगन्धपानीयकृतमज्जनमङ्गलः । चन्दनेन सितध्यानेनेव सर्वाङ्गभासुरः ॥८२१॥ रत्नाभरणसम्भारैः, सत्त्वसारैरिवाञ्चितः । असमैः कुसुमैः स्वस्य, यशोभिरिव शोभितः ।।८२२।। लावण्याम्भोधिडिण्डीरपिण्डैरिव सितांशुकैः । दिव्यैः संवीतसर्वाङ्गः, कर्पूरा-ऽगुरुधूपितैः ॥८२३॥ दानैरानन्दयन् दीनाँस्तूर्यैर्मुखरिताम्बरः । बाह्यां नरसहस्रेण, शिबिकामधिरूढवान् ॥८२४।। जननान्तरसौहार्दरसेन सहचारिणा । अनादृतेन देवेन, कृतिनिष्क्रमणोत्सवः ॥८२५।। प्रवेशिताभिराक्रम्य, सैन्ये चारित्रभूभृतः । स्मरसेनासमानाभिः, प्रियाभिस्ताभिरन्वितः ॥८२६।। स्फूर्जज्जयजयारावप्रतिध्वानितदिङ्मुखः । मङ्गल्यधवलध्वानाकृष्टपौरवधूजनः ॥८२७।। दुर्घटं घटयन् घण्टापथे पाणिन्धमायितम् । मायूरच्छत्रखण्डेन, मण्डलं तिरयन् रवेः ॥८२८।। आलोक्यमानो लोकेन, विस्मयालोलमौलिना ।
पौरीभिर्दीयमानाशीरक्षतक्षेपपूर्वकम् ।।८२९॥ १.त्युक्ते ज° खंता० ॥ २. नमज्जन खंता० ॥ ३. °मैः कामं, य खता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #260
--------------------------------------------------------------------------
________________
२०४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् बन्दिवृन्दमुखोद्धृष्टस्मरवीरजयोर्जितः । महामोहमहीपालमभिषेणयितुं ययौ ॥८३०।। एकादशभिः कुलकम् ॥ सुधर्मस्वामिपादाब्जपावनं वनमीयिवान् । याप्ययानात् समुत्तीर्य, प्रतीष्टाचारमङ्गलः ॥८३१॥ प्रविश्य मध्यं पञ्चाङ्गसङ्गतक्षितिमण्डलः । प्रणम्य गणभृन्नाथं, जम्बूस्वामी व्यजिज्ञपत् ॥८३२।। युग्मम् ।। संसारसागरोत्तारकर्णधार ! मुनीश्वर ! । मां कुटुम्बं च चारित्रयानपात्रेण तारय ॥८३३।। ततः स्वपाणिपद्मन, गणधारिधुरन्धरः ।
स्वजनैरन्वितं जम्बूकुमारं तमदीक्षयत् ॥८३४॥ I प्रभवोऽप्यन्यदाऽभ्येत्य, सुधर्मस्वामिसन्निधौ ।
भावशत्रुप्रतिक्षेपदक्षो दीक्षामुपाददे ॥८३५।। गणधारिधुरीणेन, तदानीं प्रभवो मुनिः । कृतः सुकृतवान् जम्बुपादाम्बुजमधुव्रतः ॥८३६।। जम्बूप्रभृतिभिः शिष्यैः, कलितः कलभैरिव । अन्यदा गणभृच्चम्पां, यूथनाथ इवागमत् ।।८३७।। तस्यां च बहिरुद्याने, गणभृत् सपरिच्छदः । देहिनां देहवान् पुण्यवासरः समवासरत् ॥८३८॥ ततस्तदीयपादारविन्दवन्दारवो जनाः । आययुर्ययुमुख्यानि, वाहनानि समाश्रिताः ॥८३९।। लोकमालोकयन् यान्तं, कोणिकः श्रेणिकात्मजः । सद्यो मेदुरितानन्दो, राजाऽप्युद्यानमागमत् ॥८४०॥ स पुण्यलभ्यमभ्यर्च्य, गणभृच्चरणाम्बुजम् । आसीन: श्रोत्रमसृणामशृणोद्धर्मदेशनाम् ।।८४१।। देशनान्ते प्रभोः शिष्यवर्गे जम्बूमुनि नृपः ।
पुरः स्मरमिवाद्राक्षीद् , भवभीत्या धृतव्रतम् ।।८४२॥ १. °रः स्मेर पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #261
--------------------------------------------------------------------------
________________
अष्टमः सर्गः]
[२०५ "अपृच्छच्च प्रभो ! कोऽयं, द्विपेष्विव सुरद्विपः । सुधांशुरिव धिष्ण्येषु , त्रिदशादिरिवाद्रिषु ॥८४३॥ शालिधान्यमिवान्नेषु , कल्पद्रुम इव द्रुषु । अम्भोधिष्विव दुग्धाब्धिश्चम्पकं कुसुमेष्विव ॥८४४।। हिरण्यमिव लोहेषु , रसेष्विव सुधारसः । अद्भुतस्तव शिष्येषु , सविशेष प्रदीप्यते ?" ॥८४५॥ विशेषकम् ॥ भूनाथं प्रत्यथोवाच, वाचंयमचमूपतिः । श्रीजम्बूस्वामिनः पूर्वजन्मवृत्तान्तमादितः ॥८४६॥ तपःप्रभावप्रभवं, रूपं सौभाग्यमस्य च । चरमं केवलित्वं च, विच्छेदं च ततः परम् ॥८४७।। युग्मम् ॥ 10 तदाकार्ण्य महीनाथो, हृष्टश्चम्पापुरीं ययौ । जम्बूयुतः सुधर्माऽपि, श्रीमहावीरमभ्यगात् ॥८४८।। श्रीमहावीरपादान्ते, दान्तेन्द्रियगणो गणी । जन्तुजातोपकाराय, विजहार धरातले ॥८४९॥ ततः श्रीवीरनिर्वाणाद् , व्यतीत्य दशहायनीम् । जम्बूस्वामिनमाधाय, गच्छभारधुरन्धरम् ।।८५०।।
गणाधीशे, श्रिते निःश्रेयसश्रियम । जम्बूः प्रबोधयामास, महीं नवदिवाकरः ॥८५१॥ युग्मम् ।। अथ वर्षचतुःषष्टौ, गतायां वीरनिर्वृतेः । श्रीजम्बूस्वामिना चक्रे, गच्छेशः प्रभवः प्रभुः ॥८५२॥
20 इत्थ ब्रह्मव्रतमयमहःसंहृतध्वान्तबन्धः, श्रीमज्जम्बूमुनिदिनपतिर्दत्तविश्वप्रबोधः । नि:सामान्यक्रमसमुदितोद्दाममाहात्म्यसम्पल्लक्ष्मी नित्याभ्युदयसुभगम्भावुकामाससाद ॥८५३।।
१. आपृच्छच्च खंता० ॥
D:\maha-k.pm5\2nd proof
Page #262
--------------------------------------------------------------------------
________________
२०६]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् जीयात् काचिद् विश्वजैत्री धरित्र्यां, सौभाग्यश्रीरद्भुता जम्बुनाम्नः । लब्धे यस्मिन् केवलज्ञानलक्ष्मीर्धन्यम्मन्या नान्यमभ्याजगाम ॥८५४॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्यके महाकाव्ये
जम्बूस्वामिचरितवर्णनो नामाष्टमः सर्गः समाप्तः ॥ खेलद्भिः खरदूषणास्तसुभगैः क्षीराब्धिबन्धोद्धतैरुच्चै रावणनाशभासुरतमैरेभिर्यशोभिर्निजैः । भूमि भूषयति त्रयी तनुकुलक्षोणीधवस्पर्धया, श्रीसोमान्वयसम्भवोऽपि सपदि श्रीवस्तुपालः कृती ॥१॥ अन्तः कज्जलमञ्जुलश्रि यदिदं शीतयुते?तते, तन्मूढाः कवयन्ति लक्ष्म न वयं सूक्ष्मेक्षिकाकाङ्क्षिणः । यद्यात्रोत्सवमद्भुतं रचयता श्रीवस्तुपाल ! त्वया, शीतांशौ लिखितं स्वनाम तदिदं प्रत्यक्षमुवीक्ष्यते ॥२॥
॥ ग्रन्थाग्रम् ८६१ ॥ उभयग्रन्थाग्रम् २५४६॥
15
१. °न्धोद्धरैरुच्चै खंता० पाता० ॥ २. तरैरे खंता० पाता० ॥ ३. यन्मू वता० ॥ ४. म् २५४७ खंता० ॥
D:\maha-k.pm5\2nd proof
Page #263
--------------------------------------------------------------------------
________________
नवमः सर्गः ॥
तपः सम्पल्लतामूलं, दुःखकक्षाऽऽशुशुक्षणिः । इष्टार्थराजीराजीवखण्डमार्तण्डमण्डलम् ॥१॥ परापरमहासिद्धिसौधाग्रोत्सङ्गमिच्छुना ।
तपःसोपानमास्थेयं, तद्यथा युगबाहुना ॥२॥ [तपोमाहात्म्ये युगबाहुचरितम्] हु६ पाटलीपुत्रमित्यस्ति, पुरं सुरपुरोपमम् । रत्नसौधसदालोके, यत्र मित्रत्विषो वृथा ॥३॥ एतस्मिन् रत्नगर्भाया, रहस्य इव पत्तने । गौणमेवानुमन्यन्ते, धनदं धनिनो जनाः ॥४॥ तत्र क्षत्रियकोटीरकोटीरश्मिस्मितक्रमः । क्रमनिर्यद्यशः सिन्धुः, सिन्धुगाम्भीर्यधुर्यधीः ॥५॥ भुवोऽभवद् विभुः कीर्तिविनिर्जितसितद्युतिः । चण्डांशुदुःसहः शत्रुमर्दनः शत्रुमर्दनः ॥६॥ अभून्मदनरेखेति, कलत्रं तस्य भूभुजः । यदास्यदास्यवानासीदङ्कितस्तुहिनद्युतिः ।।७।। धरित्रीशस्य मन्त्रीशस्तस्यासीन्मतिसागरः । राज्ये यद्बुद्धिविध्वस्तशत्रौ शोभैव पत्तयः ।।८।। तेनोढप्रौढसौराज्यभरो विश्वम्भराविभुः । वैशारद्यं सुखस्वादेष्वाससाद प्रियान्वितः ॥९॥
१. नाम्ना विक्रमबाहुः श्रीसङ्केततैकनिकेतनम् ॥६॥ युग्मम् ॥ इत्येवंरूपः पाठः खंता० ॥
D:\maha-k.pm5\2nd proof
Page #264
--------------------------------------------------------------------------
________________
२०८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अन्यदाऽन्तःपुरं यातः, प्रातः प्राणप्रियां नृपः । ददर्श दर्शनीयश्रीश्चिन्त्याऽऽचान्तचेतनाम् ॥१०॥ जगाद सादरं भूपः, स्वरूपविजितस्मरः । तद्दुःखहेतुजिज्ञासुर्वितर्काकुलमानसः ॥११।। सकज्जलेक्षणजलैः, कपोलफलके लिपिः । येयं विलिखिता देवि !, सैव ब्रूते शुचं तव ॥१२॥ निःश्वासधूमवत्त्वेन, हेतुना दुःखकेतुना । कश्चिच्चिन्तानलश्चित्ते, जागरूकोऽनुमीयते ॥१३।। समादिश शुचां हेतुं , तत् प्रसीद् प्रिये ! मम । कः स्वजीवितसावज्ञस्तवाज्ञाखण्डनं व्यधात् ? ॥१४।। चक्रे केनापराधो वा, यमवेश्म यियासुना ? । मुमूर्षणाऽथ मूर्खेण, केन तेने पराभवः ? ॥१५।। कच्चित् किञ्चिन्मयैवाथ, न हितं विहितं तव ? । किं वा राज्येऽपि तद् यन्न, त्वदायत्तं मम प्रिये ! ? ॥१६॥ वितर्कशतसम्मूढं, ननु ताम्यति मन्मनः । अधीतपूर्वं यन्नैतन्महत्यप्यरिसङ्कटे ।।१७।। तत् प्रक्षाल्य जलैदेवि !, बाष्पाम्भ:कलुषं मुखम् । शशाङ्क: साङ्कपङ्कोऽयं, चिरान्न्यत्क्रियतां त्वया ॥१८॥ इतो विलोकय ततो, विशालाक्षि ! प्रसीद मे । भवत्वेष जनस्तूर्णं, नीलोत्पलपराङ्मुखः ॥१९॥ प्रदेश: पेशलालापैर्भूयाद् भूयः प्रिये ! तव । राजहंसाङ्गनावृन्दमञ्जुकूजितपूजितः ॥२०॥ इत्युक्त्वाऽवस्थिते राज्ञि, मौनमूनीकृतद्विषि । उवाच वाचं दन्तांशुस्फुरणेन शरीरिणीम् ।।२१।। न भर्तर्वर्तते किञ्चिदन्यदुःखस्य कारणम् ।
लालितायास्त्वया पत्या, विहाय निरपत्यताम् ॥२२॥ १. °ज्ञि, सा मुखेन्दुसुधोज्ज्वलाम् । उवाच इति खंता० पाठः ।।
20
25
D:\maha-k.pm5\2nd proof
Page #265
--------------------------------------------------------------------------
________________
नवमः सर्गः ]
तस्याः शस्यामिमां वाचं, समाकर्ण्य नरेश्वरः । आरादाराधयामास, त्रिसन्ध्यं कुलदेवताम् ॥२३॥ तत्प्रसादं समासाद्य, सद्यो विकसिताकृतिः । तस्यामुत्पादयामास, क्षत्रगोत्रस्तुतं सुतम् ॥२४॥ एतस्य स्थापिते नाम्नि, युगबाहुरिति क्रमात् । समं मनोरथै राज्ञो, वर्धमानो मनोहरैः ॥ २५ ॥ कियत्यपि गते काले, पण्डितेभ्यः पठन्नयम् । प्रज्ञावज्ञातवागीशः, प्रपेदे सकलाः कलाः ॥२६॥ युग्मम् ॥ अथान्यदा समायातस्तदुपाध्यायमन्दिरे । विपश्चित् कश्चिदतिथिः, सोऽभाषिष्ट ससौष्ठवम् ॥२७॥ ब्रूत लोकोत्तरस्फूर्तिः, कथं भूयात्, पुमानिति ? । जगदुर्जगतीशेन, गौडेनाभिहिता बुधाः ॥२८॥ शस्त्रे शास्त्रे च जागर्ति, यस्य कीर्तिरनुत्तरा । भाषितः पुरुषः सैष, बुधैर्लोकोत्तरः परम् ॥२९॥ तथा यतेथास्तद् वत्स !, शत्रुमर्दननन्दन ! | यथा शस्त्रे च शास्त्रे च तवाद्वैतं भवेद् यशः ||३०|| उपाध्यायगिरं ध्यायन्निमामेव नृपाङ्गजः । जगाम ग्रामणीः पुंसां, मुनिपार्श्वे बहिर्वने ॥३१॥ नमस्कृत्य मुनीनाह, साहसोत्साहवानसौ । लोकत्तरकलावाप्तिः, केनोपायेन जायते ? ||३२||
[२०९
तेऽप्याहुः शृणु भूपालपुत्र ! सुत्रामविक्रम ! । कर्मानुकूल्येनैवैतत्, सर्वं सम्पद्यते शुभम् ||३३||
पञ्चम्यादितपोयोगैर्देवताराधनेन च ।
तदभिव्यक्तिमायाति, मायातिगशुभं नृणाम् ॥३४॥
१. ब्रूथ लो° खंता० । कथं लो° पाता० ॥। २. ° गदीशे° खंता० ॥ ३. °त्स !, विक्रमक्ष्मापनन्द खंता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20
Page #266
--------------------------------------------------------------------------
________________
२१०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् निर्ममे निर्ममेशस्य, शस्यमस्य निशम्य च । तेन चित्ते वचोऽक्लेशदेशनावेशपेशलम् ॥३५॥ कलाकामगवी नाम, शारदा तत्र विद्यते । युगबाहुस्तपः कुर्वंस्तत् तदाराधनं व्यधात् ॥३६।। आराधनधनो धीमांस्तपस्तपनदुस्सहः । षण्मासान् स समासक्तस्त्रिसन्ध्यं साधितक्रमः ॥३७।। अथ पान्थवधूकोपकटाक्षच्छुरितद्युतिः । कालः सविधुदम्भोदमेदुरः समुपागमत् ॥३८॥ अम्भोदपटलैोम्नि, च्छादितः सितदीधितिः । मुखेन्दुः पान्थनारणां, सकज्जलजलाश्रुभिः ॥३९।। अपवारितरङ्गेण, सिन्धुना कार्यमाप्यत । अपवारितरङ्गेण, स्थितं भास्करतेजसा ॥४०॥ उल्लासिता क्षता चैव, बहुकोकनदावलिः । वाहिन्यो भूभृतां भेजुः, सङ्कोचं चोच्छ्रयं च ताः ॥४१॥ एवंविधेऽथ कालेऽस्मिन् , राजानं शत्रुमर्दनम् । कश्चिद् विज्ञपयामास, समासन्नो नियोगवान् ॥४२॥ तुङ्गरङ्गत्तरङ्गौघपातितासन्नकानना । निर्मर्यादं समायाति, गङ्गा देव ! पुरं प्रति ॥४३।। गङ्गाप्रवाहादेतस्मान्नागराः सागरादिव । त्रातरातुरतां भेजुस्तद् यत्नः क्रियतां प्रभो ! ॥४४।। समादिश विशामीश !, यत् कर्त्तव्यं विशारद ! । निशम्य सम्यगेतस्मादादिदेश नृपः सुतम् ॥४५॥ स्वर्णपुत्रकमादाय, गच्छ त्वं वत्स वत्सल ! । पूजानिर्वर्तनेनास्याः, शान्ति सम्पादय द्रुतम् ॥४६॥
१. ताऽक्ष पाता० ॥ २. °स्मिन्नेत्य राजानमाकुलः । कश्चिद् खंता० ॥ ३. भेजे, तद् खंता० ॥
D:\maha-k.pm5\2nd proof
Page #267
--------------------------------------------------------------------------
________________
[२११
नवमः सर्गः]
स तथा प्रतिपद्याथ, गङ्गार्णोऽभ्यर्णमागतः । निर्वर्त्य विविधां पूजां, चिक्षेप स्वर्णपुत्रकम् ॥४७।। हु अथैतस्मिन्नवसरे, तस्मिन् परिसरे कृती ।
कस्याश्चिच्चारुनेत्रायाः, शुश्राव करुणध्वनिम् ॥४८।। दिक्षु चक्षुः क्षिपन्नेष, दिदृक्षुर्विधुरां स्त्रियम् । उपकारमना यावदस्ति क्षितिपनन्दनः ॥४९।। तावदाविरभूदम्भोमध्ये काऽपि मृगेक्षणा । कुररीकरुणध्वानैर्द्रावयन्ती जलेचरान् ॥५०॥ साऽऽह साहसिकोत्तंसः, कश्चिदस्ति क्षितौ नरः । गङ्गोपहारभूतायाः, शरण्यः स्यान्ममात्र यः ? ॥५१॥ रत्नगर्भाऽपि वन्ध्याऽसि, कुतो देवि ! वसुन्धरे ! । यन्न जातस्त्वया कोऽपि, मत्प्राणत्राणकारणम् ॥५२॥ श्रुत्वेति वचनं तस्या, भग्नेऽन्येषां पराक्रमे । स चचाल स्थिरस्थामसिन्धरः सिन्धरोधसः ॥५३।। तदाऽवगणयन्नेष, परिवारनिवारणम् । धीरोद्धतपदन्यासैः, कम्पयन्निव मेदिनीम् ॥५४॥ वार्यमाण इवाम्भोभिलुंलद्धिः सम्मुखागतैः । सेव्यमानो यशोबीजैरिव पाथ:कणोत्करैः ॥५५॥ उहिधीर्षरिमां कन्यां वाहिनीवाहवाहिताम । विवेश लसदावेशः, परोपकृतये नदीम् ॥५६।। विशेषकम् ।। वीक्षितः सैनिकैः कन्यामुद्दिधीर्षुर्महीमिव । स्फुरन्नन्तर्जलं सोऽयं, नारायण इवाबभौ ॥५७॥ प्लवमानो यदैतस्याः, समीपं समुपागतः । कुमारस्तावदेषाऽपि, दूराद् दूरतरं ययौ ॥५८।। हर्षोत्कर्षेण सैन्यस्य, तया च मृगचक्षुषा ।
समकालमदृश्यत्वं, भेजे भूमिभुजाङ्गजः ॥५९।। १. °रणाम् पाता० ॥ २. गमत् । कुमा' खंता० ॥
D:\maha-k.pm5\2nd proof
Page #268
--------------------------------------------------------------------------
________________
२१२]
10
_ [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ६६ अथ कर्त्तव्यमूढास्ते, सैनिकाः साश्रुचक्षुषः ।
सन्ति गङ्गातटे यावत् , कुमारादर्शनाकुलाः ॥६०॥ तावत् तन्नाशसाक्षित्वपातकादिव पातुकः । आससाद निघिर्धाम्नामस्तपर्वतमस्तकम् ॥६१॥ युग्मम् ।। अस्तोकशोकभृल्लोकचक्रं चक्रन्द चक्रवत् । तत्र मित्रे स्फुरद्वृत्तावेशे देशान्तरं गते ॥६२।। दिदृक्षुरिव तं भानुः, कुमारं मारविग्रहम् । पाथोनाथपथेनाथ, पातालमुपजग्मिवान् ॥६३।। अथो पुरान्तरागत्य, सैनिका निशि दुःखिनः । वार्तामार्त्ताशयाः सर्वां, कथयामासुीरशितुः ॥६४।। दम्भोलिनेव भूपालस्ताडितो हृदयेऽपतत् । तद्वार्तादुःखसङ्घट्टजन्मना शोकशङ्कना ॥६५॥ मुक्त्वा शोकं कुमारस्याधावल्लोको नृपान्तिकम् । चन्दन-व्यजनादीनि, सकलः कलयन् करे ॥६६॥ तेन शैत्योपचारेण, कृतेन कृतिनां वरः । अथ प्रथितचैतन्यो, जगाद जगतीपतिः ॥६७।। क्व सा भक्तिः? क्व सा शक्तिः?, क्व सा क्षान्तिः? क्व सा मतिः? । एकैकशोऽपि दृश्यन्ते, हा हन्त ! न हि ते गुणाः ॥६८॥ त्वं तातवत्सलो वत्स !, जन्मतोऽपि प्रभृत्यभूः । मां जराजर्जरं हित्वा, तत् सम्प्रति गतः कुतः ? ॥६९।। उपेक्ष्य प्रेक्षणीयानां, मूर्धन्य ! स्वां कुलश्रियम् । कन्याकृते त्यजन् प्राणान् , स्थूललक्ष्योऽसि निश्चितम् ॥७०॥ अमात्योऽपत्यदुःखेन, विलपन्तं पतिं भुवः । अभाषिष्ट तदाऽऽचारविचाररुचिरं वचः ॥७॥ भवादृशां विशांनाथ !, पाथोनाथगभीरिमन् ! ।
युक्तं भवे भवेदेव, न देव ! परिदेवनम् ॥७२।। १. रद्धृत्यावे खंता० ॥ २. °न, प्रलप खंता० ॥ ३. °दा चारुविचा खंता० ॥
20
D:\maha-k.pm5\2nd proof
Page #269
--------------------------------------------------------------------------
________________
नवमः सर्गः ]
स्वकर्मफलभोगेन, संसाराब्धौ शरीरिणः । बुद्बुदा इव यान्त्येके, समायान्त्यपरे पुनः ॥७३॥ यदेवेष्टवियोगादि, विरक्तेः कारणं सताम् । मोहान्धानां तदेवाहो !, क्रोध-शोककरं परम् ॥७४॥ न चक्रिणा न शक्रेण, कृतविक्रमसङ्क्रमम् । विश्वैकवीरमाख्यान्ति, दैवमेवंविधं बुधाः ॥७५॥ स्वामिन् ! सैन्येन दैन्येन, सेवितैः परिदेवितैः । असौ प्रकृतिदुर्दान्तः, कृतान्तः केन गृह्यते ? ॥७६॥ इदं वचः समाकर्ण्य, मतिसागरमन्त्रिणः ।
कृपाणं पाणिनाऽऽकृष्य, धावितः पृथिवीपतिः ॥७७॥ कृतं कृतान्त ! गर्वेण, व्रज दृष्टिपथं मम । यथा तवैतद्व्यसनं, छिनद्मि च्छद्मसद्मनः ॥७८॥ अनल्पमिति जल्पन्तमल्पितारिपराक्रमम् । साटोपकोपं भूपालमुवाच सचिवेश्वरः ॥७९॥
किं दैवं ? देव ! कश्च त्वं ?, संरम्भः कं प्रति प्रभो ! ? | विचारय रयं त्यक्त्वा, न शक्यमिदमस्ति यत् ||८०|| तदेव दैवं यत् कुर्यात् कर्म जन्तुः शुभा - ऽशुभम् । शोभैव सृष्टि-संहारकारिकारणवर्णना ॥८१॥
तत् परित्यज्य संरम्भमुत्तरास्त्वं कुरु क्रियाः । अनित्यं विश्वमालोक्य, स्थैर्योपायपरो भव ॥८२॥
§§ सुप्रातमङ्गलाचारचारुराविरभूदथ ।
मांसलो दुन्दुभिध्वानैर्गभीरः शङ्खनिस्वनः ॥८३॥ अथ सत्वरमागत्य, कश्चिदाश्चर्यतत्परः । उद्यदानन्दसन्दोहमेदुराश्रुरदोऽवदत् ॥८४॥ आन्ध्यहेतुतमःस्तोमच्छेदभासुरभास्वतः । दिष्ट्या त्वं वर्धसे देव !, युगबाहोरिहागमात् ॥८५॥
१. 'भास्वरभास्व खंता० ॥
D:\maha-k.pm5\ 2nd proof
[ २१३
5
10
151
20
25
Page #270
--------------------------------------------------------------------------
________________
२१४]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पारितोषिकदानेन, तं सत्कृत्याथ पूरुषम् । नृपतिविस्मयस्मेरो, यावदुत्तिष्ठति स्वयम् ॥८६।। तावत्तल्लोककोकानां, शोकमुन्मूलयन्नयम् । स्वच्छशोचिरलङ्कारभासुराकारविग्रहः ।।८७।। स्वयमीक्षणराजीवजीवातुः प्रातरागतः । भास्वानिवोदयकलादुर्निरीक्षो नृपाङ्गजः ॥८८॥ युग्मम् ॥ नन्दनं चन्दनस्यन्दसुन्दराकारभासुरम् । प्रणमन्तं परिष्वज्य, जगाद जगतीपतिः ॥८९।। अदृश्यत्वं स्त्रिया साकं, यावत् त्वमभजस्तया । वृत्तमाख्यायि तत् तावत् , तावकैः सेवकैर्मम ॥१०॥ अतः परं परं धीमन् !, संवृत्तं यद्यदद्भुतम् । वत्स ! तत् सर्वमप्युच्चैर्मदग्रे वक्तुमर्हसि ॥९१।। स रूपमन्थो वाचमथोवाच नृपाङ्गजः । प्रक्षालितामिवात्यन्तविशदैर्दशनांशुभिः ॥९२॥ मूर्छामुषितचैतन्यस्तामेवानुव्रजस्तदा । कोऽहं ? किमर्थं ? कुत्रास्मीत्येवं न प्रतिपन्नवान् ॥९३।। क्षणेनैव ततस्तात !, स्वमपश्यं सचेतनः । मौक्तिकक्षोदमेदस्विसिकते सैकते स्थितम् ॥९४।। न तत् पुरं न सा गङ्गा, न सा कन्या न सा रसा। आकस्मिकमिदं जज्ञे, किं विचारपथातिगम् ? ॥९५।। किमिन्द्रजालं ? किं स्वप्न: ?, किं वा चैतन्यविप्लवः ? । उत मन्येऽहमन्येह, जातिर्जातिस्मरस्य मे ? ॥१६॥ विचिन्तयति क्षणं स्वामिन्नुत्थायाथ परिभ्रमन् । अपश्यमेकं कल्पद्रुकाननं हसिताननः ॥९७।। तदन्त:पक्षिभिः पृष्टकुशलोऽहं पुरो व्रजन् ।
मुमुदे नितरामन्तरारामं तं विलोकयन् ॥९८।। १. °च्छरोचि खंता० पाता० ॥ २. किञ्चाचार वता० ॥
20
D:\maha-k.pm5\2nd proof
Page #271
--------------------------------------------------------------------------
________________
10
नवमः सर्गः]
[२१५ अग्रतश्च गतश्चित्रकारणं तापवारणम् । प्रासादमेकमद्राक्षमुच्चैः सप्तक्षणं क्षणात् ॥९९।। प्रविश्य तस्मिन्नारूढः, षष्ठीं यावदहं भुवम् । जज्ञे कर्णातिथिस्तावन्मम सङ्गीतनि:स्वनः ॥१००॥ गत्वाऽग्रतस्ततस्तत्र, द्वारदेशे विलम्बितः । कयाचिद् वेत्रधारिण्या, क्षणादागत्य भाषितः ॥१०१।। अहं श्रीशारदादेव्या, त्वदाकारणहेतवे । शब्दविद्याप्रतीहारी, प्रेषिता तत् पुरो भव ॥१०२।। तत् तयाऽहं सह प्राप्तः, शारदाचरणान्तिकम् । अपश्यं तुम्बुरुस्फीतगीतप्रीतिस्मितेक्षणाम् ॥१०३।। चारुचारीप्रचारेण, नृत्तेनाप्सरसां पुरः । प्रेक्षाकौतूहलेनोच्चैः, क्षणमाक्षिप्तचक्षुषम् ॥१०४।। हंसेन विहितोपास्ति, सेवितां देव-दानवैः । वादयन्तीं स्वयं वीणां, हिरण्यकमलासनाम् ॥१०५।। निजकान्तिसुधापूरैलिम्पन्तीमिव सेवकान् । बिभ्रती पुस्तकं हस्ते, रोहन्मोहमहौषधम् ॥१०६॥ तर्क-साहित्यविद्याभ्यां, वाम-दक्षिणपार्श्वयोः । वालव्यजनपाणिभ्यां, वीज्यमानां मुहुर्मुहुः ॥१०७॥ प्रशान्तपावनी मूर्ति, दधानां वचनातिगाम् । शारदां शारदाम्भोदविशदस्वच्छवाससम् ॥१०८।। षड्भिः कुलकम् ॥ अथाहं हर्षसोत्कर्षचेता विकसिताननः । नमोऽकार्षं तदा देवी, मधुर-स्निग्धमीक्षितः ॥१०९॥ वाग्देव्याऽहं स्वयं पादपीठेऽथ विनिवेशितः । क्षणं जज्ञे किल प्राप्तो, मोक्षादपि परं पदम् ॥११०॥ हारहूरानुहारिण्या, गिरा देव्याऽथ भाषितः ।
मा वत्स ! विस्मयायत्तं, कार्षीश्चित्तं नृपाङ्गज ! ॥१११।। १. °दसोदरस्वच्छ खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #272
--------------------------------------------------------------------------
________________
5
10
15
20
25
२१६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इत्थमाराधनाभाजस्तव स्तवन-पूजनैः । गङ्गाकन्यकया चक्रे, मया सत्त्वपरीक्षणम् ॥ ११२॥ किञ्च प्रेष्य प्रतीहारीमिहानीतोऽसि सम्प्रति । इदं दर्शयितुं वत्स !, स्वक्रीडाभवनं तव ॥ ११३॥ तत् तवाहमनेनोच्चैः, साहसेनास्मि विस्मिता । कुरुषे पुरुषेष्वग्र्य!, कथमाराधनामिमाम् ? ॥११४॥ किञ्चानाराधिताऽप्युच्चैः, प्राच्यैस्ते पुण्यकर्मभिः । परतन्त्रेव तुष्टाऽस्मि, सकर्णाऽऽकर्णय क्षणम् ॥११५॥ [ युगबाहुकुमारस्य पूर्वभवः ] §§ तथाह्यासीत् पुरा पुष्पपुरे जितमरुत्पुरे । निर्धनः कोऽपि दारिद्यराजधानीव देहिनी ॥ ११६॥ महेऽन्येद्युः स कौमुद्यामुद्याने वीक्ष्य नागरान् । अर्थिसङ्कल्पकल्पद्रूनिव साक्षादचिन्तयत् ॥११७॥ मन्दभाग्योऽतिनिर्लज्जः, पात्रं निन्दितकर्मणाम् । मया समः समस्तेऽपि नास्त्यन्यः कोऽपि भूतले ॥ ११८ ॥ यदस्मिन्नुत्सवे पौरान्, वीक्ष्य दानाद्यलङ्कृतान् । नैवाद्यापि विमुच्येऽहं प्राणैः पाषाणनिष्ठुरैः ॥ ११९॥ इहान्तरेषां पौराणामहो ! मे सम्पदुत्तमा । निर्वाणाङ्गारकस्येव, शोणमाणिक्यमध्यतः ॥१२०॥ समानेऽपि मनुष्यत्वे, विशेषोऽयं यदद्भुतः । तदत्राहमहो ! मन्ये, पुण्या - पुण्ये निबन्धनम् ॥१२१॥ तन्मया यत् क्वचित् किञ्चिन्न कृतं सुकृतं पुरा । दुःखपात्रं तदत्राहमभवं विभवं विना ॥१२२॥ अङ्गत्यागं ततो गत्वा, करिष्ये किल भैरवे । यथा भवाम्यहं दुःखभाजनं न भवान्तरे ॥ १२३ ॥ १. हारीं मयाऽऽनीतो खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #273
--------------------------------------------------------------------------
________________
[२१७
नवमः सर्गः]
पर्यालोच्यते तत्रागादुत्सुको भैरवोपरि । अभीष्टदेवतायाश्च, नमस्कारं चकार सः ॥१२४।। झम्पापातं चिकीर्षुश्च, दिशो व्यालोकयन्नयम् । शमं मूर्तमिवाशोकतले मुनिमुदैवत ॥१२५।। दृष्ट्वा च तं नमश्चक्रे, भावपावनमानसः । क्षणं चोपासनाहेतोः, पुरस्तादुपविष्टवान् ॥१२६॥ ध्यानान्तेऽथ मुनीन्द्रोऽपि, ज्ञानत्रयमयः स्वयम् । ज्ञात्वोपकारमूचे तं, सुधामधुकिरा गिरा ॥१२७।। कुतस्त्वमागतो वत्स !, वनमेतदमानुषम् ? । कथं चेत्यद्भुतानन्दो, वर्तसे प्राप्तरत्नवत् ? ॥१२८।। उवाच सोऽपि दारिद्रयसमुद्रस्य महामुने ! । पारं तीर्थममुं प्राप्य, भैरवं मुदितोऽस्म्यहम् ॥१२९॥ तदत्र कृतकृत्योऽस्मि, युष्मदर्शनतोऽधुना । विशुद्धमियता मन्ये, भवान्तरमहं निजम् ॥१३०॥ अथोवाच मुनीन्द्रस्तं, वाचा मधु-सुधामुचा । कुतस्त्वमितिमूढोऽसि, वत्साविदिततत्त्ववत् ॥१३१॥ "सुलभा जीवलोकेऽस्मिन् , धृति-श्री-सुख-सम्पदः । चिन्तारत्नमिवात्यन्तदुर्लभं जन्म मानुषम् ॥१३२॥ तत् तस्यानुपभुक्तस्य, त्यागः किमिति युज्यते ? । यदस्य न पुनः प्राप्तिः, सहस्त्रेणापि जन्मनाम् ॥१३३॥ कृतेन मृत्युना जन्तोह एव विनश्यति । लाभान्तरायकृत कर्म, न पुनः पूर्वनिर्मितम् ॥१३४॥ तत्तत्कर्मविनाशाय, प्रायः कायस्तपोऽग्निना । संशोष्य निर्मल: स्वात्मा, बुद्धिमद्भिर्विधीयते ॥१३५॥ तदन्तरायकृत् कर्म, कृतमज्ञानपूर्वकम् ।।
ज्ञानाराधनशुद्धेन, तपसा हि विलीयते ॥१३६॥ १. °मुचेऽमुं, सुधामधुरया गिरा खंता० ॥ २. °स्त्वमति° वता० ॥
25
D:\maha-k.pm5\2nd proof
Page #274
--------------------------------------------------------------------------
________________
२१८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् महात्मन् ! पूर्वदुष्कर्मनिर्मूलनसमीहया । युज्यते तपसाऽऽराद्धं , ततस्ते ज्ञानपञ्चमी ॥१३७॥ तावज्जाड्यज्वरोद्गारैर्जीयन्ते हन्त ! जन्तवः । यावन्नाविर्भवत्युच्चैस्तपस्तपनवैभवम् ॥१३८॥ येषां तपःकुठारोऽयं, कठोरः स्फुरति स्फुटम् । मूलादुच्छेदमायान्ति, तेषां दुष्कर्मवीरुधः ॥१३९॥ भावेनाराधितो येन, तपोधर्मोऽतिनिर्मलः । एतेनाराधितौ दान-शीलधर्मावपि ध्रुवम् ॥१४०॥ सम्पन्नानन्यसामान्यतपःसन्दोहदोहदः । वितनोति फलस्फाति, मनोरथमहीरुहः ॥१४१॥ तत् ते क्षीणान्तरायस्य, पञ्चमीतपसाऽमुना । मनोरथतरुः सर्वं, वाञ्छितार्थ फलिष्यति" ॥१४२॥ इत्युक्तो मुनिना तेन, सैष निष्पुण्यपूरुषः । निवृत्य मृत्योरागत्य गृहं चक्रे तपोऽद्भुतम् ॥१४३|| स पूजनं जिनेशस्य, प्रथयन् विभवोचितम् ।। वरिवस्यन् गुरूंश्चापि, निन्ये जन्म कृतार्थताम् ॥१४४।। अथायं परिपूर्णायुः, संजज्ञे नृपतेः सुतः । युगबाहुरिति ख्यातः, स त्वं सत्त्वनिकेतनम् ॥१४५।। तत् त्वया तोषिताऽस्म्युच्चैधर्ममाराध्यता पुरा ।
निःशङ्कितमतो ब्रूहि, वत्स ! वाञ्छितमात्मनः ॥१४६।। IF देव्या प्रसादादित्युक्ते, शस्त्रे शास्त्रे च कौशलम् ।
लोकोत्तरं मयाऽयाचि, प्रतिपन्नं तया च तत् ॥१४७।। प्रतिपक्षप्रतिक्षेपक्षममेकं परं पुनः । महामन्त्रं ददौ देवी, कलाकोशलदायिनम् ॥१४८।। यावद् गृहीतमन्त्रोऽहं, नमामि परमेश्वरीम् । अपश्यं तावदात्मानं नदीपुलिनगामिनम् ॥१४९।।
20
25
D:\maha-k.pm5\2nd proof
Page #275
--------------------------------------------------------------------------
________________
नवमः सर्गः ]
प्रमोदविस्मयस्मेरवदनस्तदनन्तरम् । उत्सुकोऽहं जवादेव, देवपादान्तमागमम् ॥१५०॥ SS नृपस्तदा तदाकर्ण्य, सुतस्य महिमाद्भुतम् । यौवराज्यं ददौ सर्वपुरोत्सवपुरःसरम् ॥१५१॥ कुमारोऽपि श्रियं प्राप्य, सहकार इवाद्भुताम् । गमयामासिवान् काममर्थिसार्थं कृतार्थताम् ॥१५२॥ §§ अर्द्धरात्रेऽन्यदा वासगृहे पर्यङ्कवर्तिनः ।
युवराजस्य शिश्राय, श्रवणं रुदितध्वनिः ॥१५३॥ जिज्ञासुः प्रभवं तस्य, कुमारः करुणामयः । कृपाणपाणिर्निर्गत्य, गतवानध्वनि ध्वनेः ॥१५४॥ असावन्तर्वणं यातस्तत्र वित्रस्तलोचनाम् । म्लानीभवन्मुखाम्भोजां, सायमम्भोजिनीमिव ॥१५५॥ लावण्यपुण्यतन्वङ्ग, प्रात: शशिकलामिव । रुदतीं सुदतीमेकामपश्यद् विस्मयाञ्चितः ॥ १५६॥ युग्मम् ॥ नरेण दिव्यरूपेण, पुरः प्रोल्लासितासिना । तामर्थ्यमानामालोक्य, स तस्थौ विटपान्तरे ॥ १५७॥ स नरश्चाटुकारोऽपि रोपितावज्ञमीक्षितः । सुमुखीं विमुखीमेतां, रूक्षाक्षरमदोऽवदत् ॥१५८॥ मयि प्रपन्नदास्येऽपि दास्यते यदि नोत्तरम् । तदसिर्दृश्यतामेष, स्मर्यतामिष्टदैवतम् ॥१५९॥
ऊचेऽथ कन्या रे मूढ !, स्मरामि कमिवापरम् ? । युगबाहुकुमारोऽस्ति, हृदि मेऽद्वैतदैवतम् ॥१६०|| यद्यत्र मन्दभाग्याया, नैव दैवेन दर्शितः ।
भवान्तरेऽपि मे भूयात्, प्राणनाथस्तथापि सः ॥१६१|| युग्मम् ||
हृष्टः स्वनामश्रवणान्नामसाम्याच्च शङ्कितः । विस्मितो वनितारूपाज्जुगुप्सुः क्रूरकर्मणा ॥ १६२॥
[ २१९
D:\maha-k.pm5\ 2nd proof
5
10
15
20
25
Page #276
--------------------------------------------------------------------------
________________
5
10
15
20
25
२२० ]
कुमारः खड्गमाकृष्य, ततः क्रोधादधावत ।
स्त्रीघातपातकिन् ! क्रूर ! क्व रे ! यासीति तर्जयन् ॥१६३॥ युग्मम् ॥ अथासौ पुरुषः प्राह, भद्र ! द्रुतमितः सर ।
रजकस्याऽऽयुषि क्षीणे, खरवन् म्रियसे कथम् ? ॥१६४॥ कुमारोऽप्यब्रवीत् प्राणैरेभिः सत्वरगत्वरैः । यशःपुण्यमयस्वार्थपरं मां धिक् करोषि किम् ? ॥१६५॥ किञ्चातिक्रूरमेतत् ते, निर्मातुं कर्म नोचितम् । लोकद्वयविरुद्धं हि, विदधाति सुधीः कुतः ? ॥१६६॥ नरोऽप्युवाच साचिव्यं, किमहो ! मद्गृहे तव । हितोपदेष्टा येनाभूर्युयुत्सुरपि सम्प्रति ? ॥१६७॥ इत्युक्त्वा धाविते तस्मिन्, नरे रणरसातुरे । खड्गाखड्गि चिरं वृद्धं, युद्धमुद्धतमेतयोः ॥१६८॥ अथाजय्यं रिपुर्मत्वा, कुमारं मारविक्रमम् । निःशूको दन्दशूकास्त्रं, साक्षेपः क्षिप्रमक्षिपत् ॥ १६९॥ ततोऽहिपाशनाशाय, मन्त्रमत्रस्तमानसः । कुमारः शारदादत्तं, वैरिघस्मरमस्मरत् ॥१७०॥ तयोरित्यस्त्रमस्त्रेण, विनिवारयतोर्मिथः । शारदामन्त्रमाहात्म्यादङ्गस्तम्भो रिपोरभूत् ॥१७१॥ ततः कुमारमाहात्म्याद्, विस्मितोऽसौ गतस्मयः । मलं ममार्ज दौर्जन्यजनितं वचनामृतैः ॥१७२॥ तदाऽवदानमालोक्य, त्रैलोक्योपरिवर्ति तत् । परोपकारव्यापारसज्जितं च तदूर्जितम् ॥१७३॥ रूपं चानन्यसामान्यं, तच्च सौभाग्यमद्भुतम् । सा कन्या विस्मयोत्तानमानसैवमचिन्तयत् ॥१७४॥ युग्मम् ॥
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
स एव यदि राजेन्दुनन्दनोऽयमिहागमत् । उपचक्रे ममैतर्हि, तर्हि विद्याधराधमः ॥ १७५ ॥
१. 'जर्यं रि° खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #277
--------------------------------------------------------------------------
________________
[२२१
10
नवमः सर्गः]
तदाऽरिवचनैर्यावत् , कुमारस्य प्रसेदुषः । विमुक्तस्तम्भनः शत्रुर्दान्तः पादान्तमागमत् ॥१७६।। तावदाविर्बभूवाग्रे, कोऽप्युत्तीर्य विमानतः । भास्वरोदारनेपथ्यधरो विद्याधरोत्तमः ॥१७७।। कुमारस्य पुरः सोऽपि, विस्फुरत्करकोरकः । जगाद युगबाहो ! त्वं, सुस्थितः शृणु मे वचः ॥१७८।। तथास्थिते कुमारे च, पुरुषे च पुरःसरे । कथां प्रस्तावयामास, विद्याधरधुरन्धरः ॥१७९।। भरतक्षेत्रसीमन्तवैताढ्योत्तरदिग्गतम् । अस्त्यपास्तामरपुरं, पुर गगनवल्लभम् ॥१८०।। मणिचूडाभिधस्तत्र, पतिविद्याधरेश्वरः । प्रिया च तस्य पूर्णेन्दुवदना मदनावली ॥१८१।। कुलदेवतया दत्ता, सुताऽनङ्गवती तयोः । जज्ञेऽद्वैतचतुष्पष्टिकलाकौशलशालिनी ॥१८२॥ आरूढयौवना सा च, प्रतिज्ञामिति निर्ममे । यः कोऽपि दास्यति प्रश्नचतुष्केऽपि ममोत्तरम् ॥१८३।। स एव भावी भर्ता मे, खेचरो भूचरोऽथवा । ततः श्रुत्वा प्रतिज्ञां तां, विद्याधरनराधिपाः ॥१८४।। गर्वतः सर्वतोऽभ्येत्य. प्रश्नोत्तरबहिर्मखाः । वृथाऽभवन्नपुण्यानामिव लक्ष्मीमनोरथाः ॥१८५।। ततश्चार्तेन भूभा, पृष्टो नैमित्तिकोत्तमः । युगबाहुं शशंसास्या, भाविनं भूचरं वरम् ।।१८६।। ततः प्रभृति सा तत्र, लक्ष्मीरिव मुरद्विषि । बद्धभावाऽभवत् कामं, गुणैः श्रुतिपथागतैः ॥१८७।। पूर्वेद्युः प्रातरेवास्य, सभासीनस्य भूभुजः ।
आगात् पवनवेगाख्यः, खगः शङ्खपुरेश्वरः ॥१८८॥ १. थातिगैः ॥ खंता० ॥
15
20
25
D:\maha-k.pm5\2nd proof
Page #278
--------------------------------------------------------------------------
________________
5
10
15
20
25
२२२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
पुत्रीमुद्वोढुकामोऽयमकृतप्रश्ननिर्णयः । विलक्षो हृतवानेतां, द्विको मुक्तालतामिव ॥ १८९॥ ततोऽनुपदिनस्तस्याः, खेचराः सर्वतो ययुः । अस्यास्तु मातुलः सोऽहमिहायातोऽस्मि दैवतः ॥१९०॥ पुरः पवनवेगोऽयं, जामेयी च ममाप्यसौ । प्राणप्रदस्य सर्वेषां, किं ते प्रतिकरोमि तत् ? ॥१९१॥ §§ रत्नचूडाभिधे तस्मिन्नेवं वदति खेचरे । मणिचूडनृपोऽप्यागात्, तत्रैव सपरिच्छदः ॥१९२॥
उवाच च महाबाहो !, सुतेयं मम जीवितम् । सर्वस्वमपि चैतन्मे, तत् त्वयैवाऽऽत्मसात् कृतम् ॥१९३॥ मम नैमित्तिकेनास्याः कथितस्त्वं पतिः पुरा । साम्प्रतं ज्ञापितश्चासि मम विद्याधरेश्वरैः ॥ १९४॥ तत् त्वां प्रतिप्रदानेऽस्याः, का नाम प्रभुता मम ? | किन्तु प्रतिज्ञानिर्वाहोऽप्यस्यास्त्वय्येव तिष्ठति ॥ १९५॥ निष्कारणोपकर्तारः, क्व नाम स्युर्भवादृशा: ? । दृष्टः किं विष्टपोज्जीवी, यदि वा न दिवाकरः ? ॥ १९६ ॥ 8 एवं वदति सानन्दं, विद्याधरनेश्वरे ।
ज्ञात्वा वृत्तान्तमाजग्मे, तत्र विक्रमबाहुना ॥ १९७॥ सङ्गमस्तत्र चान्योन्यमुभयोरपि भूभुजोः । प्रशस्यः समभूद् गङ्गा- कालिन्दीस्रोतसोरिव ॥१९८॥ ततः पवनवेगोऽपि, नृपं नत्वेदमब्रवीत् । भृत्योऽस्मि विक्रमक्रीतस्ताताहं युगबाहुना ॥ १९९॥ मणिचूडादयस्तत्र, सर्वे विद्याधरेश्वराः । राज्ञा समर्प्य सौधानि, सत्कृता वसना - शनैः ॥ २००॥ पुरीपरिसरे रम्ये, तत्र संसूत्र्य मण्डपम् । सुधर्मायाः सधर्माणं, कार्मणं विश्वचक्षुषाम् ॥२०१॥ १. स्यास्तु सोऽवतिष्ठते पाता० ॥
D:\maha-k.pm5\ 2nd proof
Page #279
--------------------------------------------------------------------------
________________
नवमः सर्गः]
[२२३ परितः कारयामास, मांसलान् भूमिवासवः । मञ्चान् विमानसन्तानमानमुद्रामलिम्लुचान् ॥२०२।। युग्मम् ॥ सकौतुकप्रपञ्चेषु , मञ्चेष्वथ यथायथम् । भूचराः खेचराः सर्वे, निषेदुर्मेदुरश्रियः ॥२०३॥ ततो विक्रमबाहुश्च, मणिचूडश्च पार्थिवौ । निविष्टौ मण्डपे तत्र, चन्द्रा-ऽर्काविव पर्वणि ॥२०४॥ सप्रागल्भ्येषु सभ्येषु , स्थितेषु स्मेरविस्यम् । आसीनेषु ससम्म, कोविदानां गणेषु च ॥२०५।। स्वदेश-परदेशेभ्योऽभ्यागतेषु सकौतुकम् । अपरेष्वपि लोकेषु , निषण्णेषु यथायथम् ॥२०६।। एत्य लक्ष्मी-सरस्वत्योरिव जङ्गमसङ्गमः । आसाञ्चक्रे कुमारोऽसौ, पादपद्मान्तिके पितुः ॥२०७॥ विशेषकम् ।। ततोऽनङ्गवती तत्र, मूर्तेवाज्ञा मनोभुवः । क्षीरोदनिर्गतेव श्रीः, कलाकेलिरिवाङ्गिनी ॥२०८।। याप्ययानात् समुत्तीर्य, प्रतीहारीभिरावृता । सानन्दमिन्दुलेखेव, तारकानिकराञ्चिता ॥२०९।। प्रणम्य चरणौ पित्रोः, पादाङ्गष्ठापितेक्षणा । निषसादाग्रतो लोकलोचनाञ्चलवीजिता ॥२१०।। विशेषकम् ।। राजात्मजागुरुः प्राह, कुमार ! क्रियतामयम् । राजपुत्रीकृतप्रश्नचतुष्टयविनिर्णयः ॥२११॥ अभ्यधान्नृपपुत्रोऽथ, पित्रोरानन्दमुगिरन् । उच्चैर्वाचंयमीभूय, जनैः साक्षेपमीक्षितः ॥२१२।। याऽग्रेऽस्ति स्वर्णपाञ्चाली, निर्वाचालीकृतानना । कर्ता मद्वचनादेषा, समस्तप्रश्ननिर्णयम् ॥२१३॥ ततः सा बालिका पाञ्चालिका साऽप्यार्ययैकया । उच्चैरुच्चेरतुः प्रश्नमुत्तरं च क्रमादिदम् ॥२१४।।
D:\maha-k.pm5\2nd proof
Page #280
--------------------------------------------------------------------------
________________
10
२२४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तद्यथा- कः सकलः ? सुकृतरुचिः, कः सद्बुद्धिविधेयकरणगणः ।
कः सुभग: ? शुभवादी, को विश्वजयी ? जितक्रोधः ॥२१५॥ ततस्तुष्टेषु सभ्येषु , स्तुवत्सु गुणवत्सु च । कुमारी सचमत्कारं, कुमारमपि च दृशा ॥२१६।। तं वधू-वरसम्बन्धबन्धं विदधतो विधेः । तदाऽनौचित्यकारित्ववाच्यमुन्मूलितं जनैः ॥२१७।। विप्राणां मन्त्रनिर्घोषैर्जनानां हर्षनिःस्वनैः । बन्दिकोलाहलैस्तूर्यैः, शब्दाद्वैतं तदाऽभवत् ।।२१८।। अथ मौहूर्तिकादिष्टे, लग्ने सर्वग्रहेक्षिते । क्षितेरधिपती पाणिं, ग्राहयामासतुः सुतौ ॥२१९॥ वधू-वरं च हस्त्यश्व--रथा-ऽलङ्करणांशुकैः । अर्चयामासतुः स्नेह-विभव-प्राभवोचितैः ॥२२०॥ पाठसिद्धाश्च साध्याश्च, तत्तत्कर्मसु कर्मठाः । जामात्रे प्रददौ विद्या, विद्याधरनेश्वरः ।।२२१।। सप्रपञ्चमहामञ्चमुदारद्वार-तोरणम् । उत्पताकं विशामीशस्ततः प्रावीविशत् पुरम् ॥२२२।। सम्मान्य मणिचूडादीन् , विद्याधरधारधवान् । राजधानी निजनिजां, राजा हृष्टो विसष्टवान ॥२२३।। नृपः पवनवेगोऽपि, गोपिताविनयस्ततः । सत्कृत्य कृत्यदक्षेण, प्रैषि विक्रमबाहुना ॥२२४।। आपृच्छ्य पौरधौरेयानभ्यर्च्य पुरदैवतान् । विमोच्य बन्धनक्षिप्तान् , दीनादीननुकम्प्य च ॥२२५॥ पुण्यपात्राय पुत्राय, दत्त्वा राज्यश्रियं स्वयम् । नृपेणान्यैः सुदुष्प्रापा, संयमश्रीरुपाददे ॥२२६।। युगबाहुमहीनाथो, विद्यासिद्ध्याऽतिदुर्धरः ।
नृपांहिपान् नतिं निन्ये, हेलयैव महाबलः ॥२२७।। १. स्तुतिवत्सु गुणोच्चयम् । कुमा° पाता० ॥ २. °मश्रीः समाददे खंता० पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #281
--------------------------------------------------------------------------
________________
नवमः सर्गः]
[२२५ तथा मनोरथारामसफलीकारकारणम् । धर्ममाराधयामास, मनो-वचन-कर्मभिः ॥२२८॥ मणिचूडनृपेणापि, स्वयं दीक्षां जिघृक्षुणा । युगवाहुनृपश्चक्रे, सर्वविद्याधरेश्वरः ॥२२९॥ इति जन्मान्तरोपात्ततप:सम्भूतवैभवः । आराधयदिदं राज्यद्वयं लोकद्वयं च सः ॥२३०।। इति नृपयुगबाहोः सच्चरित्रं पवित्रं, तव सचिवशचीश ! स्पष्टमेतत् प्रदिष्टम् । सततमपि निषेव्यं सिद्धिकामैः प्रकामं. निरुपमसुखलक्ष्मीकेलिदीपस्तपस्तत् ॥२३१॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते
श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्यङ्के महाकाव्ये तपःप्रभावोप युगबाहुचरितं वर्णनो नाम नवमः सर्गः समाप्तः ॥
मुष्णाति प्रसभं वसु द्विजपतेर्गौरीगुरुं लङ्घयन् , नो धत्ते परलोकतो भयमहो ! हंसापलापे कृती । उच्चैरास्तिकचक्रवालमुकुट ! श्रीवस्तुपाल ! स्वयं, भेजे नास्तिकतामयं तव यश:पूर कुतस्त्यामिति ? ॥१॥ आयाताः कति नैव यान्ति कति नो यास्यन्ति नो वा कति, स्थानस्थाननिवासिनो भवपथे पान्थीभवन्तो जनाः ? । अस्मिन् विस्मयनीयबुद्धिजलधिर्विध्वस्य दस्यून् करे, कुर्वन् पुण्यनिधिं धिनोति वसुधां श्रीवस्तुपालः पुरम् ॥२॥
॥ ग्रन्थाग्रम् २४७ ॥ उभयम् २७९३॥
15
20
.
.
१. °मेवोपदि खंता० ॥ २. °रितनामा नव पाता० ॥ ३. पतेर्गोरी खंता० पाता० ।। ४. °ल! स्फुटां, भेजे खंता० पाता० ॥ ५. °लधेवि पाता० ।। ६. ध्वस्तद वता० ॥७. °निधेधिनो' पाता० ।। ८. सर्गग्रन्था खंता० ॥
D:\maha-k.pm5\2nd proof
Page #282
--------------------------------------------------------------------------
________________
दशमः सर्गः ॥
10
कार्मणं शर्मलक्ष्मीणां, मूलं धर्ममहीरुहः । आस्पदं सम्पदामेकमिदं दीनानुकम्पनम् ॥१॥ श्रीमन्नेमिजिनेनेव, तदिदं बुद्धिशालिना ।
पालनीयं प्रयत्नेन, लोकोत्तरफलार्थिना ॥२॥ [दीनानुकम्पायां श्रीनेमिजिनचरितम् ]
इहैव भरतक्षेत्रे, जम्बूद्वीपविभूषणे । अस्ति स्वर्गोपमं धाम्ना, नाम्नाऽचलपुरं पुरम् ॥३॥ गृहान् सप्तक्षणान् यत्र, वीक्ष्य सप्ताश्वसप्तयः । क्षणं स्खलन्ति मध्याह्ने, स्फुटं कृतकुटीभ्रमाः ॥४।। श्रीविक्रमधनो नाम, तत्रासीदीशिता भुवः । यदसौ यमुनाधाम्नि, मग्ना यान्ति द्विषो दिवि ॥५॥ रेजे रणाजिरं यस्य भिन्नेभरद-मौक्तिकैः । छिन्नवैरियशोवृक्षशाखाकुसुमसन्निभैः ॥६॥ शम्भोरुमेव रम्भोरुरम्भोरुहविलोचना ।
धारिणीति प्रिया तस्य, बभूव सहचारिणी ॥७॥ $अन्यदाऽसौ निशाशेषे, सुखसुप्ता व्यलोकयत् ।
स्वप्नान्तर्मञ्जरीमञ्जुसहकारकरं नरम् ॥८॥ जगाद सोऽप्यसौ देवि !, सहकारमहीरुहः । कल्पपादपकल्पश्रीरारोप्यस्त्वद्गृहाङ्गणे ॥९॥ ततश्चोद्धारमुद्धारमयमारोपितो मया । आम्रो नवमवेलायां, फलिताऽनवमं फलम् ॥१०॥
15
१. दिवम् खंता० पाता० ॥
Page #283
--------------------------------------------------------------------------
________________
दशमः सर्गः]
अत्रान्तरे स्फुरत्तोषैः, पेठे मङ्गलपाठकैः । प्रभाते भाषया पक्वरसालरससारया ॥ ११ ॥ अद्वितीयफलोद्भासिभास्वदुद्गमकारणम् । विभात्यभिनवश्चतद्रुरिवायं प्रगेक्षणः ॥१२॥ अथोत्थाय महीनाथवल्लभा विकसन्मुखी । राज्ञे विज्ञपयामास, स्वप्नवृत्तान्तमद्भुतम् ॥१३॥ नृपोऽप्यूचे सुतो भावी, भवत्याः कश्चिदुत्तमः । न जानीमस्तु यत्तस्य, वारानारोपणं नव ॥ १४ ॥ अथ गर्भं बभारैषा, निर्भरानन्दशालिनी । शस्यदोहदसन्दोहसूचिताद्भुतलक्षणम् ॥१५॥ वासरेष्वथ पूर्णेषु, पूर्णेन्दुमिव सुन्दरम् । असूतासौ सुतं पूर्णमासीवासीमतेजसम् ॥१६॥ दशाहानन्तरं तस्य, सुतस्य जगतीपतिः । आनन्दवर्द्धितोत्साहो, धन इत्यभिधां व्यधात् ॥१७॥ वर्द्धमानवपुर्लक्ष्मीर्नूतनेन्दुरिव क्रमात् । सकलाः स कलाः प्राप, स्पष्टदृष्टाष्टधीगुणः ॥१८॥ असौ भाग्योद्यतश्रीकः, सौभाग्यरुचिरद्युतिः । अद्वितीयकलाशाली, द्वितीयमभजद् वयः ॥ १९॥ यौवराज्याभिषेकेऽथ, निर्वृत्ते नृपनन्दनः । नानाविधाभिः क्रीडाभिश्चिक्रीड सुखलालसः ॥२०॥ §§ सवयोभिर्महामात्यपुत्रैर्मित्रैः समन्वितम् ।
धनं वनगतं कश्चिदेवमेत्य व्यजिज्ञपत् ॥२१॥ आज्ञापितोऽस्मि देवेन, यद् दूतं सिंहभूभुजः । मेलयामुं कुमारस्य, मान्यमस्य च वाचिकम् ॥२२॥ उद्यानस्य बहिः सोऽयं, विद्यतेऽद्यापि सुप्रभो ! | समादिश समायातु, यातु वा साम्प्रतं किमु ? ||२३|| १. ° गुणाः खंता० । २. मेवं व्य° खंता० ॥
D:\maha-k.pm5 \ 2nd proof
[ २२७
5
10
15
20
25
Page #284
--------------------------------------------------------------------------
________________
२२८]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् स राजपुरुषो राजकुमारानुमतादथ । प्रावेशयदमुं दूतमन्तःसभमुरुत्वरः ॥२४॥ विशिष्टं वेत्रिणाऽऽदिष्टे, निविष्टमथ विष्टरे । सविस्मयं वचोऽवादीज्जगतीपतिनन्दनः ॥२५।। क्षेमोऽस्ति पाटलीपुत्रपत्तेः सिंहमहीभुजः ? । कार्येण केन प्राप्तोऽसि, झटित्येवं निवेदय ॥२६॥ स वचस्वी ततः प्राह, तस्याक्षेमः कुतो भवेत् ? । श्रीविक्रमधनो यस्य, मित्रमत्रस्नुमानसः ॥२७॥ परमस्यां तु वेलायां, शीघ्रं यदहमागतः ।। कारणं शृणु तत्र त्वं, प्रयोजनमिदं तव ॥२८॥ कलत्रे विमलानाम्नि, स्वामिन् ! सिंहमहीभुजः । आस्ते धनवती पुत्री, सौन्दर्यस्येव देवता ॥२९॥ तत्र चित्रकरं कञ्चिद् , दिव्यचित्रधरं नरम् । एषा रेषाविशेषज्ञाऽपश्यद् भूपस्य नन्दनी ॥३०॥ व्यलोकयच्च तच्चित्रे, कञ्चिन्नृपतिनन्दनम् । हृदयानन्दनं राज्यलक्षणैः शुभशंसिभिः ॥३१॥ तमथ प्राह सा चित्रं, यत् त्वयैतद् विनिर्ममे । तत् कलाख्यापनायैव ?, प्रतिच्छन्दोऽथ कस्यचित् ? ॥३२॥ सोऽप्युवाच कुमारी तच्चित्रं यद् वर्ण्यते मम । विज्ञानाद्भुतमप्येतद् , विगोपककरं परम् ॥३३॥ प्रतिच्छन्दो हि यस्यायमसौ सोमसमाकृतिः । यदि दृग्गोचरं गच्छेत् , तच्चित्रं स्यान्न चित्रकृत् ॥३४॥ सतां चित्ते कृतावासः, स यश:कुसुमेषुभिः । वशीकरोति त्रैलोक्यं, द्वितीय इव मन्मथः ॥३५।। समाकयेति तद्वाचं, सा चन्द्रवदनाऽवदत् । स कुत्र ? कस्य वा पुत्रस्तस्य किंनाम नाम वा ? ॥३६।।
20
25
१. त्रस्तमा खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #285
--------------------------------------------------------------------------
________________
[२२९
दशमः सर्गः]
सोऽपि प्राहाऽचलपुरे, श्रीविक्रमधनात्मजः । धनोऽस्ति मूर्तिस्तस्यैषा, मयाऽलेखि स्वकौतुकात् ॥३७॥ श्रुत्वेति तत्प्रभृत्येषा, विशेषात् त्वयि रागिणी । क्रीडां पीडामिव ज्ञात्वा, कन्यान्तःपुरमाययौ ॥३८।। त्वदेकतानचित्तेयमपि व्यापारितेन्द्रिया । त्वया व्याप्तं जगद् वेत्ति, योगिनीव परात्मना ॥३९।। एकं विहाय त्वां देव !, सा महीपतिनन्दनी । स्त्रीरूपमथवा क्लीबं, मन्यते जगदप्यदः ॥४०॥ देवीमुखादिदं सर्वं, वृत्तान्तं मेदिनीपतिः । विज्ञाय गुणविज्ञाय, भवते मां व्यसर्जयत् ॥४१॥ मामत्रागामुकं मत्वा, मेदिनीपतिनन्दनी । अमुं लेखप्रतीहारं, हारं दूतमिवाऽऽर्पयत् ॥४२॥ उक्त्वेति दूतो लेखेन, सहितं चरणान्तिके । कुमारस्यामुचन्मुक्ताहारं तत्प्राभृतीकृतम् ॥४३॥ छोटयित्वा ततो लेखमेष वेषजितस्मरः । जवादवाचयत् तोषचयपोषचमत्कृतः ॥४४॥ भवन्मूर्तिनिरस्तेन, कामेन ज्वालितं मम । मानसं त्वत्कृतावासं, सिक्तं नेत्राम्बुबिन्दुभिः ॥४५॥ न शान्ति याति तन्नाथ !, शान्ति नय दयां कुरु । दृढारम्भपरीरम्भदम्भपीयूषनिहरैः ॥४६।। परितः परितप्ताङ्गी, मदनज्वलनाचिषा । वर्धिष्णुप्रेमकल्लोले, क्षिप मां निजमानसे ॥४७।। इति लेखार्थसम्भारं, हारं च हृदये दधौ । स्निग्धोज्ज्वलस्फुरद्वर्णं, कुमार: कारणं मुदाम् ॥४८।। विमृश्याथ कुमारोऽपि, प्रतिलेखं लिलेख सः ।
शृङ्गारेणेव मूर्तेन, मृगनाभिमयाम्भसा ॥४९।। १. दत्तपी खंता० ॥
D:\maha-k.pm5\2nd proof
Page #286
--------------------------------------------------------------------------
________________
२३०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् रतिरूपसपत्नीं त्वां, दधानस्य ममोरसि । रुषा रतिपतिः शङ्के, किरत्यविरतं शरान् ॥५०॥ गुणैः श्रवणमार्गेण, तवाध्यासितमेव मे । मनो विविशुरक्षाणि, सर्वाण्यपि सुखेप्यसया ॥५१॥ इति लेखेन, दानेन, मानेन च कृतार्थितः । कुमारेण चर: प्रैषि, सम्भृतप्राभृतोच्चयः ॥५२॥ सत्कथाभिरथैतस्य, भूपो भूपसुताऽपि सा । कलयामासतस्तोषं, कमारागमकाङक्षया ॥५३॥ विनीत: सोऽपि निर्णीतलग्नस्योपरि भूपभूः । प्रयाणैः कैश्चन प्राप, तत् पुरं सपरिच्छदः ॥५४॥ सम्मुखाभ्यागतेनाथ, सिंहेन सह भूभुजा । प्रविवेश पुरीं वीरो, नृत्यन्तीमिव केतुभिः ॥५५।। पुरे प्रतिगृहं रत्नस्तम्भेषु प्रतिबिम्बितः । श्लिष्यमाणो मृगाक्षीभिः, क्षणं गलितचेतनम् ॥५६।। मनस्सु पुरनारीणां, मनोभूनगरेष्विव । एककालं विशन् विद्यां, दर्शयन् बहुरूपिणीम् ॥५७।। स रत्नभित्तितेजोभिरस्फुटद्धारभूमिकम् । प्रविवेश नृपावासं, दौवारिकगिरा परम् ॥५८॥ विशेषकम् ॥ स क्रमेणाथ भूपालसौधमूर्धानमासदत् । पूर्वपर्वतशृङ्गाग्रविभागमिव भानुमान् ॥५९।। अथ नारीजने भूरिभूषणद्विगुणधुतौ । धवलध्वनिपीयूषसञ्जीवितमनोभवे ॥६०॥ वेदोच्चारचमत्कारसप्रतापत्रयीतनौ । ब्राह्मणानां गणे स्पर्धनिरुद्धसदनाङ्गणे ॥६१।। काहलानलयन्त्रोत्थकिङ्कराननमारुतैः । दीपिते जनचित्तेषु , मकरध्वजपावके ॥६२॥
D:\maha-k.pm5\2nd proof
Page #287
--------------------------------------------------------------------------
________________
दशमः सर्गः]
[२३१ अद्भुतं वाद्यमानेषु , मृदङ्गेषु मुहुर्मुहुः । अम्भोधरध्वनिभ्रान्त्या, नृत्याकुलकलापिषु ॥६३॥ कुमारी च कुमारश्च, योजयित्वा कराम्बुजे । ततः पुरोधसा वह्न:, कारितौ तौ प्रदक्षिणाम् ॥६४॥ पञ्चभिः कुलकम् ।। आसीदश्रु न चित्राय, होमधूमे विसर्पति । तदाऽऽसन्ने तयोर्वह्नौ, कम्पो विस्मयभूरभूत् ॥६५।। परस्परं तयोः पाणिस्पर्शे पीयूषवर्षिणि । अमुञ्चदङ्करान् क्षेत्रे, शृङ्गार: पुलकच्छलात् ॥६६।। सर्वाङ्गपूर्णयोः कामरसेन भृशमेतयोः । पाणिपीडनतः स्वेदच्छलात् किञ्चिद् बहिः स्थितम् ॥६७॥ तदा कुमारवक्वेन्दुः, कोऽप्यपूर्वः स्मयं दधौ । कुमारीवदनाम्भोजसमुल्लासनलासकः ॥६८।। नमश्चक्रे क्रमेणाथ, गुरुवर्ग नृपाङ्गजः । तया दयितया साकं, बद्धाञ्चलविलग्नया ॥६९।। कतिचिद् वासरांस्तत्र, स्थित्वा नृपतिनन्दनः ।
प्रयातः स्वपुरीं रेमे, समं वनितया तया ॥७०॥ ६६ मुनिर्वसुन्धरो नाम, पवित्रितवसुन्धरः ।
अन्येधुराजगामात्र, चतुर्ज्ञानधरः पुरे ॥७१॥ नमस्कर्तुममुं राजा, कुमारेण समं ततः । ययौ पुरवनीखण्डमखण्डगुरुभक्तिकः ॥७२॥ मुदा वसुन्धराधीशो, वसुन्धरमुनीश्वरम् । प्रणम्य पादपीठाग्रे, क्षितिपीठे निविष्टवान् ॥७३।। नवस्थानरसालद्रुन्यासस्वप्नविचारणाम् । अपृच्छत् पृथिवीभर्ता, प्रेयसीप्रेरितस्ततः ॥७४।। सर्वज्ञं मनसा पृष्ट्वा, समाचष्ट मुनीश्वरः ।
कुमारोऽयं जिनो भूत्वा, फलिता नवमे भवे ॥७५।। १. लालसः खंता० ॥ २. तदा द खंता० ॥ ३. रणम् खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #288
--------------------------------------------------------------------------
________________
२३२]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रुत्वेति प्रीतिमान् भूपो, मुनिं नत्वा पुरं गतः । वाहव्यूहखुरोद्भूतधूलिधूसरवासरः ॥७६।। से कुमारोऽन्यदा केलिशाली गत्वा वनावनौ । चिरं चिक्रीड सखिभिः, कलभैरिव कुञ्जरः ॥७७॥ अथाऽपश्यदसौ कञ्चिद् , भूमौ निपतितं मुनिम् । निरालम्बवियभ्रान्तिखिन्नं रविमिवाचिरात् ॥७८।। आश्वास्य चन्दनाम्भोभिरनिलैश्चानुलोमिकैः । चक्रे कुमारः सच्छायं, मुनि धर्मद्रुमोपमम् ॥७९।। उत्तारितः कुमारेण, विपदम्भोनिधेर्मुनिः । तमुत्तारयितुं सोऽपि, तत् प्रारेभे भवान्तरात् ॥८०।। तत्कालं च समारोप्य, तच्चित्ते वाक्सुधारसैः । सम्यक्त्वपादपस्तेन, शतशाखो व्यतन्यत ॥८१॥ कुमारस्योपरोधेन, स्थित्वाऽथ स्तोकवासरान् । कृतावद्यपरीहारो, विहारं विदधे मुनिः ॥८२॥ बन्धुना धनदेवेन, धनदत्तेन चान्वितः । सवधूको धनोऽन्येधुव्रतं प्राप वसुन्धरात् ॥८३।। तप्त्वा तपांसि भूयांसि, क्षीणायुःकर्मबन्धनाः ।
सौधर्मकल्पे सर्वेऽपि, श्रायसीं श्रियमाश्रयन् ।।८४।। ६६ अत्रैव भरतक्षेत्रे, वैताढ्यगिरिमूर्धनि ।
उत्तरश्रेणिरोचिष्णुसूरतेजोऽभिधे पुरे ॥८५।। अरातिध्वान्तसूरस्य, सूरस्य पृथिवीपतेः । विद्युन्मत्यभिधानाया, देव्याः कुक्षिसरोरुहे ॥८६॥ जीवो धनकुमारस्य, पुण्याविष्टस्त्रिविष्टपात् । जातश्चित्रगतिर्नाम, हंसचित्रगतिः सुतः ॥८७॥ विशेषकम् ॥ विद्यावैदग्ध्यदुग्धाब्धिकेलिकल्लोलितैरयम् ।
विद्याधराणामानन्दकन्दं कन्दलितं व्यधात् ।।८८।। १. कुमारोऽप्यन्यदा पाता० ॥ २. °वार्णवात् खंता० पाता० ॥ ३. °लं स समा पाता० ॥
15
20
25
D:\maha-k.pm5\2nd proof
Page #289
--------------------------------------------------------------------------
________________
दशमः सर्गः]
[२३३ किञ्चात्रैव गिरौ व्याप्तव्योम्नि वैताढ्यनामनि । दक्षिणश्रेणिकोटीरे, नगरे शिवमन्दिरे ॥८९॥ अनङ्गसेनसञ्जस्य, मेदिनीहृदयेशितुः । पत्न्यां शशिप्रभानाम्न्यां, शशिप्रभमुखत्विषि ॥९०|| च्युत्वा धनवतीजीवः, सोऽपि सौधर्मतस्ततः । धाम्ना रत्नवतीवाभून्नाम्ना रत्नवती सुता ॥९१।। विशेषकम् ॥ कलाकलापकुशलां, क्रमादाक्रान्तयौवनाम् । उत्सङ्गसङ्गिनीमेनां, विधाय वसुधाधवः ॥१२॥ पङ्कजिन्या इवामुष्याः, कः स्यादर्क इव प्रियः ? । दैवज्ञमित्यभाषिष्ट, निविष्टं विष्टरे पुरः ॥९३।। युग्मम् ।। अथागद्यत सद्यस्कज्ञानामृतभृताऽमुना । अगाधज्योतिषग्रन्थसिन्धुमन्थानभूभृता ॥९४|| प्रौढप्रधनपाथोधितरणैकतरण्डकम् । रणे कृपाणामाच्छिद्य, यस्ते हस्ते ग्रहीष्यति ॥९५।। श्रीसिद्धायतने यस्य, मूर्धनि स्वधुनीनिभा । स्तुतिं प्रस्तुवतो दिव्या, पुष्पवृष्टिर्भविष्यति ॥९६।। स व भवितैतस्याः, श्रीपतिप्रतिमः पतिः । शुद्धपक्षद्वयो हंस्या, राजहंस इवामलः ॥९७॥ विशेषकम् ।। इत्याकर्ण्य कृतप्रीतिः, स खेचरशिरोमणिः ।
प्रैषीज्ज्योतिषिकाग्रण्यं, प्रीणयित्वा विभूतिभिः ॥९८॥ ६६ कदाचिद् भरतक्षेत्रे, व्योम्ना चित्रगतिश्चरन् ।
आर्तं किञ्चित् पुरं वीक्ष्य, मङ्ख्त्तीर्णो भुवं दिवः ॥९९॥ तत्र भद्राकृति कञ्चिदपृच्छत् खेचरो नरम् । केयं पुरी ? नृपः कोऽस्यां ?, दुःखं किमिदमप्यहो ! ? ॥१००।। ज्ञाताशेषकथो वाचमथोवाच स पूरुषः । अलङ्कृतमहीचक्रमिदं चक्रपुरं पुरम् ॥१०१।।
D:\maha-k.pm5\2nd proof
Page #290
--------------------------------------------------------------------------
________________
२३४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्रभुरत्रास्ति सुग्रीवः, प्रग्रीवः क्षितिपश्रियः । प्रिये यशोमती-भद्रे, तस्य ख्याते उभे शुभे ॥१०२॥ सुमित्रः सूनुरेकस्या, जगन्मित्रमजायत । द्वितीयस्याः पुनः पद्मश्छद्मनः सद्म जङ्गमम् ॥१०३॥ जीवत्यस्मिन् न मे सूनो वि भूपालवैभवम् । भद्रेति सुचरित्राय, सुमित्राय विषं ददौ ॥१०४।। विषे ध्वान्त इवोदीर्णे, चरितैः श्यामया तया । सुमित्रो व्यसनं प्रापच्चित्रं पद्मे ननु स्मितम् ॥१०५॥ म्लानिं गते सुमित्रेऽस्मिन् , मित्रवत् तेजसां निधौ । युक्तं चक्रपुरस्यास्य, दुःखं दुःसहतां गतम् ॥१०६।। इति चित्रगतिः श्रुत्वा, तमुज्जीवयितुं जवात् । परोपकारव्यसनी, विवेश नृपवेश्मनि ॥१०७।। स मन्त्राम्भः सुमित्राङ्गे, बन्धुदृग्भिः सहाक्षिपत् । स्मितं चक्षुः सुमित्रस्य, तद्बान्धवमुखैः समम् ॥१०८॥ पुनरुज्जीविते जाते, सुमित्रे नेत्रपात्रताम् । दुःखबाष्पाम्बु बन्धूनां, प्रमोदाश्रुपदं ययौ ॥१०९।। अथ सोमे सुमित्रेऽस्मिस्तापं हरति देहिनाम् । पद्मे सङ्कचिते भद्रा, भृङ्गीव क्वचिदप्यगात् ॥११०।। अथ जीवितदातारं, तदा तारं यशोभरैः । तं विद्याधरमानन्दी, ववन्दे नपनन्दनः ॥१११।। ततः पितृभ्यां पादान्तप्रणतः स्नपितः सुतः । नेत्रकुम्भमुखोद्गीर्णैरानन्दाश्रुजलप्लवैः ॥११२।। विद्याधरकुमारोऽपि, ताभ्यामालिङ्गय निर्भरम् । अनिच्छन्नपि सच्चक्रे, वसना-ऽऽभरणादिभिः ॥११३॥ स्नेहादप्रेषितेनाथ, स चित्रगतिना सह । सुमित्रः कुरुते क्रीडां, विष्णुनेव पुरन्दरः ॥११४॥
D:\maha-k.pm5\2nd proof
Page #291
--------------------------------------------------------------------------
________________
[२३५
दशमः सर्गः]
अन्येषुः सुयशा नाम, केवली प्राप तत् पुरम् । जगाम तं नमस्कर्तुं , सुग्रीवः सह बान्धवैः ॥११५।। तं प्रणम्योपविश्याथ, देशनान्ते विशाम्पतिः । पप्रच्छ क्व नु सा भद्रा, परित्रस्य ययाविति ? ॥११६।। सा नश्यन्ती हृता चौरैविक्रीता वणिजो गृहे । नष्टा ततोऽपि दावाग्निदग्धा दुर्गतिमभ्यगात् ॥११७|| अतिशोच्यमनन्तं सा, संसारं विचरिष्यति । इत्थं स कथयामास, केवली नृपतिं प्रति ॥११८॥ तदाकर्ण्य नृपो दध्यौ, यत्कृते साऽकृतेदृशम् । सोऽस्त्यत्र नरके सा तु , गता वत्सलता हहा ! ॥११९।। इत्थं खिन्नः सुमित्राय, दत्त्वा राज्यं भुवो विभुः । कञ्चिद् देशं च पद्माय, निर्मायो व्रतमग्रहीत् ॥१२०॥ ततः सुमित्रधात्रीशमापृच्छ्य कथमप्यमुम् ।
गतश्चित्रगतिस्तेन, सत्कृतो नगरं निजम ॥१२१।। $ इतो रत्नवतीभ्राता, कमलोऽनङ्गसेनभूः ।
सुमित्रभगिनीं कूटात् , कलिङ्गस्याहरत् प्रियाम् ॥१२२॥ स्वमित्रस्य सुमित्रस्य, तामानेतुं सहोदराम् । वेगाच्चित्रगतिः प्राप, नगरं शिवमन्दिरम् ॥१२३॥ तं स्वमित्रस्वसर्दीनवक्त्रायाश्चाटकारिणम । उद्यानेऽत्रासयच्चित्रगतिः कमलमाकुलम् ॥१२४।। कोपादनङ्गसेनोऽपि, पुत्राभिभवसम्भवात् । योg चित्रगतिं सैन्यैरदैन्यैर्निरगात् पुरात् ॥१२५।। उद्यन्महा: सहानेन, चक्रे चित्रगतियुधम् । क्रमभ्रष्टाखिलास्त्रेण, वैलक्ष्यमुपगच्छता ॥१२६।। अनङ्गसेनभूपालः, खड्गरत्नमथास्मरत् ।
यो मुद्धरधैर्योऽसौ, समं सूनुविरोधिना ॥१२७।। १. युग्मम् खंता० ॥ २. सुमि° खंता० ॥
D:\maha-k.pm5\2nd proof
Page #292
--------------------------------------------------------------------------
________________
२३६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ चित्रगतिर्मायातम:श्यामलिताम्बरः । राज्ञः कृपाणमाच्छिद्य, गृहीत्वा मित्रसोदराम् ॥१२८।। गत्वा चक्रपुरे तूर्णं, सुमित्रस्य समर्प्य च । आजगाम स वैताढ्यं, पूर्वादिमिव भानुमान् ॥१२९॥ युग्मम् ॥ प्रौढपुत्रः सुमित्रोऽपि, विरक्तः संसृतौ कृती । व्रतमासाद्य जैनेन्द्रं, विचचार चिरं क्षितौ ॥१३०।। आखेटकगतेनायमथ पद्मन बन्धुना । पूर्वविद्वेषतः शल्यहतो निपतितः क्षितौ ॥१३१॥ असावनन्तसंसारी, मत्तो भवति बान्धवः । शोचन्नेवं स्वमात्मानं, विपन्नः स महामुनिः ॥१३२।। बभूव ब्रह्मलोकेऽसौ, शक्रसामानिकः सुरः । अगण्यपुण्यनैपुण्यपण्याद्वैतनिकेतनम् ॥१३३।। दुष्टाहिदष्टः पद्मोऽपि, सप्तमं नरकं ययौ ।
मन्येऽसौ चरणे धृत्वा, कृष्टः कालेन कौतुकात् ॥१३४।। हु एकदाऽगमदानन्दी, नन्दीश्वरवरं प्रति । विद्याधरगणो बिभ्रदहम्पूर्विकया त्वराम् ॥१३५॥ अथापूज्यन्त निःशेषगीतवाद्यादिकौतुकैः । विद्याधरकदम्बेन, भक्तिविभ्राजिना जिनाः ॥१३६।। कैः पुण्यैः पदमीदृक्षं, दु:खत्रासदमासदम् ? । इदमत्रान्तरे दध्यौ, सुमित्रः स्वर्गितां गतः ॥१३७।। इति चिन्तयतश्चित्ते, मित्रं चित्रगतिः कृती । अतिप्रेम्णाऽवदातस्य, तदा तस्य स्मृतिं गतः ॥१३८।। नन्दीश्वरे स तं वीक्ष्य, कुर्वाणं जिनपूजनम् । आगाद् वेगेन तत्रैव, मित्रस्नेहेन मोहितः ॥१३९।। विद्याधरेषु शृण्वत्सु , स देवः कुर्वतः स्तुतिम् । मूनि चित्रगतेर्हृष्टः, पुष्पवृष्टिं विसृष्टवान् ॥१४०।।
D:\maha-k.pm5\2nd proof
Page #293
--------------------------------------------------------------------------
________________
[२३७
दशमः सर्गः]
अथ चित्रगतिं सर्वे, गर्वमुन्मुच्य खेचराः । विस्मिताः पुष्पवर्षेण, नमश्चक्रुर्गुणाधिकम् ॥१४१॥ बुबुधेऽनङ्गसेनोऽपि, स्मृत्वा गणकभाषितम् । पुष्पवृष्ट्याऽसियष्ट्या च, हृतया तं सुतापतिम् ॥१४२।। रत्नवत्यपि तं प्राप्य, पपावविरतं दृशा । मरुस्थलपथे पान्थाः, पाथ:पूरमिवादरात् ॥१४३॥ सोऽपि चित्रगतिर्वीक्ष्य, कैरवाक्षीमिमां तदा । मग्नामुदधरत् कष्टं, तल्लावण्यहृदे दृशम् ॥१४४।। परस्परमथैताभ्यां, गतभ्यामेकतामिव । स्वं मनः प्रेमसर्वस्वकोशाध्यक्ष इवार्पितम् ॥१४५।। अथ स्वस्वपुरं प्रापुः, प्रीताः सर्वेऽपि खेचराः । हर्षमुत्कर्षयन्तोऽन्तः, स्तुत्या चित्रगतेस्तया ॥१४६।। श्रीसूरा-ऽनङ्गसेनाभ्यामादिष्टो गणकस्ततः । निश्चिकाय विवाहाय, रागिणोदिनमेतयोः ॥१४७।। विवाह्य रत्नवत्याऽथ, सूर-श्चित्रगतिं सुतम् । राज्ये न्यस्य समं विद्युन्मत्या व्रतमुपाददे ॥१४८॥ स जीवं धनदेवस्य, बन्धुं नाम्ना मनोगतिम् । धनदत्तस्य चपलगतिं च मुदमानयत् ॥१४९।। मृतस्य मणिचूडस्य, स्वसामन्तस्य नन्दनौ । विभज्य विभवं राज्ञा, शशि-सूरौ च तोषितौ ॥१५०॥ एकद्रव्याभिलाषेण, कदाचिद् युध्यतोस्तयोः । मृतयोर्वार्तया राजा, वैराग्यं हृदि भेजिवान् ॥१५१।। सार्द्ध स्वकीयबन्धुभ्यां, वध्वा च वसुधाधवः । सूरेर्दमधराद् भेजे, व्रतं खड्गाभतीव्रतम् ॥१५२॥ पुरं पुरन्दरो नाम, पुरन्दरपराक्रमः । अपालयन्नृपालस्य, तस्य सूनुरनूनधीः ॥१५३।।
D:\maha-k.pm5\2nd proof
Page #294
--------------------------------------------------------------------------
________________
२३८]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पादपोपगमं कृत्वा, प्राप चित्रगतिः कृती । माहेन्द्रकल्पे देवत्वमृभुप्रभुनिभप्रभः ॥१५४॥ अस्ति प्रत्यग्विदेहेषु , देशः पद्माख्यया महान् । यत्र ग्रामाऽन्नराशीनां, शैलानामपि नान्तरम् ॥१५५।। पुरं सिंहपुरं तत्र, विद्यते विदितं भुवि । सौधाग्रस्त्रीमुखाब्जानां, योन्दुर्दासवत् पुरः ॥१५६॥ हरिणन्दीति तत्रासीदवनीपालपुङ्गवः । विभाति यत्प्रतापस्य, तप्तांशुः प्रतिहस्तकः ॥१५७।। से भेजे वल्लभामर्थिप्रियदः प्रियदर्शनाम् । यस्याः शस्यौ रति-प्रीत्योः, केलिशैलरुचौ कुचौ ॥१५८।। सोऽयं चित्रगतेर्जीवश्च्युत्वा माहेन्द्रकल्पतः । अपराजितनामाऽभूदुग्धामा तदङ्गजः ॥१५९।। सखा विमलबोधाख्यस्तस्याभवदमात्यभूः । सहचारी सदा भानोरिव रश्मिसमुच्चयः ॥१६०।। वाहाभ्यां वाहितावेतौ, बाह्यालीक्रमणेऽन्यदा । देशे दवीयसि गतावरण्ये पुण्यविक्रमौ ॥१६१।। तत्रावतीर्य तौ वीर्यविनिर्जितपुरन्दरौ । निन्यतुस्तोयतीरेषु , तृषार्तं तुरगद्वयम् ॥१६२॥ अथ श्लथीकृताबन्धौ, विपन्नौ तौ तुरङ्गमौ । देशान्तरविहारश्रीनेत्रे इव तदा तयोः ॥१६३।। अथ तत्र स्थितावेतौ, निराशौ गलितश्रियौ । कलुषौ कलिमाहात्म्यान्न्यायधर्माविवाङ्गिनौ ॥१६४।। अत्रान्तरे नरः कोऽपि, हन्ये हन्ये वदन्निदम् । प्रदत्ताभयदानेन कुमारेण स्थिरीकृतः ॥१६५।। स्थितो यावदसौ तत्र, तावदारक्षकाः क्षणात् । हत हतेति जल्पन्तोऽभ्याययुर्ययुवेगतः ॥१६६।।
D:\maha-k.pm5\2nd proof
Page #295
--------------------------------------------------------------------------
________________
दशमः सर्गः]
[२३९
ततः समं कुमारेण, वधवारणकारिणा । तदाऽऽरक्षकसैन्यं तत् , प्रारेभे युद्धमुद्धतम् ॥१६७।। करवालः कुमारस्य, ततो दलयतो रणे । बलस्यास्य प्रभावाब्धिमगस्तिरिव पीतवान् ॥१६८।। अथ ते व्यथितास्तेन, कुमारेणोद्भटा भटाः ।। आशु विज्ञापयामासुर्वलित्वा भूभुजं निजम् ॥१६९।। तदाऽऽरक्षप्रतिक्षेपोद्दीप्रकोपः स भूपतिः । सनाथां दण्डनाथेन, प्राहिणोदसमां चमूम् ॥१७०।। खड्गलेखा कुमारस्यावलेपजलधेस्ततः । इमां पराङ्मुखीचक्रे, वाहिनीमतुलत्वराम् ॥१७१।। अथ स्वयमयं राजा, समारुह्य मतङ्गजम् । सङ्ग्रामाय समारेभे, संरम्भं क्रोधदुर्धरः ॥१७२।। मन्त्रिपुत्रं कुमारोऽपि, व्यापार्य नररक्षणे । आरुरोह रणायोग्रमभिमानमतङ्गजम ॥१७३।। नृपाङ्गजभुजेनाभादसिलेखा विकम्पिता । शिखेव मुक्ता वातास्ता, विरोधिवधसन्धया ॥१७४।। तद्भुजस्य यमस्येव, रोमाञ्चैर्मेचकद्युतेः । संहरन्ती रिपून् कृष्टा, जिह्वेवासिलता बभौ ॥१७५।। मनो मन्त्री भुजे मित्रं, मानो धनमसिर्बलम् । इति वीरो विजग्राह, स युक्तं सह भूभुजा ॥१७६।। भग्ने सैन्ये प्रणिधितो, ज्ञात्वा तं नृपनन्दनम् । रणं निर्मुच्य पप्रच्छ, कुशलं कोशलेश्वरः ॥१७७|| पितृमित्रं कुमारोऽपि, तं मत्वा मन्त्रिणो गिरा । नमश्चकार तत्कालाहङ्कारभ्रंशभासुरः ॥१७८।। सुता कनकमालाऽस्मै, कुमाराय महीभुजा ।
दत्ता प्रमथनाथाय, पार्वतीव हिमाद्रिणा ॥१७९।। १. °द्धमद्भुतम् खंता० ॥ २. तं मित्रनन्द खंता ॥
D:\maha-k.pm5\2nd proof
Page #296
--------------------------------------------------------------------------
________________
२४०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ देशान्तरालोककौतुकायत्तचेतसौ । निशि निःसृत्य मन्त्रीश-धात्रीशतनुजौ गतौ ॥१८०।। अथ तौ कानने क्वापि, कामिन्याः करुणारवम् । आकर्ण्य कालिकादेव्या, मन्दिरे जग्मतुर्जवात् ॥१८१॥ समीपे वह्निकुण्डस्य, रुदती कामपि स्त्रियम् । वीरो व्यलोकयत् तत्र, कान्तां केनापि खड्गिना ॥१८२।। अथ तं प्रथितोत्साहः, कुमारः प्राह खड्गिनम् । न वेत्सि क्रूर ! रे ! भूमि, मया सस्वामिकामिति ॥१८३॥ विद्यते यदि ते शक्तिर्विधेहि प्रधनं ततः । इत्याकर्ण्य द्रुतं सोऽपि, चलितः कलितः क्रुधा ॥१८४॥ समुल्लासितनिस्त्रिंशौ, रणाय स्फुरितौ ततः । एतावुत्पाटितोद्दण्डशुण्डादण्डाविव द्विपौ ॥१८५।। खड्गेन धारया धारां, वारयन्तौ मुहुमिथः । युयुधातेतरामेतौ, दन्ताभ्यामिव दन्तिनौ ॥१८६।। तमजेयतमं मत्वा, कुमारमसिना पुरः । क्रीडया पीडयामास, नागपाशप्रबन्धतः ॥१८७।। वल्लीबन्धानिव गजः, स जगत्कौतुकप्रदः । नृपसूनुर्बलेनैव, नागपाशानतुत्रुटत् ॥१८८॥ लोचने वञ्चयित्वाऽथ, कुमारेण रणाङ्गणे । कालिन्दीस्रोतसेव द्रुररातिः पातितोऽसिना ॥१८९।। मूर्छा निमीलयामास, तस्येन्द्रियगणं ततः । समुल्लसत्तमःस्तोमा, पद्मखण्डमिव क्षपा ॥१९०॥ अथ पानीयमानीय, तं निषिच्य नृपाङ्गजः । चलच्चेलाञ्चलोन्मीलन्मारुतैरुदजीवयत् ॥१९१।। सम्प्रीतः सोऽपि मूर्छान्ते, भूपसूनुमभाषत । विघृष्य मूलिकामेतां, लेपं घातेषु देहि मे ॥१९२।। श्रुत्वेति भूपपुत्रोऽपि, चक्रे तस्य वचः क्षणात् ।
नीरे रेखेव तत्खड़गक्षतिदेहे तदाऽमिलत ॥१९३।। १. चनं व खंता० ॥
15
25
D:\maha-k.pm5\2nd proof
Page #297
--------------------------------------------------------------------------
________________
दशमः सर्गः ]
अथोत्थितः स वीरेण, काऽसौ ? कोऽसीति भाषितः । उद्बुद्धवदनाम्भोजमरन्दमधुरं वचः ॥१९४॥ ss आस्ते पुरश्रियां सीमा, पुरं श्रीरथनूपुरम् । तस्मिन्नमृतसेनाख्यः, क्षितिपः खेचरेश्वरः ॥१९५॥ अस्ति कीर्तिमती नाम, तस्य कीर्तिमती प्रिया । रत्नमालाऽभिधा बाला, रतिरूपा तयोरियम् ॥१९६॥ हरिणान्दिधराधीशतनुभूरपराजितः ।
अस्या भविष्यति पतिर्ज्ञानिनेति निवेदितम् ॥१९७॥ श्रीषेणनन्दनः शूरकान्तनामाऽस्मि खेचरः । लावण्यलहरीसिन्धुमेनां याचितवानहम् ॥१९८॥ अपराजित एव स्यात्, प्रियो मे हरिणन्दिभूः । प्रविशाम्यथवा वह्नि, चक्रे निश्चयमित्यसौ ॥ १९९॥ अपहृत्य ततः कोपादानीतेयं मया वने । भक्तिभिः शक्तिभिश्चापि चापलादर्थिता भृशम् ॥२००॥ पूरयिष्यामि ते वह्निप्रवेशनियमं ततः । इत्युक्त्वा कृष्टनिस्त्रिंशे, मयि वीर ! त्वमागतः ॥२०१|| वितन्वति कथामित्थं, तत्र विद्याधरे तदा । पितरौ रत्नमालायाः, पुत्रीमीक्षितुमागतौ ॥ २०२॥ मन्त्रिपुत्रगिरा ताभ्यां मत्वाऽयमपराजितः । रत्नमालां रतिमिव, प्रद्युम्नः परिणायितः ॥ २०३॥
विद्याधरः कुमाराय, व्रसंरोहणौषधीम् ।
चिन्तितार्थकरीं दत्त्वा, गुलिकां च क्वचिद् ययौ ॥२०४॥
[ २४१
§§ अथो यथागतं सर्वे, जग्मुस्तौ तु महाशयौ । चिरकालं वने भ्रान्तौ, दिवीन्दु - तपनाविव ॥२०५॥
कुमारः सहकारस्य, तलेऽथ तृषितः स्थितः । ययौ सचिवसूनुस्तु, वारिग्रहणहेतवे ॥२०६॥
१. अवदद् वदना° खंता० ॥ २. निदेशितम् खंता० ॥ ३. ° धरकुमारोऽथ, व्रण' खंता० ॥
D:\maha-k.pm5\ 2nd proof
5
10
15
20
25
Page #298
--------------------------------------------------------------------------
________________
२४२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कुतोऽपि तोयमादाय, यावत् सोऽयमुपागतः । तावदाम्रतरोर्मूले, न पश्यति नृपाङ्गजम् ॥२०७।। असावसोढा तन्मित्रविरहं निरहङ्कृतिः । चिरं बभ्राम कान्तारे, यूथभ्रष्ट इव द्विपः ॥२०८।। अथ भ्रमन् गतो नन्दिपुरोपान्तसुरालये । एत्य खेचरयुग्मेन, स प्रोचे दुःखदुर्मनाः ॥२०९।। आकारयति मित्रं ते, भूपभूरपराजितः । तदा चापहृतः सोऽयमावाभ्यां विपिनान्तरात् ॥२१०।। प्रभुः कमलभानुनौ, हारयामास खेचरः । कुमुदिन्याः कृते पुत्र्याः, कमलिन्याश्च तं यतः ॥२११।। अयमेवानयोर्बाल्ये, न्यवेदि ज्ञानिना वरः । प्रभुणा निर्मिते सोऽस्ति, प्रासादे त्वद्विनाऽदितः ॥२१२।। विवाहेऽपि निरुत्साहः, स भवन्तं विनाऽभवत् । तदेहि देहि तस्याद्य, मुदमब्धेरिवोडुपः ॥२१३।। इत्याकर्ण्य हृदि प्रीतः, स ताभ्यां सह जग्मिवान् ।
तत्प्राप्तिमुदित: कन्ये, वीर: पर्यणयच्च ते ॥२१४।। $अथ श्रीमन्दिरपुरे, तौ गत्वा सत्त्वदुःसहौ । स्थितौ कामलतानाम्न्या, वारनार्या निकेतने ॥२१५।। पुरेऽस्मिन्नेकदा कश्चिदभूत् कोलाहलो महान् । रथघण्टापथत्यागव्याकुलार्कतुरङ्गमः ॥२१६।। तत् परम्परया ज्ञात्वा, निहतं घातकैर्नृपम् । वेश्यायै मन्त्रिसूराख्यदथ सज्जीवनौषधम् ॥२१७।। तद् भूभृन्मन्त्रिणे तूर्णं, वेश्ययाऽपि निवेदितम् । अयं मद्गृहवास्तव्यः, किञ्चिद् वेत्ति महौषधम् ॥२१८।। मन्त्रिणा भक्तिभुग्नेन, तत् तदाऽऽकारिताविमौ । औषधेन धराधीशं, क्षणाच्चक्रतुरक्षतम् ॥२१९।।
D:\maha-k.pm5\2nd proof
Page #299
--------------------------------------------------------------------------
________________
[२४३
दशमः सर्गः]
हरिणन्दितनूजोऽयमिति मत्वाऽथ भूभुजा । रम्भानाम्नः स्वनन्दन्याः, प्रदानेनैव सत्कृतः ॥२२०।। तत्रैव तामपि त्यक्त्वा, पुनः प्रचलिताविमौ । कञ्चित् केवलिनं वीक्ष्य, पुरे कुण्डपुरे स्थितौ ॥२२१॥ नत्वा केवलिनं भक्तिभावितः सुहृदा सह । अपराजितवीरोऽयं, निविष्ट: क्षितिविष्टरे ॥२२२। पप्रच्छ स्वच्छधी विशुभा-ऽशुभमथाऽऽत्मनः । मित्रस्य च स्वकीयस्य, मेदिनीनाथनन्दनः ॥२२३।। द्वाविंशस्तीर्थकृद् भावी, नेमिस्त्वं पञ्चमे भवे । अयं सुहृच्च प्रथमो, गणभृत् ते भविष्यति ॥२२४।। वाचं सम्यग् निशम्येति, प्रथितां मुनिनाऽमुना । स प्राप प्रमदं भाविमुक्त्यानन्दानुवादिनम् ॥२२५।। मुनौ कृतविहारेऽथ, केवलज्ञानभास्करे ।
तौ कुतूहलिनौ देशान् , द्रष्टुमभ्रमतां पुनः ॥२२६।। $$ इतश्चास्ति जनानन्दे, लङ्काशङ्काकरे पुरे ।
जितशत्रुर्धरित्रीशो, धारिणी चास्य वल्लभा ॥२२७।। सोऽपि रत्नवतीजीवश्च्युत्वा माहेन्द्रकल्पतः । देव्याः कुक्षिसरोहंसी, जज्ञे प्रीतिमती सुता ॥२२८।। अथासौ यौवनं प्राप्ता, प्रतिज्ञामिति निर्ममे । विद्यया मां विजेता य, स मे भर्ता भविष्यति ॥२२९।। स्वयंवरार्थमुर्वीशस्ततो निर्माय मण्डपम् । पञ्चेषुरोचिषो भूरीनमीमिलदिलाधिपान् ॥२३०।। सपाञ्चालीप्रपञ्चेषु , ते मञ्चेषु निषादिनः । किरन्ति रागं प्रत्यङ्गं, भूषामणिविभानिभान् ॥२३१।। अत्रान्तरे नरेशस्य, सचिवस्य च तौ सुतौ ।
पश्यन्तौ काश्यपीखण्डमखण्डस्मयमीयतुः ॥२३२॥ १. र्धराधीशो, खंता० ॥
D:\maha-k.pm5\2nd proof
Page #300
--------------------------------------------------------------------------
________________
5
10
151
20
25
२४४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् विधाय गुलिकायोगादन्यं वेषमुभौ ततः । मूले मञ्चस्य कस्यापि, स्थितावुत्तालकौतुकौ ॥२३३॥ कस्याश्चिन्मञ्चपाञ्चाल्या, मूर्ध्नि न्यस्तकराम्बुजः । कुमारस्तस्थिवान् पश्यन् भूभुजस्तृणवत् तदा ॥२३४॥ अथ रङ्गपथक्रोडं, प्राप प्रीतिमती तदा । पुरोवर्तिप्रतिहारीप्रथिताग्रपथान्तरा ॥ २३५॥ समालोक्य समायान्तीमथ ते पृथिवीभृतः । चेष्टान्तराणि तत्कालं चक्रिरे चलचेतसः ॥ २३६॥ परिभ्राम्यति लीलाब्जे, चक्षुश्चिक्षेप कश्चन । इह तद्वक्त्रशोभाऽस्ति, न वेतीव विलोकयन् ॥२३७|| अङ्गुलिभ्यां भ्रमयतः, करात् कस्यापि चम्पकम् । क्षितौ पपात तत्कान्तिविजितं नु ! विलज्जितम् ॥२३८॥ विमलं केतकीपत्रं, नखैः कश्चिददारयत् । तदीयदशनोन्मीलन्मयूखश्रीमलिम्लुचम् ॥२३९॥ तदीयाङ्गपरिष्वङ्गतिरोधानविधायिनम् । कश्चिदभ्रमयत् पाणेराक्रष्टुमिव कङ्कणम् ॥२४०॥ जगतीपतिषु स्पष्टमिति तेषु विलासिषु । पुरः प्राह प्रतीहारी, मुदा प्रीतिमतीं प्रति ॥ २४१॥ एते देवि ! मुदे विश्वविजयोज्ज्वलविक्रमाः । आजग्मुस्त्वत्कृते भूपाः, स्मररूपा गुणाब्धयः ॥२४२॥ यः कश्चित् ते मुदं चित्ते, दत्तेऽमीषु विशेषतः । वृणु तं भाग्यसौभाग्यप्रसादसदनं नृपम् ॥२४३॥
असौ मौक्तिकताडङ्कहंसोत्तंसमुखाम्बुजः । राजा भुवनचन्द्राख्यः, शौर्य - धैर्य-धियां निधिः ॥२४४॥ अयं हाराङ्कितग्रीवो, राजा समरकेतनः । स्मरे हरभयोद्भ्रान्ते, रूप श्रीरमुमाश्रिता ॥२४५॥
D:\maha-k.pm5\ 2nd proof
Page #301
--------------------------------------------------------------------------
________________
10
दशमः सर्गः]
[२४५ भूपः कुबेरनामाऽयं, सख्युर्मुखमवेक्षते । उत्तीर्णो भुवि चेतोभूर्दिवः शिवभयादिव ॥२४६।। अयं सोमप्रभो राजा, करोद्यत्केलिकन्दुकः । प्रविष्टो हृदि नारीणां, स्यादसावेव मन्मथः ॥२४७।। भूपः सूराभिधः सोऽयं, लीलानलारविन्दवान् । अमुं भेजे रतिनित्यं, प्रियेऽनङ्गे तदाशया ॥२४८।। भीमः श्रीमानसौ राजा, कुण्डले कुरुते करम् । स्मरं रतिरतं मत्वा, यं प्रीतिस्तद्वदाश्रिता ॥२४९।। माधवो धवलः सोऽयं, स्मेरनीलाश्मशेखरः । यत्कान्तिकिङ्करः कामो, भुवनेषु विजृम्भते ॥२५०।। इति ज्ञात्वा प्रतीहारीवचनेन नृपानिमान् । क्रमेण प्रष्टुमारेभे, कन्या विद्यासु कौशलम् ॥२५१॥ अथ जित्वा कुमारी, ताननुप्रश्नं निरुत्तरान् । वरं नरेभ्यो नारीति, ज्ञात्वा प्रीतिपराऽभवत् ।।२५२।। तामथ व्यथमानात्मा, कुमारो जितकाशिनीम् । तयैव मञ्चपाञ्चाल्या, मणिस्पर्शादवीवदत् ॥२५३।। चमत्कारकरी पुंसां, प्राह पाञ्चालिका ततः । आक्षिप्य मापतेः पुत्री, मूर्तमानभृता गिरा ॥२५४॥ किमु गर्जसि वामाक्षि ! विजित्य नृपशून् नृपान् ? । न किं जानासि मामत्र, पुरः स्फुरतिकौतुकाम् ? ॥२५५।। भवत्या यदि जीयेऽहं, तद् गुरुर्लज्जते मम । मन्मौलौ न्यस्तहस्तोऽयं, हरिणन्दिनृपात्मजः ॥२५६।। चमत्कृतेति पाञ्चालीवाचा सा चारुलोचना । शारदेव स्वयं वादसादरा मुदमुद्दधौ ।।२५७।। कन्या पप्रच्छ कः शूरो ?, जितात्मेति जगाद सा ।
को दक्षः ? साऽवदत् प्रोक्तं, तया श्रीभिरवञ्चितः ॥२५८॥ १. तुकम् खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #302
--------------------------------------------------------------------------
________________
5
10
151
20
२४६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
को दुःखीति तय प्रोक्तं, स्पृहा यस्येति साऽब्रवीत् । तयोक्तं को धनी ? यस्य, सुकृतानीत्युवाच सा ॥२५९॥ इति प्रश्नोत्तरगिरा, पाञ्चाल्या विजिता सती । मुदा कण्ठे कुमारस्य, बाला मालामयोजयत् ॥ २६०॥ अथ पृथ्वीभृतः सर्वे, कुमारं प्रति कोपिनः । सममेव समीकायानीकिनी: समनीनहन् ॥२६१॥ बलानि बलवान् राज्ञां तानि जित्वा नृपात्मजः । भूपैः प्रत्येकमेकाकी, सार्द्धं युद्धविधिं दधौ ॥२६२॥ हेलयैव महीपालानन्यान् निर्जित्य भूपभूः । केसरीव समारूढः, सोमप्रभनृपद्विपम् ||२६३॥ स्वस्त्रीयो मातुलेनायां, विस्फुरन्नपराजितः । राज्ञा सोमप्रभेणाथ, लक्षणैरुपलक्षितः ॥ २६४॥ गलदश्रुजलो वीरमथ सोमप्रभो नृपः । भागिनेयं महाहर्षपूरितः परिरब्धवान् ॥२६५॥ हरिणन्दितनूजं मे, जामेयमपराजितम् । अमुं जानीथ भूपानामिति सोमप्रभोऽदिशत् ॥२६६॥ जग्मुः स्वाजन्यमुर्वीशाः, सर्वेऽपीति प्रमोदिनः । मध्ये भूत्वा कुमारस्तैः, सोत्साहैश्च विवाहितः ॥२६७॥ अथ सम्मानिता राज्ञा, सर्वेऽपि जितशत्रुणा । ययुर्निजनिजं स्थानं, नृपा सोमप्रभादयः ॥२६८|| ततस्तत्र स्थितं श्रुत्वा, कुमारमपराजितम् । आययौ पैतृको मन्त्री, समाकारयितुं रयात् ॥ २६९॥ सर्वेऽपि परिणीतस्त्रीपितरोऽपि तमाययुः । सरिदोघा इवाम्भोधि, विद्याधरधराधिपाः ॥२७०॥
१. या पृष्टं, स्पृ° खंता० ॥ २. °किनीं सम खंता० ॥ ३ ° भोऽवदत् खंता० ॥ ४. सर्वे प्रीतिप्रमो° खंता० ॥ ५ तं मत्वा, खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #303
--------------------------------------------------------------------------
________________
[२४७
दशमः सर्गः]
मित्रेण मन्त्रिणा धात्रीश्वरैर्विद्याधरैश्च तैः । ऋक्षैरिव तुषारांशुः, कुमारः परिवारितः ॥२७१।। कम्पिनी सैन्यचारेण, स्विन्नां गजमदाम्बुभिः । भेजे निजपुरीमेष, दयितामनुरागिणीम् ॥२७२।। बभौ पितरमालोक्य, वृक्षोऽम्बुदमिवाथ सः । प्रीतः प्रेक्ष्य च तं राजा, राजानमिव वारिधिः ॥२७३।। रोमाञ्चमेचकश्रीकः, प्रसरद्भुजपक्षतिः । पितृपादाम्बुजोत्सङ्गे, वीरो भृङ्ग इवापतत् ॥२७४।। अथो कुमारमुत्थाप्य, बाहुभ्यां प्रीतिविह्वलः । राजा हृदि दधौ मूनि, वर्षन् हर्षाश्रुबिन्दुभिः ॥२७५॥ अथोद्दधार नो मौलिं, न्यस्य मातृपदद्वये । नखोष्णीषमणीनां तु , रश्मिभिर्ग्रथितं मिथः ॥२७६।। मात्रा कथञ्चिदुत्थाप्य, मुदा मूर्धनि चुम्बितः । कुमारः शैशवसुखं, सस्मार सुरदुर्लभम् ॥२७७॥ तौ मनोगति-चपलगतिजीवौ प्रणेमतुः ।। सोदरौ सूर-सोमाख्यौ, कुमारस्य पदद्वयम् ॥२७८।। समर्थमथ मत्वा तं, निधाय स्वपदे सुतम् । व्रतं विश्वस्तहरिणं, हरिणन्दी मुदा दधौ ॥२७९।। तपस्तपनविस्तारध्वस्तकर्मतमस्ततिः । हरिणन्दीमुनिपतिस्तत् प्राप परमं पदम् ॥२८०॥ महिषीपदविद्योतमानप्रीतिमतीयुतः । शशास सूर-सोमाभ्यां, सहोर्वीमपराजितः ॥२८१।। मित्रं विमलबोधोऽपि, तस्य मन्त्रिपदेऽभवत् । दीप्ततेज:प्रदीपैकसदनं सदनन्तधीः ॥२८२॥ कुर्वन्नुर्वीपतिस्तीर्थ-रथयात्रामहोत्सवम् ।
ददर्शाऽनङ्गदेवाख्यमिभ्यमुद्भिन्नयौवनम् ।।२८३॥ १. “तिस्तत्र, रथ° खंता० ॥
D:\maha-k.pm5\2nd proof
Page #304
--------------------------------------------------------------------------
________________
२४८]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् एतस्यैव द्वितीयेऽह्नि, मरणं परिभावयन् । धिक् ! संसृतिरसारेयमिति सारां धियं दधौ ।।२८४।। इहान्तरे पुरोपान्ते, केवलज्ञानवान् मुनिः । आययौ यः कुमारत्वे, दृष्टः कुण्डपुरे पुरा ॥२८५।। पद्मं प्रीतिमतीपुत्रं, कृत्वा राज्येऽथ पार्थिवः । मुनेस्तस्माद् व्रतं प्राप, सकान्ता-ऽमात्य-बान्धवः ॥२८६।। स तपो निबिडं तप्त्वा, पूर्णायुः सपरिच्छदः । समभूदारणे कल्पे, शक्रसामानिकः सुरः ॥२८७।। जम्बूद्वीपाभिधे द्वीपे, क्षेत्रे भरतनामनि । कुरुदेशशिरोमाल्ये, श्रीहास्तिनपुरे पुरे ॥२८८॥ श्रीषेणनृपतेः पन्यां, श्रीमत्यां शङ्ख इत्यभूत् । जीवोऽपराजितस्याथ, पूर्णेन्दुस्वप्नतः सुतः ॥२८९।। युग्मम् ॥ जीवो विमलबोधस्य, मतिप्रभ इति श्रुतः । आसीद् गुणनिधर्मन्त्रिकिरीटस्याङ्गजो गुणी ॥२९०॥ क्रीडां वितनुतो मित्रीभूय तौ पूर्ववत् ततः ।। यौवनस्य वशं यातौ, वसन्तौ जनचेतसि ॥२९१।। चौर्यदावाग्निदग्धाङ्गः, सीमादेशजनोऽन्यदा । आगत्य क्षितिनेतारं, विजेतारं व्यजिज्ञपत् ॥२९२॥ विशालशृङ्गः स गिरिः, सा चन्द्रशिशिरा नदी । दुर्गेऽस्मिन् दुर्ग्रहः पल्लीपतिः समरकेतनः ॥२९३।। हरत्येव सदेशस्थः, स देशस्य श्रिय सदा । दोषा दोषाकरोऽम्भोजवनस्येव समापतन् ॥२९४॥ गिरं जनपदस्येति, दुःखदाहसगद्गदाम् । समाकर्ष्याभवद् भूपः, कोपवह्निहसन्तिका ॥२९५।। कटकाय कटुस्वान्तः, समारम्भं विभावयन् ।
आदिदेश नृपः पत्ति-द्विप-वाह-रथाधिपान् ।।२९६।। १. निधिर्म° खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #305
--------------------------------------------------------------------------
________________
[२४९
दशमः सर्गः]
अथ विज्ञापयामास, कुमार: क्षितिवासवम् । अन्तः स्फुरति कोपेऽपि, निर्विकारमुखाकृतिः ॥२९७।। स्वर्गेशो नागतः स्वर्गान्न पातालाद् बलिर्बली । कथमित्थं प्रभो ! पल्लीपतिमात्रे प्रकुप्यसि ? ॥२९८॥ मा कोपीरहमेवामुं , निग्रहीष्यामि हेलया । व्यापारं हि कुठारस्य, नखच्छेद्ये करोति कः ? ॥२९९॥ इत्याकर्ण्य नरेन्द्रेण, समादिष्टः प्रमोदिना । कुमारः शत्रुसंहारहेतवे कटकं व्यधात् ॥३००।। कृत्वा शून्यमथो दुर्गं, कतिचित्पत्तिपालितम् । तस्थौ दूरेण पल्लीशश्छलाय सह सैनिकः ॥३०१।। इति मत्वा कुमारोऽपि, समारोपितसैनिकः । प्रेरितैः पत्तिभिर्दुर्ग, ग्राहयामास कैश्चन ॥३०२।। जगामान्तः समं सैन्यैः, शङ्खोऽयमिति शङ्कया । बलैरनर्गलैर्दुर्ग, पल्लीपतिरवेष्टयत् ॥३०३।। अथ संरुद्धदुर्गं तं, वल्गन्तं विक्रमोर्जितैः । पल्लीशं वेष्टयामास, कुमारः परितो बलैः ॥३०४।। अन्तर्बहिर्बलस्तोमैर्दुर्गान्ते वध्यतां गतम् । मत्वाऽऽत्मानमथो मानममुचत् पक्वणाधिपः ॥३०५॥ मूर्तं मदमषीपिण्डमिवायातं हृदो बहिः । वहन् कण्ठे कुठारं स, कुमारमुनीनीतवान् ॥३०६।। वलमानः सहानेन, वीरोऽथ कटकान्तिके । अर्धमार्गेऽर्धरात्रे स, शुश्राव रुदितं स्त्रियाः ॥३०७॥ अथ शब्दानुसारेण, तां जगाम नृपाङ्गजः । एक: खड्गलतोद्रेकभ्राजिष्णुभुजभूरुहः ॥३०८।। कुमारस्तामथोवाच, किमिदं भीरु ! रुद्यते ? । इति साऽपि तदाकारविश्वस्ता दुःखिताऽवदत् ॥३०९।।
D:\maha-k.pm5\2nd proof
Page #306
--------------------------------------------------------------------------
________________
5
10
1111
15
20
25
२५० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् §§ अङ्गदेशेषु चम्पायां, जितारिनृपतेः सुता । कीर्तिमत्यामभूद् भूरिपुत्रोपरि यशोमती ॥३१०॥ गुणश्रवणमात्रेण, शङ्खे श्रीषेणनन्दने । अनुरागोऽभवत् तस्याः, सरोजिन्या रवाविव ॥ ३११॥ स्वाजन्याय ततो राजा, श्रीषेणनृपतिं प्रति । विशिष्टं प्रेषयामास, वाक्पीयूषपयोनिधिम् ॥३१२॥ समयेऽस्मिन्निमां बलां, मणिशेखरखेचरः । ज मया सह महस्तिरस्कृतसहस्ररुक् ॥ ३१३॥ अटव्यामिह मुक्ताऽहं निन्ये कन्या तु साऽन्यतः । तस्याः श्रीमन्नहं धात्री, तद्वियोगेन रोदिमि ||३१४|| किंवदन्तीं कुतस्तस्या, लभेयमिति चिन्तयन् । इमामाश्वासयामास, कुमारः काम्यया गिरा ||३१५|| अथ तद्वीक्षणपरे, वीरे शौर्यसखः स्वयम् । पूर्वाशापतिरुष्णांशुं, शैले दीपमिवामुचत् ॥३१६॥ तदटन्नटवीगर्भे, कन्यावीक्षणसत्वरः । शैले विशालशृङ्गाख्ये, कन्दरामन्दिरोदरे ||३१७|| शङ्ख एव मम स्वामी, वदन्तीमिति बालिकाम् । खेटरं चाटुकारं च, सोऽपश्यन्मणिशेखरम् ॥३१८॥ युग्मम् ॥ क्रोधादभिमुखं धावन्, पश्यन् कन्यां च सस्पृहम् । कुमारः खेचरेन्द्रेण, तत्प्रियत्वेन निश्चितः ॥३१९॥ समायातः प्रियोऽयं ते, शङ्ख पश्यैष हन्यते । तां प्रतीति प्रतिज्ञाय, प्रचचाल स खेचरः ॥ ३२०|| तन्निष्कृपकृपाणाग्रसङ्ग्रामेण नृपाङ्गजः । खेचरं विगलद्भासं, दासं चक्रे विजित्य तम् ॥३२१|| स्मित्वा व्यलोकयद् बाला, तं कुमारं जितद्विषम् । प्रभाते परिभूतेन्दुं पद्मिनीव दिवाकरम् ॥३२२॥
१. 'निधिः खंता पाता० ॥ २. स्मिता व्य खंता० पाता० ॥
D:\maha-k.pm5 \ 2nd proof
"
Page #307
--------------------------------------------------------------------------
________________
[२५१
10
दशमः सर्गः]
अथ व्योम्नो मनोवेगा, मणिशेखरपत्तयः । पेतुर्नुपसुतोपान्ते, सरसीव सितच्छदाः ॥३२३।। उभौ पुरे च सैन्ये च, प्रैषीद् भूपाङ्गजः खगौ । एकं यशोमतीधात्र्याः, समानयनहेतवे ॥३२४।। निकाममुपरोधेन, कुमार: खेचरेशितुः । प्रणमन् सिद्धचैत्यानि, कन्यया साकमेतया ॥३२५।। आयातः कनकपुरे, विद्याधरपुरे ततः । भूमिभालाभवैताढ्यविशेषककलाभृति ॥३२६।। युग्मम् ।। दिनानि कतिचित् तत्र, तस्थौ भूजानिनन्दनः । खेचरश्रेणिसौजन्यक्षीरनीरेशकेशवः ॥३२७।। अथ तस्मै ददौ पुत्री, खगेशो मणिशेखरः । ददिरे खेचरैरन्यैरपि विद्या निजा निजाः ॥३२८।। अथ विद्याधरैः सर्वैः, परितः परिवारितः । द्विषद्भयादकम्पायां, चम्पायां पुरि यातवान् ॥३२९।। यशोमत्यादिकाः कन्याः, स तत्र परिणीतवान् । रोहिणीप्रभृती: शीतद्युतिर्दाक्षायणीरिव ॥३३०।। विघाटितकपाटोष्ठप्रतोलीमुखनिःसृतैः । सौधांशुभिर्विहसितामिव चम्पां विवेश सः ॥३३१॥ यशोधरो गणधरः, कमारस्य सहोदरौ । सम्मुखौ द्वावपि प्राप्तौ, तौ जीवौ सूर-सोमयोः ॥३३२।। बाहुभ्यामिव बन्धुभ्यां, वाम-दक्षिणपक्षयोः । चतुर्बाहुरिवादर्शि, कुमारो नागरैस्तदा ॥३३३।। अथासौ पितरौ नत्वा, कृतार्थम्मन्यमानसः । बभव विपलप्रीतिवल्लीप्रोल्लासपादपः ॥३३४||
20
१. अथ श्वसुरमापृच्छ्य, परिवारैः समं निजैः । पित्रोरुत्कण्ठितः प्राप, कुमारो हस्तिनापुरम् ॥३३१॥ इतिरूपः श्लोकः खंता० ॥ २. °वौ शशि-सूरयोः वता० ।। ३. °थायं पित° पाता० ॥
D:\maha-k.pm5\2nd proof
Page #308
--------------------------------------------------------------------------
________________
२५२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वसुन्धराधुराधुर्य, राज्ये कृत्वाऽथ तं सुतम् । राजा गुणधराचार्यपादान्ते जगृहे व्रतम् ॥३३५।। वनीमिवावनीमेनां, सेचं सेचं नयाम्बुभिः ।
मालाकार इव मापः, स यशोभिरपुष्पयत् ॥३३६।। 88 अन्यदा केवलज्ञाननिधिविबुधसेवितः ।
श्रीषेणः क्षीणदुष्कर्मा, प्राप्तस्तस्याः पुरः पुरः ॥३३७।। परीवारपरीतोऽयमथ शङ्खः क्षमापतिः । मुनीन्द्रं पितरं नत्वा, देशनान्ते व्यजिज्ञपत् ॥३३८॥ स्वामिन् ! प्रेम्णा यशोमत्यामत्यासक्तिः कुतो मम ? । ऊचे मुनिरथानेकभवसम्बन्धितामिह ॥३३९॥ आगामिनि भवे भावी, नेमिनामा जिनो भवान् । मन्त्री च बान्धवौ चैतौ, गणेशास्तव भाविनः ॥३४०॥ इयं राजीमती भूत्वा, त्वदेकमयमानसा । अनूदैव व्रतं त्वत्तः, प्राप्य निर्वृतिमाप्स्यति ॥३४१।। निशम्येति मुनेर्वाचं, शङ्खः शङ्खोज्ज्वलाननः । कुमारं पुण्डरीकाख्यं, राज्ये व्यधित दुर्धरम् ॥३४२॥ ततः समं यशोमत्या, बन्धुभ्यां सचिवेन च । अवाप मापतिर्दीक्षां, वीक्षां मुक्तिस्त्रिया इव ॥३४३।। सोऽर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृत्कर्म निर्ममे । विधायाऽऽराधनां चान्ते, पादपोपगमं व्यधात् ॥३४४।। परीषहोपसर्गाद्यैः, स परैरपराजितः । अपराजितसज्ञेऽभूद् , विमाने भासुरः सुरः ॥३४५॥
15
20
१. राधौर्यं पाता० ॥ २. °न्धवावेतौ खंता० ॥
D:\maha-k.pm5\2nd proof
Page #309
--------------------------------------------------------------------------
________________
दशमः सर्गः]
तस्मिन्नखण्डितसुखामृतपानपीनः, सोऽयं सुरः स्फुरदनुत्तररूपसम्पत् । हर्षप्रकर्षमयमद्भुतभूरिभाग्यलक्ष्मीमयं च समयं गमयाम्बभूव ॥ ३४६||
॥ इति श्रीविजयसेनसूरिशिष्य श्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीभ्नेमिनाथप्राच्यभववर्णनो नाम दशमः सर्गः समाप्तः ॥
पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि, स्वच्छा नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः । वाग्देवी मुखसममसूक्तविशदोद्गारादपि प्राञ्जला:, केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्तयः ? ॥१॥
॥ ग्रन्थाग्रम् ३५२ । उभयम् ३१४५॥
D:\maha-k.pm5 \ 2nd proof
[ २५३
5
10
Page #310
--------------------------------------------------------------------------
________________
एकादशः सर्गः ॥
इतश्च मथुरापुर्यां, यदुनामा नृपोऽभवत् । बृहद्रथाङ्गजो भूरिभूपान्ते हरिवंशभूः ॥१॥ शूरो जातस्ततः शौरि-सुवीरौ तस्य चाऽऽत्मजौ । शूरः शौरिं नृपं कृत्वा, व्रते प्रववृते कृती ॥२॥ सुवीरं स्वपदे न्यस्य, शौरिः सोदरवत्सलः । स्वयं कुशार्तदेशेषु , चक्रे शौरिपुरं पुरम् ॥३।। शौरेरन्धकवृष्ण्याद्या, बभूवुः किल सूनवः। सुवीरस्य महावीरा, भोजवृष्ण्यादयः पुनः ॥४।। भूपमन्धकवृष्णि तत् , कृत्वा शौरिधराधिपः । सुप्रतिष्ठान्मुनेः प्राप्य, व्रतं निर्वृतिमासदत् ॥५॥ सुवीरस्तनुजं राज्ये, भोजवृष्णि विधाय च । विदधे सिन्धुषु स्वस्मै, सौवीरं नाम पत्तनम् ॥६॥ मथुराम्भोजसूर्यस्य, भोजवृष्णेमहीभुजः । जाग्रदुग्रगुणग्राम, उग्रसेनः सुतोऽभवत् ।।७।। आसन्नन्धकवृष्णेस्तु , सुभद्रायां सुता दश । समुद्रविजयो जिष्णुरक्षोभ्यः क्षोभितद्विषन् ।।८।। स्तिमितः शमितारातिः, सागरः सागरोपमः । हिमवान् हिमवत्कीतिरचलोऽचलनिश्चयः ॥९॥ धरणो धरणीभूषा, पूरणः शत्रुचूरणः । अभिचन्द्रो वितन्द्रात्मा, वसुदेवश्च विश्वजित् ॥१०॥ विशेषकम् ॥
१. सूरो पाता ॥ २. सूरः पाता० ॥
Page #311
--------------------------------------------------------------------------
________________
[२५५
एकादशः सर्गः]
समुद्रविजयं न्यस्य, स्वपदेऽन्धकवृष्णिना । सुप्रतिष्ठान्मुनेरेव, प्रव्रज्य प्रापि निर्वृतिः ॥११॥ राज्ये न्यस्योग्रसेनं च, भोजवृष्णिर्महाभुजः ।। सुप्रतिष्ठस्य पादान्ते, दान्तात्मा व्रतमग्रहीत् ॥१२॥ कंसेन तु सुभद्राख्यरसविक्रयिसूनुना । पठतो वसुदेवस्य, मैत्री सौरिपुरेऽभवत् ॥१३।। ततश्चिक्रीडतुः कंस-वसुदेवौ सदैव तौ । मिथश्चैतन्यवत्कायप्रतिच्छायनिभावुभौ ॥१४॥ समुद्रविजयस्योर्वीभृतोऽन्येयुः सभाजुषः । अर्द्धचक्रिजरासन्धराजादेशः समाययौ ॥१५।। अस्मद्वंश्योऽस्ति वैताढ्यतटे सिंहस्थो नृपः । एनं बद्ध्वोद्धतक्रोधं, यः कश्चन समानयेत् ॥१६।। इष्टो दीयेत देशोऽस्मै, तथा जीवयशाः सुता । राजादिष्टं तदित्येतन्मेने मानवपुङ्गवः ॥१७॥ समुद्रविजयाद् राजादेशार्थैकसमर्थधीः । ययाचे स्वयमादेशं, वसुदेवः प्रतिज्ञया ॥१८॥ नरेन्द्रादेशतः कंससारथिः सारसैनिकः । वीरो जगाम वैताढ्यमद्वैताढ्यपराक्रमः ॥१९॥ अथो सिंहरथो यद्धदःसहः सहसाऽभ्यगात् । वसुदेवं प्रति जवात् , किरि: केसरिणं यथा ॥२०।। अथ युद्धप्रबन्धेन, भग्ने सैन्यसमुच्चये । वसुदेवः समं सिंहरथेन युयुधे स्वयम् ॥२१॥ ततः परिघमुद्यम्य, कंसस्तं सहसा द्विषम् । आहत्य वसुदेवस्य, पुरो बद्धमढोकयत् ॥२२।। अथैत्य दैत्यविक्रान्तः, क्रान्तसिंहरथो रयात् ।
समुद्रविजयस्यांही, वसुदेवोऽनमन्मुदा ॥२३।। १. क्रयसू खंता० पाता० ॥ २. शौरि खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #312
--------------------------------------------------------------------------
________________
२५६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वसुदेवमथावादीन्नृपस्तुभ्यं प्रदास्यति । राजा तुष्टो जरासन्धस्तां जीवयशसं सुताम् ॥२४॥ पति-तातकुलोच्छित्त्यै, सा तु ज्ञातमिदं मया । क्रोष्टकिज्ञानिवचसा, तत् तत्त्यागे मतिं कुरु ॥२५॥ ध्यात्वाऽथ वसुदेवोऽपि, जगाद नृपतिं प्रति । युद्धे कंसेन बद्धोऽयं, तद् यशोऽस्यैव दीयताम् ॥२६।। तदगद्यत भूपेन, जरासन्धनृपः कथम् । सुतामपि बलिष्ठाय, वणिक्पुत्राय दास्यति ? ॥२७॥ अवादि वसुदेवेन, मन्ये नासौ वणिक्सुतः । जानामि विक्रमेणेति, तत्पिताऽऽकार्य पच्छयते ॥२८।। अथाऽऽहूय सुभद्रोऽयं, कंसोत्तंसितसन्निधिः । राज्ञा सशपथं पृष्टः, सुतोऽयं ते किमौरसः ? ॥२९॥ इत्युक्ते भूभृताऽवोचत् , सुभद्रोऽपि यथातथम् । गतोऽहमेकदा शौचहेतवे यमुनामनु ॥३०॥ अदर्शि कांस्यमञ्जूषा, तत् तरन्ती रयान्मया । आकृष्योद्घाटिता तस्यां, दृष्टोऽयं महसांनिधिः ॥३१।। मुद्रिकायुगभाजोऽस्य, गृहीतस्य शिरस्तले । लब्धेयमिति भूपाङ्घ्रिपुरः पुत्रीं मुमोच सः ॥३२।। उग्रसेनसुतेऽमुष्मिन् , धारिण्याः कुक्षिवर्तिनि । पूरितश्छद्मनाऽमात्यैः, पत्यन्त्रस्वाददोहदः ॥३३॥ पितृवैरीति सञ्चिन्त्य, पुत्रः प्राणप्रियोऽप्यसौ । मात्राऽतिनिन्द्यः कालिन्द्याः, प्रवाहेऽस्मिन् प्रवाहितः ॥३४॥ युग्मम् ।। पत्रिकां वाचयित्वेति, मुमुदे मेदिनीश्वरः । निजगोत्रावतंसं, तं, कंसं विज्ञाय तत्क्षणात् ॥३५॥
१. तत्त्यागे तन्मति खंता० ॥ २. पाङ्ग्रेः, पु पाता० ।। ३. प्ययम् खंता० पाता० ॥ ४. नीपतिः खंता० ॥
D:\maha-k.pm5\2nd proof
Page #313
--------------------------------------------------------------------------
________________
एकादशः सर्गः ]
जरासन्धमुपस्थाय, समुद्रविजयस्ततः । कंसस्य शौर्यमाख्याय, तं सिंहरथमार्पयत् ॥३६॥ दत्त्वा सुतां नृपोऽपृच्छद्, देशमिष्टमनेन तत् । पितृद्विषा ययाचे सा, कंसेन मथुरापुरी ||३७|| तज्जरासन्धदत्तोग्रबलोऽयं मथुरां गतः । उग्रसेननृपं कंसः, काष्ठपञ्जरकेऽक्षिपत् ॥३८॥ मया त्यक्तोऽसि नो वेत्ति, वार्तामपि पिता तव । एवमुक्तेऽपि धारिण्या, नोग्रसेनं मुमोच सः ॥३९॥ कंसानुजोऽतिमुक्ताख्यः, पितृदुःखाकुलस्ततः । कृती व्रतं स जग्राह, मुक्तिमार्गैकपल्वलम् ॥४०॥ समुद्रविजयः सोऽपि, स्वामिना सत्कृतस्ततः । ययौ शौरिपुरे शूरसमुच्चयशिरोमणिः ॥४१॥ [ वसुदेवहिण्डिः ]
वसुदेवाङ्गसौभाग्यकृष्टस्त्रीविप्लवाकुलैः । नृपः कदाऽपि विज्ञप्तो, नागरैर्नयसागरैः ॥४२॥ समुद्रविजयेनाथ, तादृग्विप्लवभीरुणा । अभाषि वसुदेवोऽयमुत्सङ्गारोपपूर्वकम् ॥४३॥ अहर्निशं बहिर्भ्रान्त्या, दुर्बलोऽसि ततस्त्वया । स्थेयं सदा मदावासे, कलाभ्यासविनोदिना ॥४४॥ गुरोर्गिरं शिरस्येष, शेषामिव निधाय ताम् । सौध एव स्थितश्चक्रे, कलाभ्यासमहर्निशम् ॥४५॥ स कदाऽपि शिवादेव्या, प्रेषितं भूपतिं प्रति । चन्दनोद्वर्तनं चेटीहस्ताज्जग्राह नर्मणा ॥ ४६ ॥ उक्तश्चेटिकया सोऽपि, वसुदेवः सहासया । राज्ञा स्त्रीनर्मदोषेण, त्वमनेनासि यन्त्रितः ॥४७॥ १. मुक्तोऽपि खंता० ॥
D:\maha-k.pm5 \ 2nd proof
[२५७
5
10
15
20
25
Page #314
--------------------------------------------------------------------------
________________
२५८]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इत्यसौ परमार्थेन, निजं मत्वा नियन्त्रणम् । देशान्तरविलोकाय, नि:ससार पुरान्निशि ॥४८॥ रचयित्वा चितामेष, श्मशानभुवि भूरिधीः । निक्षिप्य मृतकं किञ्चिदन्तरज्वालयन्मुदा ॥४९॥ स्तम्भं न्यस्य तटे तस्य, पत्रिकायां लिलेख सः । गुरुभिर्दूषितगुणो, वसुदेवोऽनलेऽविशत् ॥५०॥ इति कृत्वा व्रजन् दृष्टः, कयाऽपि पथि कान्तया ।
आरोपितो रथे खिन्न, इति ब्राह्मणवेषभृत् ॥५१॥ तद्ग्रामे तद्गृहे स्नात-भुक्तो यक्षालयस्थितः । शुश्रावाग्नौ मृतोऽशोचि, वसुदेवः स्वकैरिति ॥५२॥ अथाऽऽत्मज्ञाननिर्भीकः, प्रचलन्नग्रतो बली । कयाऽपि किल कामिन्या, रथमारोपितो निजम् ॥५३।। पुरे विजयखेटाख्ये, सुग्रीवक्ष्मापतेः सुते । श्यामा-विजयसेनाख्ये पर्यणैषीत् कलाजिते ॥५४॥ ततो विजयसेनायामुत्पाद्याऽक्रूरमङ्गजम् । अटन्नटव्यां तस्थौ स, जलावर्ताख्यपल्वले ॥५५॥ द्विपं मत्तमिहायातं, वशीकुर्वन्नसौ वशी । खगाऽर्चिमालि-पवनञ्जयाभ्यां सहसा हृतः ॥५६।। उद्याने कुञ्जरावर्ते, नीतस्यास्य मुदा ददौ । खेचरोऽशनिवेगाख्यः, श्यामां नाम निजात्मजाम् ॥५७।। अयं तया प्रवीणात्मा, वीणावाद्येन तोषितः । ददौ वरं तयाऽयाचि, सदाऽप्यविरहस्ततः ॥५८।। अवियोगस्त्वयाऽयाचि, कुतः सुतनु ! कथ्यताम् ? । इत्युक्ते वसुदेवेन, सा बभाषे मृगेक्षणा ॥५९।। पुरे किन्नरगीताख्ये, वैताढ्यगिरिभूषणे ।।
राजा ज्वलनवेगोऽभूदर्चिमालिनृपात्मजः ॥६०॥ १. यन्त्रितम् खंता० ॥
15
20
25
D:\maha-k.pm5\2nd proof
Page #315
--------------------------------------------------------------------------
________________
एकादशः सर्गः ]
[२५९
नाम्ना चाऽशनिवेगोऽस्ति, खगस्तदनुजो बली । आस्ते ज्वलनवेगस्य, सूनुरङ्गारकः पुनः ॥ ६१॥ एतस्याशनिवेगस्य, सुताऽहमभवं विभो ! । व्रती ज्वलनवेगोऽभूत्, कृत्वा मत्पितरं नृपम् ॥६२॥ तदङ्गारकवीरेण, विद्या-बलविलोभिना । जित्वा मत्पितरं राज्यमिदमद्भुतमाददे ॥६३॥ अष्टापदेऽन्यदाऽऽख्यातं, मत्पितुश्चारणर्षिणा । जलावर्ते गजं जेता, राज्यदस्ते भविष्यति ॥६४॥ तदादि तत्र मुक्ताभ्यां खगाभ्यां त्वं जितद्विपः । हृतोऽसि राज्यलोभेन, दत्ता तुभ्यमहं पुनः ॥६५॥ स्त्रीयुतं यः खगं हन्ति, स विद्याभिर्विमुच्यते । इत्याचारः सदैवास्ति, समये व्योमचारिणाम् ||६६|| तत् क्रूरोऽङ्गारकस्तुभ्यं, मा कार्षीत् प्रिय ! विप्रियम् । अवियोगस्तदेतेन, कारणेन मया वृतः ॥६७॥ प्रतिपद्य गिरं सद्यस्तदीयामिति वृष्णिसूः । तत्रावतस्थे सौस्थ्येन, समं दयितया तया ॥६८॥ सुप्तः स चान्यदा रात्रौ, वीरो वनितया समम् । अङ्गारकेणापहृतो, वसुदेवः प्रबुद्धवान् ॥६९॥ को मे हर्तेति विमृशन्, ददर्श निजवल्लभाम् । श्यामामङ्गारकेणैव, खड्गाखड्गि वितन्वतीम् ॥७०॥ अङ्गारकेण सा श्यामा, खड्गेनाऽऽशु द्विखण्डिता । द्वे श्यामे युध्यमाने तद्, वसुदेवो व्यलोकयत् ॥७१॥ अथ मायामिमां मत्वा, वार्ष्णेयोऽङ्गारकं रुषा । जघान मुष्टिना मूर्ध्नि, केशरीव करीश्वरम् ॥७२॥ उद्घातपातरुग्णेन, विमुक्तोऽङ्गारकेण सः । च्युतश्चम्पापुरीपार्श्वे, सरोवरपयोऽन्तरा ||७३ ||
१. वृष्णिभूः खंता० ॥ २. 'माने च वसु° खंता० ॥ ३. मां ज्ञात्वा खंता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20
25
Page #316
--------------------------------------------------------------------------
________________
२६०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तत् तीर्वाऽऽशु सरस्तीरे, वासुपूज्यालयं गतः । जिनं नत्वा सहैकेन, द्विजेन पुरी जग्मिवान् ॥७४।। यूनो वीणाजुषः प्रेक्ष्य, हेतुं पप्रच्छ स द्विजात् । अथो कथयितुं तस्मै, प्रारेभे द्विजकुञ्जरः ॥७५॥ इह गन्धर्वसेनाऽस्ति, चारुदत्तवणिक्सुता ।। सा प्राह स पतिः स्यान्मे, यो मां जयति वीणया ॥७६।। वीणाचार्यों यशोग्रीव-सुग्रीवाविह तिष्ठतः । वीणाभ्यासं तदभ्यासे, तन्वन्त्येते तदिच्छया ॥७७।। मासे मासे परीक्षा स्यान्न कोऽपि च जयत्यमूम् । वसुदेवो निशम्येति, विद्याविकृतरूपकृत् ॥७८॥ विप्रवेषधरो गत्वा, सुग्रीवं प्रत्यदोऽवदत् । वीणायां तव शिष्योऽस्मि, चारुदत्तसुताकृते ॥७९॥ सोपहासमुपाध्यायः, स्थापयामास तं ततः । अहासयज्जनान् सोऽपि, मर्खत्वमिव दर्शयन् ॥८०।। अथाऽऽजगाम मासान्ते, चारुदत्तस्य नन्दनी । वीणाभ्यासकृतां यूनां, परीक्षां कर्तुमात्मना ॥८१॥ उपाध्यायेन शिष्यैश्च, चारुचीरधरस्तदा । वसुदेवः प्रहासाय, स्थापितः प्रौढविष्टरे ॥८२॥ ते युवानोऽथ सर्वेऽपि, वीणया विजितास्तया । वादाय वसुदेवोऽथ, तैरूचे परिहासिभिः ॥८३॥ अथाऽऽधाय निजं रूपं, चमत्कारकरं नृणाम् । वीणाः प्रदूष्य यूनां च, तस्या वीणां करेऽग्रहीत् ॥८४।। गेयो विष्णुकुमारस्य, त्रिविक्रमपराक्रमः । गन्धर्वसेनयेत्युक्ते, स चक्रे सर्वमप्यदः ॥८५।। हृष्टेन चारुदत्तेन, स गृहे जगृहे मुदा ।
ततो विवाहदीक्षायां, पृष्टे गोत्रादिकेऽहसत् ॥८६।। १. °पि तु ज° खंता० पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #317
--------------------------------------------------------------------------
________________
[२६१
10
एकादशः सर्गः]
वणिक्पुत्रीयमिति मा, हासी: पृष्टे कुले सति । चरितं श्रव्यमस्त्यस्यास्तमित्यूचे तदा वणिक् ॥८७।। अथ तां परिणीयासौ श्यामाख्य-विजयाह्वये ।
पर्यणैषीद् यशोग्रीव-सुग्रीवतनये अपि ॥८८।। [चारुदत्त-गन्धर्वसेनयोश्चरितम्]
अथ गन्धर्वसेनाया, वृत्तं कथयितुं वणिक् । अपरेयुः समारेभे, वसुदेवं प्रति स्मितः ॥८९।। पुराऽहं जीवतोः पित्रोः, सुभद्रा-भानुसङ्घयोः । अगां सुहृज्जनैः साकं, हेलया सिन्धुरोधसि ॥९०॥ तत्र स्त्री-पुंसयोः पादप्रतिबिम्बानुसारतः । सञ्चरन्नहमद्राक्षं, सतल्पं कदलीगृहम् ॥९१॥ तरुणं तरुणा साकं, कीलितं तत्र दृष्टवान् । ओषधीमूलिकास्तिस्रस्तथा तत्खड्गकोशगाः ॥९२॥ ताभिरप्युपरिन्यस्तपत्रीज्ञानप्रभावतः । निष्कीलमव्रणं मुक्तमूछं च तमहं व्यधाम् ॥९३।। अथोन्मीलितनेत्राब्जः, प्राप्तसञोऽवदत् स माम् । किं निष्कारणबन्धोस्ते, विदधामि किल प्रियम् ? ॥९४।। अहं वैताढ्यकोटीरे, नगरे शिवमन्दिरे । महेन्द्रविक्रमक्ष्मापसुतोऽमितगतिः श्रुतः ॥९५।। सुतां हिरण्यरोमाख्यमातुलस्य तपस्यतः । यथार्थनामानमहं, व्यवहं सुकुमारिकाम् ॥९६।। अभिलाषी मया तस्यां, सखा धूमशिखाभिधः । ज्ञातः स तु न दाक्षिण्यान्मुक्तो मित्रं हि दुस्त्यजम् ॥९७।। सहाऽऽयातेन तत् तेन, च्छलाद् विश्वस्तघातिना । कीलितोऽस्मि द्रुमेऽमुष्मिन् , हृत्वा च दयितां गतः ॥९८॥ तत् तवाहं जीवितव्यदातुर्मातुरिवाधुना । अनृणः करुणासार !, भविष्यामि भवे कथम् ? ॥९९।।
25
D:\maha-k.pm5\2nd proof
Page #318
--------------------------------------------------------------------------
________________
10
२६२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ त्वद्दर्शनेनैव, कृतकृत्योऽस्मि सर्वथा ।
इत्युक्ते स मया मैत्र्यं, प्रतिपद्य खमुद्ययौ ॥१००।। $$ मातुलस्याथ सर्वार्थनाम्नो मित्रवती सुताम् ।
अतुच्छेनोत्सवेनाहं, पितृभ्यां परिणायितः ॥१०१॥ कलासक्तमथो मुक्तभोगं मत्वा पितैव माम् । लीलाललितगोष्ठीषु , प्रमोदनिधिषु न्यधात् ॥१०२॥ अहं कलिङ्गसेनायास्तनयामभजं ततः । वेश्यां वसन्तसेनाख्यां, प्रमोदमधुपद्मिनीम् ॥१०३।। वर्षंादशभिः स्वर्णकोटी: षोडश तद्गृहे । भुक्तवान् निर्धनीभूतस्तत् तयाऽहं बहिष्कृतः ॥१०४॥ गतो गृहं मृतौ मत्वा, पितरौ दुःखितश्चिरम् ।। तत् कान्ताभूषणान्येव, नीवी रचितवानहम् ॥१०५।। मातुलेन सहोसीरवर्तेऽहं नगरे गतः । क्रीतः कर्पासराशिश्च, दग्धः सोऽपि कृशानुना ॥१०६।। मातुलेनापि निर्भाग्य, इति मुक्तोऽपरां दिशम् । गच्छन् पथि मृते वाहे, पदातिश्चलितोऽस्म्यहम् ॥१०७।। तत् प्रियङ्गपुरे कष्टाद् , गतस्तत्र स्थिरीकृतः । नाम्ना सुरेन्द्रदत्तेन, पितृमित्रेण सम्मदात् ॥१०८।। द्रव्यलक्षं गृहीत्वाऽहं, वणिगभ्यस्तत् कलान्तरात् । अब्धौ गतागतैरष्ट, स्वर्णकोटीरुपार्जयम् ॥१०९॥ स्वदेशे चलितो भग्ने, पोतेऽथ फलकग्रहात् । उदुम्बरावतीवेलातीरेऽगां सप्तमेऽहनि ॥११०।। अथ राजपुरोपान्तवने दिनकराभिधम् ।
त्रिदण्डिनं प्रणम्याहं, पुरः श्रान्तो निविष्टवान् ॥१११॥
१. अतुच्छमुत्सवं कृत्वा, पितृ पाता० ॥ २. र्ते गत्वा पुरे ततः । क्रीतः कसभारस्तद्दग्धः खंता० ॥
15
D:\maha-k.pm5\2nd proof
Page #319
--------------------------------------------------------------------------
________________
[२६३
5
एकादशः सर्गः]
उक्तस्त्रिदण्डना भद्र !, द्रव्यार्थीव विभाव्यसे । दर्शयिष्यामि तत् तेऽहं, रसकूपं कृपारसात् ॥११२।। इत्युक्त्वाऽस्मिन् प्रचलिते, पृष्ठे लग्नोऽहमुन्मुदः । व्यालव्याकुलितोपान्तां, गतस्तत्र गिरेस्तटीम् ॥११३।। क्रान्तं बहुशिलायन्त्रैरमुद्धाट्य मन्त्रतः ।। तत्राविशद् बिले सोऽथ, दुर्गपातालनामनि ॥११४॥ अन्वगामहमप्येनं, लोभपाशैर्नियन्त्रितः । भ्रान्तस्तमसि कष्टेन, रसकूपं व्यलोकयम् ॥११५।। तस्मिन्नलाबहस्तोऽहं. क्षिप्तः कपे रसेच्छया । योगिना सहसा रज्जुबद्धमञ्चिकया क्रमात् ॥११६।। तच्चतुःपुरुषप्रान्ते, मेखलोपरि सुस्थितः । दृष्ट्वा रसं नमोऽर्हद्भय, इति यावदहं ब्रुवे ॥११७।। तावत् केनापि तत्राहं, व्यक्तमुक्तो महात्मना । साधर्मिक ! महाभाग !, रसं मा स्म स्वयं ग्रहीः ॥११८॥ रसार्थमहमप्यत्र, वणिक् क्षिप्तस्त्रिदण्डिना । काङ्क्षन् धनमधोनाभं, भक्षितोऽस्मि रसेन च ॥११९।। तन्मा विश रसं दास्ये, तुभ्यं मे तुम्बमर्पय । तदर्पितं मया सोऽपि, भृत्वा मम समार्पयत् ॥१२०।। तद्रज्जुचलनात् कृष्ट्वा, त्रिदण्डी मञ्चिकां तदा । तत्तुम्बं याचते द्वारासन्नं मां न तु कर्षति ॥१२१।। अयं द्रोहीति मत्वा तत् , क्षिप्तः कूपे मया रसः । मुक्तस्तेनाप्यहं कोपान्मेखलायां ततोऽपतम् ॥१२२।। तदुक्तं वणिजा साधु , रसान्तः पतितो न यत् । मा च शोचीर्यदायाति, गोधा रसपिपासया ॥१२३।। कूपेऽस्मिन् रसमापीय, व्रजन्त्याः पुच्छमादरात् । सर्वथैवावलम्बेथाः, सम्यग् धर्ममिवातुरः ॥१२४॥ युग्मम् ॥
25
१. ०मुत्पाट्य खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #320
--------------------------------------------------------------------------
________________
२६४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् नमस्कारं च मे देहि, परलोकाध्वशम्बलम् । कृते मयाऽथ तत्प्रोक्ते, परलोकं जगाम सः ॥१२५।। तद्रसग्रसनप्राप्तगोधापुच्छग्रहादहम् । निःसृतो मूच्छितः प्राप्तसञोऽरण्ये ततोऽभ्रमम् ॥१२६॥ अटवीमहिषेणाऽऽप्तस्तदाऽऽरूढो महाशिलाम् । तत्राजगरसंरुद्धस्ततोऽहं द्रुतमत्रसम् ॥१२७।। तत् प्रयातोऽटवीप्रान्तग्रामे रोगेण पीडितः । अहं मातुलमित्रेण, रुद्रदत्तेन पालितः ॥१२८॥ गृहीत्वाऽलक्तकं स्वर्णभूमौ तेन सहाऽचलम् । इषुवेगवतीं तीा, गिरिकूटं विलय च ॥१२९॥ क्रमाद् वेत्रवनं गत्वा, देशं टङ्कणमागतौ । ततः क्रीतच्छगारूढावुत्तीर्णौ वज्रमेदिनीम् ॥१३०॥ युग्मम् ॥ रुद्रदत्तोऽवदत् पन्था, नैवातः पादचारिणाम् । भस्त्रे कुर्वश्छगौ हत्वा, बहिरन्तर्विपर्ययात् ॥१३१।। तदन्तरस्थितावावां, भारुण्डैरामिषभ्रमात् । उत्पाट्याम्भोनिधौ स्वर्णमहीं नेष्यावहे जवात् ॥१३२।। श्रुत्वेत्यथावदं दुर्गपथसम्बन्धबान्धवौ । छागाविमौ ततः कार्षीः, पापं मातुल ! माऽतुलम् ॥१३३।। नैतौ त्वदीयावित्युक्त्वा, स्वं स च्छागं क्रुधाऽवधीत् । मदजो मन्मुखं दीनमुखस्तेन व्यलोकयत् ॥१३४॥ तन्मयोक्तं तव त्राणे, नाहमीशस्तथापि ते । धर्मोऽस्तु मगिरा जैनः, परलोकविशुद्धये ॥१३५।। मया दिष्टं ततो धर्म, मनसा प्रतिपद्य सः । मत्प्रदत्तं नमस्कारं, मुदा शृण्वन् हतोऽमुना ॥१३६।। तद्भस्त्रान्तर्गतावावां, भारुण्डाभ्यां छुरीजुषौ । हृतौ ततोऽन्यभारुण्डयुद्धेऽहं सरसि च्युतः ॥१३७।।
15
D:\maha-k.pm5\2nd proof
Page #321
--------------------------------------------------------------------------
________________
10
एकादशः सर्गः]
[२६५ शस्त्रीदीर्णाजिनस्तीर्णसरास्तत्राटवीमटन् । आरूढः शैलमनमं, कायोत्सर्गस्थितं मुनिम् ॥१३८।। धर्मलाभं ततो दत्त्वा, मुनिरेवमुवाच माम् । चारुदत्त ! कथं प्राप्तः, पथि त्वं खेचरोचिते ? ॥१३९।। महात्मन् ! खेचरः सोऽहं, यः पुरा मोचितस्त्वया । त्वामापृच्छय गतोऽन्वेष्टुं , तदा दारापहारिणम् ॥१४०।। गतश्चाष्टापदे हृष्टेऽपश्यमेकाकिनी प्रियाम् । ततः श्रुतं मया वैरी, यद् भीत: प्रपलायितः ॥१४१॥ दयितां तामुपादाय, ततो यातः परं निजम । नीतः पित्रा ततो राज्यभारोद्धारे धुरीणताम् ॥१४२।। विद्याधरश्रमणयोर्हिरण्य-स्वर्णकुम्भयोः । सकाशे स्वयमग्राहि, तातेन व्रतमद्भुतम् ॥१४३।। जज्ञे मनोरमाकुक्षौ, सुतः सिंहयशा मम । वराहग्रीवनामाऽन्यो, मान्यो दर्पवतामपि ॥१४४।। सुता गन्धर्वसेनेति, जाता विजयसेनया । सर्वगान्धर्वसर्वस्वसङ्केतैकनिकेतनम् ॥१४५।। दत्त्वा च सुतयो राज्यं, यौवराज्यं च तन्मया । विद्याः सम्पाद्य च प्रापि, पितृगुर्वन्तिके व्रतम् ॥१४६।। द्वीपोऽयं कुम्भकण्ठाख्यः, क्षारवारिधिमध्यगः । गिरिः कर्कोटकश्चायं, कथमत्राऽऽगतो भवान् ? ॥१४७।। इत्यस्मिन् पृच्छति ख्यातं, सर्वं स्वचरितं मया । अथास्य नन्दनौ प्राप्तौ, खेचरौ तं च नेमतुः ॥१४८।। नम्यतां चारुदत्तोऽयमित्युक्तौ तेन तौ नतौ । तेदैत्य च सुरः कोऽपि, मां नत्वाऽथ मुनि नतः ॥१४९।। खेचराभ्यां तदा पृष्टस्तं वन्दनविपर्ययम् ।
अयं वैमानिकः प्राह, प्रमोदभरपूरितः ॥१५०॥ १. तत° खंता० ॥ २. तदा चैत्य सु° पाता० ॥ ३. °रः कश्चिन्मां खंता० ॥
20
D:\maha-k.pm5\2nd proof
Page #322
--------------------------------------------------------------------------
________________
२६६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पूर्वजन्मन्यहं छागष्टङ्कणे रुद्रमारितः । एतस्मात् प्राप्तसर्वज्ञधर्मः सौधर्ममासदम् ॥१५१।। धर्माचार्यस्ततोऽयं मे, तेनाऽऽदौ वन्दितो मया । चारुदत्तः कृपाराशिरिति नोल्लङ्घितः क्रमः ॥१५२।। तौ खगौ प्रतिबोध्येति, स देवः प्राह मां प्रति । वद प्रत्युपकारं ते, कीदृशं करवाण्यहम् ? ॥१५३।। मयोक्तं समये तूर्णमेतव्यमथ सोऽगमत् । अगृह्ये खेचराभ्यां च, ताभ्यां निजपुरं प्रति ॥१५४।। तच्चिरं सत्कृतस्ताभ्यां, तज्जनन्या च तस्थिवान् । स्वसा गन्धर्वसेनेयमन्येधुर्दर्शिता च मे ॥१५५॥ निवेदितं च यत् तातः, प्रव्रजन्निदमब्रवीत् । चारुदत्तोऽस्ति मे मित्रं, भूचरो जीवितप्रदः ॥१५६।। उत्कीलितोऽस्मि तेनाहं, यदकारणबन्धुना । तस्य गन्धर्वसेनेयमर्पणीया कथञ्चन ॥१५७।। परिणेष्यत्यमूं मो, वसुदेवः कलाजिताम् । इत्युक्तं ज्ञानिनाऽस्मभ्यं, ततः कार्यं तथैव तत् ॥१५८॥ स्वपुत्री तद् गृहाणैतां, श्रुत्वाऽहमपि तद्वचः । एनामादाय सद्योऽपि, गृहायोत्कण्ठितोऽभवम् ॥१५९।। इहान्तरे समायासीद् , देवोऽसावजजीवजः । तेन ताभ्यां खगाभ्यां च, सह सोऽहमिहाऽऽगमम् ॥१६०।। स देवो भूरि दत्वा मे, हेम-रत्नादिकं ततः । जगाम त्रैदिवं धाम, वैताढ्यं खेचरौ च तौ ॥१६१॥ सर्वार्थो मातुलः शीलगृहं मित्रवती च सा । वेश्या वसन्तसेना च, बद्धवेणिर्मयेक्षिता ॥१६२॥
१. °द्रतो मृतः । ए° पाता० ॥ २. ताभ्यां गन्ध° खंता० पाता० ॥ ३. हमिति त° खंता० पाता० ॥
D:\maha-k.pm5\2nd proof
Page #323
--------------------------------------------------------------------------
________________
एकादशः सर्गः ]
उत्पत्तिरियमेतस्या, नासौ वीर ! वणिक्सुता । श्रुत्वेति वसुदेवस्तामुपयेमे रमासमाम् ॥१६३॥ रक्त्या चाथ विरक्त्या च च्छलेन च बलेन च । कलाजयेन चानेकदेशोद्देशान् परिभ्रमन् ॥१६४॥ भूपानां खेचराणां च द्विजानां वणिजामपि । कन्याः सौन्दर्य-सौभाग्य- लावण्यादिगुणास्पदम् ॥१६५॥
[ २६७
स कदाप्युपरोधेन कदापि हठतः पुनः ।
कदापि कौतुकेनैव, परितः परिणीतवान् ॥ १६६ ॥ विशेषकम् ॥ सुकोशलाभिधां पुत्रीं, कोशलस्य खगेशितुः । कोशलायां पुरि प्राप्तः, स कदाचिदुदूढवान् ॥१६७॥ सुप्तः श्रान्तो रतान्तेऽसौ, केनाप्यङ्गुष्ठचालनात् । उत्थापितो बहिर्गत्वा, कोऽयमेवमचिन्तयत् ॥१६८॥ अथो पतन् पदोपान्ते, कुमारेणोपलक्षितः । खेचरोऽनुचरोऽसौ मे, चन्द्रहास इति स्वयम् ॥१६९॥ ततः सगौरवं गौरवचसा तमुवाच सः । कुमार ! प्रमदामोदसद्योविद्योतिमानसः ॥ १७० ॥ केन प्रयोजनेन त्वं कुतः स्थानादिहागतः ? | एतावत्यां तमस्विन्यां, तथ्यमित्थं निवेदय ॥१७१|| अथावददयं विद्याधरः प्रमदुर्धरः ।
शृणु देव ! कथामेकां, कौतूहलनिकेतनम् ॥१७२॥ §§ पेढालपुरमित्यस्ति, पुरं भूखण्डभूषणम् । स्मरस्य खुरलीवाभूद्, यल्लोलाक्षीकटाक्षितैः ॥१७३॥ हरिश्चन्द्रोऽसुहृद्दन्तिहरिश्चन्द्रोज्ज्वलाशयः । तत्रास्ति भूविभुः कीर्त्तिकुसुमाराममालिकः ॥१७४॥
१. चन्द्रातप इति खंता० ॥ २. ° त्थं न्यवेदयत् पाता० । ३. स्त्रीमुखानां बभौ साङ्कः, शशाङ्को यत्र किङ्करः ॥ इतिरूपः पाठः खंता० पाता० ॥
D:\maha-k.pm5\ 2nd proof
5
10
15
20
Page #324
--------------------------------------------------------------------------
________________
5
10
15
20
25
२६८ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् लक्ष्मीवतीति तस्यास्ति, रूपलक्ष्मीवती प्रिया । नीरे यदास्यदास्याय, तत् तपस्तप्यतेऽम्बुजैः ॥१७५॥ सती सुतामसूताऽसौ, सरसीव सरोजिनीम् । जनलोचनलोलालिलिह्यमानमुखाम्बुजाम् ॥१७६॥ तस्या जन्मदिने स्वर्णवर्षमुत्कर्षकृद् बभौ । मेरोरुपागतं सेवाकृते जितमिव त्विषा ॥ १७७॥ पितृभ्यां कौतुक - प्रीतिपूरिताभ्यां सुनिर्भरम् । सत्यं कनकवत्येषा, नामतोऽपि ततः कृता ॥ १७८॥ तत् प्रपेदे क्रमेणासौ, कलाभ्यासमयं वयः । रतिप्राणप्रियोऽप्यासीद्, यस्मिन् वासाय सस्पृहः ॥१७९॥ चन्द्रमूर्तिरिव स्वच्छा, खेरिव गुरोरियम् । प्राप्य कञ्चित् कलोद्देशं, प्रपेदे सकलाः कलाः ॥१८०॥ तद्भूपस्तनयारूपानुरूपमनिरूपयन् । प्रवरं स वरं कञ्चित्, समारेभे स्वयंवरम् ॥ १८१॥ स्वयंवरदिने मासमात्रासन्ने च सा स्वयम् । गवाक्षेऽक्ष्णीव गेहस्य, तस्थौ तारेव कन्यका ॥१८२॥ ss अत्रान्तरे पुरस्तस्या, गतिशिक्षामतिः किल । हारेण हस्यमानोऽपि, हंसः कोऽपि दिवोऽपतत् ॥१८३॥
कल्याणकिङ्किणीकान्तभूषणानणुझात्कृतिः ।
स तयाऽऽरोपितः पाणो, मरालः कमलत्विषि ॥ १८४ ॥ अथासौ शश्वदम्भोजमरन्दस्वादहृदया । चमत्कृतिकृता मर्त्यभाषया तामभाषत ॥१८५॥ यदि ते कुतुकं किञ्चिच्चित्ते तन्वि ! तदद्भुता । संवदन्ती सुधास्यन्दैः, किंवदन्ती निशम्यताम् ॥ १८६॥ अथावददियं तावत्, त्वं वक्तेत्यद्भुतं महत् । सा कथाऽप्यद्भुता हंस !, भविष्यत्याशु तद् वद ||१८७||
D:\maha-k.pm5\ 2nd proof
Page #325
--------------------------------------------------------------------------
________________
एकादशः सर्गः]
[२६९ हंसोऽप्याह मुदे वार्ता, मुधाकृतसुधारसा । प्रविशन्ती श्रुतौ देवि !, श्रूयतां सावधानया ॥१८८।। एकदाऽस्मि गतो देवि !, कोशलायां पुरि भ्रमन् । दूराददर्शि तत् तेजो, मया जितरविच्छवि ॥१८९।। किमेतदिति सम्भ्रान्तो, यावद् द्रष्टुमधोऽपतम् । तावदग्रे नर: कान्तिपूरिताम्बरगह्वरः ॥१९०।। सुता च खेचरस्यैक्षि, कोशलस्य सुकोशला । अतिरूपयुताऽप्येषा, दीनश्रीस्तस्य सन्निधौ ॥१९१॥ युग्मम् ॥ तन्मयाऽचिन्ति सत्यस्मिन्ननङ्गो न मनोभवः । अनङ्गा तु रतिदृश्या, यदस्य न समीपगा ॥१९२॥ धन्येयं मेदिनी यस्यां, वीरोऽयं मुकुटायते । असावपूर्णपुण्यस्तु , स्त्रीरत्नं यत्र नाहितम् ॥१९३।। अनुरूपप्रियाहीनमेनमालोकयन् मुहुः । शोचन् निर्माणमेतस्य, गगनाङ्गणमभ्यगाम् ॥१९४।। ध्यायतस्तदिदानी मे, हृदि तज्जन्म निष्फलम् । सद्यः सफलतां नीतं, देवि ! त्वदर्शनामृतैः ॥१९५।। जाने यदि समीपेऽस्य, पश्यामि भवतीमहम् ।
मन्दारपादपस्यान्ते, कल्पवल्लीमिवोद्गताम् ॥१९६।। ६६ इत्याकर्ण्य मरालं सा, जगाद मदनातुरा ।
दशनद्युतिदुग्धेन, स्नपयन्ती मुहुर्मुहुः ॥१९७।। अमार्गेणैव कर्णेन, मन:सद्मनि मेऽविशत् । दृशा घण्टापथेनैव, कदाऽसौ सञ्चरिष्यते ? ॥१९८।। वार्तायामसमाप्तायामित्युड्डीय सितच्छदः ।। सहसैवोन्मुखस्तस्या, दृशा सह खमुद्ययौ ॥१९९॥ अदृश्येऽथ मरालेऽस्मिन् , विललाप कुमारिका ।
आस्तां तद्दर्शनं तावत् , तत्कथाकथकोऽप्यगात् ॥२००।। १. °पथेनेव, पाता० ॥ २. °यामथोड्डी खंता० ॥
D:\maha-k.pm5\2nd proof
Page #326
--------------------------------------------------------------------------
________________
२७०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् हा ! धातर्दशितोऽसौ मे, कुत: सितविहङ्गमः ? । दर्शितो वा ततोऽकस्मात् , कस्मादपहृतस्त्वया ? ॥२०१।। विलपन्त्यामिदं तस्यां, चित्रश्चित्रपटोऽग्रतः । पपात च नभोदेशादुच्चचार च भारती ॥२०२।। अहं स हंसस्तच्चित्रपटं त्वत्पुरतोऽमुचम् । अस्यानुसारतः सोऽयमुपलक्ष्यः स्वयंवरे ॥२०३।। अनुरागं तवेवाहं, तस्याप्याधातुमातुरः । यास्यामि न यतः क्वापि, सन्धिः सन्तप्त-शीतयो ॥२०४॥ इत्युक्त्वा तत्र तूष्णीके, सा ते चित्रगतं वपुः । दध्यौ यत्ननिबद्धस्य, जीवितस्येव यामिकम् ॥२०५।। तत् त्वया देव ! यातव्यं, तत्र तस्याः स्वयंवरे ।
विजितानङ्गसङ्गोस्तु , भवतोरनुरूपयोः ॥२०६।। $एतच्चेतश्चमत्कारि, निशम्य वचनं तदा ।
जगाद वसुदेवोऽपि, मित्र ! हंसो भृशं न सः ॥२०७।। समयुग्माभिषङ्गाय, स्मरस्तं प्राहिणोद् विधुम् । अथवा मम तस्याश्च, मूर्तं पुण्यमिव व्यधात् ॥२०८।। चन्द्रापीड ! त्वया चेयं, ज्ञाता मित्र ! कथं कथा ? । हंसीभूय स्वयं वा त्वं, मत्कृते कृतवानिदम् ? ॥२०९।। इत्युक्ते स्मयमानोऽयं, कुमारेणोपलक्षितः । आलिङ्गितश्च बाहुभ्यां, तादात्म्यमिव तन्वता ॥२१०।। समं तेनाथ निश्चित्य, स्वयंवरगति कृती । तं च प्रहित्य पल्यङ्के, निविष्टो नीतवान् निशाम् ॥२११।। सुकोशलामथाऽऽपृच्छ्य, प्रातरुत्कण्ठितो ययौ । पेढालनगरोपान्ते, लक्ष्मीरमणकानने ॥२१२॥ वाक्सुधास्यन्दचन्द्रेण, हरिश्चन्द्रेण सत्कृतः ।
सैन्यमावासयत् तत्र, वसुदेवो वनावनौ ॥२१३।। १. °ण्यमिति व्य° खंता० ॥ २. °न्द्रातप ! त्व खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #327
--------------------------------------------------------------------------
________________
10
एकादशः सर्गः]
[२७१ पुरा पुरो नमिविभोर्लक्ष्मी रेमेऽत्र रासकैः । लक्ष्मीरमणमित्येतद् , वनं मत्वेति सोऽधिकम् ॥२१४॥ प्रमोदपेशलस्तत्र, वने नमिजिनालये । पूजयित्वा जिनाधीशान् , ववन्दे पुलकाङ्कितः ॥२१५।। युग्मम् ।। अथो जितः पुरस्यास्य, धनाढ्यैरिव सन्धये । अवातरद् विमानेन, धनदोऽस्मिन् वने दिवः ॥२१६।। पूजयित्वा च नत्वा च, स भक्त्याऽस्मिन् वने जिनान् । हस्ताग्रसज्ञयाऽऽह्वासीद् , विस्मितो वृष्णिनन्दनम् ॥२१७।। असौ महद्धिको देवस्तीर्थकृद्भक्तिभाक् पुनः । माननीय इति ध्यायन् , वसुदेवो मुदा ययौ ॥२१८।। तमायान्तमथालोक्य, पुरो लावण्यसागरम् । रूपे पुरन्दरस्यापि, धनदो निर्मदोऽभवत् ॥२१९।। अथादिशेति जल्पन्तं, पुरस्तं धनदोऽभ्यधात् । दूत्यं कनकवत्यां मेऽनन्यकृत्यं कृतिन् ! कुरु ॥२२०॥ वरणीयस्त्वया श्रीदोऽवतीर्णस्त्वत्कृते दिवः । स्वयं देहेन गच्छ यां, मानुष्येऽपि सुरीभव ॥२२१।। सा वाच्येति द्रुतं गच्छ, कन्यान्तःपुरमात्मना । यामिकैर्मत्प्रभावेण, त्वमदृश्यो गमिष्यसि ॥२२२॥ शिक्षां धनपतेरित्थं, प्राप्य धीरो विशुद्धधीः । स्पृहणीयां सुरैः कन्यां, धन्यां ध्यायन्मुदाऽचलत् ॥२२३।। सामान्यजनमानेन, वेषमाकलयन्नयम् । ययौ कन्यागृहोत्सङ्गं, रक्षाकृद्भिरलक्षितः ॥२२४।। तमकस्मात् पुरो वीक्ष्य, राजपुत्री सविस्मया । अभ्युत्थानं व्यधादन्तर्मुदिता परिकम्पिनी ॥२२५।। दध्यौ किमु ममानूनैः, पुण्यैरेव विरञ्चिना ।
चित्रं पटगतं जीवन्यासेनोद्धृतमेव तत् ? ॥२२६।। १. दौत्यं खंता० ॥ २. वत्या मे खंता० पाता० ।।
20
25
D:\maha-k.pm5\2nd proof
Page #328
--------------------------------------------------------------------------
________________
२७२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथैनामाह वीरोऽसौ, सुधासोदरया गिरा । अनङ्गमपि कन्दर्प, कुर्वन् साङ्गमिवाग्रतः ॥२२७।। तन्वि ! मित्रं महेशस्य, महेन्द्रसदृशः श्रिया । त्वत्कृते त्रिदिवादद्य, धनदोऽवनिमागतः ॥२२८।। दूतोऽहं तस्य वामाक्षि !, त्वयि तेन नियोजितः । त्वया वरयितव्योऽयं, नृवरेषु स्वयंवरे ।।२२९।। अथो कनकवत्याह, भावेन भिदुरस्वरा । स सुरोऽहं मनुष्या तु , कथमेनं वृणोमि तत् ? ॥२३०।। अपलप्य किमात्मानं, दूतीभूतो वदस्यदः? । भविता भुवनोत्तंस !, भुवि भर्ता त्वमेव मे ॥२३१॥ मित्रमेष त्रिनेत्रस्य, शक्रतुल्योऽस्तु तेन किम् ? । महेशोऽपि महेन्द्रोऽपि, मम देव ! त्वमेव यत् ॥२३२।। निशम्येदं वचस्तस्याः, स दध्यौ विस्मितो हृदि । मन्ये चित्रपटस्यानुसारेणाहं मतोऽनया ॥२३३।। अथ तामवदद् वीरः, श्रीददूत्येऽहमागतः । शृण्वन्नपीति वार्तां ते, लिप्ये पापेन यामि तत् ॥२३४॥ अभिधायेदमह्नाय, सोऽयमामिव प्रभुः । अतीतो दृक्पथं साऽभूत् , ततो म्लानमुखाम्बुजा ॥२३५॥ तस्मिन् गते चित्रपटं, सा वीक्ष्य न मुदं ददौ । सहस्रांशेऽपि तद्रूपं, यतस्तत्र न पश्यति ॥२३६।। सोऽपि गत्वा यथावृत्तं, कथयन् विनयानतः । विज्ञातं सर्वमप्येतदिति श्रीदेन वारितः ॥२३७।। देवदूष्यांशुकद्वन्द्वमनेन परिधापितः । धनदेन मुदा शौरिः, पारितोषिककर्मणा ॥२३८॥ मुद्रिकामर्जुनस्वर्णमयीं तस्याङ्गलौ पुनः ।
चिक्षेप धनदः सोऽपि, तयाऽभूद्धनदोपमः ॥२३९।। १. ददौत्ये° खंता० ॥
20
D:\maha-k.pm5\2nd proof
Page #329
--------------------------------------------------------------------------
________________
[२७३
एकादशः सर्गः]
अथो मण्डपमुर्वीशाः, स्वयंवरदिने गताः । तस्थुर्मञ्चेषु शृङ्गारभाजः शृङ्गारयोनिवत् ॥२४०॥ तेषु तुल्याकृती श्रीद-वसुदेवौ व्यराजताम् । इन्द्रोपेन्द्राविव तदा, समस्तेषु सुपर्वसु ॥२४१॥ मण्डपेऽस्मिन्नथाऽविक्षज्जनाकीर्णे नृपाङ्गजा । अम्बरे चन्द्रलेखेव, नक्षत्रावलिमालिते ॥२४२।। सा दधाना करे मालां, पौष्पी चापलतामिव । बभावायुधशालेव, जङ्गमाऽनङ्गभूभुजः ॥२४३॥ चक्षुश्चिक्षेप नि:शेषानथ पृथ्वीपतीन् प्रति । नालक्षयत् प्रियं श्रीदसदृशं मुद्रया कृतम् ॥२४४।। अदृष्टवल्लभे तस्मिन् , भूरिभूपेऽपि मण्डपे । अचम्पक इवोद्याने, भृङ्गीवाऽऽप मुदं न सा ॥२४५॥ अथ तस्यां विलक्षायां, नर्म निर्मुच्य गुह्यकः । अर्जुनस्वर्णमुद्रां, तां, वसुदेवादयाचत ।।२४६।। मुक्तायामथ मुद्रायामुन्मुद्रितनिजाकृतिः । मेघमुक्त इव भेजे, भानुरानकदुन्दुभिः ॥२४७।। तृप्ते कनकवत्यास्तच्चिराय तृषिते दृशौ । तेषु क्षारोदनीरेषु , सुधाकूप इव प्रिये ॥२४८।। हसन्ती हर्षतो भृङ्गरवपुष्पविभानिभात् । मालाऽक्षिप्यत तत्कण्ठे, धन्यम्मन्येव कन्यया ॥२४९।। अथाऽऽशु धनदादिष्टदुन्दुभिध्वनिभिर्व्यधुः । हरितो हसितं हृष्टाः, सदृग्युग्मसमागमात् ॥२५०॥ पर्यणैषीदथ मापनन्दनीं यदुनन्दनः । चिरकालाजितप्रीति, शर्वः पर्वतजामिव ॥२५१।। शौरिः श्रीदमथापृच्छदुदितामन्दसम्मदः । कुतः कनकवत्यां वः, प्रसादविशदं मनः ? ॥२५२॥
25
D:\maha-k.pm5\2nd proof
Page #330
--------------------------------------------------------------------------
________________
२७४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रीदस्तदवदद् दन्तद्युतिविद्योतिताकृतिम् ।
गिरं चिरन्तनप्रीतिचमूं यदुसुतं प्रति ॥२५३।। [कनकवत्याः पूर्वभवः]
अस्ति कोशलदेशस्य, किरीटं कोशला पुरी । प्रतोली-तोरणदलभ्रूसम्भ्रान्तद्युपत्तना ॥२५४।। आरुह्य गृहमालासु , बालाः सुखसमुद्धृतैः । यस्यां गगनगङ्गाब्जैरवतंसं वितन्वते ॥२५५।। यस्यां तमसि शोणश्मवेश्मालीरश्मिभस्मिते । जना दिनादि जानन्ति, वापीपद्मालिनीरवैः ॥२५६॥ यस्यां वसत्सु लोकेषु , रत्नसम्भारहारिषु । रत्नाकरः परीवेषमकार्षीत् परिखामिषात् ॥२५७।। तत्राभूदरिशौडीर्यनिकषो निषधाभिधः । विभुमहीमहेलाया, हेलाविजितशात्रवः ॥२५८।। उच्छलढुर्यश:स्तोमधूमध्यामलिताम्बराः । भरयो भूभृतां वंशा, यत्प्रतापानलेऽज्वलन् ॥२५९।। उदारदानसौरभ्यमिलन्मार्गणषट्पदः । ऐश्वर्यकुञ्जरो यस्य, भुजस्तम्भे व्यवास्थित ॥२६०॥ यत्पदाब्जनखाभीशुभास्वद्भाला बभुर्द्विषः । श्रीप्रदाने स काश्मीरमण्डनाडम्बरा इव ॥२६१॥ तस्य नि:सीमसौन्दर्या, सुन्दरेति प्रियाऽभवत् । आस्येनेव जिता यस्याः, पद्मश्रीरपतत् पदोः ॥२६२।। पायं पायं रसालस्य, रसानपि पिकी ध्रुवम् । यगिरं नाप सन्तापः, स तस्याः कार्यकारणम् ॥२६३।। मन्ये यस्याः सुधारासविजयैकविलासिना ।
वाग्रसेन सदा सिक्तो, माधुर्यमधरोऽप्यधात् ॥२६४।। १. कृतिः । गि° खंता० ॥ २. व्यवस्थितः खंता० ॥ ३. °न्दरीति पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #331
--------------------------------------------------------------------------
________________
एकादशः सर्गः]
[२७५ नलनामाऽनलस्पद्धिधामा सूनुस्तयोरभूत् । उपादानं यदङ्गस्य, मदनोऽनङ्गतां गतः ॥२६५।। यः ककुप्कुम्भिनां लीलागतिगौरवमग्रहीत् । तेन ते न चलन्त्येव, दिग्भ्यः क्षितिधृतिमिषात् ॥२६६।। समग्रायुधयोग्यासु , यं वल्गन्तं विलोकयन् । जातः शङ्के कृताशङ्कः, शङ्करोऽपि स्मरभ्रमात् ॥२६७।। स्वविभूतिपराभूतकुबेर: कूबराभिधः । तस्यानुजोऽभवद् युद्धकान्तारक्रोडकेशरी ॥२६८।। सभायामन्यदा दूतः, कश्चिद् वेत्रिनिवेदितः ।
आगत्य प्रणिपत्याथ, तं राजानं व्यजिज्ञपत् ॥२६९॥ ६ अस्ति देव ! विदर्भेषु , रत्नगर्भाविभूषणम् ।
पुण्यपीयूषपूरस्य, कुण्डवत् कुण्डिनं पुरम् ।।२७०।। तत्र भीमरथो नाम, सिन्धुसीमरथोद्यमः । अस्ति द्विषन्मुखाम्भोजसुधांशुर्वसुधाधवः ॥२७१।। प्रियाऽस्य पुष्पदन्तीति, दन्तीन्द्रगतिविभ्रमा । विद्यते द्युतिवैशद्यकिङ्करीकृतकाञ्चना ॥२७२।। व्यजिज्ञपन्नृपं राज्ञी, तमेकान्ते तदेकदा । आनन्दहृद्यया वक्त्रचन्द्रचन्द्रिकया गिरा ॥२७३।। अभ्रमूविभुशुभ्राङ्गस्त्वद्वेश्म प्रविशन् मया । दृष्टः कोऽपि द्विपः स्वप्ने, स्वामिन् ! भीतो दवादिव ॥२७४॥ सदा तदधरस्वादुरसमाधुर्यधुर्यया । गिरा तदनु सानन्दं, जगाद जगतीश्वरः ॥२७५।। स्वप्नेनानेन देवि ! त्वं, स्त्रीषु धन्याऽसि निश्चितम् । यदुल्लास गर्भस्ते, सगर्भस्तेजसा वेः ॥२७६।। किंवदन्तीमिति तयोर्वदतोर्मदतोयधिः ।
दृष्टः सतुमुलैर्लोकः, शुभ्रः कुम्भी गृहे विशन् ॥२७७।। १. °तिर्मिषम् खंता० पाता० ॥ २. °गदीश्व° खंता० पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #332
--------------------------------------------------------------------------
________________
२७६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तदाऽऽलोकयितुं लोलौ, करिराजं कुतूहलात् । उदितौ मुदितौ द्वारि, स्वयमेवाथ दम्पती ॥२७८॥ अथ द्वारगतं वीक्ष्य, वलक्षाङ्गं द्विपं नृपः । निजं पुण्यमिवायातं, मेने मूर्तिधरं पुरः ॥२७९।। तौ तदा दन्तिना तेन, स्वयं स्कन्धेऽधिरोपितौ । जातावाक्रान्तकैलासगौरी-गिरिशसन्निभौ ॥२८०।। सम्भ्रमी बम्भ्रमीति स्म, तदा मदनदीगिरिः । तदाऽऽक्रान्तः पुरस्यान्तर्दुर्धरः सिन्धुरेश्वरः ॥२८१।। अथावतार्य तौ सौधे, स वारणपतिः स्वयम् । विवेश गजशालायां, शीलितायामिवान्वहम ॥२८२।। अथो दिनेषु पूर्णेषु , पुष्पदन्त्याः सुताऽजनि । द्योतयन्ती गृहोत्सङ्गं, भानुमूर्तिरिवाम्बरम् ॥२८३।। गर्भे दवपरित्रस्तदन्तिस्वप्नावलोकनात् । तन्नाम्ना दवदन्तीति, पितृभ्यां सा प्रतिष्ठिता ॥२८४।। कलाकलापस्तामापदल्पाभ्यासपरामपि । लुब्धः स्वयमतादृक्षपात्रस्थितिकर्थितः ॥२८५।। शाश्वतस्तिलको भालमस्या बाल इवांशुमान् । अलञ्चकार निःशेषध्वान्तसंहारकारकः ॥२८६।। सतीतेजोमयीमेतां, राहुभीत्या समाश्रिते । सूर्य-सोमश्रियौ मन्ये, मुखाब्जतिलकच्छलात् ॥२८७।। मन्ये तदीयवक्त्रेन्दोर्लाञ्छनं कबरीच्छलात् । पश्चान्निर्यातमस्तोकलोकदृग्दण्डखण्डितम् ॥२८८।। सुरस्त्रीरूपनिर्माणैरभ्यस्याभ्यस्य पद्मभूः । स्वप्रत्ययाय निर्माय, रतिमेतां ततो व्यधात् ॥२८९।। अस्या वदन-दृक्पाणि-क्रमं निर्मातुमब्जवत् । प्रविवेश स्वयं देवः, स्वयम्भूरपि वारिजम् ॥२९०।।
D:\maha-k.pm5\2nd proof
Page #333
--------------------------------------------------------------------------
________________
[२७७
एकादशः सर्गः]
तुल्यं तदीयरूपस्य, न पश्यति वरं भुवि । भूपस्तेन समारेभे, स्वयंवरमहोत्सवम् ॥२९१।। आययुर्भूरयो भूपा, भीमाभ्यर्थनया ततः । स्वामिन् ! समं कुमाराभ्यामभ्येतव्यं त्वयाऽपि तत् ॥२९२॥ तदुक्तं सर्वमुर्वीशस्तथेति प्रतिपद्य सः । सत्कृत्य कृत्यविद् दूतं, प्रचचालाऽचलाधवः ॥२९३।। अथाऽऽससाद सूनुभ्यां, साकं कोशलनायकः । सैन्येभकृतमार्गदुखण्डनः कुण्डिनं पुरम् ॥२९४।। भीमः सम्मुखमागत्य, सत्कृत्य निषधाधिपम् । मुदितः कुण्डिनोपान्ततरुखण्डे न्यवासयत् ॥२९५।। आकारयन्तमत्युच्चध्वजालिदलैश्चलैः । अथाऽऽजग्मुर्महीनाथाः, स्वयंवरणमण्डपम् ॥२९६।। न्यविशन्नथ मञ्चेषु , पञ्चेषुद्युतिजित्वराः । स्वस्यान्यस्य च पश्यन्तो, रूपं भूपा मुहुर्मुहुः ॥२९७।। एकस्मिन् निषधो मञ्चे, सुताभ्यां सह तस्थिवान् । पार्श्वद्वयनिलीनाभ्यां, पक्षाभ्यामिव पक्षिराट् ।।२९८।। मुखपूर्णेन्दुपीयूषबिन्दुवृन्दानुकारिणा । आनाभि कण्टमुक्तेन, मुक्ताहारेण हारिणी ॥२९९।। जिताभ्यां पुष्पदन्ताभ्यामिवाऽऽस्यतिलकश्रिया । माणिक्यताडपत्राभ्यामुपकर्णं निषेविता ॥३००। प्रभिन्नानङ्गमातङ्गमदनिर्झरहृद्यया । प्लावयन्ती सभागर्भमभितः प्रभया दृशोः ॥३०१।। हसद्भ्यां नखतेजोभिर्गतिं गज-मरालयोः । चरणाभ्यां चमत्कारिझङ्कारिधृतहंसका ॥३०२।। मूर्ती कीर्ति स्मरस्येव, गीयमानां मधुव्रतैः । पश्यन्ती विधृतां सख्या, स्वयंवरणमालिकाम् ॥३०३।।
D:\maha-k.pm5\2nd proof
Page #334
--------------------------------------------------------------------------
________________
२७८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् मण्डपं, प्रविवेशाथ, भूरिभूपतिसम्भृतम् । दवदन्ती मरालीव, सरः कमलसङ्कलम् ॥३०४॥ षड्भिः कुलकम् ॥ मूर्ती तस्या मणिस्तम्भप्रतिबिम्बेष्वपि क्षणात् ।। का नाम दवदन्तीति, राज्ञा तरलिता दृशः ॥३०५॥ दवदन्ती प्रति ततो, दर्शयन्ती धराधिपान् । व्याजहार प्रतीहारी, हारीकृतरदद्युतिः ॥३०६।। भानुर्देहप्रभापास्तसम्पच्चम्पाधिभूरयम् । यदङ्गघटनोच्छिष्टैर्द्रव्यैरघटि मन्मथः ॥३०७।। रोहितकाख्यदेशाब्धिचन्द्रोऽयं चन्द्रशेखरः । चित्रस्थेऽपि स्मरे दृष्टे, द्विषस्त्रस्यन्ति यभ्रमात् ॥३०८॥ क्ष्मापतिः शशलक्ष्माऽयं, प्रकाशः काशिनायकः । उन्मिषन्ति द्विषद्भालैर्यस्य क्रमनखत्विषः ॥३०९।। नृदेवो यज्ञदेवोऽयं, चङ्गोऽनङ्गोपमप्रभः । दध्युर्बन्देऽपि साफल्यं, यं विलोक्य रिपुस्त्रियः ॥३१०।। युद्धद्धिष्णुतृष्णोऽयं कृष्णो हूणमहीपतिः । यत्र न्यधाद्धराभारं, श्रीपतिः श्रीसुतभ्रमात् ॥३११।। सुसमारपुरेशोऽयं, दधिपर्णः कलार्णवः । भाति नित्योदय: किन्तु , पश्य यस्य यशःशशी ॥३१२।। निषधोऽयं द्विषद्भेदकुशलः कोशलेश्वरः । जिग्ये येनातिकामेन, तेजोभिः शाम्भवः शिखी ॥३१३।। नलोऽयं नैषधिर्यस्य, स्फुरन्ति न पुरः स्थिताः । कामन्यक्कारिलावण्यधन्यम्मन्याः क्षमाभुजः ॥३१४।। विलक्य भूभृतो भूरीन् , नले लावण्यवारिधौ । दमयन्त्यास्ततो दृष्टिस्तटिनीव न्यलीयत ॥३१५॥
15
१. °म्बेषु च क्ष° खंता० ॥ २. °ष्णोऽसौ, कृ खंता० पाता० ॥ ३. सुंसुमार' खंता० पाता० ॥ ४. °ष्टिर्नलिनीव न्य° खंता० ॥
D:\maha-k.pm5\2nd proof
Page #335
--------------------------------------------------------------------------
________________
10
एकादशः सर्गः]
[२७९ अथो विशददृक्पातद्युतिजातविलेपने । मालामयोजयद् बाला, नलस्य गलकन्दले ॥३१६।। बद्धक्रुधोऽपि भूपास्ते, तदा न प्राभवन् नले । दवदन्तीसतीत्वेन, स्तम्भिता इव वह्नयः ॥३१७।। प्रमोदमेदुरामेनां, मेदिनीनाथनन्दिनीम् । नलस्तदनलः स्वाहामिव व्यवहदुन्महाः ॥३१८।। ततश्चकार सत्कारं, जामातुर्भीमभूपतिः । हर्षेण हास्तिका-ऽश्वीय-वासना-ऽऽभरणादिभिः ॥३१९।। अन्यानपि धराधीशानशनैर्वसनैरपि । सत्कृत्य कृत्यवित् प्रैषीदसौ निजनिजं पुरम् ॥३२०।। अथ नक्तं पुरीलोकविलोकनसमुत्सुकः । व्यदधान्निषधक्ष्मापः, प्रयाणं प्रति कोशलाम् ॥३२१।। कियन्तमप्यथाध्वानमनुव्रज्य निवत्य॑ता । जगदे गद्गदं तेन, नन्दनी मेदिनीभुजा ॥३२२॥ चरित्रेण पवित्राऽसि, पुत्रि ! किं तव शिक्षया ? । तथापि जनकस्नेहमोहेन मुखरोऽस्म्यहम् ॥३२३।। पतिमाराधयेः शुद्धैर्वाङ्मन:-कर्मभिस्त्रिभिः । स एव देवता स्त्रीणां, चित्तं वित्तं गुरुः सुहृत् ॥३२४।। किञ्च वैभवमभ्येत्य. सकालष्यान्तराशया । पातयन्ती जवादेव, स्वयं सविधवर्धितान् ॥३२५।। स्वच्छतामुपगच्छन्ती, पुनः प्रक्षीणवैभवा । सत्यतां पुत्रि ! मा नैषीः, स्त्रीनदीवदिदं वचः ॥३२६।। युग्मम् ॥ पतिमेवानुगच्छेश्च, वत्से ! स्वच्छेन चेतसा । क्षिप्ताऽपि दूरतः प्रातश्छायेव निजपादपम् ॥३२७।। शिक्षयित्वा सुतामित्थमथ भीमो न्यवर्तत ।
तद्विश्लेषोत्थसन्तापमश्रुभिः शमयन्निव ॥३२८॥ १. °लान् खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #336
--------------------------------------------------------------------------
________________
5
10
151
20
25
२८० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् बद्धाविव प्रेमगुणैः, शक्तौ विघटितुं न तौ । दवदन्ती-नलावेकरथारूढौ प्रचेलतुः ॥३२९॥ स्थपुटाध्वस्खलच्चक्ररथघूर्णिस्तयोर्मुहुः । मिथःसङ्घट्टसङ्कल्पकल्पपादपतां ययौ ॥३३०|| तदा दीप्तौषधीनुर्नैर्गुहाभ्य इव भूभृताम् । ध्वान्तैः कोकवियोगाग्निधूमैरिव विजृम्भितम् ॥३३१|| धाराधरैरिव ध्वान्तैर्निरुद्धे मरुदध्वनि । चुम्बना-ऽऽलिङ्गनैराशु, तयोः प्रेमलताऽफलत् ॥३३२॥ ध्वान्तैरध्वनि रुद्धेऽपि, नृपे वासमतन्वति । जनो जगाम सैन्येभरत्नादर्शप्रभामनु ||३३३|| तदा च धुर्यमाधुर्यं, मधुव्रतकुलध्वनिम् । निशम्य भीमनन्दन्या, वल्लभः समभाष्यत ॥३३४||
न तावद् भाति सौरभ्यसंरम्भः कानने क्वचित् ।
तत् कुतः कुतुकोल्लासकारिणी भृङ्गझात्कृतिः ? ||३३५॥ प्रिये ! किं ज्ञायते ध्वान्ते ?, तदा कान्ते वदत्यदः । ममार्ज पाणिपद्मेन, भालं भीमनृपाङ्गजा ||३३६|| दीप्तोऽथ तिलकस्तस्याः, प्रताप इव भास्वतः । अकस्माद् भस्मयामास, तमः समुदयं वने ॥ ३३७|| वनेभगण्डसङ्क्रान्तमदाविलमथो नलः । कायोत्सर्गजुषं कञ्चिन्मुनिं वीक्ष्य मुदं दधौ ॥ ३३८ ॥ करिघट्टेऽपि नाचालीत्, कर्मभिस्तद्बहिष्कृतैः । व्याख्यातोऽयमलिव्याजाद्, गुणा ग्राह्या रिपोरपि ॥ ३३९॥ वदन्निदं नलस्तूर्णमुत्तीर्णः प्रियया सह । नमस्कृत्य च तं साधुं, पुनः स्यन्दनमागमत् ॥३४०॥ काकिणीरत्नविस्पर्द्धिभैमीतिलकतेजसा । ध्वान्ते हतेऽथ तत्सैन्यं, चक्रिसैन्यमिवाचलत् ॥३४१॥
D:\maha-k.pm5\ 2nd proof
Page #337
--------------------------------------------------------------------------
________________
[२८१
एकादशः सर्गः]
क्रमादथ पुरं प्राप, निषधः क्षमापकुञ्जरः । चलच्चेलाञ्चलोल्लासैः, प्रणतितभुजामिव ॥३४२॥ निधायाथ नलं राज्ये, यौवराज्ये च कूबरम् । आत्मानं शमसाम्राज्ये, न्यधत्त निषधाधिपः ॥३४३।। पयोधिपरिखामुर्वीमपालयदथो नलः । निरन्तरचतुर्वर्णावासकीर्णां पुरीमिव ॥३४४।। महीभृवंशसन्दोहपरिदाहपटीयसः । तेजसा नान्तरं दावानलस्य च नलस्य च ॥३४५।। कूबरस्तं छलान्वेषी, बन्धुतावत्सलं नलम् । दुरोदरविनोदेषु , चिक्षेप क्रूरमानसः ॥३४६।। दवदन्त्या च मित्रैश्च, द्यूतव्यसनतस्तदा । विरराम निषिद्धोऽपि, नैषधिर्नैष धिग् ! विधिम् ॥३४७।। कूबरेण सह क्रीडन् , मोहध्वान्ताकुलो नलः । अहारयत् तदा राज्यं, सान्तःपुर-परिच्छदम् ॥३४८॥ निकृतः कूबरेणाथ, क्ष्मानाथः क्रूरचेतसा । गात्रमात्रपरीवारोऽचलद्देशान्तरं प्रति ॥३४९।। नलानुगामिनीं भैमी, कूबरः प्राह साहसी । हारिता यन्नलेनासि, न त्वं तद् गन्तुमर्हसि ॥३५०॥ अथेदं स वदन्नुक्तः, पौरैः क्रूर ! करोषि किम् ? । जननीमिव मन्यन्ते, भ्रातृजायां हि साधवः ॥३५१॥ जननीति न चेन्नीतिस्तवैतां प्रति सम्प्रति । तदस्याः पाप ! शापेन, भृशं भवसि भस्मसात् ॥३५२।। इत्ययं भाषितः पौरैः, शिक्षितश्च नलानुजः । रथमारोप्य वैदर्भी, न्ययुङ्क्तानुनलं तदा ॥३५३॥ अथ त्यक्तरथः कान्तायुक्तो निषधनन्दनः ।
चचार चरणापातपवित्रितधरातलः ॥३५४।। १. °षधक्षमापनन्दनः खंता० ॥ २. चाल च° खंता० पाता० ॥
20
D:\maha-k.pm5\2nd proof
Page #338
--------------------------------------------------------------------------
________________
२८२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सिक्तो घण्टापथस्तस्य, प्रस्थितस्य वनं प्रति । पौरैर्नेबाम्बुजोपान्तवान्तैः सलिलबिन्दुभिः ॥३५५।। हा ! हा ! हताः स्मो दैवेनेत्यार्तेः प्रतिगृहं स्वनैः । शब्दाद्वैतं तदा जज्ञे, रोदःकन्दरमन्दिरे ॥३५६॥ पुरीपरिसरोपान्ते, तस्थिवानथ पार्थिवः । अमात्य-पौरप्रभृतीन् , बोधयित्वा न्यवर्तयत् ॥३५७।। राज्यत्यागे निषिद्धोऽपि, नैषधिस्तैरनेकशः । सत्यमेव पुरस्कृत्य, प्रतस्थे सुस्थमानसः ॥३५८॥ प्रपद्य जननीत्वेन, कूबरेण निवारिता । नलेनानुमताऽप्यस्थान्नैव सा भीमनन्दनी ॥३५९॥ तद् वनं भवनं वृक्षाः, कल्पवृक्षास्त एव मे । चरणैरार्यपुत्रस्य, पावित्र्यं यत्र सूत्र्यते ॥३६०।। दवदन्ती तदित्युक्त्वा, विसृज्य च परिच्छदम् । चचालोज्ज्वलवक्वेन्दुर्नलवानुवर्तिनी ॥३६१॥ असिस्वदत् फलश्रेणी, पयःपूरमपीयत । व्यशिश्रमन्मुहुर्मार्गे, भैमी भूमीशपुङ्गवः ॥३६२।। अथ कामप्यरण्यानी, निरन्तरतरद्रुमाम् । दुर्ग्रहामिव दुर्गोर्वी, तमसामासदन्नृपः ॥३६३॥ तत्राऽऽह वल्लभं भैमी, लगित्वा पादपद्मयोः । अलङ्कुरु कुलोत्तंस !, पद्भ्यां तातपुरीमिति ॥३६४।। यद् वदिष्यसि देवि ! त्वं, तत् कार्यं ह्य(श्व)स्तनेऽहनि । कृतकृत्येव भैमीति, पिप्रिये प्रेयसो गिरा ॥३६५॥ अथास्तमगमद् भानुर्नलस्येव महोदयः ।
दुष्कीर्त्या कूबरस्येव, व्यानशे तमसा जगत् ॥३६६।। १. °न्दिरम् खंता० ॥ २. न्नैवासी भी खंता० ॥ ३. युग्मम् पाता० ॥ ४. तरुद्रुमाम् खंता० ॥
D:\maha-k.pm5\2nd proof
Page #339
--------------------------------------------------------------------------
________________
एकादशः सर्गः ]
उत्तरीयं धराधीशो, नीत्वा पल्यङ्कतां ततः । भुजोपधान एवाऽऽप, स्वापं वल्लभया सह ॥ ३६७॥ निशीथे पृथिवीनाथो, निद्रास्पृशि मृगीदृशि । अचिन्तयच्चिरं चित्ते, नियत्या निहतोद्यमः || ३६८ || आकारयिष्यति प्रातः, प्रिया निजपितुर्गृहे ।
श्रयन्ते श्वशुरं नीचाः, क्व यामि ? करवाणि किम् ? ॥ ३६९ ॥ श्वः करिष्यामि यद् देवि ! वक्तासीति मयोदितम् । तद्दाक्षिण्यमयं वाक्यं, बाढं दुःखाकरोति माम् ||३७०|| त्यजामि यद्यमूं सुप्तां, तत् प्रसर्पति दुर्यशः । अन्यथा मामियं प्रातः, प्रापयत्येव कुण्डिनम् ॥३७१॥ स्वशीलरक्षितात्मानं, वरं मुञ्चामि तामिमाम् । न कुण्डिनगतो दैन्यं, मन्दो मन्दाक्षमुद्वहे ||३७२|| निश्चित्येति नलः कान्ताकपोलतलतो भुजम् । मन्दं चकर्ष निर्यातुमवाञ्छन्तमिव प्रियात् ॥ ३७३ ॥ उत्तरीयस्य पर्यङ्ककृतस्यार्द्धग्रहेच्छया । आचकर्ष ततः शस्त्रीं, निस्त्रिंशत्वेन सत्रपः ||३७४|| बाष्पोर्मिरुद्धदृग्वर्त्मा, शुचा गलितचेतनः ।
वसनाय करं व्योम्नि, न्ययुङ्क्त व्याकुलो नलः ||३७५|| तस्य ध्यात्वा क्षणेनाक्ष्णी, परिमृज्यैकपाणिना । चेलं चिकर्तिषोः कम्पान्निपपात क्षुरी करात् ॥३७६॥ पुनः कृपाणिकां पाणौ, गृहीत्वा दुर्मनायितः । उवाच नैषधो दुःखमग्नमन्दतरस्वरम् ॥३७७|| दमयन्त्या वनत्यागे, सपत्न्या मत्करग्रहात् । अपि निस्त्रिंशपुत्रीयं, पपात भुवि धिग् ! नलम् ॥३७८||
[ २८३
१. °र्गृहम् खंता० ॥ २ °ति प्रतिश्रुतम् खंता० ॥ ३. 'तामेनां वरं मुञ्चामि भामिनीम् खंता० ।। ४. परिमार्ज्येक वता० खंता० ॥
D:\maha-k.pm5\ 2nd proof
5
10
15
20
Page #340
--------------------------------------------------------------------------
________________
२८४]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् धाराधिरूढविज्ञाने !, सद्वंशे ! स्निग्धतानिधे ! । निष्कृपस्य कुकार्येऽपि, कृपाणि ! कुरु मे कृपाम् ॥३७९।। इत्युक्त्वा क्षणमुहृत्य, धैर्यं वैक्लव्यतो नलः । चकर्त्त चीवरं प्रेमबन्धनेन समं तदा ॥३८०।। अथ देव्या मुखाम्भोजमालोकयितुमुन्मनाः । ममार्ज पाणिना भालमुन्मीलत्तिलकप्रभम् ।।३८१।। अथाऽध्यायन्नलो मुग्धामुखस्याऽहो ! महो महत् । येन जागति शेते वा, नेति निश्चिनुते मतिः ॥३८२।। उवाच देवि ! त्वद्वक्त्रालोके भाग्यं न मे दृशोः । न च त्वत्परिचर्यायां, योग्यताऽपि हतात्मनः ॥३८३।। प्रियाननोपरिन्यस्तदृष्टिरेवं वदन् नलः । दधौ हस्तेन बाष्पाम्भस्तत्प्रबोधभयान्मुहुः ॥३८४।। अकृपः सकृपे ! गोत्रकलङ्को गोत्रदीपके ! । दुराचारः सदाचारे !, कुर्वे नतिमपश्चिमाम् ॥३८५।। देवि ! त्वच्चरितेनेन्दुरकलङ्कः किलाभवत् । अन्ववायगुरुः किन्तु , मद्वृत्तेन कलङ्कितः ॥३८६।। अहो ! अभीरुर्बलवान् , यद्भीरुमबलां नलः । मुक्त्वा वनान्तरे याति, स्वयं वसति पत्तने ॥३८७।। ब्रवन्नित्ति क्षतस्वाक्षरत्क्षतजलेखया । अक्षराण्यलिखद् दीनो, देव्याश्चेलाञ्चले नलः ॥३८८।। विदर्भेषु वटेनाध्वा, वामे ! वामेन गच्छति । दक्षिणे ! दक्षिणेनैतेः, कोशलायां तु किंशुकैः ॥३८९।। यत्र ते प्रतिभात्येव, देवि ! तत्र स्वयं वज्रः । आत्मानं दर्शयिष्येऽहमुत्तमे ! न तवाधमः ॥३९०॥ लिखित्वेति नलो मन्दपदपातमथाचलत् ।
पिबन् मुखाम्बुजं देव्या, दृग्भ्यां वलितकन्धरः ॥३९१॥ १. निस्त्रप खंता० ॥
20
D:\maha-k.pm5\2nd proof
Page #341
--------------------------------------------------------------------------
________________
एकादशः सर्गः ]
रक्षामि शयितां यावद्, यामिनीं स्वामिनीमिति । नलः पश्यन् प्रियां वल्लीमण्डलान्तरितः स्थितः ॥३९२॥ विभातायां विभावर्यां, देव्या जागरणक्षणे । मृदु-द्रुतपदापातमचलन्नलभूपतिः || ३९३ || अथो हृदयसन्तापं, स्फुटीभूतमिवाऽऽत्मनः । नलो व्यलोकयद् दावानलं ज्वलितमग्रतः ॥ ३९४॥ रविवंशनरोत्तंस !, निषधक्ष्मापनन्दन ! | महाबल ! नल ! त्राणदक्ष ! संरक्ष मां दवा ||३९५|| इत्याकर्ण्य गिरं दावानलमध्योत्थितां नलः । अचिन्त्यदिदं वेत्ति, कोऽत्र मां निर्जने वने ? ||३९६ ॥ अथोवाच नृप कस्त्वं, मां परिज्ञाय भाषसे ? | इत्युक्ते पुनरुद्धूता, भारती दावपावकात् ॥३९७॥ भुजगोऽहमदग्धायां, वल्लौ सङ्कुचितः स्थितः । निर्गन्तुं भूमितापेन न शक्नोमि दवानलात् ॥३९८॥ उपकारं करिष्यामि, महान्तं ते महीपते ! | मूर्तादिव यमक्रोधादग्नेस्तत् कर्ष कर्ष माम् ॥ ३९९॥ इत्याकर्ण्य विलोक्याथ, पटप्रान्तं नृपोऽक्षिपत् । सर्पे तदग्रमारूढे, क्षणेन पुनराक्षिपत् ॥४००॥ अथ निःसृत एवास्य, भुजाग्रं भुजगोऽदशत् । तदात्वमेव कुब्जत्वमाससाद ततो नृपः || ४०१ ॥ दृष्ट्वाऽथ भूपः स्वं रूपं दध्यौ दृष्टं मया रयात् । धिग् ! देवीत्यागपापद्रुफलोत्पत्तिप्रसूनकम् ॥४०२॥ अधुना वनमायान्त्या, देव्या यादृक् कृतो मया । उपकारोऽमुना तादृग्, दवाकृष्टेन मे कृतः ॥४०३॥ सविलक्षं हसन्नाह, सरीसृपमथो नृपः । उपकारस्त्वयाऽकारि, स्वस्ति ते गम्यतामिति ॥ ४०४||
१. 'तस्थि' खंता० पाता० ॥ २. 'यान्त्यां देव्यां या पाता० ॥
D:\maha-k.pm5 \ 2nd proof
[ २८५
5
10
15
20
25
Page #342
--------------------------------------------------------------------------
________________
२८६]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ कोऽप्यग्रतो भूत्वा, प्रीतः प्राह नरो नृपम् । वत्स ! जानीह मां देवीभूतं पितरमात्मनः ॥४०५।। भास्वन्तं दुर्दिनेऽपि त्वां, तेजसा मा स्म शत्रवः । जानन्तु हन्त ! तेन त्वं, मया नीतोऽसि कुब्जताम् ॥४०६।। समुद्गकं गृहाणेदं, यदा कार्यं भवेत् तव । परिधेयं तदाऽमुष्माद् , देवदूष्यांशुकद्वयम् ॥४०७।। इत्थं समर्पयन्नेव, देवः प्राह पुनः सुतम् । क्व भवन्तं विमुञ्चामि ?, क्रमचारो हि दुःखदः ॥४०८।। सुंसमारपुरे मुञ्च, नलेनेत्थमथोदिते ।। देवः क्वचिद् ययौ स्वं तु , तत्रापश्यदसौ पुरे ॥४०९।। अकस्माद् विस्मयस्मेरस्तत् पश्यन् पुरतः पुरम् । यावच्चलति सोऽश्रौषीत् , तावत् कोलाहलं पुरः ॥४१०।। ततः किमेतदित्यन्तश्चिन्तयत्याकुले नले । नश्यतां नश्यतामित्थमूचुरुच्चैस्तुरङ्गिणः ॥४११॥ स्पर्द्धयेव प्रधावन्ती, घ्नन्तं छायामपि स्वकाम् । मुहुःकृताकृतस्पर्श, वायुनाऽपि भयादिव ॥४१२॥ मधुव्रतैरतितरां, धावद्भिर्मदलिप्सया । अनासादितकर्णान्तमतित्वरितचारतः ॥४१३।। उदस्तशुण्डमुड्डीनानपि खण्डयितुं खगान् । क्षयोत्क्षिप्तमहादण्डमिव दण्डधरं क्रुधा ॥४१४।। धर्मपुत्रानिवाब्दस्य, स्वशब्दस्पद्धितध्वनः । भिन्दन्तं दन्तघातेन, पादपौघान् पदे पदे ॥४१५।। मूर्धातिधूननैर्गण्डप्रोड्डीनालिकुलच्छलात् । क्षिपन्तं खण्डशः कृत्वा, व्योमाङ्गणमपि क्षणात् ॥४१६।। अस्यन्तं कुम्भसिन्दूररेणूनुद्धतधूननैः ।
मूर्धाध्वनिःसृतध्मातक्रोधानलकणानिव ॥४१७।। १. स्य, शब्दस्य स्प° खंता० ॥ २. रेणुमुद्ध खंता० ।।
15
20
25
D:\maha-k.pm5\2nd proof
Page #343
--------------------------------------------------------------------------
________________
10
एकादशः सर्गः]
[२८७ कञ्चिदुच्चालितक्षोणिखण्डं चण्डांहिपाततः । व्यालं व्यालोकयामास, नलः प्रबलविक्रमम् ॥४१८।। सप्तभिः कुलकम् ।। ऊर्वीकृत्य भुजामुर्वीभुजा वाहयुजा ततः । व्याहृतं दधिपर्णेन, क्षणव्याकुलचेतसा ॥४१९।। यः कोऽपि कोपिनममुं , करिणं कुरुते वशे । लक्ष्मी तनोमि तद्गेहोत्सङ्गरफैकनर्तकीम् ॥४२०।। अथाऽऽकर्येति कुतुकी, सत्वरं प्राचलन्नलः । कालप्रायमपि व्यालं, मन्यमानः शृगालवत् ॥४२१।। भो कुब्ज ! कुब्ज ! कीनाशमुखे मा विश मा विश । इत्युक्तोऽपि जनै/रः, केसरीव ययौ गजम् ॥४२२।। रे रे शुण्डाल ! मा बाल-विप्र-धेनु-वधूर्वधीः । एह्येहि मददुर्दान्त !, दान्ततां दर्शयामि ते ॥४२३।। वल्गन्तमिति वाचालं, कोपादनुचचाल तम् । करी कराग्रविक्षेपप्राप्ता-ऽप्राप्तशिरोरुहम ॥४२४।। पतन्नुद्यन् मिलन्नस्य, निघ्नन् घातं च वञ्चयन् । अष्ठाङ्गलिसम्मःरर्दयन् पुष्करं छलात् ।।४२५।। भ्रान्त्वा दक्षिणपक्षण, चक्रवद् भ्रमयन् मुहुः । चतुर्णामपि पादानां, प्रविश्याधोऽपि नि:सरन् ।।४२६।। निमेषार्धात् पुरः पश्चात् , पक्षयोश्च स्फुरन् नलः । खेदयामासिवानेकोऽप्यनेकवदनेकपम् ॥४२७।। विशेषकम् ॥ सोऽथ खिन्नमपि क्रोधाद्धावन्तं द्विपमुन्मदम् । वशीकर्तुं पटी मूर्तामिव प्रज्ञां पुरोऽक्षिपत् ॥४२८॥ रूपबुद्ध्याऽथ तां हन्तुं , विनमन्तं मतङ्गजम् । दन्तन्यस्तपदः शैलं, केशरीवारुरोह सः ॥४२९॥ कलापकान्तरन्यस्तपदस्तदनु दन्तिनम् ।
सृणिमादाय, रोमाञ्चकवची तमचीचलत् ॥४३०॥ १. नैर्वीरः खंता० ॥ २. अत्रान्तरे विशेषकम् इति पाता० ।।
20
25
D:\maha-k.pm5\2nd proof
Page #344
--------------------------------------------------------------------------
________________
२८८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पुरस्य कृपया कोऽपि, किमसावाययौ सुरः ? । स्वयम्भूरथवा पौरपुण्यपूरैरथाभवत् ? ॥४३१॥ अभ्रमूवल्लभस्पद्धिद्धिर्चिपराक्रमः । ययौ भुवनभीमोऽपि, गजोऽयं यस्य वश्यताम् ॥४३२॥ इत्थं परस्परं पौरैः, प्रीतिगौरैः पदे पदे । कुब्जोऽपि स्तूयमानश्च, वीक्ष्यमाणश्च रेजिवान् ॥४३३॥ विशेषकम् ॥ प्रीतात्मा स्वयमारुह्य, गोपुरं पुरनायकः । तस्याधो गच्छतः कण्ठे, दाम रत्नमयं न्यधात् ॥४३४॥ अथोपनीय शालायां, गजमाकलयन् नलः । लीलाविलोलशुण्डाग्रग्राहिताहारपिण्डकम् ॥४३५॥ प्रीतः प्रदाय रत्नानि, वसना-ऽऽभरणानि च । अथ मित्रमिवोर्वीशः, पुरः कुब्जं न्यवीविशत् ॥४३६।। कुतस्तव कलाभ्यास: ?, कस्त्वं ? वससि कुत्र च ? । राज्ञेति पृष्टो हृष्टेन, नलभूपतिरभ्यधात् ॥४३७।। सूपकारो नलस्याहं, प्रियो हण्डिकसञ्जकः । नलादाप्तकलाभ्यासः, कोशलायां वसामि च ॥४३८॥ अज्ञासीद् यन्नलः सर्वं, तं कलौघं मयि न्यधात् । अन्यच्चाशिक्षयत् सूर्यपाकां रसवतीमपि ॥४३९॥ बन्धुना हारितैश्वर्यः, कूबरेणाधमेन सः । नलः स्वामी वने गच्छन् , विपन्नः प्रियया सह ॥४४०।। ततो राजन् ! परित्यज्य, कूबरं कुलपांसनम् ।
आश्रितोऽहं कलावन्तं, भवन्तं नलवन्मुदा ॥४४१॥ इति श्रुत्वा नलक्ष्मापवार्तामारिवोऽरुदत् ।
दधिपर्णोऽशुकच्छन्नवदनः सपरिच्छदः ॥४४२।। १. रसावभूत् ? खंता० पाता० ॥ २. पाता० नास्ति ॥ ३. गिरोर्वी वता० खंता० ॥ ४. लस्वा खंता० ॥
D:\maha-k.pm5\2nd proof
Page #345
--------------------------------------------------------------------------
________________
[२८९
10
एकादशः सर्गः]
कृत्वा नलस्य पर्यन्तकृत्यानि कृतिनां वरः । अधारयच्चिरं चित्ते, दधिपर्णनृपः शुचम् ॥४४३।। रसवत्या नलः सूर्यपाकया नृपमन्यदा । अप्रीणयद् यथायुक्तरसप्रसरपुष्टया ॥४४४।। अथ वासांसि रत्नानि, तस्मै भूरीणि भूपतिः । ग्रामपञ्चशती टङ्कलक्षं च प्रीतिमान् ददौ ॥४४५।। राज्यं ययौ नलस्यापि, ग्रामै म करोमि किम् ? । तं कुब्जमिति जल्पन्तं, प्रीतः प्राह पुनर्नृपः ॥४४६॥ प्रीतोऽस्मि तव सत्त्वेन, सत्त्वाधिकशिरोमणे ! । याच्यतां रुचितं किञ्चिदित्युक्तेऽभिदधे नलः ॥४४७।। मृगव्य-मदिरा-छूतव्यसनानि स्वसीमनि । यावज्जीवं निषेध्यानि, श्रुत्वेदं तद् व्यधान्नृपः ॥४४८॥ अथ वर्षगणेऽतीते, कश्चिदेत्य द्विजः सभाम् । वेत्रिणाऽऽवेदितः स्वस्तिपूर्वकं नृपमब्रवीत् ॥४४९।। श्रीभीमेन समायातदवदन्तीगिरा चिरात् । नलप्रवृत्तिमन्वेष्टुं , प्रेषितोऽहं तवान्तिके ॥४५०॥ भैमी निशम्य जीवन्ती, नलोऽपि क्वापि जीवति । तगिरेति विनिश्चित्य, प्रीतः प्रोवाच पार्थिवः ॥४५१।। नलस्य सपकारोऽयं कब्जो राज्येऽस्ति मे गणी। एतगिरा मयाऽश्रावि, विपन्नः सप्रियो नलः ॥४५२॥ तवैतया पुनर्वाचा, प्रीतोऽस्मि द्विज ! तद्वद । कथं तयोवियोगोऽभूद् ?, वैदर्भी कथमागता ? ॥४५३।। अथ द्विजोऽवदद् देव !, प्रविवेश नलो वनम् । कान्तामेकाकिनी सुप्तां, त्यक्त्वाऽन्येधुर्ययौ क्वचित् ।।४५४॥ तद् विराम विभावर्या, भैमी स्वप्नमलोकयत् ।
सपुष्प-फलमारूढा, सहकारमहं पुरः ॥४५५।। १. दधौ न खंता० पाता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #346
--------------------------------------------------------------------------
________________
5
10
15
20
25
२९० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् स्वादितान्यस्य पीयूषजित्वराणि फलान्यथ । आम्रो व्यालेन भग्नोऽथ भ्रष्टाऽहमपि भूतले ॥४५६|| स्वप्नान्ते निद्रया मुक्ता, प्रफुल्लनयनाम्बुजा । प्रातः प्रियमपश्यन्ती, व्याकुलैवमचिन्तयत् ॥४५७॥ जहार वनदेवी वा, खेचरी वा प्रियं मम ।
स ययौ जलमानेतुं प्रातः कृत्याय वा स्वयम् ॥४५८॥
अथवा नर्मणा तस्थौ, वल्लीजालान्तरे क्वचित् । तत् पश्यामि जलस्थान-वल्ली - द्रुमतलान्यहम् ॥४५९॥ इत्युत्थाय प्रियं द्रष्टुं यत्र यत्र जगाम सा । तत्र तत्राप्यपश्यन्ती, वैलक्ष्येणातिबाधिता ||४६०॥ सा चरन्ती लतालीषु, मृगान् वीक्ष्य रवोत्थितान् । मुमुदे च प्रियभ्रान्त्या, मुहुः खिन्ना च निश्चयात् ॥४६१॥ भ्रामं भ्राममथ श्रान्ता, नलकान्ता समाकुला । पाणिपल्लवमुत्क्षिप्य, पूत्कुर्वन्तीदमभ्यधात् ॥४६२॥ एह्येहि दर्शनं देहि, परिरम्भं विधेहि मे । नर्मापि शर्मणे नातिक्रियमाणं भवेत् प्रिये ॥ ४६३॥ इति प्रतिरवं श्रुत्वा, निजोक्तेरेव हर्षिता । आकारयति मां भर्त्तेत्यागाद् गिरिगुहासु सा ||४६४॥ तत्राप्यसावपश्यन्ती, वैदर्भी प्राणवल्लभम् । स्वप्नं सचेतना रात्रिप्रान्तदृष्टं व्यचारयत् ॥४६५॥ रसालोऽयं नलः पुष्प-फलानि नृपवैभवम् । तत्र देवीपदारूढा, जाताऽहं फलभोगभाग् ॥४६६॥ द्विपोऽस्य कूबरो भङ्क्ता, भ्रंशो मे विरहस्त्वयम् । स्वप्नार्थेनामुना तन्मे, सुलभो नैव वल्लभः ||४६७|| धिग् ! मां दिग्मण्डनयशा, यन्मुमोच नलो नृपः । तं मानिनं पितुर्वेश्म, नेतुं धिग् ! मे कदाग्रहम् ॥४६८॥ १. 'द्रयोन्मु° खंता० ॥
D:\maha-k.pm5\ 2nd proof
"
Page #347
--------------------------------------------------------------------------
________________
[२९१
10
एकादशः सर्गः]
अवाञ्छन् श्वसुरावासवासं मानधनः सुधीः । ममाऽऽग्रहं च तं वीक्ष्य, साधु तत्याज मामपि ॥४६९।। प्राणान् मुञ्चन्ति नो मानं, धीरास्तन्मां मुमोच सः । मानच्छिदाग्रहग्रस्तां, मानी प्राणसमामपि ॥४७०॥ हा कान्त ! कुलकोटीर !, हा विवेकनिकेतन ! । एकोऽपि नापराधोऽयं, दास्या मे किमसह्यत ? ॥४७१।। त्वदादेशस्य किं दूरे, कदाचिदभवं विभो ! ? । यदेवं देव ! मुक्ताऽहं, न निषिद्धा कदाग्रहात् ॥४७२॥ ज्ञातं वा नान्यथा चक्रे, मद्वचोऽपि क्वचिद् भवान् । ततस्त्यक्ताऽस्मि नोत्क्लृप्ता वागमाननमानना ॥४७३।। हा दैव ! दुर्मतिर्दूरं, निर्ममे किं ममेदृशी ? । तदा कदाग्रहेऽमुष्मिन् , नलस्येव दुरोदरे ॥४७४।। ध्यायं ध्यायमिदं मन्दभाग्यम्मन्या वियोगिनी । प्राणेश ! पाहि पाहीति, वदन्ती मूच्छिताऽपतत् ॥४७५॥ अथ क्षणेन मूर्छान्ते, बाढं विरहविह्वला । मा स्म गा नाथ ! नाथेति, तारं दीना रुदोद सा ॥४७६।। तदा चक्रन्द सा भर्तृनामग्राहं मुहस्तथा । हृदयानि विदीर्णानि, शैलानामप्यहो ! यथा ॥४७७।। अथास्या नलवश्यायाः, कृपयोल्लास्य चीवरम् । अनलस्य वयस्योऽपि, तां वर्णालीमदीदृशत् ॥४७८॥ स्वपाणिना स्वरक्तेन, प्रियेण लिखितां लिपिम् । दृष्ट्वा नलमिवाऽऽधत्त, हृदयेऽन्तर्बहिश्च सा ॥४७९।। अथ प्रमुदिता देवी, व्यचिन्तयदिदं हृदि । अहो ! अद्यापि विद्येऽहं, हृदये हृदयेशितुः ॥४८०।। यदादिदेश मे वर्त्म, स्वरक्तलिखिताक्षरैः ।
गमिष्यामि पितुर्गेहमेतैरेव सहायकैः ॥४८१।। १. वता० विनाऽन्यत्र-°नतान° खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #348
--------------------------------------------------------------------------
________________
२९२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् निश्चित्येत्यचलद् भीमनन्दनी वटवर्त्मना । स्वपादहतपत्रालीध्वनितेभ्योऽपि बिभ्यती ॥४८२।। वृक्षेषु रत्नगर्भायाः, सपत्न्या अपि सूनुषु । मुहुः स्निग्धेषु विश्रान्ता, साऽचलद् भूपतिप्रिया ॥४८३।। तस्यास्तिलकविद्योतपिङ्गदिग्गमनक्षितेः । चलन्त्या दावकीलाया, इव हिंस्रा वनेऽत्रसन् ॥४८४।। अथावासितमग्ने सा, सार्थमेकं व्यलोकयत् । व्याप्तं शकटमण्डल्या, सवप्रमिव पत्तनम् ॥४८५।। सार्थेन सममेतेन, सुखं गहनलङ्घनम् । चिन्तयन्तीति वैदर्भी, दधौ मुदमुदित्वरीम् ॥४८६।। सार्थं यावदलञ्चक्रे, सा मरालीव पल्वलम् । तावत्तं रुरुधुश्चौराः, क्रूराः कृषिमिवेतयः ॥४८७॥ अत्र सार्थे मया त्राते, रे ! मा कुरुत विप्लवम् । सिंहीजुषि वने शाखिभङ्गाय न मतङ्गजाः ॥४८८।। भाषमाणमिदं भैमी, वातूलामिव तस्कराः । अवज्ञाय तदा पेतुः, सार्थे भृङ्गा इवाम्बुजे ॥४८९।। पञ्चषानथ हुङ्कारान् , सा चकार पतिव्रता । नेशुश्चौरास्तमःपूरास्तै स्करकरैरिव ॥४९०॥ शीलावधिरधिष्ठातृदेवतेव तदैव सा । अर्चिता सार्थवाहेन, जगृहे च गृहे जवात् ॥४९१।। मातेति मन्यमानस्य, सार्थवाहस्य पृच्छतः । भिन्दन्ती हृदयं दुःखैस्तद् द्यूतादि जगाद सा ॥४९२॥ अथासौ सार्थवाहेन, विवेकाद्भुतभक्तिना । अस्थाप्यत गृहे भैमी, नलपत्नीति यत्नतः ॥४९३।। घनागमेऽन्यदोद्दामैापि व्योम घनाघनैः ।
तुच्छीभूतार्णवोन्मीलदौर्वधूमभरैरिव ॥४९४।। १. सर्वे भृ° खंता० ॥ २. °र नृपात्मजा । खंता० ॥
15
20
D:\maha-k.pm5\2nd proof
Page #349
--------------------------------------------------------------------------
________________
एकादश: सर्ग: ]
गर्जावाद्यैस्तडिन्नृत्तैर्धाराध्वनितगीतिभिः । मेघो दिनत्रयं यात्रामनुद्घाटेन निर्ममे ||४९५ ॥ तत्र कर्दमसम्मर्दभीममालोक्य भीमजा । अविज्ञाता जनैः शुद्धभूवासाय ततोऽचलत् ॥४९६॥ तडित्तुल्यमुखज्वालं, घोरनिर्घोषदुर्धरम् । बलाकाकुलसङ्काशकीकसावलिभूषणम् ॥४९७|| अतिवृष्ट्या तदा व्योम्नस्त्रुटित्वाऽब्दमिव च्युतम् । पथि सा कौणपं कालं करालं कञ्चिदैक्षत ॥ ४९८॥ युग्मम् ॥ अथैनां राक्षसः प्राह, भोक्ष्यसे त्वं स्थिरीभव | चातकेनेव लब्धाऽसि, मेघधारेव यच्चिरात् ॥४९९॥ अथावष्टम्भमुद्भाव्य, भैमी भीमं जगाद तम् । कुर्वन्नज्ञ ! ममावज्ञां त्वं भविष्यसि भस्मसात् ॥५००॥ पश्यन्नित्यभयां भैमीं, मुदितः कौणपोऽवदत् । तुष्टोऽस्मि तव धैर्येण, रुचितं याच्यतामिति ॥५०१॥ ततोऽवददमुं भैमी, यदि तुष्टोऽसि तद् वद । ज्वलिष्यति कियत्कालं, नलस्य विरहानलः ? ॥ ५०२॥ आख्यत् तदवधिज्ञानात्, सैष भैमि ! भविष्यति । हर्षाय द्वादशे वर्षे, पतिसङ्गः पितुर्गृहे ॥ ५०३|| मुञ्चामि भवतीं तत्र, यदि वैदर्भि ! भाषसे । अहं क्षणार्द्धमात्रेण, किमु भ्रमसि दुःखिता ? ॥ ५०४ ॥ इत्याकर्ण्य वचः कर्ण्यमस्य हृष्टमनास्ततः । बभाषे भीमभूमीशनन्दनी विशदाशया ॥ ५०५ ॥ पत्युः कथयता सङ्गं, त्वयोपकृतमेव 1 गम्यतां स्वस्ति ते नाहं यामि साकं परैर्नरैः ||५०६ ॥ सदा भवेद् भवान् धर्मगृह्य इत्युदितस्तया । स्वं रूपं दर्शयन् दिव्यं, कौणपः स तिरोदधे ॥५०७।।
D:\maha-k.pm5\ 2nd proof
[ २९३
5
10
15
20
25
Page #350
--------------------------------------------------------------------------
________________
२९४]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्राप्यो द्वादशवर्षान्ते, वर्षान्त इव भास्करः । नलिन्या इव मे भर्ता, मत्वेत्यभ्यग्रहीच्च सा ॥५०८॥ ताम्बूलमरुणं वासः, कुसुमं विकृतीस्तथा । नादास्ये सत्यमेतानि, प्रियाण्याऽऽप्रियसङ्गमात् ॥५०९॥ निश्चित्येदं तदा देवी, चलिता मन्थरं पुरः । गिरेर्ददर्श कस्यापि, कन्दरां फलितद्रुमाम् ॥५१०॥ वर्षाकालविरामाय, रामेयं तत्र कन्दरे । एका केसरिकान्तेव, तस्थौ निर्भयमानसा ॥५११॥ भावितीर्थकृतः शान्तिनाथस्य प्रतिमामिह । निवेश्य मृन्मयी पुष्पैः, साऽर्चयद् गलितैः स्वयम् ॥५१२॥ चतुरा सा चतुर्थादि, तपःकर्म वितन्वती । चकार पारणं पाकपतितैर्भूरुहां फलैः ॥५१३।। अथापश्यन्निमां चक्रश्चक्रबन्धुप्रभामिव । बभ्राम विधुरं सार्थे, सार्थेस्तामविह्वलः ॥५१४॥ ततोऽनुपादिकीभूय, सार्थेशस्तां गतो गुहाम् । जिनार्चातत्परामेनामभिवीक्ष्य मुदं दधौ ॥५१५।। सार्थनाथः प्रणम्याथ, भैमीमग्रे निविश्य च । पप्रच्छ देवि ! देवोऽयं, कस्त्वया परिपूज्यते ? ॥५१६।। ततः प्रीतिभरस्मेरा, दमयन्ती जगाद् तम् । पूज्यतेऽसौ महाशान्तिः, शान्तिः षोडशतीर्थकृत् ॥५१७।। तथाऽसौ कथयामास, धर्ममार्हतमुज्ज्वलम् । सावधानमनोवृत्ति, मुदा सार्थपतिं प्रति ॥५१८॥ निशम्य वचनान्यस्यास्तापसास्तद्वनौकसः । तस्थुः समीपमागत्य, धर्माकर्णनकौतुकात् ॥५१९।।
15
१. र्षान्ते विशदच्छदः । खंता० ॥ २. प्रियाण्यप्रिय वता० ॥ ३. निवेश्य खंता० ॥ ४. देवदेवो खंता० ॥
D:\maha-k.pm5\2nd proof
Page #351
--------------------------------------------------------------------------
________________
[२९५
एकादशः सर्गः]
मुखेन्दुज्योत्स्नयेवास्य, धर्माख्यानगिरा ततः ।। बोधितं सार्थवाहस्य, शुद्धं कुमुदवन्मनः ॥५२०॥ दमयन्तीं गुरूकृत्य, कृत्यमेतदिति ब्रुवन् । अङ्गीचकार तीर्थेशधर्मं सार्थेशशेखरः ॥५२१।। अत्रान्तरे गिरा तस्या, जितेव गगनापगा । भूमौ पतितुमारेभे, त्रपयाऽब्दजलच्छलात् ॥५२२॥ अथ दुर्धरधारालधाराधरजलाकुलाः । भ्रेमुस्तपोधना स्तोके, पयसीव तिमिव्रजाः ॥५२३।। तानथ स्थापयित्वकस्थाने पृथ्वीपतिप्रिया । दण्डेन परितो रेखामेतेषामकृत स्वयम् ॥५२४।। तत् तापसास्तथा तस्थुस्तदाज्ञाकुट्टिमान्तरे । यथा वर्षति पर्जन्ये, लग्ना वारिच्छटाऽपि न ॥५२५।। अथ स्थितेऽम्बुदे प्रौढप्रभावा काऽप्यसाविति । तां गुरूचक्रिरे जैनधर्मकर्मणि तापसाः ॥५२६॥ तत् तापसपुरं तत्र, चारुश्रीकमचीकरत् । सार्थेश: स्वपुरभ्रान्तिगतिस्खलितखेचरम् ॥५२७।। देवानापततो वीक्ष्य, कदाचिदचलोपरि । दमयन्ती समं सर्वैरेध्यारोहधित्यकाम् ॥५२८। सिंहकेसरिणं सद्यः, प्रस्फुरत्केवलं मुनिम् । सुरैः कृतार्चनं वीक्ष्य, नत्वा देवी पुरोऽविशत् ॥५२९।। ततः प्रदक्षिणीकत्य, कश्चित केवलिनं मनिः ।। पुरः सपरिवारोऽपि, निविष्टो हृष्टमानसः ॥५३०।। अथासौ प्रथयामास, धर्मं कर्मद्रुपावकम् । केवली कलितानन्तगणकेलिनिकेतनम ||५३१|| देशनाभिः सुधापूरसनाभिभिरथ स्मितः ।
व्रतं केवलिनस्तस्मादयाचन्मुख्यतापसः ॥५३२॥ १. त्वेषा, स्थाने खंता० ॥ २. रथाऽऽरो० खंता० ॥
D:\maha-k.pm5\2nd proof
Page #352
--------------------------------------------------------------------------
________________
२९६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ प्रत्याहततमास्तं प्रत्याह स केवली । वाचं दशनविद्योतपूरनासीरभासुराम् ॥५३३।। देवरोऽस्याः कुरङ्गाक्ष्याः, कूबरोऽस्ति नलानुजः । कोशलाधिपतेस्तस्य, सुतोऽहं सिंहकेसरी ॥५३४।। सङ्गापुरीकिरीटस्य, सुतां केसरिणो मया । विवाह्य चलितेनाप्ताः, श्रीयशोभद्रसूरयः ॥५३५।। तेषां व्याख्यानमाकर्ण्य, मुधाकृतसुधारसम् । पृष्टा मयाऽतिहष्टेन, कियदायुर्ममेत्यमी ॥५३६।। अथाऽऽचख्युः शुचिज्ञानाः, श्रीयशोभद्रसूरयः । इतो दिनानि पञ्चैव, तवाऽऽयुरवशिष्यते ॥५३७।। इत्याकर्ण्य विवर्णास्यः, सोऽहं मोहाम्बुधौ ब्रुडन् । आरोपितस्तपःपोते, श्रीयशोभद्रसूरिभिः ॥५३८॥ परिपाल्य व्रतं सम्यग् , ज्ञानमुत्पादितं मया । ममैष मोक्षकालस्त्वां, व्रतयिष्यन्ति सूरयः ॥५३९॥ इत्युक्त्वा क्षीणनिशेषकर्माऽसौ सिंहकेसरी । निर्वाणं प्राप निर्वाणोत्सवं देवाश्च तेनिरे ।।५४०।। श्रीयशोभद्रसूरीणां, समीपे सपरिच्छदः । आनन्दरसनिर्मग्नो, भेजे कुलपतिव्रतम् ॥५४१।। अथ प्राते सार्थेशपुरस्कृतमहोत्सवा । अवाप तापसपुरं, वैदर्भी सह सूरिभिः ॥५४२।। प्रतिष्ठां शान्तिचैत्यस्य, सम्यक्त्वारोपणं तथा । गुरुभ्यः कारयामास, दमयन्ती ससम्मदा ॥५४३॥ इति तत्रैव वैदाः , सप्त वर्षाण्यगुस्ततः । विरञ्चिवर्षदीर्घाणि, प्राणप्रियवियोगतः ॥५४४।। अन्यदा कश्चिदागत्य, तां प्रति प्राह पूरुषः ।
नलः प्रतीक्षमाणोऽस्ति, भवती वनवर्त्मनि ॥५४५।। १. गङ्गा पातासं० ॥ २. व्याख्यां समा पाता० ।।
15
20
D:\maha-k.pm5\2nd proof
Page #353
--------------------------------------------------------------------------
________________
एकादशः सर्गः]
[२९७ अहं यास्यामि सार्थो मे, दवीयान् भवति क्रमात् । तमित्युक्त्वा जवाद् यान्तं, भैमी त्वरितमन्वगात् ।।५४६।। क्व मे स्फुरति भर्तेति, व्याहरन्ती मुहुर्मुहुः । भैमी मार्गादपि, भ्रष्टा, प्रयातः सोऽप्यदृश्यताम् ॥५४७।। अथ भ्रमन्ती कान्तारे, मृगीव मृगलोचना । अपश्यत् कौणपी काञ्चिदुच्चलद्रसनाञ्चलाम् ॥५४८।। साऽप्याह भैमीमाकृष्टा, त्वं मया मायया रयात् । भोक्ष्ये त्वामधुना राहुरसनेन्दुतनूमिव ।।५४९।। इति तां विकृतां वीक्ष्य, भैमी स्वं धर्ममस्मरत् । तत्प्रभावादियं त्रस्ता, तमिस्रेव दिवाकरात् ॥५५०॥ अथैषा तृषिता देवी, भ्रमन्ती निर्जले वने । व्याकुलाऽजनि निष्पुष्पे, भ्रमरीव वनस्पतौ ॥५५१।। तदाऽऽह मम सान्निध्यं, कुरुध्वं वनदेवताः ! । यथा वनमृगीवाऽहं, दाहं न हि सहे तृषः ॥५५२॥ इन्द्रजालिकमन्त्रोक्तिस्पर्धिन्या तगिरा ततः । दुकूलं तद्भुवः कूलङ्कषाऽऽविरभवत् पुरः ॥५५३।। प्राप्तैरथ जलैर्मक्षु , म्लानाऽप्यौज्ज्वल्यमाययौ । क्षणात् क्षयं व्रजिष्यन्ती, तैलैर्दीपशिखेव सा ॥५५४।। कुतोऽपि सार्थतः प्राप्तैरथैषाऽभाषि पुरुषैः । काऽसि त्वं ? वनदेवी किं ?, तथ्यमित्याशु कथ्यताम् ॥५५५॥ 20 साऽपि प्राह वणिक्पुत्री, यान्ती पत्या समं वने । सार्थाद् भ्रष्टाऽस्मि यूयं मां, स्थाने वसति मुञ्चत ॥५५६।। अथ तैः सा समं नीत्वा, श्रेयः श्रीरिव देहिनी । अर्पिता धनदेवाय, सार्थवाहाय भीमभूः ॥५५७।। सार्थवाहोऽपि मन्वानस्तनुजामिव तामथ । आरोप्य वाहने देवी, नीत्वाऽचलपुरेऽमुचत् ।।५५८।।
15
D:\maha-k.pm5\2nd proof
Page #354
--------------------------------------------------------------------------
________________
5
10
151
20
25
२९८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
§§ लीलाकोककुलातङ्कहेतुवक्त्रेन्दुदीधितिः । मृगाक्षी तृषिता वाप, कामपि प्राविशत् ततः ॥ ५५९॥ राज्ञ्याश्चन्द्रयशोनाम्न्या, ऋतुपर्णमहीभुजः । पुष्पदन्तीकनिष्ठायाश्चेटीभिरियमैक्ष्यत ॥५६०॥ तच्चन्द्रयशसे ताभिस्तदा रूपवतीति सा । निवेदिता द्रुतं गत्वा, द्वितीयेन्दुतनूरिव ॥५६१॥ भागिनेयीमजान्ती, पुष्पदन्तीसुतामिमाम् । आनाय्य निजगादेति, ऋतपर्णनृपप्रिया ॥५६२॥ सहोदरेव मत्पुत्र्याश्चन्द्रमत्याः सुलोचने ! । वत्से ! कृतार्थयेदानीमृतुपर्णनृपश्रियम् ॥५६३॥ निवेदय पुनः काऽसि, विकासिगुणगौरवा ? | न हि सामान्यवामाक्ष्या, रूपमीदृक्षमीक्ष्यते ॥५६४||
तां मातृभगिनीं सुभ्रूरजानानाऽवदत् तदा । यथोक्तं धनदत्तस्य, सार्थवाहस्य पत्तिषु (?) ॥५६५॥
कदाचिद् भोजनाकाङ्क्षाप्राप्तप्रियदिदृक्षया ।
सा चन्द्रयशसः सत्रागारैश्वर्यमयाचत ॥५६६॥
ओमित्युक्तेऽथ भूपालप्रिययाऽसौ प्रियंवदा । अर्थिनां कल्पवल्लीव, सत्रागाराधिभूरभूत् ॥५६७|| देवि ! मां रक्ष रक्षेति वदन्तं बद्धमन्यदा । रक्षकैर्नीयमानं सा, पुरश्चौरं व्यलोकयत् ॥५६८॥ आरक्षकानथाऽपृच्छ्द्, देवी किममुना हृतम् ? । आचख्युस्ते ततश्चन्द्रमतीरत्नकरण्डकम् ॥५६९॥ देवी ततो दिदेशाऽथ, मुञ्चतैनं तपस्विनम् । तद्गिरा मुमुचुर्नैते, भीता विश्वम्भराभुजः ॥५७०॥ आच्छोटयदमुं देवी, तदम्भश्चुलुकैस्त्रिभिः । बन्धास्तैरत्रुटन् नागपाशास्तार्क्ष्यनखैरिव ॥५७१॥
D:\maha-k.pm5 \ 2nd proof
Page #355
--------------------------------------------------------------------------
________________
10
एकादशः सर्गः]
[२९९ अथातिमुमुदे लोकैरालोक्येदं कुतूहलम् । आश्चर्यमृतुपर्णोऽपि, तदाकर्ण्य तदाऽऽययौ ॥५७२।। प्रीतोऽपि प्राह भूपस्तां, किं चौर: पुत्रि ! मोच्यते ? । व्यवस्था पृथिवीशानां, कथमित्थं विजृम्भते ? ॥५७३।। अथाऽऽह नलभूपालवल्लभा भूमिवल्लभम् । आर्हत्या न मया दृष्टश्चौरोऽपि म्रियते पितः ! ॥५७४।। अथाऽऽग्रहेण वैदाः , सुताया इव भूपतिः । अमूमुचदमुं चौरं, प्रीतिप्रोत्फुल्ललोचनम् ॥५७५॥ देवीं प्रीतः प्रणम्याथ, स जगाद मलिम्लुचः । देवि ! त्वमद्वितीयाऽपि, द्वितीया जननी मम ॥५७६॥ अथायमन्वहं देव्याः, कुलदेव्या इव क्रमौ । प्रातः प्रात: समागत्य, प्रणिपत्य प्रमोदते ॥५७७।। चौर: पृष्टोऽन्यदा देव्याः, समीचीनं न्यवेदयत् । अस्मि दासो वसन्तस्य, श्रीतापसपुरप्रभोः ॥५७८॥ पिङ्गलाख्योऽहमेतस्य, हृत्वा रत्नोत्करं प्रभोः । नश्यन् मार्गे धृतश्चौरैर्न क्षेमः स्वामिवञ्चिनाम् ॥५७९।। अथास्य नरदेवस्य, सेवकोऽहमिहाऽभवम् । सर्वतोऽप्यतिविश्रम्भादवारितगतागतः ॥५८०॥ तदा तदाऽऽप्य भूपालपुत्रीरत्नकरण्डकम् । अहार्षं त्वत्पदप्राप्तिपुण्यप्रेरितया धिया ॥५८१॥ निर्गच्छन् यामिकैदृष्ट्वा, सलोनः क्ष्माभुजोऽर्पितः । ज्ञात्वाऽहं भूभुजा चौरो, रक्षकेभ्यः समपितः ॥५८२।। ततो दृष्टिप्रपातेन, त्वदीयेन तदा मम ।
सर्वाङ्गमत्रुटन् बन्धाश्चौर्याय च मनोरथाः ॥५८३॥ 8 अपरं च तदा देवि !, निःसृतायां पुरात् त्वयि ।
वसन्तसार्थवाहोऽयं. भोजनादिकमत्यजत् ॥५८४।। १. क्येति कु° खंता० पाता० ।. २. नाहरन्त्या मया पाता० ॥ ३. °लाक्षोऽह वता० ॥
20
D:\maha-k.pm5\2nd proof
Page #356
--------------------------------------------------------------------------
________________
३००]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सप्तमेऽहनि सम्बोध्य, श्रीयशोभद्रसूरिभिः । कथञ्चिद् भोजयाञ्चक्रे, देवि ! त्वदुःखदुर्मनाः ।।५८५।। उपादाय वसन्तोऽयमपरेधुरुपायनम् । कुशलः कोशलां गत्वा, प्रणनाम नलानुजम् ॥५८६।। ददौ पृथ्वीपतिः प्रीतस्तस्य तापसपत्तने । चामरालीमरालीभिः, शोभितां राजहंसताम् ॥५८७।। अथ हृष्टः प्रविष्टः स्वां, वसन्तनृपतिः पुरीम् । मौक्तिकस्वस्तिकव्याजराजत्प्रस्वेदबिन्दुकाम् ॥५८८॥ सोऽपि देवि ! प्रभावस्ते, सोऽभूद् यद् भूपतिर्वणिक् । हन्ति गर्भगृहध्वान्तं, दर्पणोऽर्ककरार्पणात् ॥५८९।। तद्भूपतिपदप्रीता, तं देवी निजगाद तत् । तदि ते हृदि कोऽप्यस्ति, विवेको मार्गदीपकः ॥५९०।। उत्सहिष्णुस्तदाऽऽदत्स्व, वत्स ! पापच्छिदे व्रतम् । तदादेशाद् व्रतीभूय, सोऽप्यगाद् गुरुभिः सह ॥५९१॥ युग्मम् ॥ प्राग्दृष्टः कुण्डनादेत्य, हरिमित्रोऽन्यदा द्विजः । वीक्ष्य क्षोणीपति क्षिप्रमगाच्चन्द्रयशोऽन्तिकम् ॥५९२।। देवी तं वीक्ष्य पप्रच्छ, कुशला-ऽकुशलादिकम् । कथामकथयत् सोऽपि, वैदर्भीत्यागतः पराम् ॥५९३।। नलस्य दमयन्त्याश्च, वार्तामार्तान्तराशयः । ज्ञातुं श्रीभीमभूमीशो, भूमीभाग न्ययुङ्क्त माम् ॥५९४॥ अरण्य-नगर-ग्राम-गिरि-कुञ्जादिकं ततः । समालोकि मया प्रापि, प्रवृत्तिरपि नैतयोः ॥५९५।। तद्वार्ता काऽपि युष्माकमाकस्मिकतयाऽप्यभूत् । तदिदं ज्ञातुमत्राहमागत: का गतिः परा ? ॥५९६।। इत्याकर्ण्य कथां चन्द्रयशसा सहसा ततः ।
आक्रन्दि मेदिनीखण्डखण्डिताखिलमण्डनम् ॥५९७|| १. `त्तनम् । चा खंता० ॥ २. °ण्डितालिकमण्ड खंता० सं० ॥
20
D:\maha-k.pm5\2nd proof
Page #357
--------------------------------------------------------------------------
________________
[३०१
एकादशः सर्गः]
अन्वरोदि तथा भूपप्रियापरिजनैरपि । नददादिवराहस्य, शोभां लेभे यथा नभः ॥५९८॥ अथेत्थमाकुले राजकुले क्षुत्कुञ्चितोदरः । हरिमित्रस्ततः सत्रागारं प्रति ययौ द्विजः ॥५९९।। अकिञ्चन इवालोक्य, भैमी कल्पलतामिव । अजिह्वावर्णनीयानां, स तदाऽभूत् पदं मुदाम् ॥६००। स प्रीतस्तां प्रणम्याथ, हनूमज्जित्वरत्वरः । सत्रागारेऽस्ति भैमीति, समेत्याऽऽह नृपप्रियाम् ॥६०१।। कर्णामृतमिति श्रुत्वा, वाचं प्रीता नृपप्रिया । असिञ्चत् तं ततः स्वर्ण-रत्नाभरणवृष्टिभिः ॥६०२।। कुत्र कुत्रेति जल्पन्ती, पद्भ्यां परिजनैः सह । सत्रागारं ययौ चन्द्रयशाश्चन्द्रमुखी मुदा ॥६०३।। देवी ततोऽवदत् पुत्रि !, वञ्चिताऽस्मि स्वगोपनात् । यन्मातुरधिका मातृष्वसेति वितथीकृतम् ॥६०४॥ इत्युपालम्भसंरम्भिबाष्पा भूपालवल्लभा । निकेतनमुपेताऽसौ, पुरस्कृत्य नलप्रियाम् ॥६०५।। भूषयित्वा स्वहस्तेन, भैमी साश्रुविलोचना । अभ्यर्णमृतुपर्णस्य, निनाय विनयानताम् ॥६०६।। साऽपि चन्द्रयशोवाचा, सम्माय॑ प्रकटं व्यधात् । भास्वन्तमिव भास्वन्तमलिके तिलकाङ्करम् ॥६०७।। अथ प्रणम्य भूपालं, पितृवद् भीमनन्दनी । उपविष्टा पुरः पृष्टा, स्ववृत्तान्तं न्यवेदयत् ॥६०८।। स्ववंश्यनलवृत्तान्ते, कथ्यमानेऽथ तादृशे । लज्जमान इवामज्जन्न्यग्मुखो रविरम्बुधौ ॥६०९।। रवावस्ते समस्तेऽपि, क्षमापतिः प्राप विस्मयम् । सभान्तर्भान्तमालोकमालोक्य तिमिरापहम् ॥६१०॥
D:\maha-k.pm5\2nd proof
Page #358
--------------------------------------------------------------------------
________________
5
10
15
20
25
३०२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् राज्ञी विज्ञपयामास, मनो मत्वा नृपं प्रति । भास्वन्तं शाश्वतं भैमीभाले तिलकमीदृशम् ॥६११॥ भूपतिस्तत्पितेवास्या, भालं प्यधित पाणिना । तच्छलान्वेषिभिरिव, प्रादुर्भूतं तमोभरैः ॥६१२॥ करेऽपसारिते राज्ञा, तत् तस्यास्तिलकांशुभिः । किशोरकैरिवाग्रासि, घाससङ्घातवत् तम: ॥६१३॥ SS क्षणेऽस्मिन् कश्चिदागत्य, भाभासुरनभाः सुरः । नत्वा मध्येसमं भैमीं, प्राह बन्धुरकन्धरः ॥ ६१४॥ यस्त्वया तस्करो बद्धगलः पिङ्गलसञ्ज्ञकः । मोचयित्वा तदा देवि !, बोधयित्वा व्रतीकृतः ||६१५॥ स तापसपुरं प्राप्तो, विहरन् सह सूरिभिः । स्मशानेऽश्मनरप्रायः, कायोत्सर्गं निशि व्यधात् ॥६१६॥
चिताभवदवज्वालाजालेन कवलीकृतः । अमुक्तध्यानधैर्योऽयं, सौधर्मत्रिदिवं ययौ ॥६१७|| अहं स हंसगमने !, त्वां नमस्कर्तुमागतः । त्वत्प्रसादप्रभावर्द्धिवर्द्धितेदृशवैभवः ॥६१८॥ इत्युक्त्वा सप्त कल्याणकोटीर्वृष्ट्वा ययौ सुरः । वृत्तेनैतेन राजाऽपि, जिनभक्तोऽभवत् तदा ||६१९।। हरिमित्रोऽन्यदाऽवादीद्, भूपं भूपप्रियामपि । प्रेष्यतां दवदन्तीयं, प्रीणातु पितरौ चिरात् ॥ ६२०॥ समं चमूसमूहेन, वैदर्भीमथ पार्थिवः । प्रैषीच्चन्द्रयशोदेव्या, कृतानुगमनां स्वयम् ॥६२१॥ श्रीचन्द्रयशसं देवीं प्रणम्याथ नलप्रिया । अल्पैः प्रयाणकैरुर्वीमण्डनं प्राप कुण्डिनम् ||६२२|| ईयतुः सम्मुखौ तस्याश्चिराकरणसोत्सुकौ । पितरौ स्मितरोचिर्भिः, खचिताधरविद्रुमौ ॥६२३॥ १. °र्योऽसौ, सौधर्मत्रिदिवं गतः खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #359
--------------------------------------------------------------------------
________________
10
एकादशः सर्गः]
[३०३ पितरं तरसा वीक्ष्य, रसाद् युग्यं विमुच्य सा । अनमत् क्रमराजीवयुग्मविन्यस्तमस्तका ॥६२४।। पङ्किलं तं किलोद्देशमस्रम्भःसम्भ्रमो व्यधात् । विनम्रणाम्बुजेनेव, मुखेन तु स भूषितः ॥६२५।। अथ राज्ञा सहायातामियं मातरमातुरा । नमश्चकार हर्षाश्रुमुक्तास्तबकितेक्षणाम् ॥६२६।। सकलेनापि भूनाथलोकेनाथ नमस्कृता । कुण्डिनं मण्डयामास, सा त्रैलोक्यशिरोमणिः ॥६२७।। गुरु-देवार्चनै राजा, पुरे सप्तदिनावधि । महोत्सवमहोरात्रमतिमात्रमकारयत् ॥६२८।। साक्षात् तत्रास्ति धात्रीशनलध्यानधुरन्धरा । कृशा कृशानुकल्पेन, विरहेण विदर्भजा ॥६२९।। कथयन्ती कथामित्थं, स्वयं स्वजननीं प्रति । मयाऽश्रूयत वैदर्भी, तुभ्यमावेदितं च तत् ॥६३०॥ इदानीं तु भवद्भूतः कोऽपि भूपालमभ्यधात् । यदस्ति दधिपर्णस्य, पार्वे कुब्जः कलानिधिः ॥६३१।। नलस्य सूपकारोऽहमिति वक्ति करोति च । अधीतां नलतः सूर्यपाकां रसवतीमसौ ॥६३२॥ इत्याकर्ण्य समीपस्था, भैमी भूमीशमभ्यधात् । नान्यो रसवतीवेत्ता, कुब्जोऽभून्नल एव सः ॥६३३।। द्रष्टमेनमहं देव !, तद्भीमेन नियोजितः । धिक् कुब्जेऽस्मिन् नलाशङ्का, कृष्णागारे मणिभ्रमः ॥६३४॥ आकर्ण्य दधिपर्णोऽयमिति विस्तर: कथाम् । श्रुतां कुब्जेन सास्रेण, यथोक्तरसनाटिना ॥६३५।। शरीराभरणस्तोमदानेनाऽऽनन्द्य सम्मदी ।
प्रेषीत् तं ब्राह्मणं राजा, कुब्जस्तु जगृहे गृहे ॥६३६।। युग्मम् ।। १. तरौ तर खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #360
--------------------------------------------------------------------------
________________
३०४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अभोज्यत स कुब्जेन, रसवत्याऽर्कपाकया । स्वर्णादिकं नृपाल्लब्धं, दत्त्वा च प्रीणितस्ततः ॥६३७॥
अथायं कुब्जमापृच्छ्य, गतः कुण्डिनपत्तनम् । तदीयं दान-भोज्यादि, सर्वमुर्वीभुजेऽभ्यधात् ॥६३८।। तं निशम्याऽवदद् भैमी, मुदिता मेदिनीपतिम् । नल एव स कुब्जत्वं, ययौ केनापि हेतुना ॥६३९।। तद्दानं सा मतिः सूर्यपाका रसवती च सा । सन्ति नान्यत्र कुत्रापि, युष्मज्जामातरं विना ॥६४०॥ तामालोच्य ततस्तात !, समुन्मेषय शेमुषीम् ।। नलो यया रयादेव, प्रकटीभवति स्वयम् ॥६४१॥ सोत्साहमाह भूपस्तच्चरं सम्प्रेष्य कञ्चन । आकार्यो दधिपर्णोऽयं, त्वत्स्वयंवरणच्छलात् ॥६४२।। गत्वा यथार्थवर्णोऽयं, कथयिष्यति तं प्रति । श्वस्तने यद्दिने भावी, दमयन्त्याः स्वयंवरः ॥६४३।। तत्पावें यदि कुब्जोऽयं, नलः स्यादवनीधवः । तदश्वहृदयाभिज्ञस्तमानेष्यत्यसौ द्रुतम् ॥६४४।। इति निश्चित्य भीमेन, भूभृता प्रेषितश्चरः । सुंसमारपुरं गत्वा, दधिपर्णमदोऽवदत् ॥६४५।। न प्रापि नलवार्ताऽपि, क्वापि तेन करिष्यति । भूयः स्वयंवरं भैमी, प्रभुणा प्रेषितोऽस्मि तत् ॥६४६।। किन्तु मार्गे विलम्बोऽभूद् , देहस्यापाटवान्मम । प्रत्यासन्नतरं जातं, तल्लग्नं श्वस्तने दिने ॥६४७॥ तूर्णं देव ! तदेतव्यमित्युक्त्वाऽस्मिन् गते चरे ।
अचिन्तयन्नलश्चित्ते, किमेतदिति विस्मितः ॥६४८।। १. सं० विनाऽन्यत्र-त्त्वाऽऽशु प्री वता० । 'त्वा तत् प्री खंता० ।। २. दवदन्त्याः खंता० ॥
15
D:\maha-k.pm5\2nd proof
Page #361
--------------------------------------------------------------------------
________________
[३०५
10
एकादशः सर्गः]
वर्षिष्यति विषैरिन्दुर्वदिष्यत्यनृतं मुनिः । किमन्यमपि भर्तारं, दमयन्ती करिष्यति ? ॥६४९।। विवोढुं प्रौढिमा कस्य, मत्पत्नीं मयि जीवति ? । सिंहेऽभ्यर्णगते सिंहीं, मानसेनापि कः स्पृशेत् ? ॥६५०।। इति ध्यात्वा चिरं चित्ते, दधिपणे जगाद सः । आसन्नलग्न-दूरो/गतिचिन्तापरायणम् ॥६५१॥ समर्पय हयान् जात्यान् , रथं गाढं च कञ्चन । यथाऽहमश्ववेदी, नये झटिति कुण्डिने ॥६५२॥ इति प्रीतिमताऽऽकर्ण्य, दधिपणेन भूभुजा । उक्तोऽग्रहीच्चतुर्वाही, रथं चाहीनपौरुषम् ॥६५३।। अथ चामरभृद्युग्म-च्छत्रभृद्भूपभासुरम् । नियुक्तवाजिनं कुब्जो, रथं तूर्णमवाहयत् ॥६५४॥ नुन्नरथ रथे वाहैर्जवनैः पवनैरिव । अपतद् भूपतेरंसात् , पटी शैलादिवाऽऽपगा ॥६५५।। राजा तदाऽवदत् कुब्ज !, स्थिरीकुरु हयानिमान् । एतदादीयते यावद् , वासो वसुमतीगतम् ॥६५६।। जगाद कुब्जको राजन्नपतद् यत्र तेंऽशुकम् । पञ्चविंशतियोजन्या, साऽमुच्यत वसुन्धरा ॥६५७॥ न राजन् ! वाजिनोऽमी ते, तादृक्षगुणलक्षिताः । इयत्या वेलया यान्ति, पञ्चाशद् योजनानि ये ॥६५८।। अक्षवृक्षमथो वीक्ष्य, कलां दर्शयितुं निजाम् । कियन्त्यस्मिन् फलानीति, राजा कुब्जकमब्रवीत् ॥६५९।। अजानति ततः कब्जे. फलसङख्यां धराधवः । आख्यदस्मै परिस्पष्टमष्टादशसहस्रिकाम् ॥६६०।। मुष्टिघातेन दिग्दन्तिघातघोरेण तन्नलः ।
अपातयदशेषाणि, फलानि कलिपादपात् ॥६६१॥ १. नयै झटिति कुण्डिनम् खंता० ।।
20
D:\maha-k.pm5\2nd proof
Page #362
--------------------------------------------------------------------------
________________
३०६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् यावद् गणयते तावत् , तावन्त्येवाभवत् पुरः । अश्वहद्विद्यया सङ्ख्याविद्यां कुब्जस्तदाऽऽददे ॥६६२॥ धावन्नथो रथोऽनायि, स्थैर्यं कुब्जेन सत्वरम् । भीमपुर्या मुखे तारतिलकायितकेतनः ॥६६३।। अथ तस्या निशः प्रान्ते, भैमी स्वप्नमलोकयत् । हृष्टा तद्भीमभूपाय, समागत्य न्यवेदयत् ॥६६४॥ स्वप्नेऽधुना मयाऽदर्शि, तात ! निर्वृतिदेवता । इहाऽऽनीय तया व्योम्नि, दर्शितं कोशलावनम् ॥६६५।। सहकारमिहाऽऽरोहं, तगिराऽहं फलाकुलम् । समार्फात स्मितं पाणौ, तया तामरसं ततः ॥६६६॥ मदारोहात् पुरारूढः, पतन् कोऽप्यपतत् तदा । आम्राद् भुवि रविक्रान्तादभ्रात् पूर्ण इवोडुपः ॥६६७।। अथ भीमोऽवदत् पुत्रि !, प्रापि स्वप्नोऽयमुत्तमः । निर्वृतिस्तव भाग्यश्रीर्मता तनुमती ननु ॥६६८॥ कोशलावैभवं भावि, कोशलावनवीक्षणात् । सफलाम्राधिरोहेण, सराज्य-रमणागमः ॥६६९।। निपतन् यः पतन् कोऽपि, त्वयाऽदर्शि रसालतः । भवत्याऽध्यासिताद् राज्यात् , पतिष्यति स कूबरः ॥६७०।। अद्य सद्यः स्वचित्तेशसङ्गस्तव भविष्यति । यः प्रातः प्राप्यते स्वप्नः, सद्यः स हि फलेग्रहिः ॥६७१।। तदाऽऽयातं पुराऽभ्यर्णे, दधिपर्णधराधवम् । आगत्याचीकथत् कोऽपि, श्रीभीमाय महीभुजे ॥६७२।। अथ सम्मुखमागत्य, श्रीमान् भीमरथो नृपः । सम्मानेन पुरोत्सङ्गे, दधिपर्णमवीविशत् ॥६७३।। ऊचे मिथ: कथागोष्ठ्यां, दधिपण विदर्भराट् ।
कुब्जाद् रसवती सूर्यपाकां कारय मन्मुदे ॥६७४॥ १. राधिपम् खंता० ॥
15
20
25
D:\maha-k.pm5\2nd proof
Page #363
--------------------------------------------------------------------------
________________
10
एकादशः सर्गः]
[३०७ तदुक्तो दधिपणेन, कुब्जो रसवतीं व्यधात् । इन्दुपुष्टिकृदकॊशुसम्पर्कसुरसीकृताम् ॥६७५।। लोकैः साकं रसवती, बुभुजे भूभुजाऽथ सा । विचाराक्षमवैदग्धैमिथ:पश्यद्भिराननम् ॥६७६।। आनायितां परीक्षार्थमथैतां भीमभूपभूः । स्वादयित्वा रसवतीं, कुब्जं निरचिनोन्नलम् ॥६७७।। तद् वैदर्भी विदर्भेशं, प्रत्याह प्रीतिपूरिता । आस्तां कुब्जोऽपि खञ्जोऽपि, निश्चित: सैष नैषधिः ॥६७८।। ज्ञानिना मुनिमुख्येन, कथितं मत्पुर: पुरा । नलो रसवतीमर्कपाकां जानाति नापरः ॥६७९।। सा(स्वा)भिज्ञानान्तरं तात !, पुनरेकं समस्ति मे । नलस्पर्शेन विपुलपुलकं यद् भवेद् वपुः ॥६८०।। तन्मदङ्गमयं कुब्जः, स्तोकं स्पृशतु पाणिना । इत्युक्ते भीमवचसा, तामङ्गुल्या नलोऽस्पृशत् ॥६८१।। वपुः सपुलकं तस्यास्तन्नलस्पर्शतः क्षणात् । प्रीतिपूरबहिःक्षिप्तास्तोकशोकमिवाभवत् ॥६८२।। अन्तभैमी नलं निन्ये, तद् बलादबलाऽप्यसौ । अतूतुषत् तथा चाटुप्रेमामृतकिरा गिरा ॥६८३।। दमयन्त्युपरोधेन, नलश्छन्न इवानलः । जज्ञे बिल्वकरण्डाभ्यामाविष्कृतनिजाकृतिः ॥६८४॥ धृतस्वरूपं तद्रूपं, वीक्ष्य कं कं रसं न सा । भेदे भीमसुता धाष्र्य-त्रपासम्पातकातरा ? ॥६८५।। तदा भाति स्म वैदर्भी, स्वेदाम्भ:कणभासुरा । उपशान्तवियोगाग्निः, स्नाता हर्षाम्भसीव सा ॥६८६।। अभितो वीज्यमानाङ्गी, नलनेत्राञ्चलैश्चलैः ।
सद्यः स्वेदोदकस्नाता, सा चकम्पे चकोरदृक् ॥६८७|| १. रभीकृ खंतासं० ॥ २. तं भूपं, खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #364
--------------------------------------------------------------------------
________________
5
10
15
20
25
३०८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् साम्बुनेत्राञ्जलिभ्यां सा, तुल्यं दयित - कामयोः । तदान्त:कान्तिदूर्वाभ्यां, व्यधादर्घमनर्घ्ययोः ॥६८८॥ अदर्शि दर्शनीयश्रीरथाऽऽयातो बहिर्जनैः । नैषधिस्त्यक्तकुब्जत्वो, राहुमुक्त इवांशुमान् ॥ ६८९।। अपराद्धं यदज्ञानान्मया नाथ ! क्षमस्व तत् । दधिपर्णोऽवदन्नेवमपतन्नलपादयोः ||६९०॥ स्वयं वेत्रीभवन् भीमो भद्रपीठे निवेश्य तत् । अभ्यषिञ्चन्नलं नाथस्त्वमस्माकमिति ब्रुवन् ॥६९१॥ ऋतुपर्णः प्रियायुक्तः, सार्थेशोऽपि वसन्तकः । सुख-दुःखांशदायादावाहूतौ नलकान्तया ||६९२॥ वसन्त-दधिपर्ण-र्तुपर्ण - भीमैः समं नलः । चिक्रीड लोकपालैः स, चतुर्भिरिव पञ्चमः ||६९३॥ धनदेवोऽपि सार्थेशः कुतोऽपि प्राप कुण्डिनम् । तस्य प्रत्युपकारं सा, कारयामास भूभुजा ॥ ६९४ ॥ कश्चिदेत्य दिवोऽन्येद्युर्देवः पश्यत्सु राजसु । भैमीं नत्वाऽवदद् देवि !, त्वत्प्रसादो मयीदृशः ||६९५॥ सम्बोध्य तापसेन्द्रोऽहं, पुरा प्रव्राजितस्त्वया । विमाने केसरेऽभूवं, सौधर्मे केसरः सुरः ||६९६॥ इत्युक्त्वा सप्त कल्याणकोटीर्वर्षन् पुरः सुरः । विद्युद्दण्ड इवोद्दण्डः, समुत्पत्य तिरोदधौ ॥६९७|| नलादेशेन देशेभ्यः, स्वेभ्यः स्वेभ्यस्ततो नृपाः । ऋतुपर्णादयः स्वं स्वं, सैन्यमानाययन् जवात् ॥ ६९८॥ नलस्तदैव दैवज्ञदत्तेऽह्नि प्रति कोशलाम् । प्रयाणं कारयामास, वासवोपमविक्रमः ॥ ६९९॥ भूभृतः सैन्यचारेण, स्थावरानपि कम्पयन् । देवभूतमपि क्षोदैः, स्थगयन् सूरमण्डलम् ॥७००॥ १. 'दोऽयमीह° खंता० ॥ २. दधे खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #365
--------------------------------------------------------------------------
________________
एकादशः सर्गः ]
कैश्चित् प्रयाणकैः प्राप, नलः कोशलपत्तनम् । नमयन् पृतनाक्रान्तं, पातालेन्द्रमपि क्षणात् ॥ ७०१॥ आकर्ण्य कोशलोद्यानविद्यमानबलं नलम् । अथो यमातिथिम्मन्यश्चकम्पे कूबरो नृपः ॥७०२ ।। पुनर्लक्ष्मीं पणीकृत्य, द्यूतार्थं दूतभाषया । नलः कूबरमाकार्य, दीव्यन् जित्वाऽग्रहीन्महीम् ॥७०३|| अथाऽऽनन्दी नलो मन्दीकृतक्रोधो निजानुजम् ।
अपि क्रूरं व्यधाद् यौवराज्ये प्राज्यमहोत्सवात् ॥७०४|| अथ सम्प्रेष्य निःशेषं, राजकं राजकुञ्जरः । कोशलाचैत्यचक्रेषु, चक्रे कान्तान्वितोऽर्चनाम् ॥७०५॥ बहून्यब्दसहस्राणि, भैम्या सह सहर्षया । त्रिखण्डां खण्डितारातिरपालयदिलां नलः ॥७०६||
§§ एत्य देवो दिवोऽन्येद्युर्निषधो न्यगदन्नलम् । फलं गृहाण मानुष्य भूरुहस्य व्रताभिधम् ॥७०७|| प्राग् मया प्रतिपन्नं ते, व्रतकालनिदेशनम् । तद् वृथा मा विलम्बिष्ठा, यात्यायुर्जलबिन्दुवत् ॥७०८|| इत्युक्त्वाऽस्मिन् गते देवे, नलः कान्तान्वितो ययौ । जिनसेनाभिधं सूरिं, विज्ञातागमनं तदा ॥७०९ ॥ प्रणम्य नैषधिः सूरिं निविष्टः क्षितिविष्टरे । पप्रच्छ स्वस्य देव्याश्च, कारणं सुख-दुःखयोः ॥७१०॥ निर्लूनमन्मथो वाचमथोवाच महामुनिः । प्रदत्तमिश्रशर्माणि, प्राक्कर्माणि शृणु क्षणात् ॥७११॥ §§ जम्बूद्वीपशिरोरत्नं, भरतक्षेत्रभूषणम् ।
अष्टापदसमीपेऽस्ति, श्रीसङ्गरपुरं पुरम् ॥७१२||
तत्राऽऽसीन्मम्मणो राजा, तस्य वीरमती प्रिया । अन्यदाऽऽखेटके गच्छन्, भूपोऽपश्यत् पुरो मुनिम् ॥७१३॥
D:\maha-k.pm5\ 2nd proof
[ ३०९
5
10
15
20
25
Page #366
--------------------------------------------------------------------------
________________
5
10
15
20
25
३१० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् मन्वन्नशकुनं सोऽथ, धारयामास तं क्रुधा | तद् द्वादशघटीप्रान्ते, कृपयाऽमूमुचत् पुनः ॥७१४॥ तदहिंसामयो धर्मः, साधुनाऽस्मै निवेदितः । राज्ञाऽप्यङ्गीकृतो वीरमत्या दयितया समम् ॥७१५॥ ताभ्यां राजसभावेन, तद् व्रती प्रतिपालितः । अपराधं क्षमस्वेत्थमुक्त्वा मुक्तो जगाम सः ॥ ७१६॥ सेवाप्रसादिता वीरमतीं शासनदेवता । धर्मस्थैर्यकृते निन्येऽन्येद्युरष्टापदोपरि ||७१७॥ अकृत प्रतितीर्थेशं, विंशतिं विंशति ततः । आचाम्लानि चमत्कारिभक्तिचारुः सुलोचना ॥ ७१८॥ तथा तिलकमेकैकं, जिनेशानां व्यधापयत् । सौवर्णमर्ण:सम्पूर्णमणिसन्दर्भगर्भितम् ॥७१९॥ तदुद्यापनकं कृत्वा, प्रीता भूकान्तकामिनी । मुनीनानन्द्य दानेन, चारणान् पारणां व्यधात् ॥७२०|| तत् तीर्थेशपदाम्भोजसेवाहेवाकशालिनी । राजधानीं राजवधूराजगाम प्रमोदिनी ॥ ७२१|| चिराराद्धजिनाधीशधर्मनिर्मलितावथ । व्यपद्येतामुभौ वीरमती-मम्मणभूपती ॥७२२॥ भूपजीवोऽथ बहलीदेशान्तः पोतने पुरे । आभीरधम्मिलाभस्य, सुतोऽभूद् रेणुकाङ्गभूः ॥७२३|| तस्यैव धन्यसञ्ज्ञस्य, धूसरी नाम वल्लभा । आसीद् वीरमतीजीवः, पूर्ववत् प्रेमभाजनम् ॥७२४॥ वर्षासु महिषीर्धन्यश्चारयन्नन्यदा वने । वर्षत्यम्भोधरेऽपश्यदेकपादस्थितं मुनिम् ॥७२५॥ न्यधात् तदुपरि च्छत्रं, धन्यो भावनया ततः । अपारवारिभृद्धाराधोरणीवारणक्षमम् ॥७२६॥
१. प्रतिलाभितः खंता० ॥ २. विपद्याभवतामेतौ दम्पती दिवि पूर्ववत् ॥ खंतासं० ॥
D:\maha-k.pm5\ 2nd proof
Page #367
--------------------------------------------------------------------------
________________
[३११
एकादशः सर्गः]
न तिष्ठत्यम्बुदो वर्षन् , साधुः स्थैर्यं न मुञ्चति । धन्यस्त्यजति न च्छत्रं, त्रयोऽपि स्पर्द्धिनोऽभवन् ॥७२७।। सप्तमेऽह्नि निवृत्तेऽब्दे, कायोत्सर्गमपारयत् । मुनिः पूर्णप्रतिज्ञोऽसौ, ततो धन्येन वन्दितः ॥७२८।। स्वस्थवृत्तिरथापृच्छन्मुनीशं धूसरीवरः । भवतां व्रजतां कुत्र, मेघोऽयं विघ्नतां गतः ? ॥७२९।। अथावदददः साधुर्लङ्कायां गुरुसन्निधौ । गच्छतो मम मेघेन, प्रारेभे वृष्टिरीदृशी ॥७३०॥ अभिग्रहं गृहीत्वा च, तवृष्टिविरमावधिम् । कायोत्सर्गं व्यधां तत्र, त्वया साहायकं कृतम् ॥७३१॥ ततः सद्मनि धन्येन, सममाकारितो व्रती । निषिध्य महिषारोहं, प्राचालीत् पङ्किले पथि ॥७३२।। क्षैरेयीपारणं पुण्यकारणं सप्तमेऽहनि । मुनीशं कारयामास, शुद्धात्मा धूसरीधवः ॥७३३।। करुणातरुणीहारो, विहारोद्यमविक्रमी । वर्षात्यये यथाकामं, ग्रामाद् ग्रामं जगाम सः ॥७३४|| धन्योऽपि मुनिना दत्तं, श्रावकत्वं प्रियान्वितः । पालयित्वा चिरं हैमवते युगलधर्म्यभूत् ।।७३५।। ततोऽपि क्षीरदण्डीराभिधानौ दम्पती दिवि । शोभमानौ प्रभूताभिस्तावभूतां विभूतिभिः ॥७३६।। तच्च्युत्वा क्षीरदण्डीरजीवोऽभून्नैषधिर्भवान् । प्रिया ते क्षीरदण्डीरादेवीजीवश्च भीमभूः ॥७३७।। यद् द्वादश घटीर्दघे, मम्मणेन त्वया मुनिः । तत्प्रियाविरहो राज्यभ्रंशश्च द्वादशाब्दिकः ॥७३८॥
१. स्वच्छवृत्तिरथा' पाता० । स्वच्छवृत्तिमथा खंता० ॥ २. रीधवः पाता० ॥ ३. सं० विनाऽन्यत्र-व्यधात् तत्र, वता० खंता० ॥ ४-५-६. रडिण्डी° पाता० ॥
D:\maha-k.pm5\2nd proof
Page #368
--------------------------------------------------------------------------
________________
5
10
15
20
25
३१२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् यच्छत्रधारणं क्षीरपारणं च मुनेः कृतम् । त्वया धन्येन धन्येन, तेनायं विभवस्तव ॥ ७३९॥ भैमी त्वद्वल्लभा वीरमतीजन्मनि यन्मुदा । अष्टापदेऽर्हतां रत्नतिलकानि व्यधापयत् ॥ ७४०॥
करप्रकरविस्तारकिङ्करीकृतभास्करः । तदस्याः शाश्वतो भाले, तिलको भाति भासुरः ॥७४१॥ युग्मम् ॥ §§ इति प्राग्भवमाकर्ण्य, समं दयितया नलः । पुष्कलाख्ये सुते राज्यं, नियोज्य व्रतमाददे ॥ ७४२॥ व्रतेनातीव तीव्रेण, कृतव्रतिचमत्कृती । एतौ यशः सुधापूरैः, शुभ्रयामासतुर्दिशः ॥७४३|| नेलो विलोक्य वैदर्भीमन्यदा मदनातुरः । गुरुभिर्न्यत्कृतः स्वर्गादेत्य पित्रा प्रबोधितः ॥७४४|| तन्नलोऽनशनं भेजे, व्रतपालनकातरः । नलानुरागतः साध्वी, प्रपेदे भीमभूरपि ॥ ७४५ ॥ वसुदेव ! नलः सोऽहं सञ्जातोऽस्मि धनाधिपः । विपद्य साऽपि वैदर्भी, बभूव मम वल्लभा ॥७४६॥ अथेयं झटिति च्युत्वा ततः कनकवत्यभूत् । तेन पूर्वानुरागेण, बद्धः सोऽहमिहाऽऽगमम् ॥७४७|| इहैव कर्म निर्मूल्य, सेयं यास्यति निर्वृतिम् । इत्याख्यन्मे विदेहेषु, विमलस्वामितीर्थकृत् ॥७४८॥ इत्य्कुत्वा वसुदेवस्य, पुरः किंपुरुषेश्वरः । शारीरैः पूरयन्नंशुपूरै रोदस्तिरोदधे ॥७४९॥ §§ वसुदेवोऽन्यदा खेलन्, खेचरीभिः सहान्वहम् । सूर्पकेणैकदा जह्रेऽमोचि गङ्गाजले ततः ॥७५०|| उत्तीर्य वीर्यवान् गङ्गां, पल्लीं कामपि जग्मिवान् । असौ परिभ्रमन् साकं, पथिकैः पथि कैश्चन ॥७५१॥ १. भास्वरः खंता० ॥। २. नलोऽवलो खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #369
--------------------------------------------------------------------------
________________
[३१३
एकादशः सर्गः]
जराभिधां स्मराटोपभल्ली पल्लीन्दुनन्दनीम् । तत्रोपयेमे रेमे च, चन्द्रिकामिव चन्द्रमाः ॥७५२॥ तस्यां जराकुमाराख्यं, समुत्पाद्याथ नन्दनम् । विचरन्नन्यतोऽभाषि, साक्षाद् देव्या कयाचन ॥७५३।। कन्या रुधिरभूपस्य, दत्ता ते रोहिणी मया । व्रज पाणविकीभूय, तूर्णं तस्याः स्वयंवरे ॥७५४।। इत्युक्तः स तया शौरिगतिऽरिष्टपुरं प्रति । जरासन्धादिभूपाढ्यस्वयंवरणमण्डपे ॥७५५।। रूपेण त्रिजच्चित्तारोहिणी रोहिणी ततः । स्वयंवरणमाल्ये,न राजमानाऽऽजगाम सा ॥७५६।। शृङ्गारितेऽप्यरूपेऽस्मिन् , राजकेऽस्याः स्थिता न दृक् । वर्ण्यवर्णेऽपि निर्गन्धे, कर्णिकार इवालिनी ॥७५७।। शौरिरेषोऽन्यवेषोऽथ, विस्फूर्जस्तूर्यवादिषु । वादयामास पटहमित्थं पटुभिरक्षरैः ॥७५८।। आगच्छाऽऽगच्छ मां तन्वि !, नन्वितः किमु वीक्षसे ? । अस्मि त्वदनुरूपोऽहं, कृतोत्कण्ठः सुकण्ठि ! यत् ॥७५९॥ वादयन्तमिति प्रेक्ष्य, शौरि शूरनिभप्रभम् । रोहिणी रोहदानन्दाऽनन्दयद् वरमालया ॥७६०।। अथ पाटहिके तस्मिन् , वृते रुधिरकन्यया । अहसन् सहसा सेयँ, सर्वेऽप्युर्वीशकुञ्जराः ॥७६१।। अहो ! कौलीन्यमेतस्याः, कुलीनमवृणोद् यतः । इति वार्ता मिथश्चक्रुः, पश्यन्तो रुधिरं च ते ॥७६२॥ अथ तेषु सहासेषु , प्राह पाटहिकः क्रुधा । दोर्दण्डे यस्य कण्डतिः कौलीन्यं तस्य दर्श्यते ॥७६३।।
15
१. पल्लीशितुः सुताम् । तत्रो खंता० ॥ २. विहर खंता० ॥ ३. पाढये, स्व' खंता० ॥
D:\maha-k.pm5\2nd proof
Page #370
--------------------------------------------------------------------------
________________
३१४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रुत्वा शौरेगिरं दावकीलालीलामिमामथ । तद्वधाय जरासन्धः, स्वभूपान् समनीनहत् ॥७६४।। सन्नद्धनिजसैन्योऽथ, रुधिरोऽपि धराधिपः । जरासन्धेन युद्धाय, क्रुद्धः शौरेः पुरोऽस्फुरत् ॥७६५।। सारथीभूय शोडीरावधिदधिमुखाभिधः । खेचर: समरक्रूरं, रथे शौरिमवीविशत् ।।७६६।। वेगाद् वेगवतीमात्राऽङ्गारमत्याऽर्पितानि तत् । चण्ड: कोदण्ड-तूणानि, जगृहे विग्रहाग्रही ॥७६७।। जरासन्धधराधीशै, रुधिरं युधि रंहसा । भग्नं वीक्ष्य गिरा शौरेः, खेचरो रथमैरयत् ॥७६८।। शौरिं स्ववर्यभूमीभृत्कुम्भिकेसरिणं रणे । पश्यन्नूचे जरासन्धः, समुद्रविजयं प्रति ॥७६९।। न पाणविकमात्रोऽयं, तदेनं साधय स्वयम् । वनं भञ्जन्निभः केन, रक्ष्यः पञ्चाननं विना ? ॥७७०।। शूरमेनं निराकृत्य, त्वं भवन् रोहिणीधवः । मद्यशःकुमुदं स्मेरीकुरुष्वान मुद्रितम् ॥७७१।। वृतान्यनरनिष्ठाया, न धवोऽस्या भवाम्यहम् । जेयोऽसौ तु त्वदादेशादित्युत्तस्थौ समुद्रराट् ॥७७२।। ततः समुद्रमुन्मुद्रवेलं खेलन्तमाहवे । अवलोक्य स्म कुर्वन्ति, देवाः कल्पान्तविभ्रमम् ॥७७३।। युयुधाते क्रुधा तेजस्तिरस्तकृतदिवाकरौ । शौरी दूरीकृतत्रासावथ प्रथम-पश्चिमौ ॥७७४।। कृतस्य प्रतिकुर्वाणावविशेषतया चिरम् । अयुध्येतामुभौ धीरौ, नृणां कृतचमत्कृती ॥७७५।। समुद्रविजयं सम्यगधिगम्य विनीतधीः ।
चिक्षेप साक्षरं नम्र, वसुदेवः शरं पुरः ॥७७६।। १. पुरोऽविशत् खंता० ॥
20
D:\maha-k.pm5\2nd proof
Page #371
--------------------------------------------------------------------------
________________
10
एकादशः सर्गः]
[३१५ पाणौ बाणमथाऽऽदाय, समुद्रोऽवाचयल्लिपिम् । तदा च्छलेन यातस्त्वां, वसुदेवो नमाम्यहम् ॥७७७।। वत्सलो वत्स ! वत्सेति, समुद्रोऽथ वदन्नदः । अभ्यधावद् रथं मुक्त्वा, तं प्रतीन्दुमिवाम्बुधिः ॥७७८।। प्रीतिमान् वसुदेवोऽपि, समुत्तीर्य समुत्सुकः । निपतन् पादयोर्दोामुद्धृत्यानेन सस्वजे ॥७७९॥ क्व स्थितस्त्वमियत्कालमिति पृष्टोऽग्रजन्मना । समग्रमात्मनो वृत्तं, वसुदेवो न्यवेदयत् ।।७८०।। वार्ष्णेयो दशमः सोऽयमिति मत्वा पराक्रमात् । दधिरे रुधिरोर्वीश-जरासन्धादयो मदम ॥७८१।। प्रसङ्गायातनि:शेषभूपालविहितोत्सवम् । पुण्येऽह्नि वसुदेवोऽथ, रोहिणीं परिणीतवान् ॥७८२।। जरासन्धादयो जग्मुर्भूभुजो रुधिरार्चिताः ।
तत्रैव यदवः सर्वे, तस्थुः कंसान्विताः पुनः ॥७८३॥ ६६ अन्येधुर्जरती काऽपि, श्रीसमुद्रेण सभाजुषि ।
आगत्य गगनोत्सङ्गाद् , वसुदेवमवोचत ।।७८४॥ मम पुत्र्यौ चिराद् बालचन्द्रा वेगवती तथा । त्वद्वियोगातुरे देव !, सञ्जाते बाढदुर्बले ॥७८५॥ इति श्रुत्वा मुखं पश्यन् , समुद्रेण स भाषितः । गच्छ वत्स ! चिरं तत्र, मा स्म स्थाः पूर्ववत् पुनः ॥७८६।। इत्याकर्ण्य तया साकं, वसुदेवो दिवा ययौ । तदागमोत्सुकः प्राप, समुद्रोऽपि स्वपत्तनम् ॥७८७।। कन्ये काञ्चनदंष्ट्रस्य, खेचरेन्द्रस्य वृष्णिभूः ।
उपयेमे प्रसन्नस्ते, पुरे गगनवल्लभे ॥७८८।। १. नचन्द्रस्य, खे° खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #372
--------------------------------------------------------------------------
________________
३१६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् विवोढा पूर्वोढा निजनिजपुरेभ्यो मृगदृशः, समादाय भ्राम्यन् दिशि दिशि दशार्होऽथ दशमः । समागत्य व्योम्ना स्वपुरमपरैः खेचरचमूसमूहेर्लक्ष्मीवाननमत समुद्रं स्मितमतिः ॥७८९॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये
वसुदेवयात्रावर्णनो नामैकादशः सर्गः समाप्तः ॥ दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्यस्तुच्छामिच्छां विधत्ते तनुहृदयतया कोऽपि निष्पुण्यपण्यः । इत्थं कल्पद्रुमेऽस्मिन् व्यसनपरवशं लोकमालोक्य सृष्टः, स्पष्टं श्रीवस्तुपालः कथमपि विधिना नूतनः कल्पवृक्षः ॥१॥
॥ ग्रन्थाग्रम् ७९८ । उभयम् ३९४३॥
१. ग्रन्थाग्रम् ८०४॥ उभयम् ४०१९ खंता० ॥
D:\maha-k.pm5\2nd proof
Page #373
--------------------------------------------------------------------------
________________
द्वादशः सर्गः ॥
इतश्च कश्चन श्रेष्ठी, जज्ञे श्रीहस्तिनापुरे । ललितस्तत्सुतो मातुः, प्राणेभ्योऽपि प्रियोऽभवत् ॥१॥ अथान्यो गर्भतो दुःखदाता मातु कृतज्वरः । पातहेतून् वृथाकृत्य, द्वैतीयीक: सुतोऽभवत् ॥२॥ स दास्या त्याजितो मत्वा, पित्रा च्छन्नीकृतः किल । ववृधे गङ्गदत्ताख्यो, लालितो ज्येष्ठबन्धुना ॥३॥ ललितः श्रेष्ठिनं प्रोचेऽन्येधुरेष गृहे यदि ।। भोज्यते गङ्गदत्तस्तत् , सुन्दरं तात ! जायते ॥४॥ स्वमातुश्छन्नमेवैतत् , कार्यमेवमुवाच सः । ललितोऽथ तमानीय, तल्पस्याधो न्यषादयत् ॥५।। ललितक्षिप्तमन्नं च, भुञ्जानं हर्षनिर्भरम् । गङ्गदत्तं कथञ्चित् तं, व्यालोक्य जननी क्रुधा ॥६॥ दण्डकाष्ठं समुद्यम्य, गृहीत्वा चिहुरव्रजे । क्षणान्निष्कासयामास, कुट्टयन्ती मुहुर्मुहुः ॥७॥ युग्मम् ॥ तमेवानुगतौ श्रेष्ठि-ललितौ कलितौ शुचा ।
पुरो वीक्ष्य मुनि तस्य, मातृवैरमपृच्छताम् ॥८॥ $$ ऊचे मुनिः क्वचिद् ग्रामे, बन्धू अभवतामुभौ ।
एकदा शकटं काष्ठैः, पूर्णं ग्रामाय निन्यतुः ॥९॥ ज्येष्ठः पुरश्चरन् मार्गे, चक्कलण्डां महोरगीम् ।
वीक्ष्य प्रोचेऽनुजं सूतं, रक्ष्याऽसौ शकटादिति ॥१०॥ १. °जितो ज्ञात्वा, खंता० पाता० ॥ २. °जं स्वं तं, रक्षासौ खंता० ॥
D:\maha-k.pm5\2nd proof
Page #374
--------------------------------------------------------------------------
________________
5
10
15
20
25
३१८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इति तद्वाक्यविश्वस्ता, सा स्थितैव भुजङ्गमी । सूतेन चूरिता गन्त्र्याऽस्थिभङ्गध्वनिकौतुकात् ॥११॥ सा ज्येष्ठे दधती प्रीतिमप्रीतिं न कनीयसि । गन्त्रीचक्रेण भङ्गाङ्गी, चक्कलण्डा व्यपद्यत ॥ १२॥ सा जाता प्रिया श्रेष्ठन् !, ज्येष्ठ स ललितस्त्वसौ । गङ्गदत्तः कनिष्ठस्तु, प्राक्कृतेन प्रिया - ऽप्रियौ ॥१३॥ इत्याकर्ण्य भवोद्विग्नः, श्रेष्ठी सूनुद्वयान्वितः । जैनं प्राप व्रतं पापमतङ्गजमृगधिपम् ||१४|| तौ श्रेष्ठि-ललितावायुः, पूरयित्वा तपोनिधी | देवलोकं महाशुक्रं, जग्मतुस्तिग्मतेजसौ ॥१५॥ जगाम विश्ववाल्लभ्यमिदानीं गङ्गदत्तकः । तपस्तपनपूर्वाद्रिस्तमेव त्रिदशालयम् ॥१६॥ च्युत्वा ललितजीवोऽयं, तन्महाशुक्रकल्पतः । रोहिण्या वसुदेवस्य, प्रेयस्या उदरेऽभवत् ॥१७॥ वदने विशतः स्वप्ने, हलभृज्जन्मसूचकान् । सा मृगाङ्ग-मृगेशा-ऽब्धीन्, निशाशेषे व्यलोकयत् ॥१८॥ ततोऽङ्गतेजसा ध्वान्तद्रोहिणं रोहिणी सुतम् । असूत भूतधात्रीव, तर्जितद्युमणि मणिम् ||१९|| रामो नाम्नाऽभिरामत्वात्, पितृभ्यां तत्प्रतिष्ठितः । क्रीडन् भोगीव बालोऽपि, जातः परभयङ्करः ॥२०॥ वसुदेवोऽन्यदाऽऽहूतः, कंसेन प्रीतिशालिना । ययौ राजानमापृच्छ्य, मथुरायाममन्थरः ||२१|| वसुदेवमथ प्राह, कंसो जीवयशोऽन्वितः । अस्तीन्द्रपुरनिर्यासो, नगरी मृत्तिकावती ॥२२॥ राजा तत्र पितृव्यो मे, देवकः सेवकप्रियः । वर्तते नर्तितश्रीका, सुता तस्यापि देवकी ||२३|| १. 'हिणी रोहि° खंता० ॥ २. 'व, निर्जित' खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #375
--------------------------------------------------------------------------
________________
[३१९
द्वादशः सर्गः]
सा कान्तिसुमनोवल्ली, त्वं यौवनवनद्रुमः । युवयोस्तद् द्वयोर्लक्ष्मीवेश्मनोरस्तु सङ्गमः ॥२४।। तस्यां ननु वरो भावी, भवाननुवरस्त्वहम् । तदेहि देवकाद् याच्या, देवकन्येव देवकी ॥२५।। इदमालोच्य निश्चित्य, शौरिः कंसान्वितो गतः । नगर्यां मृत्तिकावत्यां, राजा सम्मुखमाययौ ॥२६।। बहिनिवेश्य सैन्यानि, देवकेन पुरस्कृतौ । पुरान्तर्जग्मतुः कंस-शौरी पौरनिरीक्षितौ ॥२७॥ अथोपविविशु पसदः प्राप्य त्रयोऽपि ते । त्रैलोक्यरक्षासामर्थ्य, मन्त्रयन्त इवाऽऽत्मसु ॥२८॥ सुहृत्प्रेमोमिहंसेन, तत: कंसेन देवकः । याचितः प्रीतिवार्तासु , वसुदेवाय देवकीम् ॥२९।। स स्वयं प्रार्थनीयेऽर्थे, प्रार्थ्यमानोऽथ देवकः । ऊचे वयं त्वदायत्ता, देवकी देव ! कीदृशी ? ॥३०॥ पुराऽपि नारदाख्यातगुणोद्यदनुरागयोः । तयोरथ विवाहोऽभूद् , देवकी-वसुदेवयोः ॥३१॥ देवकोऽथ दशार्हाय, बहुस्वर्णादिकं ददौ । नन्दं गोकोटियुक्तं च, दशगोकुलनायकम् ॥३२॥ वसुदेवोऽद्भुतानन्दस्ततो नन्दसमन्वितः । मथुरां सह कंसेन, प्रयातो दयितायुतः ॥३३।। सुहृत्पाणिग्रहोपज्ञं, कंसश्चक्रे महोत्सवम् । अमानमदिरापानमत्तनृत्यद्वधूजनम् ॥३४॥ कंसानुजोऽतिमुक्तोऽथ, पूर्वोपात्तव्रतः कृती । अगादोकसि कंसस्य, पारणाय महातपाः ॥३५।। वीक्ष्य मत्ता तमायान्तं, प्रीता कंसप्रिया ततः ।
एहि देवर ! नृत्यावो, जल्पन्तीति गलेऽलगत् ॥३६।। १. नोऽपि दे° खंता० ॥
D:\maha-k.pm5\2nd proof
Page #376
--------------------------------------------------------------------------
________________
5
10
15
20
25
३२० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथोचे व्यथितः साधुर्यन्निमित्तोऽयमुत्सवः । तस्य सप्तमगर्भेणोच्छेद्यौ त्वत्पितृ - वल्लभौ ॥३७॥ श्रुत्वेति मुनितो मुक्तमदा जीवयशा जवात् । गत्वा स्फारस्फुरत्खेदं, कंसायेदं न्यवेदयत् ॥३८॥ याच्यः सौहार्दतः सप्त, गर्भान् शौरिरसौ सुहत् । निश्चित्येदमगात् कंसो, वसुदेवं प्रियान्वितः ॥३९॥ प्रारब्धप्रेमवार्तासु, मत्तेनेवामदेन तत् । स मेने देवकीगर्भान्, सप्त कंसेन याचितः ॥४०॥ आकर्ण्य शौरिरन्येद्युरतिमुक्त
चिखिदे वञ्चितो गर्भयाञ्चायां सुहृदा च्छलात् ॥४१॥ §§ इतश्चासीन्नाग इति, श्रीभद्रिलपुरे वणिक् । प्रियाऽभूत् तस्य सुलसा, कुलसागरचन्द्रिका ॥४२॥ अतिमुक्ताभिधः साधुश्चारणोऽस्याश्च शैशवे । निन्दुरिन्दुमुखी सेयं, भाविनीति न्यवेदयत् ॥४३॥ परमश्राद्धयाऽऽराधि, सुरः कश्चित् तयाऽप्यथ । तुष्टोऽयाचि सुतानेष, प्राह ज्ञात्वाऽवधेस्ततः ॥४४॥ हन्तुं शौरिसुतान् प्रतिकूटात् कंसेन याचितान् । अहं सञ्चारयिष्यामि, निन्दोः सुतपदे तव ॥४५॥ इति देवः प्रतिज्ञाय, चक्रे शक्त्या स्वकीयया । देवकी-सुलसापत्यप्रसवे तुल्यकालताम् ॥४६॥ सुषुवाते समं ते तु, देवक्याः षट् सुतान् क्रमात् । सुलसायै ददौ देवो, देवक्यै सौलसान् मृतान् ॥४७॥ स्फारमास्फालयद् ग्राव्णि, कंसो निन्दुसुतान् स तान् । अवर्धन्त च देवक्याः, सूनवः सुलसागृहे ॥४८॥ नाम्नाऽनीकयशोऽनन्तसेनावजितसैनिकः । निहतारिर्देवयशाः, शत्रुसेनश्च ते श्रुताः ॥४९॥ १. 'ञ्चिता गर्भ खंता० ॥ २. 'स्याऽऽशु शै° खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #377
--------------------------------------------------------------------------
________________
[३२१
द्वादशः सर्गः]
निशान्ते प्रेक्षन्त स्वप्ने, सिंहा-ऽर्का-ऽग्नि-गज-ध्वजान् । विमान-पद्मसरसी, ऋतुस्नाताऽथ देवकी ॥५०॥ तस्याः कुक्षाववातार्षीद् , गङ्गदत्तश्च्युतो दिवः । नभ:सिताष्टमीरात्रिमध्येऽथ तमसूत सा ॥५१॥ सान्निध्यं तेनिरे तस्य, पुण्यपूर्णस्य देवताः । तज्जन्मनि ततः स्वापमापुस्ते कंसयामिकाः ॥५२॥ तदाऽऽहूय प्रियं प्राह, देवकी रथ मे सुतम् । वञ्चयित्वा द्विषं कंसं, मोच्योऽसौ नन्दगोकुले ॥५३।। यशोदा जननीवामुं, सानन्दा नन्दवल्लभा । पालयिष्यति यद् बालमुपचारैर्नवैर्नवैः ॥५४॥ वसुदेवोऽपि तन्मत्वा, तमादायाङ्गजं व्रजन् । पार्श्वस्थदेवीक्लृप्ताष्टदीप-च्छत्रजुषा पथा ॥५५॥ अथो धवलरूपेण, शिशुसान्निध्यदेवताः । पुरतो गोपुरद्वारकपाटान्युदघाटयन् ॥५६।। आयातो गोपुरे शौरिरुग्रसेनेन भाषितः । भास्वन्तं दर्शयन् बालं, सानन्दमिदमब्रवीत् ॥५७।। पुत्रव्याजेन शत्रुस्ते, कंसोऽनेन हनिष्यते । त्वमुद्धरिष्यसे मैवं, पुनः क्वापि प्रकाशयेः ॥५८॥ आकर्येत्युग्रसेनेन, हर्षादनुमतस्ततः । जगाम नन्दकान्ताया, यशोदाया निकेतनम् ॥५९॥ तस्यास्तमात्मजं शौरिः, समाथ तदात्मजाम् । तनयां समुपादाय, देवक्याः पुरतोऽमुचत् ॥६०॥ इति कृत्वा गते शौरौ, प्रबुद्धाः कंसयामिकाः । कन्यामिमां समादाय, कंसाय द्रागढौकयन् ॥६१॥ स्त्रीमयं सप्तमं वीक्ष्य, तं गर्भं निर्भयो नृपः । विदधे च्छिन्ननासाग्रां, मानी ज्ञानं हसन् मुनेः ॥६२॥
D:\maha-k.pm5\2nd proof
Page #378
--------------------------------------------------------------------------
________________
5
10
15
20
25
३२२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अमूमुचदमूं कंसो, देवक्या एव सन्निधौ । पुनर्जातेयमित्यन्तः, प्रमोदं प्राप साऽप्यथ ॥६३॥ स कृष्ण इति संहूतः, कृष्णाङ्गत्वेन गोमिभिः । वसुदेवकुलोत्तंसो, गोकुलान्तरवर्धत ॥६४॥
गते मासि सुतं द्रष्टुमुत्सुका देवकी ययौ । सह स्त्रीभिः प्रियं पृष्ट्वा, गोकुले गोऽर्चनच्छलात् ॥६५॥ मुदं दधौ यशोदाङ्कवर्तिनं निजनन्दनम् । श्रीवत्सलाञ्छितं स्निग्ध-श्याममालोक्य देवकी ||६६ || सदैव देवकी तत्र, गोपूजाव्याजतो ययौ । आविर्बभूव लोकेऽत्र, ततः प्रभृति गोव्रतम् ॥६७॥ वैरेण वसुदेवस्यान्यदा शकुनि - पूतने । विद्या तत्सुतं मत्वा निहन्तुं कृष्णमागते ||६८|| बभूवैका समारुह्य, शकटं कटुनादिनी । पूतना नूतनक्ष्वेडलिप्तं स्तनमपाययत् ॥६९॥ सान्निध्यं विदधानाभिर्देवताभिस्तदा मुदा । कृष्णस्य देहमाविश्य, हते तेनैनसैव ते ॥७०॥ एत्य नन्दोऽथ वीक्ष्येदें, खेदं मनसि धारयन् । यशोदां प्राह नैकाकी, बालो मोच्यः कदाचन ॥ ७१ ॥ तं पालयति सानन्दा, यशोदाऽथ स्वयं सदा । छलादुच्छृङ्खलो बालः, प्रयातीतस्ततः स तु ॥७२॥ दाम्नोदूखलबद्धेन, तस्य बद्ध्वाऽन्यदोदरम् । यशोदा तद्गतेर्भीता, गृहेऽगात् प्रतिवेशिनः ॥७३॥ तदा पितामहद्वेषादेत्य सूर्पकसूः शिशुम् । तं मध्ये पेष्टुमभितो, जगामार्जुनयुग्मताम् ॥७४॥
अनयोः कृष्णदेव्याऽथ, माथश्चक्रे महीरुहोः । ऊचे गोपैस्ततोऽभञ्जि, कृष्णेनार्जुनयोर्युगम् ॥७५॥
१. °त्सुतं ज्ञात्वा, पाता० ॥ २. 'दं, वृत्तं मन' पाता० ॥। ३. 'कभूः शि° पाता० ॥
D:\maha-k.pm5\ 2nd proof
Page #379
--------------------------------------------------------------------------
________________
द्वादशः सर्गः ]
तदाऽऽकर्ण्येति नन्दश्च यशोदा च समीयतुः । तौ धूलिधूसरं वीक्ष्य, प्रीतै बालं चुचुम्बतुः ॥७६॥ बद्धो यदुदरे दाम्ना, नाम्ना दामोदरस्ततः । ख्यातोऽयं गोकुले बालो, वल्लवीप्रीतिपल्लवी ॥७७॥ मत्वा शताङ्ग-शकुनि-पूतना-ऽर्जुनसङ्कथाम् । दध्यौ शौरिरमुं कंसो, ज्ञास्यत्येवंविधौजसा ॥७८॥ माऽपकार्षीत् किमप्यस्य, मत्वाऽपि क्रूरधीरसौ । अहं तदस्य रक्षायै, कञ्चिन्मुञ्चामि नन्दनम् ॥७९॥ तद् यथातथमाख्या, राममुद्दामविक्रमम् । सुतत्वेनार्पयामास, यशोदा-नन्दयोर्मुदा ||८०|| सहेलं खेलतस्तत्र, राम - दामोदरौ ततः । गोकुले गोमति व्योम्नि, सतारे शशि - सूर्यवत् ॥८१॥ आयुधेषु समग्रेषु श्रमं रामेण कारितः । प्रकृत्या विक्रमी कृष्णः, सपक्षाहिरिवाबभौ ॥८२॥ गोपस्त्रियः प्रियममुं, गूढोन्मुद्रितमन्मथाः । समालिङ्गन्ति चुम्बन्ति, बालव्यवहृतिच्छलात् ॥८३॥ साकूताभिरनाकूतः, खेल्यते गोपखेलनैः । स गोपीभिः पणीकृत्य, चुम्बना - ऽऽलिङ्गनादिकम् ||८४|| अस्फुटं कृष्ण कृष्णेति, जल्पन्त्यः प्रति तं मुहुः । पतन्ति मदिरोद्भूतमदव्याजेन गोपिकाः ॥८५॥ तं मध्येकृत्य नृत्यन्ति, गोप्यो मण्डलनर्तनैः । तत्र तालध्वजस्तालवाद्यं वितनुते मुदा ॥८६॥ एनं केनाप्युपायेन, काऽपि गोपी कदाचन । स्पृशन्ती निर्विकारैव, सेर्ष्यमन्याभिरीक्ष्यते ॥८७॥ तं वीक्ष्य विवशा गोप्यो, निमीलितविलोचनाः । पिण्डीकृत्योरसि रसात्, तरसैव न्यपीडयन् ॥८८॥ १. 'रोद्धूत' खंता० ॥
D:\maha-k.pm 5 \ 2nd proof
"
[ ३२३
5
10
15
20
25
Page #380
--------------------------------------------------------------------------
________________
३२४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कृष्णः सदाऽपि मायूरपिच्छपूरविभूषणः । जगौ गोपालबालाभिः, सह गोपालगूर्जरीम् ॥८९।। वंशनादवशैर्नेत्र-गति-कान्तिजितैरिव । सोऽयं कुरङ्ग-मातङ्ग-भुजगैरनुगैर्बभौ ॥१०॥ राम-गोविन्दयोः क्रीडारसनिर्मग्नयोरिति ।
गोपयोर्जग्मुरेकाहवदेकादश वत्सराः ॥९१।। $इतश्च कार्तिके कृष्णद्वादश्यां त्वाष्ट्रगे विधौ ।
समुद्रविजयाख्यस्य, पत्न्यां शौर्यपुरेशितुः ॥९२॥ शिवायाः कुक्षिमध्यास्त, शङ्खजीवोऽपराजितात् । सा निशान्ते महास्वप्नांश्चतुर्दश ददर्श च ॥१३॥ गजोक्ष-सिंह-लक्ष्मी-स्रक्-चन्द्रा-ऽर्क-कलश-ध्वजाः । पद्माकर-विमाना-ऽब्धि-रत्नपुञ्जा-ऽग्नयस्तु ते ॥१४॥ नारकाणामपि स्वर्गजुषामिव तदा सुखम् । क्षणमासीत् प्रकाशश्च, चकास्ति स्म जगत्स्वपि ॥१५॥ पत्युरत्युत्सुका स्वप्नानाख्यद् देवी प्रबुध्य तान् । राज्ञा तदैव दैवज्ञोऽपृच्छ्यत क्रोष्टुकिः स्वयम् ॥९६।। स व्याचख्यौ सूतो भावी जिनो वां त्रिजगत्पतिः । श्रुत्वेति तावपि प्रीतौ, पीयूषस्नपिताविव ॥९७।। गर्भस्थितेन तेनाथ, स्वामिना नृपकामिनी । बभौ स्मितमुखाम्भोजा, हंसेनेव सरोजिनी ॥९८।। निशीथे सितपञ्चम्यां, श्रावणे त्वाष्ट्रगे विधौ । शङ्खध्वजं शिवाऽसूत, सुतं जीमूतमेचकम् ॥९९।। षट्पञ्चाशदथाऽऽगत्य, दिक्कुमार्यो यथाक्रमम् । शिवा-जिनेन्द्रयोश्चक्रुः, सूतिकर्माणि भक्तितः ॥१००।। पञ्चरूपो हरिः स्वर्गादथाऽऽगत्य यथाविधि । अतिपाण्डुकम्बलायां, शिलायां नीतवान् विभुम् ॥१०१॥
15
25
D:\maha-k.pm5\2nd proof
Page #381
--------------------------------------------------------------------------
________________
द्वादशः सर्गः ]
[ ३२५
तत्र सिंहासनारूढः, सोऽयं स्वाङ्के जिनं दधौ । त्रिषष्ट्या त्वपरैः शक्रैः, स्नात्रं चक्रेऽच्युतदिभिः ॥१०२॥ अङ्के तदीशमीशानो, दधौ सिंहासनासनः । सौधर्मेन्द्रोऽकृत स्नात्रा - ऽऽरात्रिक- स्तवनादिकम् ॥१०३॥ प्रभोरप्सरसः पञ्च, धात्रीराधाय वासवः । कृत्वा नन्दीश्वरे यात्रां, मुदितः स्वपदं ययौ ॥१०४॥ सप्रभावं प्रभावन्तं, राकेन्दुमिव नन्दनम् । तमालोक्य समुद्रोऽभूदुन्मुद्रितमहोदयः ॥ १०५ ॥ दृष्टो रिष्टमणेर्नेमिर्मात्रा स्वप्नेऽत्र गर्भगे । अरिष्टनेमिरित्याख्यां, सूनोस्तद् विदधे पिता ॥ १०६ ॥ मथुरायामाथाऽऽतेने, नेमिजन्ममहोत्सवम् । दशार्हो दशमस्तेन, कंसस्तस्याऽऽययौ गृहम् ॥१०७॥ छिन्ननासापुटां वीक्ष्य, खेलन्तीं तत्र तां सुताम् । भीतः कंसोऽधिकं सोऽथ, स्मृत्वाऽनुजमुनेर्वचः ॥१०८॥ नैमित्तिकं स कंसस्तदपृच्छत् सदने गतः । स्त्रीगर्भः सप्तमः सोऽयं मुनिनोक्तो भवेन्न वा ? ॥१०९॥ ऊचे नैमित्तिकः साधुगिरि विपरियन्ति न । क्वाप्यस्ति हस्तिमल्लौजाः, स गर्भस्ते भयङ्करः ॥ ११० ॥ तमरिष्टाख्यमुक्षाणं, हयेशं केशिनं च तम् । खर- मेषौ च तौ मुञ्च, क्रमाद् वृन्दारके वने ||१११॥ अत्युग्रानपि तान् खेलन्, सहेलं यो हनिष्यति । हन्त ! हन्ता स ते सत्यं, निरर्गलभुजार्गलः ॥११२॥ पूजयेज्जननी यत् ते, शार्गं धन्व क्रमागतम् । आरोपयिष्यति पयःसितकीर्तिः स एव तत् ॥११३॥ कालियाहेर्दमयिता, चाणूरस्य विपादकः । हनिष्यति द्विपेन्द्रौ, ते, स पद्मोत्तर - चम्पकौ ॥११४॥
१. °ष्टाक्षमु° खंता० ॥ २. °षौ ततो मु° पाता० ॥ ३. 'ष्यति च यः, सित° पाता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20
25
Page #382
--------------------------------------------------------------------------
________________
5
10
151
20
३२६ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् आदिश्याऽथ श्रमायाऽसौ, मल्लौ चाणूर - मौष्टिकौ । अरिष्टादीन् वनेऽमुञ्चदरातिं ज्ञातुमात्मनः ॥११५॥ शरद्धनाधनध्वानो, महोक्षो गाः क्षिपन् मुहुः । भञ्जन् भाण्डभरं तुङ्गशृङ्गो गोपान् लुलोप सः ॥११६॥ राम ! त्रायस्व गोविन्द !, त्रायस्वेति व्रजे गिरः । श्रुत्वैव शौरिजन्मानौ, मानाध्मातावधावताम् ॥११७॥ अथोक्षाणं क्रुधावन्तं, धावन्तं वीक्ष्य केशवः । करावलितशृङ्गाग्रभग्नग्रीवं जघान तम् ॥ ११८ ॥ तस्मिन् काल इव क्रूरे, नीते कालनिकेतनम् । वल्लवाः पूज्यामासुर्जनार्दनभुजौ मुदा ॥११९॥ प्राप्तः कंसकिशोरोऽथ, केशी क्रीडति केशवे । प्रक्रान्तवल्लवीनाशः, कीनाश इव दुःसहः ॥ १२०॥ कृष्णेन सोऽपि निर्भिन्दन्, सुरभीः सुरभीषणः । कूर्परार्पणतो वक्त्रं, विदार्यामार्यत द्रुतम् ॥१२१॥ खर- मेषमुरुक्रोधखरमेष ततोऽन्यदा । कृतगोपभयारोपमाजघान जनार्दनः || १२२॥ अथायं मथुरानाथस्तन्माथप्रभवद्भयः । द्विषं निश्चेतुमानिन्ये, सदस्यर्चामिषाद्धनुः ॥१२३॥ अत्यद्भुतभुजः शार्ङ्ग, यः कोऽप्यारोपयिष्यति । देयाऽस्मै सत्यभामेयमिति चायमघोषयत् ॥१२४॥ महीभुजो भुजोष्मायमाणाः प्राणाधिकास्ततः । आगताः पर्यभूयन्त, नन्वनेनैव धन्वना ॥१२५॥ सूनुर्मदनवेगाया, वसुदेवात्मजो रथी । चापारोपार्थमुत्कण्ठाकुलो गोकुलमागमत् ॥१२६॥
१. श्रुत्वेति शौ° खंता० पाता० ॥ २. °षणाः खंता० पाता० । ३. ° पर्यसूच्यन्त, पाता० ॥ ४. 'नदेवाया, वता० ॥
D:\maha-k.pm5 \ 2nd proof
Page #383
--------------------------------------------------------------------------
________________
10
द्वादशः सर्गः]
[३२७ तत्रोवास निशां राम-केशवस्नेहमोहितः । मार्गे गच्छन्नसौ प्रातः, कृष्णमेकं सहाऽनयत् ॥१२७।। अथ लग्नं रथं मार्गेऽनाधृष्टौ मोक्षणाक्षमे । हेलया हरिरव्यग्रो, न्यग्रोधमुदमूलयत् ॥१२८।। इत्थं भुजालमालोक्य, तं पदाति तदाऽन्तिके । हृष्टोऽनाधृष्टिरुत्तीर्य, परिष्वज्य रथेऽनयत् ॥१२९॥ मथुरायामथानेकपृथ्वीनाथकुलाकुलाम् । धीरौ धनुःसभामेतौ, जग्मतुस्तिग्मतेजसौ ॥१३०।। अस्नापयन्नृपस्तोमवीक्षातप्तमथ क्षणात् । सत्यभामा चिरं चक्षुः, कृष्णलावण्यसागरे ॥१३१।। ग्रहणादेव चापस्याऽनाधृष्टौ पतिते ततः । भ्रष्टाङ्गभूषणे स्विन्ने, न यावदहसन् जनाः ॥१३२॥ तावन्मृदुलदोर्दण्डचण्डिमानमदीदृशत् । मदा सदसि गोविन्दस्तन्वन धन्वाधिरोपणम् ॥१३३॥ यग्मम || अनाधृष्टिरथागत्य, मुक्त्वा द्वारि रथे हरिम् । गत्वा पितुः सदस्याख्यन्मयाऽऽरोप्यत तद्धनुः ॥१३४॥ उक्तोऽथ वसुदेवेन, नश्य कंसेन हन्यसे । श्रुत्वेति स हरिं मुक्त्वा, व्रजेऽथ स्वपुरेऽव्रजत् ॥१३५।। चापमारोपयन्नन्दनन्दनः शब्द इत्यभूत् । कंसोऽपि हृदयारोपिशङ्काशङ्कुरजायत ॥१३६।। आहूय भूयसो भूपान् , मञ्चेषु मथुरापतिः । आदिशत् कलये मल्लान् , चापारोपोत्सवच्छलात् ॥१३७।। रामं जगाद गोविन्दः, श्रुत्वा मल्लरणोत्सवम् । द्रष्टुं मल्लभटीमावां, गच्छावः कौतुकं हि मे ॥१३८॥ तं प्रति प्रतिपद्येति, यशोदामवदद् बलः ।
आवयोर्मक्षु पानीयं, स्नानीयं प्रगुणीकुरु ॥१३९।। १. °मग्रीष्मात° पाता० ॥ २. द्वारि हरिं रथे । गत्वा खंता० पाता० ।।
15
20
25
D:\maha-k.pm5\2nd proof
Page #384
--------------------------------------------------------------------------
________________
३२८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् बलस्तदलसां किञ्चित् , तां निरीक्ष्य रुषाऽवदत् । षड्बान्धववधाख्यानं, साक्षात्कर्तुं हरेः पुरः ॥१४०॥ आत्मानं मा स्म विस्मार्षीर्मदुक्तं न करोषि किम् ? । स्वाम्यादेशेऽप्युदासीना, दासी नाम क्वचिद् भवेत् ? ॥१४१।। वचेनामुना म्लानमवलोक्य बलो हरिम् । स्नानाय सममादाय, यमुनायास्तटे ययौ ॥१४२।। रामो हरिमथापृच्छदपच्छायोऽसि वत्स ! किम् । त्वं प्रभातप्रभाराशिव्याश्लिष्ट इव दीपकः ? ॥१४३।। तदेवं बलदेवं स, निजगाद सगद्गदम् । किङ्करीति किमाक्षिप्ता, भ्रातर्माता मम त्वया ? ॥१४४।। अथैनं प्रथयन् सामलीला नीलाम्बरोऽवदत् । यशोदा जननी वत्स !, न ते नन्दो न ते पिता ॥१४५।। देवकी देवकक्ष्मापनन्दनी जननी तव । गोपूजाव्याजतोऽभ्येति, त्वां द्रष्टुं मासि मासि सा ॥१४६।। वसुदेवश्च देवेन्द्रप्रायरूप-पराक्रमः । पिता स तव तेनात्र, कंसत्रासादमुच्यथाः ॥१४७।। अहं च रोहिणीसूनुर्वैमात्रेयस्तवाग्रजः । तातेन स्वयमाहूय, त्वद्रक्षायै नियोजितः ॥१४८॥ कंसात् किं भीतिरित्युक्ते, कृष्णेनाख्यत् पुनर्बलः । अतिमुक्तमुनेरुक्ति, तथा बन्धुवधप्रथाम् ॥१४९॥ कृष्णस्तदा तदाकर्ण्य, क्रोधादनलवज्ज्वलन् । कंसध्वंसं प्रतिज्ञाय, स्नानाय यमुनां ययौ ॥१५०॥ दृष्ट्वाऽथ कालियः कृष्णमतिक्रोधादधावत । पश्यन्निवात्मनो मृत्यु , चूडारत्नप्रदीपवान् ॥१५१॥ किमेतदिति सम्भ्रान्ते, रामे वामेन पाणिना । धृत्वाऽसौ हरिणा घ्राणे, पद्मनालेन नस्तितः ॥१५२।।
D:\maha-k.pm5\2nd proof
Page #385
--------------------------------------------------------------------------
________________
10
द्वादशः सर्गः]
[३२९ हरिः शरारुमारुह्य, तं भुजङ्गं महाभुजः । क्रीडन्नुडुपवन्नीरे, सविभ्रममबिभ्रमत् ॥१५३।। मृतकल्पमनल्पौजास्तं मुक्त्वा निर्ययौ हरिः । तदेत्य समदाटोपै!पैस्तौ बान्धवौ वृतौ ॥१५४।। ततः प्रचलितौ राम-गोविन्दौ मथुरां प्रति । गोपालकैः सहाऽभूतां, पुरगोपुरगोचरौ ॥१५५।। कंसादिष्टावथ द्विष्टाविभौ यमनिभौ क्रुधा । प्रधावितौ हतौ ताभ्यां, तौ पद्मोत्तर-चम्पकौ ॥१५६।। अरिष्टादिद्विषौ नन्दनन्दनौ ननु ताविमौ । दर्श्यमानौ मिथो रागसागरैरिति नागरैः ॥१५७।। गत्वा मल्लभटीभूमि, सह वल्लभवल्लवैः । निषेदतुः क्वचिन्मञ्चे, तौ समुत्सार्य तज्जनम् ॥१५८॥ युग्मम् ।। ततश्च वामो रामेण, रौद्रमूर्तिधरः पुरः । सैष मञ्चशिखोत्तंसः, कंसः कृष्णस्य दर्शितः ॥१५९।। सकौतुकप्रपञ्चेषु , मञ्चेषु विहितासनाः । कंसक्रूराशयज्ञानसावधानीभवद्भटाः ॥१६०॥ समुद्रविजयप्रष्ठा, जितज्वलनतेजसः । दशापि च दशास्तेि, गोविन्दाय निवेदितः ॥१६१॥ युग्मम् ।। विभाविभासुरच्छायौ, सुरप्रायौ नु काविमौ ? । चिन्तयद्भिरिति क्षमापैरेक्ष्येतां तौ प्रतिक्षणम् ॥१६२।। वधे सिन्धुरयोर्लोकै पिते कुपितस्तदा । सशल्य इव कंसोऽभूद् , घूर्णमानेक्षणः क्षणम् ॥१६३।। अयुध्यन्ताधिकं मल्लोत्तंसाः कंसाज्ञया ततः । अथोदतिष्ठत क्रूरश्चाणूरः कंससञ्जया ॥१६४।। करास्फोटस्फुटाटोपः, स्फूर्जन्नूर्जस्वलं ध्वनन् । उर्वीकृतभुजो भूमीभुजोऽधिक्षिप्य सोऽवदत् ॥१६५।। १. वो मुदा पाता० ।. २. °टस्फटा खंता० पाता० ।।
20
25
D:\maha-k.pm5\2nd proof
Page #386
--------------------------------------------------------------------------
________________
३३०]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् यः कोऽपि धैर्यधुर्योऽस्ति, पात्रं कोपस्य कोऽपि यः । स मे दोर्दण्डकण्डूतिं, युधा खण्डयतु क्षणात् ॥१६६।। असहिष्णुरथो विष्णुश्चाणूरस्येति गर्जितम् । उत्तीर्य मञ्चात् पञ्चास्यध्वनिर्भुजमदिध्वनत् ॥१६७।। भुजास्फोटध्वनिर्विष्णुर्वर्द्धमानोऽथ दुर्धरः । कीर्तिविस्तृतये व्योमभाण्डे भङ्गमिव व्यधात् ॥१६८।। तं मत्वाऽथ भुजास्फोटध्वनिनैवात्मघातकम् । एककालयुधे कंसः, प्रेरयामास मौष्टिकम् ॥१६९।। अथ दृष्ट्वा तमुत्कृष्टमुष्टिकं मौष्टिकं हली । अधावत क्रुधा विष्णुपराभवभिया विभीः ॥१७०।। स्थिराया व्यर्थतां नाम, नयन्तः क्रमसङ्क्रमैः । अथो युयुधिरे विष्णु-चाणूर-बल-मौष्टिकाः ॥१७१॥ कंसे यियासौ कीनाशपुराय प्रहितौ पुरः । तौ मल्लावथ शौरिभ्यां, मार्गालोकपराविव ॥१७२॥ इमौ हत हत क्षिप्रं, सह नन्देन गोमिना । वदन्तमिति भी-कोपद्विगुणस्फुरिताधरम् ॥१७३।। फालाक्रान्तमहामञ्चः, सञ्चरन् पञ्चवक्त्रवत् । केशेषु केशवः कंसं, कृष्ट्वाऽलूलुठदग्रतः ॥१७४॥ युग्मम् ॥ अथ कृष्णं प्रति क्रुद्धा, कंसगृह्या महीभुजः । मञ्चस्तम्भायुघेनोच्चैर्बलेन दलिता बलात् ॥१७५।। कृष्णोऽपि रोपितपदः, शिरस्युरसि च क्षणात् । कंसं क्रोशन्तमत्यन्तमजघातं जघान् तम् ॥१७६।। भयस्पृशाऽधिकं सेना, कंसेनाऽऽनायि या पुरा । जरासन्धेरिता साऽपि, योद्धं क्रोधादधावत ॥१७७।। तासु सन्नह्यमानासु , वाहिनीष्वर्धचक्रिणः ।
त्रासं दिदेश सन्नद्धः, समुद्रविजयः स्वयम् ॥१७८।। १. युवा ख° खंतासं० पाता० ॥ २. कालं युधि कंसः, पाता० ॥
20
D:\maha-k.pm5\2nd proof
Page #387
--------------------------------------------------------------------------
________________
द्वादशः सर्गः ]
यदवोऽथ दवोदर्ग्रमहसः सहसा ययुः । सदनं वसुदेवस्य, समुद्रविजयादयः ॥ १७९ ॥ चुम्बन्तं लालयन्तं च, राम-दामोदरौ मुदा । किमेतदिति पप्रच्छ, वसुदेवं धराधवः ॥ १८०॥ देवकीदयितेनाथ, कथितेऽस्मिन् कथानके । स्वाङ्केऽधिरोप्य तौ धीरौ, राजा चिरमलालयत् ॥१८१॥ साकं तदुग्रसेनेन, काराकृष्टेन भूभुजा । कंसाय यमुनानद्यां, समुद्राद्या जलं ददुः ॥१८२॥ हते कंसाहिते पित्रा, देयं पत्युर्जलं मया ।
इति जीवयशाः सन्धां, जरासन्धात्मजा व्यधात् ॥१८३॥ मथुरायामथो राम-कृष्णानुज्ञावशंवदः । उग्रसेनं धराधीशं, समुद्रविजयो व्यधात् ॥१८४॥ मुरारिरुग्रसेनेन, दत्तां पर्यणयत् ततः । सत्यभामां प्रभोद्दामां, क्रोष्टुकिप्रथिते दिने ॥१८५॥ ज्ञात्वा तं कंसवृत्तान्तमथ जीवयशोमुखात् । क्रोधबन्धाज्जरासन्धः, सन्धां यदुवधे व्यधात् ॥१८६॥ दूत्येन सोमकक्ष्मापः, समुद्रविजयं प्रति । जरासन्धनिदेशेन, जगाम मथुरापुरीम् ॥ १८७॥
यदुराजं सभाभाजं, निजगाद स धीरधीः । कंसद्विषौ स ते स्वामी, याचते राम- केशवौ ॥१८८॥ तौ समर्प्य भवन्तोऽपि विभवन्तु विभूतिभिः । उच्छित्तिरनयोर्युक्ता, निजप्राभवरोगयोः ॥१८९॥ अथाऽवदत्, क्रुधाकम्प्रः, सोमकं प्रति भूपतिः । आभ्यां भ्रूणवधात् पापी, निन्ये कंसो यमौकसि ॥१९०॥
[ ३३१
१. 'ग्रसाहसा सहसा ययुः पाता० ॥ २ ° दरौ तदा खंता० ॥ ३. 'राधिपः खंता० पाता० ।। ४. तौ बालौ, रा° खंता० ॥ ५. नद्या, स° खंता० । ६. दौत्ये° खंता० ॥ ७ प्रति खंता० । “थुरां पुरीम् पाता० ॥ ८. पापो, निन्ये खंता० । पापान्निन्ये पाता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20
Page #388
--------------------------------------------------------------------------
________________
३३२]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्राणप्रियाविमौ बालौ, नार्पयिष्यामि सर्वथा । विरोधेऽस्मिन् जरासन्धो, न भव्यं भाणयिष्यति ॥१९१।। अथाऽऽह सोमकस्तस्मिन् , हते जामातरि प्रिये । त्रिखण्डक्ष्मापातिः क्रुद्धस्तेन युक्तो न विग्रहः ।।१९२।। एतौ पटीमिव क्षिप्त्वा, यूयं जगति जीवत । क्रोधोद्धराज्जरासन्धगन्धसिन्धुरतोऽधुना ॥१९३।। अथावददमुं दीप्तः, कोपनो गोपनायकः । नास्माकं स प्रभुस्तस्य, राज्ञस्तु प्रभवो वयम् ॥१९४।। प्रियो यद्यस्य कंसोऽभत. तदायात रयादयम । यथाऽमुं तस्य जामातुर्मेलयामि समुत्सुकम् ॥१९५।। गच्छ रे ! मत्सरे बाढं, त्वमस्मान् मा स्म रोपय । मास्म भूः स्वविभोर्मृत्युपथप्रस्थानडिण्डिमः ॥१९६।। इत्युक्तो हरिणा सोमः, समुद्रेणाप्युपेक्षितः । तदाऽऽख्यद् द्विगुणं गत्वा, जरासन्धमहीभुजे ॥१९७।। अथ क्रुद्धे जरासन्धे, विरोधिवधसन्धया । प्रयाणकरोत् काल, इव कालकुमारकः ॥१९८॥ इतो योद्धं समुद्रेण, पृष्टः क्रोष्टकिरभ्यधात् । प्रतीची प्रति पाथोधिकच्छे गच्छत सम्प्रति ॥१९९।। सत्या सूते सूतौ यत्र, तत्र स्थाने कते हरिः । जरासन्धवधाद् भावी, भरतार्द्धधराधवः ॥२००।। सहोग्रसेनभूपेन, श्रुत्वेदं यादवाग्रणीः । मुमोच मथुरामेकादशकोटिकुलान्वितः ॥२०१॥ नीत्वा सूर्यपुरात् सप्त, कुलकोटीरपि द्रुतम् । मध्येविन्ध्यं ययौ पृष्ठे, प्राप्त कालोऽप्यदूरतः ॥२०२।। कृष्णसान्निध्यदेव्यस्तच्चितां पथि विचक्रिरे ।
एकामेकाकिनी पार्श्वे, रुदती सुदतीं पुनः ॥२०३॥ १. रपि प्रभुम् खंता० ॥ २. देवास्तच्चितां पाता० । देव्यस्तु , चितां खंता० ॥
20
D:\maha-k.pm5\2nd proof
Page #389
--------------------------------------------------------------------------
________________
द्वादशः सर्गः]
[३३३ किमेतदिति कालेन, पृष्टे सा भीरुरब्रवीत् । एष्यत्कालभयादस्यां, चितायां यदवोऽविशन् ॥२०४॥ मद्भ्राता तैः सहाविक्षदिह वेक्ष्याम्यहं ततः । चितां साऽविशदित्युक्त्वा, दध्यौ कालोऽपि कोपनः ॥२०५॥ ज्वलितानलदुर्गेऽस्मिन् , मद्भीता विविशुस्ततः ।। गत्वा तत्रापि हन्मीति, प्राविशन्मोहितश्चिताम् ॥२०६।। क्षणेन ज्वलिते कालकुमारे सैनिकैस्ततः । तन्मोहाचरितं सर्वं, गत्वा राज्ञे निवेदितम् ॥२०७॥ यदवः प्रययुः क्वापि, दूरमित्युदिते चरैः । वृद्धालोचेन तन्मेने, देवतामोहितं नृपः ॥२०८।। यादवानामथ पथि, व्रजतामतिमुक्तकः । चारणर्षिः समुद्रेण, पृष्टो राजैवमब्रवीत् ॥२०९।। द्वाविंशस्तीर्थकृन्नेमिर्भावी तव तनूद्भवः । राम-कृष्णौ द्विषो जिष्णू , बल-विष्णू भविष्यतः ॥२१०॥ तन्मा भैषीद्विषद्भ्यस्त्वमित्युदीर्य गते मुनौ । सुराष्ट्रामण्डलं प्राप, समुद्रविजयो नृपः ॥२११॥ आवासेषु प्रदत्तेषु , रैवतात् प्रत्यगुत्तरे । सत्याऽसूत सुतौ तत्र, भानु-भामरसञकौ ॥२१२।। तत् क्रोष्टुकिगिराऽभ्यर्च्य, हरिलहरिमालिनम् । तंत्राष्टमं तपस्तेपे, प्रत्यक्षः सुस्थितोऽभवत् ॥२१३।। पाञ्चजन्य-सुघोषाख्यौ, शङ्खौ सात्वत-कृष्णयोः । सुस्थितः प्राभृतीकृत्य, जगाद किमहं स्मृतः ? ॥२१४॥ कृष्णोऽवदत् पुराऽभूद् या, विष्णूनां द्वारका पुरी । छादिता सा त्वयाऽम्भोभिस्तां मह्यं प्रकटीकुरु ॥२१५।।
१. द्विषां जि° पाता० ॥ २. चक्रेऽष्टमं तपस्तेन, प्र. खंता० पाता० ॥ ३. द्वारिका खंता० ॥
D:\maha-k.pm5\2nd proof
Page #390
--------------------------------------------------------------------------
________________
३३४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथेत्याकर्ण्य देवेन, विज्ञप्तस्तेन वासवः । आदिश्य धनदं तत्र, कारयामास तां पुरीम् ॥२१६।। नवयोजनविस्तारां, दैर्घ्य द्वादशयोजनीम् । द्वादशा-ऽष्टादशकरपृथुलोत्तुङ्गवप्रिकाम् ॥२१७॥ रत्नोत्करस्फुरत्तेज:पुञ्जपिञ्जरिताम्बराम् ।
चकार जिनचैत्यानां, श्रेणिं तत्र धनाधिपः ॥२१८।। प्रासादौ सर्वतोभद्र-पृथिवीजयसञकौ । पुरान्तर्विदधे श्रीदः, श्रीदामोदर-रामयोः ॥२१९।। तत्पुरश्च सुधर्मायाः, सधर्माणं सभां व्यधात् । चैत्यं चाष्टोत्तरशतश्रीजैनप्रतिमान्वितम् ॥२२०।। समुद्रविजयादीनां, सर्वेषामपि भूभुजाम् । प्रासादयोस्तयोः पार्वे, प्रासादाः कोटिशः कृताः ॥२२१।। तत् पीते वाससी मुक्तामालां मुकुट-कौस्तुभौ । गरुडावं रथं शार्ङ्ग, धन्व कौमोदकी गदाम् ॥२२२।। अक्षय्यबाणौ शरधी, नन्दकासिं च विष्णवे । ददौ श्रीदोऽथ रामाय, वनमालां हलं धनुः ॥२२३।। तालध्वजं रथं तूणी, मुशलं नीलवाससी । अर्हाणि च दशार्हेभ्यो, रत्नान्याभरणानि च ।।२२४॥ मत्वाऽथ यदवो युद्धे, बलवन्तं बलानुजम् । अपरोदधिपर्यन्तेऽभ्यषिञ्चन् हर्षनिर्भराः ॥२२५।। रथावारुह्य सिद्धार्थ-दारुकाभिधसारथी । प्रविष्टावुत्सवोद्दामां, राम-दामोदरौ पुरीम् ॥२२६।।
15
20
१. जनाम् खंता० पाता० ॥ २. वप्रकाम् पाता० ॥ ३. एतदन्तरं पाता० युग्मम् इति वर्तते ॥
D:\maha-k.pm5\2nd proof
Page #391
--------------------------------------------------------------------------
________________
[३३५
द्वादशः सर्गः]
आसेदुः सदनान्यथो निजनिजान्येते जवाद् यदवा, यक्षाधीश्वरदर्शितानि मणिभिः क्लृप्तानि लक्ष्मीमयैः । रत्नस्तम्भतलार्पितप्रतिकृतीन् यत्रावलोक्य प्रभून् , मुह्यन्तः प्रणमन्ति जल्पितरवैत्विा परं सेवकाः ॥२२७।। ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये
कृष्णराज्यवर्णनो नाम द्वादशः सर्गः समाप्तः ॥ शश्वच्चलाऽपि किल कृष्णमुखं कृपाणे, पाणौ सरोजमुखमिन्दुसुखं मुखे च । भद्रेभकुम्भसुखमंसयुगे च लब्ध्वा, लक्ष्मीः स्थिराऽजनि चिरादिह वस्तुपाले ॥१॥
॥ ग्रन्थाग्रम् २३१ । उभयम् ४१७४॥
१. उभयं ४२४९ पाता० ॥
D:\maha-k.pm5\2nd proof
Page #392
--------------------------------------------------------------------------
________________
5
10
15
20
त्रयोदशः सर्गः ॥
[ प्रद्युम्नकुमारचरितम् ]
ददन्मुदं दशार्हाणां, तस्यां हलियुतो हरिः । चिरं चिक्रीड सहितो, यादवैर्द्विड्लतादवैः ॥१॥ तदन्तर्नेमिनाथोऽपि, बाल्यं साफल्यमानयत् । त्रिज्ञानवानपि क्रीडारसैर्यदुमदप्रदः ||२|| आजन्म मन्मथजयी, निर्विकारमनाः क्रमात् । श्रीनेमिर्यौवनं प्राप, दशचापोन्नताकृतिः ॥३॥ पितृ-भ्रातृ-सुहृद्वगैः, प्रार्थ्यमानोऽप्यहर्निशम् । न मेने नेमिनाथस्तु, पाणिग्रहमहोत्सवम् ॥४॥ अन्येद्युः केलिवल्लीनां, नीरदो नारदो मुनिः । पर्यटन्नेत्य गोविन्दार्चितो भामागृहं ययौ ॥५॥
तत्रानभ्युत्थितायां तु, दर्पणालोककौतुकत् । क्रुद्धो दध्यौ ददाम्यस्याः, सापत्यमिति नारदः ||६||
अथ भीष्मकभूपालसुतायै कुण्डिने पुरे ।
रुक्मिण्यै रुक्मिसोदर्यै, व्याख्यात् कृष्णगुणान् मुनिः ॥७॥
तैस्याः कृष्णानुरक्ताया, रूपं चित्रपटस्थितम् । कृष्णाय दर्शयामास, नेत्रपात्रामृतं मुनिः ॥८॥
कृष्णस्तनुरक्तोऽथ, सत्कृत्य मुनिपुङ्गवम् । रुक्मिणे रुक्मिणीयाञ्चा - हेतोर्दूतं नियुक्तवान् ॥९॥
१. °यन् खंता० पाता० ॥ २. 'हर्दिवम् खंता० पाता० ।। ३. तस्यां कृष्णानुरक्तायां, रूपं पाता० ॥ ४. °थ, पूजयित्वा तु नारदम् पाता० ॥
Page #393
--------------------------------------------------------------------------
________________
10
त्रयोदशः सर्गः]
[३३७ दूतेन रुक्मिणी रुक्मी, प्रार्थितोऽभिदधौ हसन् । शिशुपालाय देयाऽसौ, न तु गोकुलरक्षिणे ॥१०॥ इत्युक्त्वाऽस्मिन् गते दूते, रुक्मिणी कृष्णरागिणी । पितृष्वस्रा सहाऽऽलोच्य, न्ययुक्त हरये चरम् ॥११॥ माघे मासि सिताष्टम्यां, वने नागार्चनच्छलात् । मामभ्युपेयुषी हर्तुमागन्तव्यं त्वया रयात् ॥१२॥ वचः श्रुत्वेति रुक्मिण्याः, दूतात् प्रीतो जनार्दनः । आहूतः शिशुपालस्तु , रक्मिणा रुक्मिणीकृते ॥१३।। रामेण सह सङ्केतदिने गरुडकेतनः । आययौ कुण्डिनोद्याने, तत्राथ रथिना रथी ॥१४॥ इतोऽपि रुक्मिणी नागपूजाव्याजेन नि:सृता । पितृष्वस्राऽप्यनुमता, रथं कृष्णस्य शिश्रिये ॥१५॥ अथ स्वदोषमोषाय, सपूत्कारं पितृष्वसा । रुक्मिणेऽकथयज्जहे, रुक्मिणी हरिणा हठात् ॥१६।। पाञ्चजन्य-सुघोषाख्यौ, शङ्खावापूर्य निर्भरम् । हृत्वा च रुक्मिणी कृष्ण-रामावचलतां ततः ॥१७।। अपहारं स्वसुः श्रुत्वा, रुक्मी रोषारुणेक्षणः । शिशुपालान्वितोऽचालीत् , कृष्णस्यानुपदं तदा ॥१८॥ तस्थौ रामौऽथ युद्धाय, ययौ तूर्णं तु केशवः । रथेन रुक्मिणीनेत्रस्पर्धातरलवाजिना ॥१९॥ रामस्तदनु सङ्ग्रामकुशलो मुशलोद्धतः । ममन्थारिबलं शुण्डाचण्डो हृदमिव द्विपः ।।२०।। सह सेनासहस्रेण, शिशुपालः पलायत ।
राममालोक्य रुक्मी तु , युद्धैकश्रद्धया स्थितः ॥२१॥ १. माघमासे सिता खंता० । सिताष्टम्यामहं माघे, मासे नागार्चनच्छलात् । वनमेष्यामि मां हर्तु पाता० ॥ २. कृष्णस्य रथमारुहत् पाता० ॥ ३. तां हृत्वा रुक्मि' खंता० पाता० ॥ ४. ततः खंता० ॥ ५. तूर्णं जनार्दनः पाता० ॥ ६. °लायितः पाता० ॥
20
D:\maha-k.pm5\2nd proof
Page #394
--------------------------------------------------------------------------
________________
३३८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कृत्वाऽथ विरथं रामो, रुक्मिणं रणमूर्धनि । क्षिप्रं क्षुरप्रनिखून-केशं तमिदमभ्यधात् ॥२२॥ त्वं मत्कनिष्ठकान्ताया, रुक्मिण्याः सोदरो यतः । जीवन् मुक्तोऽसि तत् केशच्छेदच्छुटितमस्तकः ॥२३।। रुक्मी कृतशिरस्तुण्डमुण्डनः कुण्डिने पुरे ।
न जाम ह्रिया चक्रे, तत्र भोजकटं पुरम् ॥२४॥ ६६ इतश्च दर्शयामास, रुक्मिण्यै द्वारकां हरिः । न्यवेदयच्च पूरेषा, कृता श्रीदेन मत्कृते ॥२५।। सफलीकुरु हेलाभिरिहोपान्तावनीवनीः । लीलाशैल-सरो-वापी-सिन्धुबन्धुरिताः सदा ॥२६॥ अथाऽऽह रुक्मिणी स्वामिन्नहमेकाकिनी हृता । परिवारं ततो देहि, सत्यभामादिवन्मम ॥२७॥ कार्या तदधिकाऽसीति, प्रतिपद्य जनार्दनः । रक्मिणीममुचद् भामाधामान्तिकनिकेतने ॥२८।। परिणीयाथ गान्धर्वविवाहेन बलानुजः । क्षणवत् क्षणदां कृत्स्नामिमामरमयन्मुदा ।।२९।। अतिमुक्तमुनिः प्रापदन्यदा रुक्मिणीगृहम् । तन्मत्वा सत्यभामाऽपि, रभसा समुपागमत् ॥३०॥ भावी मम सुतो नो वा ?, रुक्मिण्येत्युदितो मुनिः । जनार्दनसमो भावीत्युक्त्वा तां स ययौ तदा ॥३१॥ अथाऽऽह रुक्मिणी भामा, कथितो मे सुतोऽमुना । तेन वादेन ते याते, हरिमन्योन्यकोपने ॥३२॥ अत्र तत्राऽऽगतो धैर्यधुर्यो दुर्योधनो नृपः । भामा तमाह जातो मे, सूनुर्वोढा सुतां तव ॥३३।। रुक्मिणी सत्यभामां च, प्राह दुर्योधनो नृपः ।
प्राग् भावी तनयो यस्यास्तस्यै देया सुता मया ॥३४॥ १. क्षुरप्रेण ततो लू° पाता० ॥ २. °दत्रुटि' पाता० ॥ ३. त्राययौ धै° खंता० ॥
20
D:\maha-k.pm5\2nd proof
Page #395
--------------------------------------------------------------------------
________________
10
त्रयोदशः सर्गः]
[३३९ अथाऽऽह भामा प्रथम, यत्पुत्रः परिणेष्यते । तस्यै च्छित्त्वा शिर:केशान् , द्वितीया स्वान् प्रदास्यति ॥३५।। निश्चित्येदं तदा सत्या, रुक्मिणी च सभान्तरे । तत् साक्षीचक्रतुः कृष्ण-राम-दुर्योधनादिकान् ॥३६।। दृष्टः स्वप्नेऽथ रुक्मिण्या, विशन्नास्ये सितो वृषः । तद्विचारं हरिर्व्याख्याद् , यद् भावी तेऽद्भुतः सुतः ॥३७॥ दासीमुखादिति श्रुत्वा, सत्याऽप्यागत्य कल्पितम् । आचख्यौ हरये स्वप्नं, यन्ममाऽऽस्ये गजोऽविशत् ॥३८॥ तं मत्वाऽपि हरिः स्वप्नं, कल्पितं जल्पितेङ्गितैः । मा भूदस्या विषादस्तद् , व्याख्यद् वरसुतोद्भवम् ॥३९॥ अथो महद्धिकः कोऽपि, महाशुक्राच्च्युतः सुरः । उदरे रुक्मिणीदेव्यास्तेजोरविरवातरत् ॥४०॥ अथ सत्याऽप्यधाद् गर्भमुदरं ववृधे च तत् । यथावस्थोदरैवस्थात् , पुण्यगर्भा तु रुक्मिणी ॥४१॥ कृष्णमेत्याऽन्यदा सत्या, प्राह सत्या न रुक्मिणी । उदरं मेदुरं नास्याः , पश्य गर्भं पुनर्मम ॥४२।। वदन्त्यामिदमेवास्यां, दासी कृष्णमवर्धयत् । पुत्रोऽभूद् देव ! रुक्मिण्या, रुक्मतुल्यतनुद्युतिः ॥४३।। वचस्तस्यास्तदाऽऽकर्ण्य, कर्णपीयूषमच्युतः । उत्थाय रुक्मिणीसौधं, प्रति प्रचलितो मुदा ॥४४॥ गच्छन्ती सदने खिन्ना, तया सत्याऽपि वार्तया । वर्त्मन्येव भयस्यूताऽसूत सा भानुकं सुतम् ॥४५॥ इतश्च रुक्मिणीसौधे, हरिः सिंहासने स्थितः । अपश्यत् पुत्रमानाय्य, विभाजितविभाकरम् ॥४६।। आनन्दाम्बुधिनिर्मग्नो, निजगाद जनार्दनः ।
प्रद्युम्न इति तं नाम्ना, धाम्नां सीमा सुतो हि सः ॥४७।। १. दं गता सत्या, खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #396
--------------------------------------------------------------------------
________________
5
10
15
20
25
३४० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
ज्योतिष्कः पूर्ववैरेण, धूमकेतुस्तदा सुतम् । तं कृष्णाद् रुक्मिणीवेषो, हृत्वा वैताढ्यमभ्यगात् ॥४८॥ तं चतूरमणोद्याने, बालं टङ्कशिलोपरि । एष क्षुधातुरत्वेन, म्रियतामित्यमुञ्चत ॥४९॥ असावनपमृत्युस्तच्चरमाङ्गतया शिशुः । अबाधितोऽपतद् भूरिपर्णाकीर्णमहीतले ॥५०॥ गच्छतः स्वपुरं कालसंवरस्य पुरान्तरात् । विमानमस्खलत् प्रातस्तत्रैव व्योमचारिणः ॥५१॥ अथाधोदत्तदृष्टिस्तं दृष्ट्वा बालं रविच्छविम् । पत्न्यै कनकमालायै, पुत्र इत्यार्पयत् खगः ॥५२॥ अथाऽऽख्यन्मेघकूटाख्ये, खेचरः स्वपुरे गतः । गूढगर्भाऽधुनैवामुं, मत्पत्नी सुषुवे सुतम् ॥५३॥ पुत्रजन्मोत्सवादूर्ध्वं, संवरः सुदिने व्यधात् । तस्य प्रद्युम्न इत्याख्यां, दिक्प्रद्योतनतेजसः ॥५४॥ अथैत्याप्रच्छि रुक्मिण्या, श्रीगोविन्दः क्व नन्दनः ? | अधुनैवाग्रहीः पुत्रं, हरिरित्युत्तरं ददौ ॥५५॥ केनापि च्छलितोऽसीति भाषमाणाऽथ रुक्मिणी । पपात मूर्छिता भूमौ, लब्धसञ्ज्ञा रुरोद च ॥५६॥ यदुभिः पद्मवन्म्लानं, भास्वत्यस्मिन् गते सुते । कुमुद्वतीव भामा तु, मुदिता सपरिच्छदा ॥५७॥ आप्ताय नारदायाथ, किमेतदिति पृच्छते । आख्यत् सर्वं हरिर्दुःखी, शुद्धिं वेत्सीति चावदत् ॥५८॥ अथाऽऽह नारदो ज्ञानी, पुराऽऽसीदतिमुक्तकः । अधुना स गतो मुक्ति, न ज्ञानं भारतेऽस्ति तत् ॥५९॥ तदहं प्राग्विदेहेषु, पृष्ट्वा सीमन्धरं जिनम् । कथयिष्यामि ते सर्वमित्युक्त्वा नारदो ययौ ॥ ६०॥ १. 'त्यस्तङ्गते खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #397
--------------------------------------------------------------------------
________________
त्रयोदशः सर्गः ]
गत्वाऽथ ज्ञानिनिःसीमं, सीमन्धरजिनेश्वरम् । प्रणम्य नारदोऽपृच्छत्, कृष्णसूनुगतिप्रथाम् ॥६१॥ अथाऽऽख्यत् तीर्थकृद् धूमकेतोः प्राग्वैरचेष्टितम् । विद्याधरगृहे वर्द्धमानं च हरिनन्दनम् ॥६२॥
[ ३४१
पृच्छते नारदायाथ, तस्य प्राग्वैरकारणम् । स्वामी सीमन्धरस्तत्र, सर्वमित्थमचीकथत् ॥६३॥ [ प्रद्युम्नस्य पूर्वभवचरितम् ]
अस्ति हस्तिपुरं जम्बूद्वीपे धरणिभूषणम् । विष्वक्सेनोऽत्र भूपोऽभूद्, विष्वक्सेनोद्धृताहितः ॥६४॥ मधु-कैटभनामानौ, तस्याभूतामुभौ सुतौ । भेजे राजा व्रतं राज-युवराजौ विधाय तौ ॥६५॥ छलात् पल्लीपतिर्भीमस्तयोर्देशमुपाद्रवत् । तं हन्तुमथ भूपालश्चचालाचलविक्रमः ॥६६॥ मार्गे वटपुरेन्द्रेण, कनकप्रभभूभुजा । मधुर्भोजन-वस्त्रादिदानैः सानन्दमर्चितः ॥६७॥ तत्रासौ वीक्ष्य चन्द्राभां, कनकप्रभवल्लभाम् । चेतस्तत्रैव मुक्त्वाऽगाद्, भीमं पल्लीपतिं प्रति ॥६८॥ मधुः पल्लीपतिं हत्वा कण्ठीरव इव द्विपम् । चलितः पुनरामन्त्रि, कनकप्रभभूभुजा ॥६९॥ अथाऽयच्छति चन्द्राभां, याञ्चया कनकप्रभे । बलात्कारेण तां निन्ये, मधुमधुसखातुरः ॥७०॥ चन्द्राभाविरहाद् भेजे वैकल्यं कनकप्रभः । मधुस्तु हस्तिनपुरं प्राप्य रेमे समं तया ॥ ७१ ॥ उत्सूरागतिमन्येद्युः, पृष्टश्चन्द्राभया मधुः । पारदारिकवादेन, स्थितोऽस्मीदमवोचत || ७२ ॥
१. ', तदा सर्वमची पाता० । 'त्र, सर्वमेवम खंता० ॥ २. भीमप खंता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20
25
Page #398
--------------------------------------------------------------------------
________________
३४२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् चन्द्राभा प्राह को वादो ?, यत् पूज्याः पारदारिकाः ? । श्रुत्वेत्युक्तं नरेन्द्रेण, वध्या मे पारदारिकाः ॥७३॥ चन्द्राभाऽप्यवदत् पूज्यो, निश्चितं पारदारिकः । अत्रार्थे स्पष्टदृष्टान्तः, क्षोणीनाथस्त्वमेव मे ॥७४॥ आकर्येति महीपालस्त्रपालोऽभूदधोमुखः । प्राप्तो राजपथे नृत्यन्नितश्च कनकप्रभः ॥७५।। दुःखार्तं वीक्ष्य चन्द्राभा, स्ववियोगविसंस्थुलम् । अदीदृशद् दृशा बाष्परुद्धया मधवे धवम् ॥७६।। तां प्रत्यर्प्य विधायाऽथ, मधुबन्धुसुतं नृपम् । सकैटभो व्रतं भेजे, मुनेविमलवाहनात् ॥७७।। तीव्र तप्त्वा तपः साधुवैयावृत्यकराविमौ । जातावनशनाद् देवी, महाशुक्रे महद्धिकौ ॥७८॥ ज्योतिष्को धूमकेत्वाख्यो, मृत्वाऽभूत् कनकप्रभः । च्युत्वाऽभूत् तापसो मृत्वा, धूमकेतुरभूत् पुनः ॥७९।। महाशुक्रान्मधुश्च्युत्वा, रुक्मिण्यां सोऽप्यजायत । प्राग्वैरं स्त्रीकृते धूमकेतु-प्रद्युम्नयोरिदम् ॥८०।। सूनुः षोडशवर्षान्ते, रुक्मिण्याः स मिलिष्यति । विद्या विद्याधरेन्द्राणां, हृद्या हृदि विनोदयन् ॥८१॥ किं पुत्रविरह: स्वामिन् !, रुक्मिण्याः षोडशाब्दिकः ? ।
नारदेनेति पृष्टः श्रीजिनेशः पुनरादिशत् ॥८२।। [रुक्मिण्याः पुत्रवियोगकारणगर्भं पूर्वभवचरितम् ]
मण्डले मगधाभिख्ये, जम्बूद्वीपस्य भारते । लक्ष्मीग्रामाभिधे ग्रामे, सोमदेवोऽजनि द्विजः ॥८३।।
१. खार्ता वी खंता० ।। २. प्रतिबुद्धो वि पाता० ।। ३. श्लोकस्यास्य पूर्वार्धोत्तरार्धयोः खंता० पाता० पुस्तकयोविपर्यासो दृश्यते ॥ ४. सोमदेवोऽजनि ग्रामे, लक्ष्मीग्रामाभिधे द्विजः इतिरूपमुत्तरार्धं पाता० ॥
D:\maha-k.pm5\2nd proof
Page #399
--------------------------------------------------------------------------
________________
त्रयोदशः सर्गः]
[३४३ लक्ष्मीवतीति तद्भार्या, कुङ्कमार्गौण पाणिना । कदाऽप्युपवने स्पृष्ट्वा, मयूराण्डमशोणयत् ॥८४॥ तमौज्झदन्यवन्माता, यावत् षोडश नाडिकाः । मेघवृष्ट्या ततौ धौतं, स्वीचकार स्वमण्डकम् ॥८५।। भूयो लक्ष्मीवती याता, वने बालं कलापिनम् । तं निनाय गृहे शोकातुरायामपि मातरि ॥८६॥ धृत्वा षोडश मासान् सा, सकृपा स्वजनोक्तिभिः । नीत्वा तत्र वने मातुरातुरायाः पुरोऽमुचत् ॥८७।। ब्राह्मण्या तत्प्रमादेन, बद्धं षोडशवार्षिकम् । कर्मेदं पुत्रविरहव्यथाप्रथितवेदनम् ॥८८॥ मुनि समाधिगुप्तं साऽन्यदा भिक्षार्थमागतम् । गृहात् पूत्कृत्य निष्काश्य, कपाटौ पिदधे द्रुतम् ॥८९॥ सप्तमेऽह्नि गलत्कुष्ठीभूय व्रतिजुगुप्सया । सा विषण्णाऽग्निना मृत्वा, भवान् भूरीन् किलाऽभ्रमत् ॥९०।। भृगुकच्छतटे रेवातीरेऽभूद्धीवरात्मजा । त्यक्ता पितृभ्यां दौर्गन्ध्यात् , काणाऽसौ दुर्भगाभिधा ॥९१॥ उद्यौवनाऽन्यदाऽपश्यत् , कायोत्सर्गस्थितं मुनिम् । सेयं समाधिगुप्ताख्यं, शीत? निभरे निशि ॥९२।। असौ स्फीतेन शीतेन, निशायां मा स्म बाध्यत । इति सामनाः साधुं, तृणैः प्रावृणुते स्म तम् ॥१३॥ ननाम सा मुनि प्रातर्धर्ममाख्यन्मुनिस्ततः । दृष्टोऽसि क्वचिदित्युक्तः, प्राग्भवानप्यचीकथत् ॥९४॥ साऽथ दुर्गन्धतां मत्वा, स्वस्मिन् मुनिजुगुप्सया ।
जातजातिस्मृतिः प्रीता, क्षमयामास तं मुनिम् ॥९५।। १. स्वकाण्ड° पाता० ॥ २. कर्म सत्पुत्रविरहव्यथावेद्यमिदं तदा इतिरूपमुत्तरार्धं पाता० ॥ ३. °न्मुनिः पुनः ॥ ४. र्गन्धितां खंता पाता० ॥
15
D:\maha-k.pm5\2nd proof
Page #400
--------------------------------------------------------------------------
________________
5
10
15
20
३४४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् धर्मश्रीनामिकार्यायाः, श्राविका साऽपि साधुना । श्राद्धः साधर्मिकत्वेनान्वग्रहीद् गाङ्गिलोऽथ ताम् ॥९६॥ एकान्तरोपवासान् सा, द्वादशाब्दीं विधाय तत् । विपद्यानशनादेव, देवाधिपमहिष्यभूत् ॥९७॥ च्युत्वाऽसौ रुक्मिणी जाता, षोडशाब्दान्यसौ पुनः । मयूरचरितात् पुत्रविरहार्त्ता भविष्यति ॥ ९८ ॥ श्रुत्वेत्युत्पत्य वैताढ्ये, बालं तं वीक्ष्य नारदः । एत्य सर्वं तदावेद्य, रुक्मिणी - कृष्णयोर्यौ ॥ ९९ ॥ अन्ते षोडशवर्षाणां, सूनुसङ्गमशंसिना । जिनेशवचसा सुस्थावस्थातामथ दम्पती ॥ १००॥ $$ समुद्रस्य सभाभाजोऽन्येद्युः कुन्ती सहोदरा । सवधूकैः सुतैः सार्द्धं, पञ्चभिः समुपागता ॥१०१॥ अथाचित्वा नरेन्द्राय, किमेतदिति पृच्छते । कुन्ती यथातथं प्राह, किमकथ्यं सहोदरे ? ॥ १०२॥ राज्यं युधिष्ठिरे न्यस्य, पाण्डुभूपो व्यपद्यत । नकुलं सहदेवं च, मुक्त्वा माद्री तमन्वगात् ॥ १०३॥ प्रियौ युधिष्ठिराद् भीमादर्जुनादपि तन्मया । इमौ संवर्द्धितौ माद्रीपुत्राविन्दु - रविच्छवी ॥१०४॥ धार्तराष्ट्रेन दुष्टेन, द्यूते दुर्योधनेन तत् । हारयित्वा वयं राज्यं, वने प्रास्थापयिष्महि ॥ १०५ ॥ अपि द्रुपदपुत्रीयं, जिता द्यूते वधूटिका । दुर्योधनेन मुक्ता द्राक्, भीमभ्रूभङ्गभीरुणा ॥१०६॥
कालं कालमिव क्षिप्त्वा, श्रुत्वा वः किल जीवतः । हृष्टाऽहमागता किञ्च, द्रष्टुं तौ राम - केशवौ ॥१०७॥
१. तयाऽर्पिता क्वचिद् ग्रामे, गाङ्गिलश्रावकस्य तत् इतिरूपमुत्तरार्धं पाता० ॥
२. कालात् कालादिव ततः श्रु° पाता० ॥ ३. किञ्चिद् द्र खंता ॥
D:\maha-k.pm5\ 2nd proof
Page #401
--------------------------------------------------------------------------
________________
त्रयोदशः सर्गः ]
इति श्रुत्वा समुद्रोऽपि, सहाऽक्षोभ्यादिसोदरैः । सुतैश्च राम-कृष्णाद्यैस्तां सपुत्रामपूपुजत् ॥१०८॥ ददुर्यदूद्वहाः कुन्तीसुतेभ्यः स्वसुताः क्रमात् । लक्ष्मीवतीं वेगवत, सुभद्रां विजयां रतिम् ॥१०९॥ §§ इतः प्रद्युम्नमालोक्य, कलावन्तं सुयौवनम् ।
ऊचे कनकमाला सा, मदनज्वरजर्जरा ॥ ११०॥ शंवरेण पथि भ्रष्टः, प्राप्तस्त्वं नासि मे सुतः । तन्मां भज स्मरप्राय !, माऽन्यथा मद्वचः कृथाः ॥ १११ ॥ विद्ये प्रज्ञप्ति - गौर्यौ च गृहाण मम सन्निधौ । यथा मदीयपुत्रैस्त्वं, जातुचिन्न हि जीयसे ॥ ११२ ॥ श्रुत्वेति सोऽपि नाकृत्यं, करिष्यामीति निश्चयी । मत्वा तद्वाक्यमादाय, विद्ये धीमानसाधयत् ॥११३॥ माताऽसि पोषणाद् विद्यादानाच्च नियतं मम । इत्थं निषेधयामास, वृषस्यन्तीमिमामसौ ॥११४॥ तत् प्रद्युम्नः पुरोपान्ते, गतो वापीं कलम्बुकाम् । स्वनखैः स्वं विदार्याङ्ग, साऽपि कोलाहलं व्यधात् ॥११५॥ प्रद्युम्नेन कृतं सर्वमित्याचख्यौ सुतेषु सा । तेऽपि क्रुद्धा गता योद्धुं, प्रद्युम्नेन विनिर्जिताः ॥ ११६॥ धावंस्तत्पीडया जित्वा, शंवरोऽपि नभश्चरः । प्रद्युम्नेन निवेद्याऽथ, तत्कथां परितापितः ॥११७॥ प्राप्तोऽथ नारदमुनिः, प्रद्युम्नाय न्यवेदयत् । आदितः सकलां जन्म-वियोगादिकथाप्रथाम् ॥११८॥
[ ३४५
१. 'त्वा कुमारोऽपि, सहा खंता० ॥ २. संवरेण पथि भ्रष्टः, प्राप्तस्त्वं नासि मे सुतः । विप्रज्ञप्ति - गौर्याख्ये, गृहाण मम सन्निधौ ॥ १११ ॥ मन्यते मत्सता नाथ !, त्वमजेयबलस्ततः । भजस्व मां स्मरप्राय !, माऽन्यथा मद्वचः कृथाः ॥ ११२ ॥ इतिरूपं श्लोकयुगलं पाता० वर्तते ॥ ३ °ति चिन्तयन् पाता० ॥ ४. 'नात् त्वं नि° खंता० ॥ ५. रतं प्रार्थयमानां तां, प्रद्युम्नोऽथ न्यषेधयत् इतिरूपमुत्तरार्धं पाता० ॥ ६. ° न्ते, वापीं कलम्बुकां गतः पाता० ॥ ७. गतस्तत्पीडया धावन् शंवरो पाता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20
Page #402
--------------------------------------------------------------------------
________________
5
10
151
20
३४६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सूनुः सम्प्रती भामाया, भानुकः परिणेष्यति । ततस्त्वज्जननीकेशान्, सा सपत्नी ग्रहीष्यति ॥ ११९॥ श्रुत्वेति द्वारिकामागात्, कृष्णासूनुः सनारदः । तूर्णं विमानमारुह्य, क्लृप्तं प्रज्ञप्तिविद्यया ॥१२०॥ विमाने नारदं मुक्त्वा, स्वयमुत्तीर्य कृष्णभूः । तत्रैव भानुकोद्वाह्यां, हृत्वा चिक्षेप कन्यकाम् ॥१२१॥ निस्तृणा - ऽम्बुं हयीभूय, मर्कटीभूय निष्फलाम् । स सत्यावाटिकां कृत्वा, जातस्तुरगविक्रयी ॥१२२॥ मूल्येनाहं ग्रहीष्यामि, पश्याम्यारुह्य वाजिनम् । जल्पते भानुकायेति, स तुरङ्गममार्पयत् ॥१२३॥ आरूढोऽथ हयेनायमनायि भुवि भानुकः । विपक्वफलवद् वातावधूतद्रुमशाखया ॥१२४॥
द्विजीभूय भामायाः, कुब्जां दासीमृजुं व्यधात् । प्रीतयाऽपि तयाऽदर्शि, भामायै कपटद्विजः ॥१२५॥ तमाह भामा कुरु मां, रुक्मिणीतोऽपि रूपिणीम् । सोऽप्यूचे मुण्डिता भूत्वा त्वं मषीमण्डिता भव ॥१२६॥ तत् कृत्वा तद्गिरा भामा, रूपाय प्रगुणाऽभवत् । क्षुधितस्य न मे विद्या, स्फुरतीत्याह तु द्विजः ॥१२७॥ भोक्तुं निवेशितः सर्वमन्नमाहृत्य घस्मरः । अतृप्त इव निर्यातः, कुपितः कपटद्विजः ॥ १२८ ॥ तद् बालसाधुवेषेण, रुक्मिण्याः सदनं ययौ । रुक्मिण्यां पीठहस्तायां निविष्टः कृष्णविष्टरे ॥१२९ ॥ एष कोऽपि न सामान्यो, मान्योऽयं दैवतैरपि । यदस्याविनयं सेहे, पीठाधिष्ठातृदेवता ॥१३०॥
१. °मारूढः, क्लृ° वता॰ ॥ २. विमाने भा° पाता० ॥ ३. भामादासीं ऋजूचक्रे, द्विजीभूयाऽथ कुब्जिकाम् इतिरूपं पूर्वार्धं पाता० ॥
D:\maha-k.pm5\ 2nd proof
Page #403
--------------------------------------------------------------------------
________________
10
त्रयोदशः सर्गः]
[३४७ ध्यात्वेति रुक्मिणी प्राह, वात्सल्योत्फुल्लया गिरा । बालर्षे ब्रूहि कार्येण, केनेदानीं त्वमागतः ? ॥१३१।। मुनिः प्राह क्षुधात्र्तोऽहं, षोडशाब्दान्युपोषितः । पीतं मातुरपि स्तन्यं, न मया जन्मतोऽपि यत् ॥१३२।। इदानीं त्वामुपायातं, तन्मां कारय पारणम् । अथोचे रुक्मिणी हर्ष-विषादाकुलमानसा ॥१३३॥ धन्यं मन्येऽहमात्मानं, मुने ! त्वदर्शनाञ्चितम् । धिक्करोमि तु सत्पात्रदानपुण्येन वञ्चितम् ॥१३४।। ब्रषे विषण्णा किं नाम, त्वमित्युक्तेऽथ साधना । रुक्मिण्युवाच नोद्वेगादद्य किञ्चिदुपस्कृतम् ॥१३५।। विषादहेतुमेतेन, पृष्टा प्रोवाच सा पुनः । जातमात्रोऽपि पुत्रो मे, हृतः केनापि पापिना ॥१३६।। तत्सङ्गमार्थमाराद्धा, सुचिरं कुलदेवता । तथापि व्यर्थयत्नत्वादुपक्रान्तः शिरोबलिः ॥१३७|| गोत्रदेव्यापि तुष्टाऽथ, सहसादाह सा स्वयम् । वत्से ! धत्से मतिं कस्मात् , कर्म निर्मातुमीदृशम् ? ॥१३८॥ अयं ते रुचिराकारः, सहकार: करिष्यति । अकाले दशितोद्दामप्रसूनः सूनुसङ्गमम् ॥१३९।। इत्याशातन्तुसन्तानबन्धसंरुद्धजीविता । षोडशागमयं वत्सवत्सलाऽपि हि वत्सरान् ॥१४०॥ तदयं मदयन्नुच्चैः, कोकिलांश्चूतपादपः । पुष्पितो मन्दभाग्याया, न पुनर्मे मनोरथः ॥१४१॥ कुर्वेऽहं सर्वथा तासां, गवामप्यन्वहं स्पृहाम् । धयन्त्यकुण्ठितात्कण्ठं, यासां स्तन्यं स्तनन्धयाः ॥१४२।। किं चन्दनेन ? पीयूषबिन्दुना किं ? किमिन्दुना ? ।
अङ्गजाङ्गपरिष्वङ्गपात्रं गात्रं भवेद् यदि ॥१४३।। १. गमः खंता० सं० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #404
--------------------------------------------------------------------------
________________
३४८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अशनं व्यसनं वेषो, विषमाभरणं रणम् । भवनं च वनं जातं, विना वत्सेन मेऽधुना ॥१४४।। मुने ! प्रसीद तद् ब्रूहि, कदा भावी स वासरः । यत्र पुत्रो ममोत्सङ्गसङ्गमङ्कीकरिष्यति ? ॥१४५।। मुनिरूचे क्षुधार्तोऽहं, तत् किञ्चिद् देहि भोजनम् । कथयामि यथा सुस्थस्त्वत्पुत्रागमवासरम् ॥१४६।। अथाऽऽह रुक्मिणी कृष्णमोदकाः सन्ति नापरम् । ते तु नान्यस्य जीर्यन्ते, तन्मुने ! किं ददामि ते ? ॥१४७।। किञ्चिन्मे दुर्जर नेति, जल्पते साधवेऽथ सा । एकैकं मोदकं प्रादादाद् कृत्स्नान् क्रमादसौ ॥१४८॥ इतोऽपि सत्यभामानुयुक्ताः पटिलकाभृतः । रुक्मिणीमेत्य विजितान् , दास्यः केशान् ययाचिरे ॥१४९॥ भृत्वा पटलिकास्तासामेव केशैः स कृष्णभूः । स्मितस्ताः प्रेषयामास, मण्डितस्वामिनीसमाः ।।१५०।। ताः प्रेक्ष्य कुपिता सत्या, प्रैषीज्झगिति नापितान् । कुट्टितास्ते कुमारेण, रुक्मिणीकुन्तलार्थिनः ॥१५१।। अथ भामा सभामेत्य, कोपना प्राह केशवम् । प्रयच्छ रुक्मिणीकेशान् , यदभूः प्रतिभूरिह ॥१५२।। रामो दामोदरेणाथ, केशार्थं प्रेषितो ययौ । कृष्णीभूय तदा चास्थात् , कुमारो मातुरन्तिके ॥१५३॥ बलोऽवलोक्य तत् सर्वं, वलितो हृदि लज्जितः । मां प्रेष्य त्वमगास्तत्र, कृष्णमित्याह कोपतः ॥१५४। श्रुत्वेति हलिनो वाचं, सत्यभामाऽतिकोपना । सर्वे कपटिनो यूयमित्युक्त्वाऽऽत्मगृहं गता ॥१५५।। प्रद्युम्नो नारदेनासौ, रुक्मिण्यै कथितस्ततः ।
तदा स्वं रूपमास्थाय, स्वजनन्यै नमोऽकरोत् ॥१५६॥ १. दादादत् कृ खंता० ॥ २. कुण्टिता खंता० ॥
20
D:\maha-k.pm5\2nd proof
Page #405
--------------------------------------------------------------------------
________________
10
त्रयोदशः सर्गः]
[३४९ स्तनयोरुज्ज्वलं प्रीत्या, साञ्जनं नेत्रयोः पयः । मेने मूनि पतद्गङ्गा, यमी स्नानं नमन्नसौ ॥१५७॥ न ज्ञाप्योऽहं पितुर्यावच्चित्रं किञ्चन दर्शये । इत्युक्त्वा मातरं मायी, रथे न्यस्य चचाल सः ॥१५८।। हरेऽहं जीवत: कान्तां, हरेर्दंष्ट्रां हरेरिव । स इत्याख्यान् जने शङ्ख, दध्मौ दुर्धरविक्रमः ॥१५९।। मुमूर्षुः कोऽत्र मूर्योऽयं ?, वदन्निति बलान्वितः । कोपी गोपीधवो धन्व, विधुन्वन्नभ्यधावत ॥१६०॥ कैशवः शैशवे तिष्ठन् , भक्त्वा कृष्णचमूरमूः । चिरान्निरायुधं चक्रे, वैकुण्ठं कुण्ठितोद्यमम् ॥१६१।। तदाऽऽगतं हरिं प्रीतिभारदो नारदोऽवदत् । मा विषादीरसौ युद्धं, विधत्ते रुक्मिणीसुतः ॥१६२।। श्रुत्वेति सप्रमोदस्य, गोविन्दस्य पदाब्जयोः । प्रद्युम्नो न्यपतत् कुर्वन्नश्रुमुक्ताफलार्चनम् ॥१६३।। प्रविवेश गतावेशः, केशवः सबलः पुरीम् । प्रद्युम्न-रुक्मिणीरोचमानो मानधनाग्रणीः ॥१६४।। प्रद्युम्नहृतमुक्तां तां, दुर्योधननृपात्मजाम् । पर्यणैषीत् ततः सत्यातनुभूर्भानुकाभिधः ॥१६५।। रौक्मिणेयविभूत्याऽथ, भामां दुर्मनसं हरिः । अपृच्छत् किं विषण्णाऽसि, पूरये किं तवेहितम् ? ॥१६६।। भामा प्राह मयि प्रीतो, यदि देव ! प्रयच्छ तत् । प्रद्युम्नमिव सद्युम्नं, नन्दनं चित्तनन्दनम् ॥१६७।। प्रत्यक्षीकृत्य तपसा, गीर्वाणं नैगमेषिणम् ।
हरिर्ययाचे भामायां, प्रद्युम्नप्रतिमं सुतम् ॥१६८|| १. गत्य ह° खंता० पाता० ॥ २. पपात पुरतोऽभीतः, प्रद्युम्नो मन्मथद्युतिः इतिरूपमुत्तरार्ध पाता० ॥ ३. तां, कन्यां पर्यणयत् ततः । दुर्योधनसुतां भामानन्दनो भानुकाभिधः इत्येवंरूपः श्लोकः पाता० ॥
20
D:\maha-k.pm5\2nd proof
Page #406
--------------------------------------------------------------------------
________________
5
10
15
20
३५० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् दत्त्वा हारममुं यां त्वं, रमयिष्यसि तत्सुतः । अद्भुतो भवितेत्युक्त्वा, दत्त्वा हारं ययौ सुरः ॥ १६९॥ प्रज्ञप्त्या तदथ ज्ञात्वा, प्रद्युम्नः प्राह रुक्मिणीम् । आत्मतुल्यं सुतं मातस्तव यच्छाम्यहं पुनः ॥१७०|| रुक्मिणी प्राह तुष्टाऽस्मि, त्वयैकेन क्षमोऽसि चेत् । जाम्बवत्याः सपत्न्या मे, तद् यच्छात्मसमं सुतम् ॥ १७१ ॥ कृतभामाकृतिं जाम्बवतीं तद् रुक्मिणीसुतः । जनार्दनं प्रति प्रैषीद्, भामावासकवासरे ॥१७२॥ असत्यसत्ययाऽक्रीडद्, दत्त्वा हारं हरिस्तया । महाशुक्राच्च्युतं साऽपि, कैटभं गर्भगं दधौ ॥१७३॥ तस्यामथ प्रयातायां, सत्यभामा समाययौ । कयाऽपि च्छलितोऽस्मीति, सहाक्रीडत् तया हरिः ॥१७४॥ किञ्चिद्भीतोऽथ तन्मत्वा, विष्णुः प्रद्युम्नचेष्टितम् । भीरुरस्याः सुतो भावी, निश्चिकायेति चेतसि ॥१७५॥ अथ पूर्णेर्दिनैर्जाम्बवत्याः साम्बः सुतोऽभवत् । प्रद्युम्नस्य प्रियः पर्वजन्मतोऽपि हि बान्धवः ॥ १७६॥ भामाया भीरुको नाम, सूनुर्जातः सदाभयः । जज्ञिरे हरिपत्नीनामन्यासामपि सूनवः ॥१७७॥ रुक्मिण्या प्रेषितोऽन्येद्युश्च भोजकटे पुरे । वैदर्भी रुक्मिणः पुत्र, प्रद्युम्नार्थमयाचत ॥१७८॥ रुक्मी वैरं स्मरन् प्राच्यमूचे तं कोपनश्चरम् । वरं म्लेच्छाय यच्छामि, सुतां न तु हरेः कुले ॥ १७९॥
१. त्वं सम्भोक्षयसे हा
हारं मुक्त्वेत्यगात् सुरः ॥ १६९॥ इति पाता० ॥ २. ॰कदायिनम् पाता० ॥ ३. क्रच्युतं पाता० ॥ ४. अन्यास्वपि हरिस्त्रीषु सुता जाता महाभुजाः इतिरूपमुत्तरार्धं पाता० ॥ ५. कटे गतः । प्रद्युम्नाय ययाचे स वैदर्भी रुक्मिणः सुताम् इतिरूपः श्लोकः पाता० ॥
D:\maha-k.pm5\ 2nd proof
Page #407
--------------------------------------------------------------------------
________________
[३५१
त्रयोदशः सर्गः]
अथास्मिन् रुक्मिणीदूते, रुक्मिणेति निराकृते । प्रद्युम्न-साम्बौ चाण्डालरूपौ भोजकटं गतौ ॥१८०।। तत्र रुक्मिणमुत्सङ्गे, वैदर्भी दधतं सुताम् । पर्यप्रीणयतामेती, मधुरस्वरगीतिभिः ॥१८१॥ तंत्र च स्तम्भमुन्मूल्य, कोपात् कोऽपि द्विपो भ्रमन् । बली विलोडयामास, वासवेभनिभः प्रजाः ॥१८२।। वीक्ष्य द्विपं नृपः प्राह, य एनं कुरुते वशे । मुदे हृदीप्सितं तस्मै, यच्छाम्हयमसंशयम् ॥१८३।। गीतेन दन्तिनी प्रीते, चण्डालाभ्यां वशीकृते । हृष्टस्तदाऽऽह रुक्मी तौ, याच्यतां हृदयेप्सितम् ॥१८४।। अथान्नसिद्धये भूपात् , वैदर्भी तौ ययाचतुः । तदिमौ रुक्मिणा कोपात् , पुरादपि बहिष्कृतौ ॥१८५।। प्रद्युम्नोऽथ ययौ व्योम्ना, निशि रुक्मिसुतान्तिके । चण्डालादिचरित्रं च, स्वमेतस्यै न्यवेदयत् ॥१८६।। प्रद्युम्नोऽयमिति ज्ञात्वा, तां हृष्टामनुरागिणीम् । पाणौ जग्राह गान्धर्वविवाहेन हरेः सुतः ॥१८७।। रमयित्वा निशि स्वैरं, प्रद्युम्नेन्दौ गते सति । प्रातः सा मीलयामास, निद्रया नेत्रकैरवम् ॥१८८॥ विवाहितामिवालोक्य, तामपृच्छत् प्रगे नृपः । न किञ्चिदप्युवाचासौ, रुक्मी प्रकुपितस्ततः ॥१८९।। तावेवाहूय चण्डालौ, दत्त्वा तामन्वतप्यत । मत्वा प्रद्युम्न-साम्बौ तौ, तदवाप मुदं पुनः ॥१९०।।
15
१. कटे ग खंता० ॥ २. इतश्च स्तम्भमुन्मूल्य, करी कोऽपि स्फुरन् पुरे । इतिरूपं पूर्वार्धं पाता० ॥ ३. अथ गीतिगिरा दन्ती, चण्डालाभ्यां वशीकृतः पाता० ॥ ४. °सुतां प्रति पाता० ।। ५. °तस्या अचीकथत् पाता० ॥ ६. उपयेमे स गान्ध° पाता० सं० ।। ७. विलस्य तां निशि स्वेच्छं, प्रद्यु' पाता० ॥
D:\maha-k.pm5\2nd proof
Page #408
--------------------------------------------------------------------------
________________
10
३५२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ऊढवान् सुहिरण्याख्यां, साम्बो हेमाङ्गदात्मजाम् । नित्यं हन्ति स्म हेलासु , भामापुत्रं च भीरुकम् ॥१९१।। अथाऽऽख्यत् केशवो जाम्बवत्यै साम्बकुचेष्टितम् । सा प्राह पुत्रः सौम्ये मे, दर्श्यतां कोऽस्य दुर्णयः ? ॥१९२।। तस्याः प्रत्यायनायाथ, जाम्बवत्या समं हरिः । आभीरीभूय विक्रेतुं , तक्रं द्वारि पुरः स्थितः ॥१९३।। तक्रविक्रयिणौ साम्बो, नगरद्वारि वीक्ष्य तौ । समाकारयदाभीरी. तक्रक्रयणकैतवात् ॥१९४॥ सहाऽऽभीरेण साम्बं साऽन्वगाद् देवालयन्तिके । अन्तरप्रविशन्ती, तां, साम्बोऽकर्षत् करग्रहात् ॥१९५।। रे ! किमेतदिति क्रुध्यन्नाभीर: साम्बमाक्षिपत् । दृष्ट्वा स माता-पितरौ, तौ साक्षात् तूर्णमत्रसत् ।।१९६।। दृष्टयं सोमता सूनोराह जाम्बवती हरिः । कीलिकां घटयन् साम्बः, प्रातः प्राप्तः सभान्तरे ॥१९७।। क्षेप्याऽसौ शस्तनकथाकर्तरास्ये वदन्निदम । अन्तः कोपं च हासं च, गोभीभर्तुरवर्धयत् ॥१९८।। दुाय इति कृष्णेन, साम्बो निष्कासितः पुरात् । तस्मै प्रज्ञप्तिविद्यां तत् , प्रद्युम्नो गच्छते ददौ ॥१९९।। अन्यदा भानुकं निघ्नन् , प्रद्युम्नोऽभाषि भामया । रे वैरिन् ! कथमद्यापि, न पुराद् यासि साम्बवत् ? ॥२००॥ गच्छ स्थेयं स्मशानान्तस्तदैतव्यं त्वया पुनः । यदा साम्बं करे धृत्वा, पुरान्तः स्वयमानये ॥२०१॥ जगाम भामयेत्युक्तः, स्मशानं रुक्मिणीसुतः। मिलितस्तत्र साम्बोऽपि, स्वेच्छाचरणकौतुकी ॥२०२।।
१. मे, शाठ्यं क्वचन दर्शय पाता० ॥ २. तच्छाठ्यदर्शनायाथ, विष्णुराभीररूपभाक् । स्वसदृपया जाम्बवत्या साम्बान्तिके स्थितः ॥१९३॥ इतिरूपः श्लोकः पाता० ॥
15
D:\maha-k.pm5\2nd proof
Page #409
--------------------------------------------------------------------------
________________
त्रयोदशः सर्गः]
[३५३ इतश्च रम्यमेकोनं, कन्याशतममेलयत् । भामा भीरुकृते किञ्च, कन्यामेकां स्म काङ्क्षति ॥२०३।। तन्मत्वा रुक्मिणीसूनुर्विकृत्य पृतनां स्वयम् । जितशत्रुर्नृपो जज्ञे, साम्बस्तस्य तु कन्यका ॥२०४।। तन्मत्वा भामया प्रैषि, पुरुषो जितशत्रवे । स गत्वा प्रार्थयामास, तां कन्यां भीरुहेतवे ॥२०५।। जितशत्रुरथ प्राह, तं भामाप्रेषितं नरम् । भामा यदि स्वयं हस्ते, कन्यामादाय गच्छति ॥२०६।। चेत् कारयति मत्पुत्रीकरं भीरुकरोपरि । पाणिग्रहणवेलायां, तद् ददामि सुतामहम् ॥२०७।। गत्वा तेन नरेणेति, कथिते सत्यशेषतः । तदूरीकृत्य सत्याऽपि, कन्यार्थं चलिता स्वयम् ॥२०८।। प्रज्ञप्ति प्राह साम्बोऽपि, जनोऽसौ साम्बमेव माम् । जानातु देवि ! भामा तु , कन्यकां सपरिच्छदा ॥२०९।। अथाऽऽगत्य स्वयं सत्या, कन्यामादाय तां करे । साम्बरूपतया लोकैदृश्यमानां गृहेऽनयत् ॥२१०॥ भीरोः करोपरि करं, साम्बः कुर्वन्नुदूढवान् । धृत्वैकोनशतस्त्राणकरान् दक्षिणपाणिना ॥२११।। अथ ताभिः समं साम्बः, प्रपेदे कौतुकालयम् । भीरुस्तेन भ्रवाऽऽक्षिप्तः, सर्वं मातुर्यवेदयत् ॥२१२॥ कुपिताऽथाऽऽययौ भामा, साम्ब: स्मित्वा ननाम ताम् । केनाऽऽनीतोऽसि रे धृष्ट ! ?, साटोपमिति साऽवदत् ॥२१३।। अहं मातस्त्वयाऽऽनीय, कन्योद्वाहमकारिषि । इति जल्पत्यथो साम्बे, साक्ष्यभूदखिलो जनः ॥२१४॥ त्वया मायागृहेणाहं, कन्याकूटेन वञ्चिता । इत्युक्त्वा सत्यभामाऽपि, यथागतमगात् पुनः ॥२१५।।
15
D:\maha-k.pm5\2nd proof
Page #410
--------------------------------------------------------------------------
________________
३५४]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ ताः कन्यका: कम्बुपाणिः साम्बाय दत्तवान् । ताभिर्जाम्बवतेयोऽभात् , ताराभिरिव चन्द्रमाः ॥२१६॥ $इतश्च जवनद्वीपवणिजो द्वारकापुरः ।
पुरे राजगृहे जग्मुर्विक्रेतुं रत्नकम्बलान् ॥२१७।। कम्बला जीवयशसा, स्वल्पमूल्येन याचिताः । तदूचुर्वणिजो मूल्यं, द्वारकायामभून्महत् ।।२१८।। का द्वारकापुरी ? तस्यां, कश्चास्ति पृथिवीपतिः ? । ते जीवयशसेत्युक्ताः, प्रोचुः कम्बलवाणिजाः ॥२१९॥ मध्येपयोधि विदधे, द्वारकाख्या पुरी सुरैः । तत्र धात्रीधवः कृष्णो, देवकी-वसुदेवभूः ॥२२०।। इति जीवयशाः श्रुत्वा, ताडयन्ती करैरुरः । दुःखयन्ती सखीचक्रमिति चक्रन्द मन्दधीः ॥२२१॥ कथं रोदिषि पुत्रिति, जरासन्धाय पृच्छते । साऽऽख्यदद्यापि कंसारिर्जीवत्यवति चावनिम् ॥२२२।। तदहं मदहुङ्कारहीना दीना करोमि किम् ? । ममाद्य शरणं तात !, त्वत्प्रतापसखः शिखी ॥२२३॥ अथेति शिखिनाम्नाऽपि, ज्वलितो निजगाद सः । स्थिरीभव हरेर्नारी:, क्षेपयिष्यामि पावके ॥२२४।। इत्युदीर्य तदा वीर्यदुःसहः सहसा नृपः । पुरे सूचितदिग्यात्रारम्भां भम्भामवादयत् ॥२२५।। सहसा सहदेवाद्याः, सह साहसिकै टैः । परिवQर्जरासन्धं, सूनवोऽथ नवोद्यमाः ॥२२६।। रिपुभूमीभुजां कालः, शिशुपालः करालदृक् । कौरव्योऽरिवधारम्भधुर्यो दुर्योधनः पुनः ॥२२७।। अन्येऽपि वेपितारातिकोटयः कोटिशो नृपाः ।
परिवस्तमागत्य, विन्ध्यादिमिव सिन्धुराः ॥२२८॥ युग्मम् ॥ १. वसूः खंता० ॥
15
20
25
D:\maha-k.pm5\2nd proof
Page #411
--------------------------------------------------------------------------
________________
त्रयोदशः सर्गः ]
[ ३५५
पुरः प्रस्थानवन्मूर्ध्नः, पपात मुकुटं भुवि । हारतस्त्रुटितादायुर्बिन्दुवन्मणयोऽगलन् ॥२२९॥ पुरः क्षुतमभूत् कालजनिताह्वानशब्दवत् । चस्खलेऽङ्घ्रिश्च कीनाशपाशेनेवास्य वाससा ॥ २३०॥ साक्षादशकुनानीति, नीतिज्ञोऽपि क्रुधाऽन्धलः । प्रयाणे गणनातीतान्यसौ गणयति स्म न ॥२३१॥ प्रतापतापितक्षोणिरथासौ पृथिवीश्वरः ।
दिवाकर इवास्ताय, प्रतीचीं प्रति चेलिवान् ॥२३२॥ नारदर्षिरथाऽऽचख्यौ, कलिकेलिकुतूहली । द्रुतमेत्य जरासन्धप्रयाणं कम्बुपाणये ॥२३३॥ कृष्णोऽप्यथ द्विषद्दाववारिदो हारिदोर्बलः । अताडयत् प्रयाणाय, पटहं पटुहुङ्कृतिः ॥ २३४॥ बलारवकृतामुद्रसमुद्रविजयास्ततः । चेलुर्दशार्हाः सर्वेऽपि, समुद्रविजयादयः ॥ २३५ ॥ पितृष्वस्रेयकाः सर्वे, मातृष्वस्रेयका अपि । यदूनां बहवोऽन्येऽपि, प्रीताः पृथ्वीभुजोऽमिलन् ॥२३६॥ गृहीतरणदीक्षोऽथ, कृतयात्रिकमङ्गलः । विप्रवक्त्राम्बुजोन्मुक्तसूक्तिसंवर्मितोद्यमः ॥२३७॥ बन्दिवृन्दसमुद्गीर्णविक्रमस्फूर्जदूर्जितः । सम्बन्धि-बन्धु-वृद्धाभिराशीर्भिरभिवर्धितः ॥२३८॥
पौरैर्जयजयारावमुखरैरभिनन्दितः । शकुनैरनुकूलैश्च, निश्चितात्मजयोत्सवः ॥२३९॥ अवार्यतूर्यनिर्घोषप्रतिनादितदिङ्मुखः ।
सानन्दं पौरनारीभिः, साक्षतक्षेपमीक्षितः ॥ २४०॥
दिने क्रोष्टु किनाऽऽदिष्टे, रथी दारुकसारथिः ।
ततः पूर्वोत्तराशायां, विष्णुर्बलवृतोऽचलत् ॥ २४१ ॥ पञ्चभिः कुलकम् ॥
D:\maha-k.pm5\ 2nd proof
5
10
111
15
20
25
Page #412
--------------------------------------------------------------------------
________________
३५६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् योजनानि पुरात् पञ्चचत्वारिंशतमीयिवान् । ग्रामेऽथ शतपल्ल्याख्ये, स निवासानकारयत् ॥२४२।। चतुभिर्योजनैः कृष्णे, स्थितेऽर्वाग् मगधेशितुः । एत्य विद्याधराः केऽपि, समुद्रनृपमभ्यधुः ॥२४३॥ त्वद्भातुर्वसुदेवस्य, गुणगृह्या वयं नृप ! । तदागमाम वैताढ्यादाख्यातुं भवतां हितम् ॥२४४।। अन्येभ्यः किमु साहाय्यं, भवतां भुजशालिनाम् ? । तथापि सुजनस्नेहसम्मोहादिदमुच्यते ॥२४५।। जरासन्धस्य मित्राणि, वैताढ्ये सन्ति खेचराः । असमायान्त एवामी, योग्याः साधयितुं द्विषः ॥२४६।। प्रद्युम्न-साम्बसहितं, वसुदेवं तदादिश । वयं यथा विगृह्णीमो, रिपुमित्राणि खेचरान् ॥२४७।।
ओमिति क्ष्माभृताऽऽदिष्टे, वसुदेवे चलत्यथ । प्रददौ भगवान्नेमिरौषधीमस्त्रवारणीम् ॥२४८॥ अथाऽऽदिश्य जरासन्धो, हंस-डिम्भकमन्त्रिणौ । अभेद्यं रिपुचक्रेण, चक्रव्यूहमकारयत् ॥२४९।। चक्रस्यास्य सहस्रारीसहस्रं भूभुजोऽभवन् । भूरिस्यन्दन-हस्त्य-ऽश्व-पदातिपरिवारिताः ॥२५०॥ षटसहस्रमहीपानां दधिरे प्रधिरूपताम । भूपपञ्चसहस्रीवान् , स्थितोऽन्तर्मगधाधिपः ॥२५१।। पृष्ठे सैन्धव-गन्धारसेनाऽभून्मगधप्रभोः । धार्तराष्ट्राः शतं युद्धदक्षा दक्षिणतोऽभवन् ॥२५२।। सन्धौ सन्धौ च पञ्चाशच्छकटव्यूहसङ्कटे । व्यूहेऽस्मिन् दधिरे गुल्मा, भूपानामन्तराऽन्तरा ॥२५३।। चक्रव्यूहस्य च बहिर्बहुधा व्यूहधारिणः ।
स्थाने स्थाने नृपास्तस्थुर्महीयांसो महाभुजाः ॥२५४।। १. °धरः कोऽपि, समुद्रनृपमभ्यधात् खंता० ॥ २. °हादयमुद्यमः ॥ खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #413
--------------------------------------------------------------------------
________________
त्रयोदशः सर्गः]
[३५७ हिरण्यनाभं भूपालं, भूभुजां दण्डनायकम् । कृतं वीक्ष्य भयेनेव, सूरोऽप्यस्तमितस्तदा ॥२५५।। दोषायामथ दुर्धर्षा, यदवोऽपि दवोर्जिताः ।। चक्रिरे गरुडव्यूह, चक्रव्यूहजयेच्छया ॥२५६।। अर्धकोटिः कुमाराणां, व्यूहस्यास्य मुखे स्थिताः । शीरि-शार्ङ्गधरौ युद्धदुर्धरौ मूर्धनि स्थितौ ॥२५७।। वसुदेवभुवोऽक्रूरमुख्या द्वादश दुर्धराः । रथलक्षयुता विष्णोरभूवन् पृष्ठरक्षकाः ॥२५८।। पृष्ठे तेषामभूदुग्रसेनः कोटिमितै रथैः । तत्पृष्ठरक्षकास्तस्य, चत्वारः सूनवोऽभवन् ॥२५९।। व्यूहस्य दक्षिणे पक्षे, समुद्रविजयः स्वयम् । तस्थौ परिवृतो वीरर्धातृ-भ्रातृव्य-सूनुभिः ॥२६०॥ चञ्चन्तः पञ्चविंशत्या, रथलक्षैरथाऽपरे । समुद्रविजयं भूपाः, परिवृत्याऽवतस्थिरे ॥२६१॥ वामपक्षे तथोद्दामधामानो रामनन्दनाः । युधिष्ठिरादयः पाण्डुसूनवश्चावतस्थिरे ॥२६२॥ कृतास्त्रताण्डवास्तस्थुः, पाण्डवानां तु पृष्ठतः । भास्वन्तो भूरयो भूपा, धार्तराष्ट्रवधेच्छया ॥२६३।। यमदण्डोग्रदोर्दण्डा, अर्ककर्कशतेजसः । अभूवन् भूरयो भूपाः, परितो व्यूहरक्षिणः ॥२६४॥ इत्येष गरुडव्यूह, विदधे गरुडध्वजः । यं वीक्ष्य विलयं प्राप, दर्पसर्पो विरोधिनाम् ॥२६५।। अथ प्रेषितमिन्द्रेण, जैत्रशस्त्रचयान्वितम् ।
युयुत्सुर्नेमिरारूढो, रथं मातलिसारथिम् ॥२६६।। १. °जयादयः । खंता० ॥ २. °क्ष्य प्रलयं याति, दर्प° खंता० ॥ ३. य °याञ्चितम् खंता० ॥ ४. रथिः खंता० ॥
D:\maha-k.pm5\2nd proof
Page #414
--------------------------------------------------------------------------
________________
5
10
15
20
25
३५८ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् समुद्रविजयेनाथ, चमूनाथपदे स्वयम् । कृष्णाग्रभूरनाधृष्टिरभिषिक्तो महाभुजः ||२६७॥ स्कन्धावारे हरेरासीदथो जयजयारवः । विपक्षक्षितपक्षोभकारी ब्रह्माण्डभाण्डभित् ॥ २६८॥ सैन्यद्वयेऽपि नासीरवीरा युयुधिरे ततः । गर्जन्तोऽस्त्राणि वर्षन्तो, युगान्तघनवद् घनम् ॥२६९॥
गजेन्द्रगर्जिभिस्तूर्यरसितैर्हयहेषितैः । रथघोषैर्भटारावैः, शब्दाद्वैतं जगत्यभूत् ॥२७०॥
जरासन्धभटैर्भग्नानिव वीक्ष्य भटानथ ।
ऊर्ध्वकृत्य भुजादण्डं, धीरयामास केशवः ॥ २७१॥ उत्तस्थिरे महानेमि- पार्था - ऽनाधृष्टयस्त्रयः । तार्क्ष्यपक्षद्वयीचञ्चरूपा भूपावलीवृताः ||२७२|| दध्मुर्निजं निजं शङ्ख, तथामी दुर्धरास्त्रयः । यथा चेतश्चमत्कारं, श्रीनेमेरपि चक्रिरे ॥ २७३ ॥ युद्ध्यमानैः स्फुरन्मानैरथ तै रथिभिस्त्रिभिः । चक्रव्यूहो रयादेव, त्रिषु स्थानेष्वभज्यत ॥२७४॥ इमां वीरत्रयीं व्यूहे, विशन्तीमन्वगुर्नृपाः । दृढीभूताः पटे गाढे, सूचिकामिव तन्तवः ॥ २७५॥ एतान् प्रत्युत्थितान् दुर्योधन-रौधिरि-रुक्मिणः । एतैरथ मिथः षड्भिर्द्वन्द्वयुद्धमुरीकृतम् ॥२७६॥ अथ तद्गृह्यवीराणां, कुप्यत्कीनाशतेजसाम् । मिथो विश्वत्रयत्रासचणः प्रववृधे रणः ॥२७७|| केऽपि भीताः परे क्रुद्धा, न तु कोपोऽप्यजायत । केषाञ्चित् खेलतां शत्रुशिरोभिः कन्दुकैरिव ॥२७८ ।। मौलौ कोऽप्यसिकृत्तेऽपि, दन्तदष्टाधरः क्रुधा । रिपुं जघान हस्तेन, समालम्ब्य गलं बलात् ॥ २७९॥
D:\maha-k.pm5\ 2nd proof
Page #415
--------------------------------------------------------------------------
________________
त्रयोदशः सर्गः ]
कोऽपि प्रसन्नगम्भीरो, वीरो निर्दारयन्नरीन् । दर्शयामास नेत्रौष्ठ - भ्रूमात्रेऽपि न विक्रियाम् ॥ २८०॥ शिरो वैरिशरोत्क्षिप्तं, कस्याप्यालोलवेणिकम् । सखड्गराहुसंभ्रान्त्या, दिवि देवानभापयत् ॥२८१॥ नृत्ते सदृष्टिभ्रूभङ्गं, शत्रौ कृत्तशिरस्यपि । हन्तुर्लोहमयेनापि, शिरः खड्गेन कम्पितम् ॥ २८२॥ जिघांसुमिभमायान्तं, गृहीत्वा कोऽपि शुण्डया । भ्रमयन्नम्बरे भ्रष्टशस्त्रो योद्धुमशस्त्रयत् ॥२८३॥ क्रमव्यापारिताशेषभ्रष्टशस्त्रो रणेऽपरः ।
नखैर्दन्तैरपि रिपून्, बिभिदे सिंहविक्रमः ॥२८४॥ दृशैव त्रासयन् वीरान्, हुङ्कारेणैव कुञ्जरान् । अभ्युद्यतास्त्र एवान्यः, परसैन्यमलोडयत् ॥२८५॥ ध्वान्ते धूलिकृते खड्गः, कस्यापि दलयन्नरीन् । केयूररत्नबिम्बेन, धृतदीप इवाबभौ ॥२८६॥ हत्वा चपेटयैवान्यः, पविपातसमानया । अलूलुठदिभान् भूमौ, पर्वतानिव वासवः ॥२८७॥ आस्फाल्यान्योन्यमन्योऽरिशिरांसि करलीलया । नालिकेरीफलानीव, बभञ्ज भुजकौतुकी ॥२८८॥ हक्कापराङ्मुखः पुच्छे, धृतः केनापि कुञ्जरः । प्राणं कुर्वन् गतौ मुक्तो, मुखाग्रेणापतद् भुवि ॥ २८९॥ अन्योन्यास्फालनोन्मुक्तस्फुलिङ्गैरसिभिस्तदा । धूमायितं प्रदीप्तानां, शिखिनामिव दोष्मताम् ॥ २९०॥ कचग्रहपरः शत्रुहस्तोंऽसादसिना क्षतः । कस्याप्यपतितो हस्तिशोभां शुण्डानिभो ददौ || २९१॥ उद्यन्महा महानेमिर्विरथं रुक्मिणं व्यधात् । तन्महानेमये शक्तिं, राजा शत्रुन्तपोऽक्षिपत् ॥२९२॥
D:\maha-k.pm5\ 2nd proof
[ ३५९
5
10
111
15
20
25
Page #416
--------------------------------------------------------------------------
________________
5
10
15
20
25
३६० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रीनेमिनाथमालोच्य, मातलिर्वज्रसङ्क्रमम् । महानेमिशरे चक्रे, शक्तिस्तेन हताऽपतत् ॥२९३॥ शरैरतत्रसद् दुर्योधनं तत्र धनञ्जयः । बाणवृष्ट्याऽप्यनाधृष्टिर्विधुरं रौधिरं व्यधात् ॥२९४॥ इतोऽपि यदुभिर्वीरैर्वैरिसैन्यं विलोडितम् । जघ्निरे भूरिशो भूपा, द्रुमाद्या माद्यदुद्यमाः ॥ २९५॥ संहताभ्यामितो रामाङ्गजैर्मत्तगजैरिव ।
भीमा - ऽर्जुनाभ्यां कौरव्याः, शरज्यीचक्रिरे क्रुधा ॥ २९६ ॥ वेगालदलक्षसन्धान-मोक्षः पार्थः शरान् किरन् । श्यामप्रभो बभौ धन्वी, वर्षन् धारा इवाम्बुदः ॥२९७॥ अथाऽवलोक्य संहारमूर्तिमर्जुनमातुरः । संभूय भूरिभूपालैर्गर्जन् दुर्योधनोऽरुधत् ॥२९८॥ मुक्तमार्गणसार्थेन, पार्थेन विरथीकृतः । दुर्योधनः समुत्पत्य, प्रपेदे शकुने रथम् ॥२९९॥ बभञ्ज भूभुजो धीरम्मन्यानन्यानपि क्रुधा । पार्थः शरभरैः पद्मान्, धारासारैरिवाम्बुदः ||३००॥ शक्त्याऽवधीद् द्विषां शल्यं, शल्यं युधि युधिष्ठिरः । अमोघेनाऽऽशु वज्रेण, वज्रपाणिरिवाचलम् ॥३०१ || हत्वा दुःशासनस्याऽऽशु, गदयाऽथ व्यदारयत् । उरो दुरोदरच्छद्मजयक्रुद्धो वृकोदरः ||३०२|| सहदेवकरोत्थेन, श्येनेनेव पतत्रिणा । रयादुड्डीयमानेन, चिच्छिदे शकुनेः शिरः ||३०३|| दीप्तं कौरवसेनाया, जीवितव्यमिवेषुभिः । अस्तं निनाय गाण्डीवधन्वा युधि जयद्रथम् ||३०४|| ज्वालाजालैरिव व्योम, व्याप्नुवन् विशिखैरथ । निर्दग्धुमर्जुनं दाववर्णः कर्णः समुत्थितः || ३०५॥ १. 'दूत्कू' खंता० ॥
D:\maha-k.pm5\ 2nd proof
Page #417
--------------------------------------------------------------------------
________________
[३६१
त्रयोदशः सर्गः]
यशोमुक्ताञ्चितं कर्णताडङ्कमिव जीवितम् । हरन् पार्थोऽकृताश्रीकं, कौरवध्वजिनीमुखम् ॥३०६।। मृगेन्द्र इव कर्णेऽस्मिन् , निहतेऽथ मृगा इव । मेनिरे हतमात्मानमहता अपि कौरवाः ॥३०७॥ हते कर्णेऽर्जुनस्याऽऽसीज्जितमेवेति निश्चयः । भीमश्वासमरुत्तूले, जीवत्यपि सुयोधने ॥३०८।। गजेन्द्रसेनासीमन्तो, भीमं तोयधिनिस्वनम् । क्रुद्धो दुर्योधनो राजा, सिंहं मृग इवाक्षिपत् ॥३०९॥ भीमोऽथ शुण्डया धृत्वा, महेभान् समराद् बहिः । दूरं चिक्षेप शेवालजालानीव सरोवरात् ॥३१०।। कल्लोलानिव कुम्भीन्द्रान् , दोऱ्यांमुभयतः क्षिपन् । तदा तरीतुमारेभे, भीमः सङ्गरसागरम् ॥३११॥ दायाद एव भीमस्य, युद्धभागेऽप्यढौकत । सज्जीकृतद्विपकुलो, नकुलोऽथ प्रतिद्विषः ॥३१२।। ततः पाण्डव-कौव्यबलयोः प्रबलस्वनाः । अमिलन्नाशु कीनाशकिङ्करा इव कुञ्जराः ॥३१३।। कौचिद् द्विपौ दृढाघातभ्रष्टदन्तौ रणे मिथः । अस्पृश्येतां कराग्रेण, मन्दमग्रे द्विपीधिया ॥३१४।। कोऽपि प्रतिद्विपं दन्ती, स्वदन्तप्रोतविग्रहम् । उर्ध्वमुत्पाटयामास, कृतान्तायार्पयन्निव ॥३१५।। युद्धेन चलितं योद्धुमक्षमं दन्तमात्मनः । द्विपोऽन्यः शुण्डयोन्मूल्य, तेनाभैत्सीत् प्रतिद्विपम् ॥३१६।। पराङ्मुखौ मिथो भङ्गादभूतां सम्मुखौ पुनः । स्वेभैः परभ्रमात् कौचित् , ताडितौ चलितौ गजौ ॥३१७।। उद्धृत्य शुण्डया कोऽपि, प्रतिदन्तिरदं रणे ।
रुषाऽक्षिपन्मुखे मूर्ती, रिपुकीर्तिमिव द्विपः ॥३१८।। १. 'यनिधिस्व खंता० ॥ २. समरसा खंता० सं० ।।
25
D:\maha-k.pm5\2nd proof
Page #418
--------------------------------------------------------------------------
________________
३६२]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् उत्क्षिप्तः शुण्डया दूरं, केनापि करिणा करी । ततो भूभङ्गभीत्येव, दन्तदण्डे धृतः पतन् ॥३१९।। लज्जयामासतुः स्वं स्वं, योधं कौचन सिन्धुरौ । एकस्त्रस्यन् परः पृष्ठे, व्रजन्नवमताङ्कशः ॥३२०॥ जानन्निवारिभग्नस्य, हृदयं निजसादिनः । करी प्रतिकरीन्द्रेणोपद्रुतः कोऽपि विद्रुतः ॥३२१॥ इतो व्यालोलकल्पान्तकालकल्पं सुयोधनः । भीमं द्विषद्वधाविष्टमभ्यधाविष्ट दुष्टधीः ॥३२२॥ द्यतच्छलं स्मरन भीमस्तथा तं गदयाऽपिषत । यथाऽऽशु पवनेनैव, कीर्णा देहाणवोऽप्यगुः ॥३२३॥ ततो हिरण्यनाभस्य, शरणं तद्बलं ययौ । परिवठ्रनाधृष्टिं, तेऽपि यादव-पाण्डवाः ॥३२४।। हिरण्यनाभसेनानीः, सेनानीरजनीरविः । करैरिव शरैः शोषं, निन्येऽनाधृष्टिवाहिनीम् ॥३२५।। अथाऽऽलोक्य तमायान्तमतुलं मातुलं निजम् । जयसेनो जयाकाङ्क्षी, शिवासूनुः समुत्थितः ॥३२६॥ हिरण्यनाभोऽप्येतस्य, स्यन्दनध्वजमच्छिदत् । जयसेनोऽलुनात् तस्य, ध्वज-वर्मा-ऽश्व-सारथीन् ॥३२७।। क्रुद्धोऽथ दसभिर्बाणैर्जयसेनं जघान सः । मर्माविद्भिरिभं मत्तं, करजैरिव केसरी ॥३२८।। अथ धावन महीसेनो. जयसेनसहोदरः । खड्ग-वर्मधरो दूरात् , क्षुरप्रेणामुना हतः ॥३२९।। अनाधृष्टिरथोत्तस्थे, बन्धुद्वयवधक्रुधा । ऊष्मलो दोष्मतां सीमा, सह भीमा-ऽर्जुनादिभिः ॥३३०।। हिरण्यनाभं सक्रोधमनाधृष्टिरयोधयत् ।
परस्परमढौकन्त, परेऽप्यथ महारथाः ॥३३१॥ १. रणे त° खंता० सं० ॥ २. नोऽच्छिनत् तस्य, खंता० सं० ।।
20
D:\maha-k.pm5\2nd proof
Page #419
--------------------------------------------------------------------------
________________
[३६३
त्रयोदशः सर्गः]
आमूलं वैरिनाराचकीलनेन स्थिरीकृते । धनुर्युजि भुजि कोऽपि, ननन्द प्रहरन् रथी ॥३३२॥ सूते हतेऽपि पादाग्रधृतप्राजनरश्मिकः । हयानवाहयत् कोऽपि, युयुधे च द्विषा रथी ॥३३३।। रथिकः कोऽपि बाणेन, पाणौ वामे कृतक्षते । ध्वजदण्डे धनुर्बद्ध्वा, शरान् साक्षेपमक्षिपत् ॥३३४।। कस्यापि रथिनो बाणा, भेद्यं प्राणाधिका ययुः । अन्तःकृत्ता अपि द्वेषविशिखैर्भुजगा इव ॥३३५।। हन्तुमुच्छलितश्छिन्नमौलिरर्धपथे रथी । कोऽपि प्रतिरथं गत्वा, रिपोर्मुण्डमखण्डयत् ॥३३६।। समरे विरथो व्यस्त्रश्चक्रवर्तीव कोऽप्यभात् । भग्नस्यात्मरथस्यैव, चक्रमादाय शस्त्रयन् ॥३३७।। छिन्नेषु कौतुकाद् योक्तरश्मिषु द्विषता शरैः ।। कस्यापि धनुराकृष्टिस्थाम्नाऽभूदुन्मुखो रथः ॥३३८।। इतः सात्यकिना कृष्णजयार्णवहिमांशुना । जिग्ये भूरिश्रवा भूपो, योक्त्रबद्धगलग्रहात् ॥३३९।। इतो मुर्ताविव क्रोधौ, कृतरोधौ परस्परम् । अयुध्येतामनाधृष्टि-हिरण्यपृतनापती ॥३४०॥ अथोद्धृतासि-फलकौ, बलकौतुककारिणौ । उत्सृज्य रथमन्योन्यं, क्रोधाद् वीरावधावताम् ॥३४१।। अनाधृष्टिकृपाणेन, सणेवाथ सर्पता । हिरण्यस्य समं प्राणानिलैः कीर्तिपयः पपे ॥३४२॥ अत्रान्तरे रणोद्धृतधूलीभिरव धूसरः । अपराब्धौ गतः स्नातुमनामनाय नायकः ॥३४३।। अथाऽऽत्मस्थानमायातौ, सायं व्यूहावुभवपि । कल्पान्तविरतौ पूर्व-पश्चिमाम्भोनिधी इव ॥३४४।।
D:\maha-k.pm5\2nd proof
Page #420
--------------------------------------------------------------------------
________________
३६४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् व्यूहयोरनयोर्वीरव्यूहोऽथ रणकौतुकी । चतुर्युगीमिव श्यामाचतुर्यामीममन्यत ॥३४५।। अथ तद्युद्धकीलालनदीरक्तादिवाम्बुधेः । उदियाय रविः कुप्यत्कान्तदृक्कोणशोणरुक् ॥३४६।। अथो निजं निजं व्यूह, विरचय्य रणोत्सुकाः । अगजिषुर्जरासन्ध-जनार्दनचमूचराः ॥३४७।। जरासन्धाभिषिक्तोऽथ, शिशुपालश्चमपतिः । पुरस्कृत्याश्वसैन्यानि, प्रचचाल प्रति द्विषम् ॥३४८।। अनाधृष्टिरथो वाहवाहिनी स्थिरयन् पुरः । अचस्खलत् खलमम, सिन्धपरमिवाचलः ॥३४९।। उत्पाट्योत्पाट्य निस्त्रिंश-गदा-पट्टिश-मुद्गरान् । ततो युयुधिरे धीरास्तुरङ्गाश्च जिहेषिरे ॥३५०॥ व्यालोलत्पादकटकबद्धवध्रग्रहोत्थितम् । भ्रष्टं कोऽपि समित्यश्ववारमारोहयद्धयः ॥३५१॥ छिन्नाग्रपादतुण्डोऽपि, कोऽप्यश्वः समरान्तरात् । क्रामन् पाश्चात्यपादाभ्यामाचकर्ष निषादिनम् ॥३५२॥ खुराग्रैस्त्रोटचयन्नन्त्रावली द्विड्यातनिःसृताम् । कोऽप्यश्वः समरेऽधावत् , स्वसादिमनसा समम् ॥३५३।। छिन्नमौली द्विषा कौचित् , तुरङ्गम-तुरङ्गिणौ । प्रधावने च घाते च, स्पर्धयेव न निवृतौ ॥३५४॥ अश्वः कोऽप्युरसाऽऽहत्य, साश्ववारान् पुरो हरीन् । धावन्नपातयद् युद्धश्रद्धां च निजसादिनः ॥३५५।। हयतः पतितौ पादकटकस्खलितक्रमौ ।
केशाकर्षादयुध्येतां, शस्त्र्या कौचिदधोमुखौ ॥३५६।। १. निजनिजव्यू खंता० ॥ २. 'त्य च सै सं० ॥ ३. °ष्टिस्ततो वा सं० ॥ ४. वीरा सं०॥
15
D:\maha-k.pm5\2nd proof
Page #421
--------------------------------------------------------------------------
________________
[३६५
त्रयोदशः सर्गः]
सारणेन रणे जघ्ने, तदा रामानुजन्मना । जवनाख्यो जरासन्धयुवराजो महाभुजः ॥३५७।। ततः सुतवधक्रुद्धो, जरासन्धोऽपि जघ्निवान् । दश रामसुतान् तार्श्वव्यूहाघिनखरानिव ॥३५८॥ कृष्णोऽपि शिशुपालस्य, मूर्धानमसिनाऽच्छिनत् । चक्राधिरूढकलशं, कुलाल इव तन्तुना ॥३५९॥ तदाऽष्टाविंशतिस्तत्र, जरासन्धसुता हताः । बलेन मुशलेनाऽऽशु , निजाङ्गजवक्रुधा ॥३६०।। जरासन्धेन चापत्यपेषरोषान्धचक्षुषा । आहतो गदया रक्तं, वमन् भुवि बलोऽपतत् ॥३६१।। तदा बन्धुपराभूतिक्रोधाविर्भूतिदुर्धरः । जरासन्धभुवोऽभैत्सीद् , विष्णुरेकोनसप्ततिम् ॥३६२।। तदोद्धरविरोधेन, क्रोधेन मगधाधिपः ।
ज्वलंश्चचाल कृष्णाय, शरभायेव केसरी ॥३६३।। $इहान्तरे जरासन्धशरासारतिरस्कृते ।
अभवद् यदुसैन्येऽस्मिन् , हतो हरिरिति प्रथा ॥३६४।। तदाऽऽकुलं यदुकुलं, श्रीमान् नेमिविलोकयन् । रथं मातलिना युद्धे, ससम्भ्रममबिभ्रमत् ॥३६५।। अथेन्द्रचापनिर्मुक्तैः, शरैः स्वामी रिपुव्रजम् । आच्छादयदुडुस्तोमं, करैरिव दिवाकरः ॥३६६।। एक एव तदा स्वामी, विश्वरक्षा-क्षयक्षमः । विपक्षक्ष्माभृतां लक्षं, रुरोधाऽघातकैः शरैः ॥३६७।। किरीटेषु ध्वजाग्रेषु , कुन्तप्रान्तेषु सारिषु । फलकेष्वातपत्रेषु , पेतुः प्रभुपतत्त्रिणः ॥३६८।।
१. °न तत्पुत्रपेष खंता० || २. अच्छा खंता० ॥ ३. कुम्भप्रा खंता० ॥
D:\maha-k.pm5\2nd proof
Page #422
--------------------------------------------------------------------------
________________
३६६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ श्रीनेमिसाहाय्यलब्धोत्साहो यदुव्रजः । परेषुमारुतप्रत्तोद्यमो दव इवाज्वलत् ॥३६९।। भीमस्तदा रणक्षोणावन्विष्यान्विष्य कौरवान् । करीवोन्मूलयामास, वनान्तः सल्लकीतरून् ॥३७०।। भास्वानाश्वासनामाप्य, बलोऽपि प्रबलोद्यमः ।
अरीन् व्यरीरमद् वायुः, कज्जलध्वजवज्जवात् ॥३७१॥ ६६ सद्योऽङ्गजव्रजध्वंसोबुद्धकंसवधक्रुधा । जिष्णुं जगाद जाज्वल्यमानधीर्मगधाधिपः ॥३७२।। अयुध्यमानो मल्लानां, पश्यन् कौतूहलं छलात् । अरे ! वीरकुलोत्तंसः, कंसः किल हतस्त्वया ॥३७३॥ तस्मिन् रणाङ्गणोत्ताले, काले दत्तप्रयाणके । पलाय्याऽऽशु प्रविष्टोऽसि, पयोधिपरिखां पुरीम् ॥३७४।। तवाद्य केन दैवेन, दत्ता दुर्मद ! दुर्मतिः ? । स तादृशो दृशोर्मार्गे, यदस्माकमढौकथाः ॥३७५।। कुक्षौ कस्यां स कंसोऽस्ति ?, वद त्वां हन्मि हेलया । प्रतिज्ञां पूरयाम्यद्य, तां जीवयशसश्चिरात् ॥३७६।। ततस्तमाह गोविन्दः, किमालपसि बालिश ! ? । कंसकुञ्जरसिंहस्य, जरद्गव इवासि मे ॥३७७॥ कंसोऽस्ति वामकुक्षौ मे, कुक्षिः शून्यस्तु दक्षिणः । इहाऽऽविश जवाद् येन, तृप्तः खेलामि भूतले ॥३७८।। प्रतिज्ञां पूरय रयात् , तां जीवयशसोऽधुना । त्वत्प्रेयसीनां सार्थेन, यात्वसौ दहनाध्वना ॥३७९।। अथ क्रुद्धोऽक्षिपद् बाणान् , मगधश्चिच्छिदुश्च तान् । दिवि कृष्णशरा भानुकरानिव पयोधराः ॥३८०।। पर्जन्याविव गर्जन्तौ, तर्जयन्तावुभौ मिथः ।
युयुधाते क्रुधा तेज:पिञ्जरौ कुञ्जराविव ॥३८१॥ १. °त्तोत्साहो दव खंता० सं० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #423
--------------------------------------------------------------------------
________________
[३६७
10
त्रयोदशः सर्गः]
तयोस्तदेषुजातेन, जाते नभसि मण्डपे । नापूरि नाकनारीणां, रणालोकनकौतुकम् ॥३८२।। शस्त्रैस्तमपरैः शत्रमजेयं परिभावयन् । मंगधेशोऽस्त्रमाग्नेयं, वाग्नेयं विशिखे न्यधात् ।।३८३।। ज्वलनः प्रज्वलन्नुद्यद्धूमलेखाङ्कितस्तदा । शत्रुदाहं प्रतिज्ञातुं , मुक्तचूल इवाभवत् ॥३८४॥ अथाऽऽलोक्य बलं ज्वालाजिह्वज्वालाकुलाकुलम् । अम्भोदास्त्रम् महारम्भो, जम्भारेरनुजोऽमुचत् ॥३८५।। नैकं केशवसैन्यानि, तापयन्तं हुताशनम् । महोऽपि मगधेशस्य, शान्ति निन्युस्तदाऽम्बुदा ॥३८६।। धृतेन्द्रचापो निस्तापः, शरासारैस्तदाऽम्बुदः । श्रीनेमिरिव नीलश्रीररिसैन्यानि बद्धवान् ॥३८७|| विलोकयन् नृपो मेघधारासाराकुलं बलम् । यशोमालिन्यमुच्छेत्तुं , मुमुचेऽस्त्रं स पावनम् ॥३८८।। द्रुतं विदुद्रुवे वातैर्घनडम्बरमम्बरम् । मगधेशप्रतापश्च, भास्वान् दुःसहतामधात् ॥३८९।। सङ्कोचं पृतनाङ्गेषु , कुर्वाणं भ्रमिदुर्धरम् । वायुप्रकोपं हन्ति स्म, हरिर्वाताशनौषधैः ॥३९०।। यशःक्षीरं च वातं च, पीत्वा ते मगधेशितुः । प्रतापदीपं फूत्कारैः, शमयन्ति स्म पन्नगाः ॥३९१।। अथो फणिफणाघातकातरां वीक्ष्य वाहिनीम ।। मुमोचास्त्रं नृपो धैर्यचारु गारुडमुत्कटम् ॥३९२।। ततपक्षास्ततो लक्षसङ्ख्या रुरुधुरुद्धराः । गरुडा गगनं मेरुकुलोत्पन्ना इवाद्रयः ॥३९३।। गरुडैरथ कंसारि गास्त्रे विफलीकृते ।
भास्वानपि मुमोचास्त्रं, तामसं नाम सङ्गरे ॥३९४।। १. माग° खंता० ॥ २. स्तथा खंता० ॥ ३. °म्बरे खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #424
--------------------------------------------------------------------------
________________
5
10
15
20
25
३६८ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् विदधानैस्तदाऽपास्तवार्त्तं मार्तण्डमण्डलम् । अन्धकारैर्जगन्नेत्रबन्दिकारैर्विजृम्भितम् ॥३९५॥ वलितैः स्खलितैरङ्गैर्निजैरेव परैरिव । अपश्यन्तोऽप्यबध्यन्त, जरासन्धबले भटाः || ३९६|| मुमोचास्त्रमथ प्रौढवैरो वैरोचनं नृपः । प्रतापैरिव तद् भानुभारैराविरभावि खे ॥३९७॥ मूलेषु जग्मुर्नागानां, तुरङ्गि-रथि-पत्तयः । नारायणबले तापाक्रान्ता यान्तु क्व दन्तिनः ? ||३९८ || आहवै राहवीयास्त्रं, निदधेऽथ यदूद्वहः । चेलुस्ततः करालास्या, राहवो बहवोऽम्बरे || ३९९॥ अगिलन्नथ मार्तण्डमण्डलानि सहस्रशः । आकाशद्रुफलानीव, ते पक्षिण इव क्षणात् ॥४००|| अतृप्ता इव मार्तण्डमण्डलैर्गिलितैरथ । विधुभ्रान्त्येव तेऽधावन्, परवीराननान्यभि ||४०१॥ लीलानिष्फलिताशेषदिव्यास्त्रेषु प्रमाथिषु । राहुष्वथ क्रुधा चक्रं, प्रतिचक्री मुमोच तत् ||४०२॥ बहूनामपि राहूणामथाऽऽधाय वधं युधि । हरिं प्रत्यचलच्चक्रं, सहस्रांशुसहस्ररुक् ||४०३|| सम्भूय यदुभिर्मुक्तान्यपि शस्त्राणि भस्मयत् । दावपावकच्चक्रं, वनमालिनमभ्यगात् ॥ ४०४॥ आसन्नेऽपि तदाऽऽयाते, चक्रेऽस्मिन्नर्ककर्कशे । नाऽगाद् गोविन्दवक्त्रेन्दुर्मन्दिमानं मनागपि ॥४०५॥ तदा यादवसैन्यानामाकुलैस्तुमुलारवैः । परमार्थविदोऽप्यन्तश्चक्षुभुः कुलदेवताः ॥४०६|| क्रुद्धस्त्रीमुक्तताडङ्कताडं कष्टप्रदं तदा । नाभिपिण्डिकया चक्रं, तत् पस्पर्श हरेरुरः ॥ ४०७|| १. प्ययुध्य खंता० ॥ २. प्रधाविषु खंता० ॥
D:\maha-k.pm5 \ 2nd proof
Page #425
--------------------------------------------------------------------------
________________
10
त्रयोदशः सर्गः]
[३६९ उत्को यावज्जरासन्धः, पश्यत्यरिशिरश्छिदाम् । तावद् विष्णो: करे चक्रं, ददर्श व्योम्नि भानुवत् ॥४०८।। अभवद् वासुदेवोऽद्य, नवमोऽयमिति ब्रुवन् । विष्णौ व्यधित गन्धाम्बु-पुष्पवृष्टिं सुरव्रजः ॥४०९।। पूर्वाब्धिरिव कल्लोले, रवि चक्रं करे दधत् । अथ कृष्णः कृपाविष्टो, जरासन्धमदोऽवदत् ॥४१०।। आजीवमज्रिराजीवभ्रमरीभूय भूयसीम् । भज लक्ष्मी जरासन्ध !, बन्धो ! सन्धेहि जीवितम् ॥४११॥ अथाभ्यधाज्जरासन्धो. मधा गोविन्द ! माद्यसि । मदुच्छिष्टेन लब्धेन, चक्रेण च्छत्रधारवत् ॥४१२॥ तदुच्चैर्मुञ्च मुञ्चाहो !, चक्रं मां प्रति सम्प्रति । रे रे ! मदीयमेवेदं, प्रभविष्यति नो मयि ॥४१३।। ततः कृष्णकरोन्मुक्तं, स्फुलिङ्गैः पिङ्गयद् दिशः । तदायुधं जरासन्धस्कन्धबन्धं द्विधा व्यधात् ॥४१४।। चतुर्थं नरकं निन्ये, जरासन्धः स्वकर्मभिः । जयोज्ज्वलस्तु कृष्णोऽस्थाद् , वसुदेवागमोत्सुकः ॥४१५।। जरासन्धवधं श्रुत्वा, तद्गृयैः खेचरैरितः । विमुच्य रणसंरम्भं, वसुदेवः समाश्रितः ॥४१६।। गृहीतोपायनैः साकं, तैर्विद्याधरपुङ्गवैः । प्रद्युम्न-साम्बवान् कृष्णं, वसुदेवः समाययौ ॥४१७।। अथ प्रीतो हरिः सर्वैः, खेचरैर्भूचरैर्वृतः । वसुधां साधयामास, त्रिखण्डां चण्डविक्रमः ॥४१८।। भरतार्द्धं विजित्याथ, प्रविष्टो द्वारकापुरीम् । स भेजे सम्भृतं भूपैरभिषेकमहोत्सवम् ॥४१९।। सम्बन्धि-बन्धुवर्गेषु , सेवकेषु सुहृत्सु च ।
यथौचित्यं ददौ राज्यसंविभागं गदाग्रजः ॥४२०॥ १. तुर्थन खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #426
--------------------------------------------------------------------------
________________
३७०]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इत्थं निर्मथिताशेषोपसर्ग-ग्रह-विग्रहः । गोविन्दो विदधे न्यायधर्मशर्ममयीं महीम् ॥४२१।। परिचरति पुरीयं वारिधौ न्यायधर्मव्यतिकरमकरन्दस्यारविन्दस्य लक्ष्मीम् । जितसितकरमूर्तिस्फूतिभिः सच्चरित्रैरिह विहरति हंसः कंसविध्वंसनोऽसौ ॥४२२।। ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्यके महाकाव्ये
हरिविजयो नाम त्रयोदशः सर्गः समाप्तः ॥ विश्वस्मिन्नपि वस्तुपाल ! जगति त्वत्कीर्तिविस्फूर्तिभिः, श्वेतद्वीपति कालिकाकलयति स्वर्मालिकानां मुखम् । यत्तैस्तावककीर्तिसौरभमदान्दारमन्दादरे, वर्गे स्वर्गसदां सदा च्युतनिजव्यापारदुःस्थै स्थितम् ॥१॥
॥ ग्रन्थाग्रम् ४३० ॥ उभयम् ४६९०॥
१. °म् ४०४ । उभयं ग्रंथ ४५७९ वता० ॥
D:\maha-k.pm5\2nd proof
Page #427
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः ॥ खेलन्नितोऽपि शैवेयः, कृष्णायुधगृहं गतः । यामिकेन निषिद्धोऽपि, पाञ्चजन्यं करेऽकरोत् ॥१॥ शङ्खमादाय हंसायमानमाननपङ्कजे । नेमिर्दध्मौ दृढध्वानबधिरीकृतविष्टपः ॥२॥ चुचुम्ब मत्सुतं शङ्ख, विश्वस्वामीति हर्षतः । वीचीहस्तैर्ननाब्धिस्तेन ध्वानेन विस्तृतैः ॥३।। दध्मौ मदधिकप्राणः, क: कम्बुमिति चिन्तयन् । कृष्णः शस्त्रगृहारक्षैविज्ञप्तो नेमिविक्रमम् ॥४॥ अथाऽऽगतं पुरो नेमि, प्रीतः प्राह जनार्दनः । निजं भुजबलं भ्रातर्मम युद्धेन दर्शय ॥५॥ जगादाथ जगन्नाथो, युक्तो नैव रणोत्सवः । बाहुवल्लिविनामेन, मन्तव्यस्तु बलावधिः ॥६॥ प्रतिपद्येति कृष्णेन, धृतमत्यायतं भुजम् । वज्रार्गलनिभं नेमिणालवदनामयत् ।।७।। धृतेऽपि नेमिना बाहौ, बाहुयुग्मेन केशवः । ललम्बे द्रुमशाखायां, शाखामृग इवोत्प्लुतः ॥८॥ नेमेन॑मयितुं बाहुमशक्तः प्राह केशवः । जेतास्मि त्वबलेनाहं, साहङ्कारानपि द्विषः ॥९॥ एवंविधबलोद्दामोऽरिष्टनेमिर्ग्रहीष्यति ।
मम राज्यमिति ध्यायन्नूचे देवतया हरिः ॥१०॥ १. करे दधौ सं० ॥ २. ते तु ने° खंता० सं० ॥ ३. ° म° खंता० ॥
D:\maha-k.pm5\2nd proof
Page #428
--------------------------------------------------------------------------
________________
5
10
1111
15
20
25
३७२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पुरा नमिजिनेनोक्तं, भावी नेमिर्जिनः स हि । कुमार एव भविता, व्रती तन्मा भयं विधाः ॥११॥ मत्वेदमथ सम्मानमतिमात्रं जिनेशितुः । चकार रुक्मिणीकान्तो, रेवतीरमणोऽपि च ॥१२॥ अविकारिमनाः स्वामी, यौवनस्थोऽपि बालवत् । अखेलदस्खलन्नन्त-पुरेऽपि बल - कृष्णयोः ||१३| §§ अथ कृष्णो वसन्तर्तौ, सान्तःपुर-पुरव्रजः । जगाम स्वामिना साकं, रैवताचलकाननम् ॥१४॥ तत् कृष्णेन समं नेमिरक्रीडत् कामिनीजनैः । स्रग्भिः प्रत्युपकुर्वाणोऽप्यविकुर्वाणमानसः ॥१५॥ अहर्दिवमिति क्रीडां, विधाय गरुडध्वजः । आजगाम पुनर्द्वारवतीं श्रीनेमिना सह ||१६|| ऋतुराजमथो जित्वा, वसन्तं भुवनेऽद्भुतम् । ग्रीष्मर्तुरुद्ययौ चण्डमार्तण्डेन प्रतापवान् ॥१७॥ श्रीचन्दनरसै धतवसनैरपि देहिनः । मूर्तैग्रष्मर्तुराजस्य, यशोभिरिव रेजिरे ॥१८॥ हृते नदी-नदादीनां, सर्वस्वे भास्वतः करैः । नदीनदेशः स्मेरोऽभूत्, धिगहो ! जलधीहितम् ॥१९॥ प्रतापं तपनस्योच्चैस्तदा वीक्ष्येव वैरिणः । पेतुर्भीतानि शीतानि, कूपेष्विति हिमं पयः ॥२०॥ नभोऽपि प्रसृतं मन्ये, घर्महृत्पवनाशया । तच्चिराल्लङ्घ्यतेऽर्केण, महान्तस्तेन वासराः || २१॥ §§ अत सान्त-पुरो विष्णुर्नेमिना सह जग्मिवान् । तदैव रैवतोद्यानसरसीं क्रीडितुं रसी ॥२२॥
सरसि स्वच्छनीरेऽस्मिन् समं स्त्रीभिर्बभौ हरिः । व्योम्नीव चन्द्रिकापूर्णे, ताराभिः सह चन्द्रमाः ||२३|| १. प्रजः खंता० ॥। २. 'ते तदा नदा' खंता० ॥
D:\maha-k.pm5 \ 2nd proof
Page #429
--------------------------------------------------------------------------
________________
[३७३
चतुर्दशः सर्गः]
गौराङ्गीषु च खेलन्तौ, सहेलं हरि-नेमिनौ । चञ्चच्चम्पकमालासु , भेजाते भ्रमराविव ॥२४॥ स्त्रीणां नितम्बसम्बन्धवृद्धाम्बुपिहिताम्बुजे । मुखाम्बुजेषु भृङ्गाणां, दृशः सरसि बभ्रमुः ॥२५।। स्वस्तनप्रतिमां वीक्ष्य, धावत्यूर्मों मृगीदृशः ।। हरिं भेजुर्भयादम्भ:कुम्भिकुम्भस्थलभ्रमात् ॥२६॥ लोलदम्भोरुहकरै, रसवद्भिस्तरङ्गकैः । निपत्य चपलैः कान्तवक्षोजेषु व्यलीयत ॥२७॥ जलयन्त्रोज्झितं नीरं, मुहुर्मार्जयतः करात् । सङ्क्रान्तमिव रागेण, तदा नेत्रेषु योषिताम् ॥२८।। स्त्रीणां तदा कराघातैर्जले गर्जति मेघवत् । नृत्ताग्रीष्ममपि प्रावृट्कालयन्ति स्म केकिनः ॥२९।। मनोमुदे वरं मुक्त्वा , देवरं प्रति नेमिनम् । तास्ततश्चक्रिरे नीरप्रपञ्चं नर्मकर्मठाः ॥३०॥ करोद्भूतैरपां पूरैरथ तासां निरन्तरैः । तदा न विव्यथे नेमिरब्दमुक्तैरिवाचलः ॥३१॥ समन्ततः समं ताभिः, कृतप्रतिकृतौ कृती । चिक्रीड नेमिनाथोऽपि, तदा पाथोभिरद्भुतम् ॥३२॥ इति खेलन्तमालोक्य, तदानीं नेमिनं मुदा । कृतार्थीकृतदृक् तस्थौ, चिरं पयसि केशवः ॥३३॥ निर्गत्य सरसस्तीरे, तदा तस्थुः ससम्मदाः । अब्देव्य इव देदीप्यमाना माधवयोषितः ॥३४॥ अथ निःसृत्य दन्तीव, नेमिनाथोऽपि पल्वलात् । लताभिरिव कान्ताभिस्ताभिर्व्याप्ते पदे ययौ ॥३५।। प्रहृष्टा रुक्मिणी रुक्मपीठे नेमिं न्यवेशयत् ।
वाससा दाससामान्यमङ्गे चास्य मृजां व्यधात् ॥३६॥ १. खाम्भोजे° खंता० सं० ॥ २. जुर्भिया द्वा:स्थकु सं० ॥
D:\maha-k.pm5\2nd proof
Page #430
--------------------------------------------------------------------------
________________
३७४]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथाऽऽह रुक्मिणी नेमिनाथं मधुरया गिरा । अहं किञ्चन वच्मि त्वां, देवरं देव ! रञ्जिता ॥३७॥ जितं बलेन कान्त्या च, केशवं बान्धवं जय । विधाय बद्धसम्बन्धमवरोधवधूजनम् ॥३८॥ श्रीनाभेयादयस्तीर्थकराः के न मुमुक्षवः ? । परिणीय समुत्पन्नसूनवो दधिरे व्रतम् ॥३९॥ त्वमप्यतो विवाहेन, पितृ-भ्रातृ-सृहज्जनम् । आनन्दय दयासार !, दयास्थानमिदं महत् ॥४०॥ इत्युक्त्वा रुक्मिणी सत्यभामाप्रभृतिभिः सह । पपात पादयोर्नेमेः, पाणौ दीन इवालगत् ॥४२॥ अन्येऽपि यदवः सर्वे, विवाहे विहिताग्रहाः । बभूवुर्नेमिनाथस्य, पुरः पटुचटूक्तयः ॥४३॥ स्त्रिय एता अमी मूढास्तदेषामित्थमाग्रहे । कालनिर्गमनं कर्तुं , युक्तं वचनमाननम् ॥४४॥ कदाचिदपि लप्स्येऽहमिहार्थे सन्धिदूषणम् । ध्यात्वेदमोमिति प्रोचे, श्रीनेमिस्तानमोदयत् ॥४५।। शिवा-समुद्रविजयौ, तत्कथाकथके नरे । दातुं नापश्यतां वस्तु , राज्येऽप्यानन्दमानतः ॥४६॥ स्वबन्धोरुचितां कन्यामन्विष्यन्नथ केशवः । अभाषि भामयाऽऽस्ते यन्मम राजीमती स्वसा ॥४७।। हरिः स्मृत्वाऽथ तां स्मित्वा, ययौ यदु-बलैः समम् । निवासमुग्रसेनस्य, नभोदेशमिवांशुमान् ॥४८॥ अभ्युत्थायोग्रसेनोऽपि, विष्वक्सेनं ससम्भ्रमः । भद्रपीठे निवेश्याग्रे, तस्थावादेशलालसः ॥४९।। याचितो नेमये राजीमती कृष्णेन स स्वयम् । तथेति प्रतिपद्याथ, सच्चक्रे चक्रिणं मुदा ॥५०॥
D:\maha-k.pm5\2nd proof
Page #431
--------------------------------------------------------------------------
________________
चतुर्दश: सर्ग: ]
ततः कृष्णेन विज्ञप्तः, समुद्रविजयो नृपः । विवाहलग्नमासन्नं, पृष्टवान् क्रोष्टुकिं तदा ॥५१॥ दत्तेऽथ श्रावणश्वेतषष्ठ्यां क्रोष्टुकिना दिने । उग्रसेन-समुद्रोर्वीनाथौ तूर्णमसज्जताम् ॥५२॥ अथ पाणिग्रहासन्नदिने नेमिं यदुस्त्रियः । प्राङ्मुखं स्थापयामासुस्तारप्रारब्धगीतयः ॥५३॥ तमस्नपयतां प्रीत्या, राम - दामोदरौ स्वयम् । बद्धप्रतिसरं नेमिप्रभुं नाराचधारिणम् ॥५४॥ अगाधथोग्रसेनस्य, निकेतं तार्क्ष्यकेतनः । स्वयं तद्विधिना राजीमतीमप्यध्यवासयत् ॥५५॥ अथाऽऽगत्य गृहं विष्णुरिमां निर्वाह्य शर्वरीम् । मुदा संवाहयामास, विवाहाय, जगद्गुरुम् ॥५६॥ अथ श्वेतांशुवल्लोकदृक्कैरवविकासकः । श्रीनेमिः स्वेतशृङ्गारः, श्वेताश्वं रथमास्थितः ॥५७॥ तूर्यनिर्घोषसंहूतपुरुहूतवधूजनः । बन्दिवृन्दमुखोन्मुक्तैः, सूक्तैर्मुखरिताम्बरः ॥५८॥ गीयमानगुणग्रामो, हृष्टैर्बन्धुवधूजनैः । कामं जामिसमूहेन, क्रियमाणावतारणः ॥५९॥ समं समग्रैर्यदुभिर्यदुनारीभिरप्यथ । उग्रसेनगृहासन्नो, जगाम जगदीश्वरः ||६० || कलापकम् ॥ वयस्याभिरभिप्रायविद्भिः सा प्रेरिता ततः । गवाक्षमाययौ राजीमती नेमिदिदृक्षया ॥ ६१ ॥ आयाति विश्वमालिन्यभिदि नेमौ भयाद् गतम् । पश्चाल्लक्ष्मेव वक्त्रेन्दोर्दधाना कबरीभरम् ॥६२॥
सीमन्तसीम्नि बिभ्राणा, मुक्तास्तबकमद्भुतम् । लावण्याम्भोधिसम्भूतनवनिर्लाञ्छनेन्दुवत् ॥६३॥ १. 'तपुरीजनः खंता० सं० ॥ २. कुलकम् वा० ॥
D:\maha-k.pm5\ 2nd proof
"
[ ३७५
5
10
15
20
25
Page #432
--------------------------------------------------------------------------
________________
३७६]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् मदनद्विरदालनमणिस्तम्भानुकारिणा । भालस्थलस्थकाश्मीरतिलकेन विभूषिता ॥६४॥ समारूढरति-प्रीतिप्रियशैलूषशालिना । भ्रूरज्जुसज्जितेनोच्चै सावंशेन भासुरा ॥६५॥ दृग्भ्यां योग्याकृते क्षिप्तः, कर्णकोटरमध्यगैः । विशिखैरिव राजन्ती, कटाक्षेतॄतपातिभिः ॥६६।। अन्तर्भित्तिसदृग्नासाविभक्तौ मणिभासुरौ । कपोलौ बिभ्रती कामप्रेयस्योर्वासवेश्मवत् ॥६७|| आस्येन्दुना निपीतस्य, शशाङ्कयशसोऽधिकान् । उद्गारानिव तन्वाना, स्मितदन्तद्युतिच्छलात् ॥६८।। प्रियानुरागं चित्तान्तरमान्तमिव निर्भरम् । उद्भ्रान्तमधरच्छायाच्छद्मना दधती मुखे ॥६९।। क्रष्टुं नाभीहृदादीशदग्धं मग्नमिव स्मरम् । दाम्नेवास्येन्दमुक्तेन, मुक्ताहारेण हारिणी ॥७०॥ दधाना मेखलारत्नं, दीपरूपमिव स्मरम् । उद्यत्कज्जललेखाभरोमराजिविराजितम् ॥७१॥ पादाभ्यामङ्गलिश्रेणिशोणितक्षोणिमण्डला । तर्जयन्तीव पद्मानि, मणिनूपुरसिञ्जितैः ॥७२।। हर्षपीयूषवर्षेणोद्भिन्नरोमाङ्करोत्करा । साऽऽरुरोह वरारोहा, गवाक्षं वीक्षिता जनैः ॥७३॥ द्वादशभिः कुलकम् ॥ विश्वातिशायिसौभाग्य-भाग्य-लावण्यसम्पदम् । पिबन्ती निर्निमेषाक्षी, सा देवीभूयमन्वभूत् ॥७४|| विवोढुमप्युपायान्तं, सा तं वीक्ष्य व्यचिन्तयत् । एतत्पाणिग्रहे योग्यं, भाग्यं किं मे भविष्यति ? ॥७५।। इतश्चाऽऽकर्णयन् नानाजीवानां करुणं रखम् ।
जानन्नपि जिनोऽपृच्छत् , किमेतदिति सारथिम् ॥७६।। १. अयं श्लोक: वता० नास्ति ।। २. भवेदिति खंता० सं० ॥ ३. °रुणारवम् खंता० सं० ॥
20
D:\maha-k.pm5\2nd proof
Page #433
--------------------------------------------------------------------------
________________
[३७७
चतुर्दशः सर्गः]
अथ सारथिनाऽभाषि, देवताऽऽतिथ्यकृते तव । उग्रसेनोऽग्रहीज्जीवान् , जल-स्थल-नभश्चरान् ॥७७।। तत् सर्वेऽपि कृपाकान्त !, वाटकान्तः स्थिता अमी । तन्वते तुमुलं प्राणभयं येन महाभयम् ॥७८॥ तदुवाच यदुस्वामी, यत्रामी सन्ति जन्तवः । स्यन्दनं नय तत्रामुमित्यकार्षीच्च सारथिः ॥७९॥ अथ व्यलोकि दीनास्यैः, प्राणिभिर्वध्यतां गतैः । स्वोक्त्या रक्षेति जल्पद्भिः, पितेव तनुजैः प्रभुः ॥८०॥ करुणाकरिणीकेलिकाननेनाथ नेमिना । अमी सर्वेऽप्यमोच्यन्त, जवादादिश्य सारथिम् ॥८१॥ मुक्तेषु तेषु जीवेषु , करुणावीचिवाधिना । स्यन्दनो जगतां पत्या, प्रत्यावासमचाल्यत ॥८२।। शिवा समुद्रविजयः, कृष्ण-रामादयोऽप्यथ । स्वस्वयानं समुत्सृज्य, श्रीमन्नेमिनमभ्यगुः ॥८३।। ततो नेमिनमूचाते, पितरौ साश्रुलोचनौ । त्वया जात ! किमारब्धमिदं नः प्रतिलोमिकम् ? ॥८४।। प्रभुः प्राह मयाऽऽरब्धमेतद्विश्वानुकूलिकम् । पशुवन्नोचयिष्यामि, यद् युष्मान् स्वं च बन्धनात् ॥८५।। तदाकाथ मूर्छालौ, पितरौ पेततुः क्षितौ । चन्दनादिभिराश्वास्य, कृष्णस्तौ नेमिमभ्यधात् ॥८६।। धिक् ! ते विवेकितामेतां, पशूनप्यनुकम्पसे । दोदूयसे पुनर्मातृ-पितृ-बन्धु-सुहृज्जनान् ॥८७।। "ततोऽभ्यधात् प्रभुः कृष्ण !, नोक्तं युक्तमिदं त्वया । विचार चिरं बन्धो !, निर्बन्धस्याऽऽयतिं मम ॥८८॥
१. न्तधृता सं० ॥ २. °भ्ययुः खंता० ॥ ३. °मेतान् , पशू खंता० ॥ ४. त् पुनः कृ खंता० ॥
D:\maha-k.pm5\2nd proof
Page #434
--------------------------------------------------------------------------
________________
5
10
15
20
३७८ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् संसारसुखमापातमधुरं स्यादपथ्यवत् । प्रियङ्करः प्रियश्चायं, शमस्तु कटुजायुवत् ॥८९॥ सर्वेषां तत् प्रियाकर्तुं प्रशमोऽयं श्रितो मया । हितं यत् परिणामे हि, हितं तत् पारमार्थिकम्" ॥९०॥ इत्युक्त्वा स्वजनेष्वश्रुगद्गदेषु रुदत्स्वपि । समाजगाम श्रीनेमिर्गृहमुद्वाहनिःस्पृहः ॥९१॥ तदा च समयं ज्ञात्वा, प्रभुर्लोकान्तिकामरैः । मुदा विज्ञपयाञ्चक्रे, नाथ ! तीर्थं प्रवर्तय ॥ ९२ ॥ अथाऽसौ वार्षिकं दानं, दातुं प्रारब्धवान् प्रभुः । कारुण्यसागरः क्लृप्तव्रतग्रहणनिश्चयः ॥९३॥ अन्तश्चलिते विश्वस्वामिन्यथ रवाविव । भेजे मूर्च्छामियं राजीमती राजीविनीव सा ॥९४॥ अमन्दैचन्दनस्यन्दैः, कौमुदीकोमलैरथ । अभिषिक्ता वयस्याभिर्बुद्धा कुमुदिनीव सा ॥९५॥ सकज्जलैरश्रुजलैः, कपोललुलितैरथ । विललापेयमेणाङ्कबिम्बयन्ती मुखाम्बुजम् ॥९६॥ "रे दैव ! यदि भाले मे, न नेमिलिखितः पतिः । ततः किमियतीं भूमिं, त्वयाऽहमधिरोपिता ? ॥९७॥ यदि नेर्मनि मे भावी, भर्ता किं ढौकितस्ततः ? | तन्नाऽलब्धनिधेर्दुःखं, दृष्टनष्टनिधेर्हि यत् ॥९८॥ क्वाऽहं ? क्व नेमिरित्यासीत्, त्वत्पतित्वे मनोऽपि न । त्वद्गिरैव विवाहार्थे, स्वामिन्नस्मि प्रतारिता ॥९९॥
त्वयाऽरोपि ममोद्वाहमनोरथतरु स्वयम् । उन्मूलयन्निमं स्वामिनात्मनोऽपि न लज्जसे ? ॥१००॥
१. ° यस्यायं खंता० ॥ २. 'षु वद° खंता० ॥ ३ ° न्दचन्द खंता० सं० ॥ ४. यन्नमुं स्वा खंता० ॥
D:\maha-k.pm5 \ 2nd proof
Page #435
--------------------------------------------------------------------------
________________
[३७९
चतुर्दशः सर्गः]
क्रन्दन्तीति वयस्याभिर्निषिद्धा कथमप्यसौ । निश्चिकायेति शैवेय, एव देवोऽस्तु मे गतिः" ॥१०१।। ववर्ष वार्षिकं दानमितश्च श्रीशिवासुतः । समुद्रविजयादीनां, जलं च नयनोच्चयः ॥१०२॥ क्लृप्तदीक्षाभिषेकोऽयमथाशेषैः सुरेश्वरैः । नाम्नोत्तरकुरुं रत्नशिबिकामारुरोह सः ॥१०३॥ सुरा-ऽसुर-नरैर्मातृ-जनक-स्वजनैरपि । स्वामी परिवृतो राजपथेन प्राचलन्मुदा ॥१०४॥ तदाऽऽलोक्य गृहासन्नं, प्रसन्नं नेमिनं जिनम् । अवाप व्याकुला राजीमती मूर्छा मुहुर्मुहुः ॥१०५।। अथाऽऽससाद श्रीनेमिः, सहस्राम्रवणं वनम् । वनान्तलक्ष्मीधम्मिल्लतुल्यरैवतकाचलम् ॥१०६।। पूर्वाह्ने श्रावणश्वेतषष्ठ्यां षष्ठेन स प्रभुः । पूर्णाब्दत्रिशतीकोऽथ, प्राव्रजत् त्वाष्ट्रगे विधौ ॥१०७॥ प्रतीष्य केशान् देवेशो, दूष्यं स्कन्धे विभोय॑धात् । तान् परिक्षिप्य दुग्धाब्धौ, तुमुलं च न्यषेधयत् ॥१०८॥ सामायिकमथाऽऽदाय, मनःपर्ययमासदत् । श्रीमान् नेमिश्च सौख्यं च, प्रपेदे नारकैरपि ॥१०९।। भूभुजः प्राव्रजंस्तत्र, सहस्रं सह नेमिना । स तैः प्रभाद्भुतैर्व्याप्तः, सहस्रांशुरिवाऽऽबभौ ॥११०।। अथ नत्वा गते लोके, परमान्नेन पारणम् । द्वितीयेऽह्नि विभुश्चक्रे, वरदत्तद्विजौकसि ॥१११॥ अथोत्सवे कृते तत्र, त्रिदशेशैर्यथाविधि । विजहारन्यतः स्वामी, कर्मनिर्मथनोद्यतः ॥११२।। रथनेमिरथो नेमेरनुजो मदनातुरः ।
उपाचरच्चिरं राजीमती पाणिग्रहेच्छया ॥११३।। १. वात्मजः सं० ॥
D:\maha-k.pm5\2nd proof
Page #436
--------------------------------------------------------------------------
________________
३८०]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् हेमपात्रेऽन्यदा पीतं, वान्त्वा दुग्धं प्रयोगतः । पिबेदमिति तं नेमिरथं राजीमती जगौ ॥११४।। स तामुवाच स्वानोऽस्मि, किमु वान्तं पिबामि यत् ? । साऽप्याह नेमिवान्तां मां भोक्तुकामोऽसि किं ततः ? ॥११५।। आश्विने मासि पूर्वाह्नेऽमावास्यायां कृताष्टमः । वेतसाधः प्रभुः प्राप, केवलं त्वाष्ट्रगे विधौ ॥११६।। देवैः समवसरणे, विहितेऽथ यथाविधि । अलञ्चक्रे विभुः सिंहासनं सिंह इवाचलम् ॥११७॥ अथाऽऽगतं विभुं मत्वा, हरिः परिजनैः समम् । समागत्य नमस्कृत्य, जिनं हृष्टो निविष्टवान् ॥११८॥ ततश्च वरदत्तादीनेकादश गणेश्वरान् । विभुः प्रवर्तिनी चक्रे, राजपुत्रीं च यक्षिणीम् ॥११९।। देवक्युदरजैः षड्भिर्द्वात्रिंशद्वल्लभायुतैः । नागसद्मस्थितैर्युक्तेऽगाद् भाद्रिलपुरे विभुः ॥१२०॥ अमी चरमदेहाः षट् , प्राव्रजन् नेमिबोधिताः । विजहुः स्वामिना साकं, द्वारकां च ययौ विभुः ॥१२१॥ देवकीसूनवः षट् ते, भूत्वा युगलिन: क्रमात् । देवक्याः सदनं जग्मुः, षष्ठान्ते पारणेच्छया ॥१२२।। मुदिता वीक्ष्य कृष्णाभं, पूर्वायातं मुनिद्वयम् । देवकी मोदकैः सिंहकेसरैः प्रत्यलाभयत् ॥१२३।। द्वितीयं युग्ममायातमप्यसौ प्रत्यलाभयत् । युग्मं तृतीयमायातमथाभाषत देवकी ॥१२४।। किं दिग्मोहान्मुहुः प्राप्तौ, युवां? किं मे मतिभ्रमः ? । किं वा भक्तादिकं नात्र, लभन्ते पुरि साधवः ? ॥१२५।। तावूचतुः किमाशङ्का ?, यद् वयं षट् सहोदराः ।
त्रिधा युगलिनो भूत्वा, भृशं त्वद्गृहमागताः ॥१२६।। १. गशर्मस्थि° खंता० ॥ २. भद्दिल सं० ॥ ३. साधू, द्वा सं० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #437
--------------------------------------------------------------------------
________________
10
चतुर्दशः सर्गः]
[३८१ तद् दध्यौ देवकी कृष्णतुल्याः किं मे सुता अमी ? । उक्ताऽतिमुक्तकेनाहं, जीवत्पुत्राष्टकाऽसि यत् ॥१२७।। इति श्रीनेमिनं प्रष्टुं , द्वितीयेऽह्नि जगाम सा । ऊचे नाथोऽपि तद्भावं, मत्वा ते षडमी सुताः ॥१२८॥ तेषां जीवितवृत्तान्तमाकर्ण्य च विभोर्मुखात् । सा ववन्दे प्रमोदेन, षडिमान् षडरिच्छिदः ॥१२९॥ ऊचे च मद्भुवां राज्यमुत्कृष्टमथवा व्रतम् । नाङ्के यल्लालितः कोऽपि, सुतस्तदतिबाधते ॥१३०।। प्रभः प्राह त्वयाऽहारि सपत्न्या रत्नसप्तकम । प्राग्भवे यत् त्वया तस्यै, रुदत्यै चैकमर्पितम् ॥१३१॥ तत्प्राक्कर्मफलेनामी, न त्वया पालिताः सुताः । श्रुत्वेति सा ययौ सौधमष्टमात्मजकाङ्क्षिणी ॥१३२॥ मत्वा मातुरभिप्रायं, गोविन्दो नैगमेषिणम् । देवमाराधयामास, तुष्टः सोऽप्येवमब्रवीत् ॥१३३।। भावी तवानुजः किन्तु , यौवने प्रव्रजिष्यति । तच्च तस्मिन् गते कृष्णः, प्रातर्मातुर्यवेदयत् ॥१३४।। तदा च देवकीकुक्षौ, देवः कोऽपि दिवश्च्युतः । अवतीर्णः शुभस्वप्नसूचिताद्भुतवैभवः ॥१३५।। बभूव समये विश्वरूपरूपस्ततः सुतः । नाम्ना गजसुकुमालो, देवक्या लालितः स्वयम् ॥१३६।। उपयेमे क्षमापसुतामेष नाम्ना प्रभावतीम् । सोमां च क्षत्रियाजातां, सोमशर्मद्विजाङ्गजाम् ॥१३७|| उद्यौवन: समं ताभ्यां, श्रीनेमिव्याख्यया गजः । धीमानुत्पन्नवैराग्यः, प्रियाभ्यां प्राव्रजत् समम् ॥१३८॥ पृष्ट्वा प्रभुं स्मशाने, च, मतिमान् प्रतिमां व्यधात् ।
दृष्टः श्वशुरकेणात्र, ब्रह्मणा सोमशर्मणा ॥१३९।। १. °त्नपञ्चक सं० ॥ २. °स, पृष्टः सोऽप्यवदद् स्यात् खंता० सं० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #438
--------------------------------------------------------------------------
________________
३८२]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सैष प्रव्रज्य मत्पुत्री, व्यडम्बयदिति क्रुधा । चिताङ्गारचितं मूनि, घटीकण्ठं न्यधाद् द्विजः ॥१४०॥ दग्धकर्मेन्धनोऽङ्गारैस्तैरिवाद्भुतभावनः । गजः केवलमासाद्य, प्रपेदे परमं पदम् ॥१४१॥ वीक्षितुं दीक्षितं प्रातः, सोदरं सादरो हरिः । वन्दितुं च प्रभोः पादांश्चचाल सपरिच्छदः ॥१४२।। चैत्यार्थमिष्टकावाही, द्विजो वृद्धः कृपालुना । कृत्वा कृष्णेन साहाय्यं, ससैन्येन कृतार्थितः ॥१४३।। अथ नेमिं गतो विष्णुः, पप्रच्छ क्व ययौ गजः ? । विभुः सिद्धिं मुनेराख्यद् , वृत्तान्तात् सोमशर्मणः ॥१४४॥ कृष्णोऽपृच्छदथ क्रोधात् , कथं ज्ञेयः स दुर्द्विजः ? । प्रभुः प्राह त्वदालोके, शिरो यस्य स्फुटिष्यति ॥१४५।। रुदन् कृष्णोऽथ संस्कार्य, गजं निजपुरेऽविशत् । सोमं तथामृतं बद्धपादं बहिरचिक्षिपत् ॥१४६॥ यदवो गजदुःखेन, प्राव्रजन् बहवस्ततः । शिवादेवी च दाशार्हा, वसुदेवं विना नव ॥१४७।। विभोः सहोदराः सप्त, चान्ये हरिकुमारकाः । राजीमती चैकनासा, कन्या चान्या यदुस्त्रियः ॥१४८॥ युग्मम् ।। प्रत्याख्याच्च हरिः कन्योद्वाहं सोत्साहमानसः । तत्पुत्र्यः प्राव्रजन् सर्वा, वसुदेवस्य चाङ्गनाः ॥१४९।। देवकी-कनकवती-रोहिणीभिर्विना पुनः । गृहे कनकवत्यास्तु , जातं केवलमुज्ज्वलम् ॥१५०॥ तत्रोामेत्य गीर्वाणैः, क्लृप्तोच्चैःकेवलोत्सवा । प्रव्रज्यां स्वयमादाय, नेमिं वीक्ष्य ययौ वने ॥१५१॥
15
१. तुं प्रभुपादाब्जं, चचा खंता० सं० ॥ २. अथ विष्णुर्गतो नेमि, पप्र सं० । ३. लोकात् , समन्ताद् यः स्फुटच्छिराः खंता० सं० ॥ ४. मृतं पादबद्धं बहि वता० ॥
D:\maha-k.pm5\2nd proof
Page #439
--------------------------------------------------------------------------
________________
चतुर्दश: सर्ग: ]
कृत्वाऽऽहारपरीहारं, तत्र त्रिंशदसौ दिनान् । क्षिप्त्वा निःशेषकर्माणि, मोक्षलक्ष्मीमुपाददे ॥१५२॥ §§ शक्रोऽन्यदा सदस्याह, नाऽऽहवं कुरुतेऽधमम् । दोषान् परेषामुत्सृज्य, भाषते च गुणं हरिः ॥ १५३॥ तदश्रद्दधता मार्गे, चक्रे देवेन केनचित् । दुर्गन्धः श्वा मृतः श्यामः, स्वैरं विहरतो हरेः ॥ १५४॥ गन्धत्रस्तजनं श्वानं, तं प्रेक्ष्य प्राह केशवः । इह श्यामरुचौ दान्ता, भान्ति व्योम्नीव तारकाः ॥१५५॥
SS हयरत्नं हरन्नश्वहरीभूय पुरःसरः ।
ऊचे जितान्यसैन्योऽथ, स्वयमभ्येत्य विष्णुना ॥१५६॥ स्थिरीभव क्व रे ! यासि ?, म्रियसे मुञ्च वाजिनम् । इति वासवकल्पं तं, जल्पन्तं त्रिदशोऽवदत् ॥१५७॥ यच्छन्ति वाञ्छितं युद्धं, शुद्धक्षत्रियगोत्रजाः । पुताहवेन मां जित्वा तद् गृहाण हयं निजम् ॥१५८॥ निषिद्धाधमयुद्धोऽसौ, तुष्टादथ हरिः सुरात् । भेरीं भेजे ध्वनिध्वस्तषाण्मासिकमहारुजम् ॥१५९॥
§§ इति प्रीते सुरे तस्मिन्, गते भेरीं हरिः पुरे | अवादयद् यदा लोके, रोगः क्षयमगात् तदा ॥ १६०॥ अथ लक्षण लक्षेण, तस्या भेर्याः पलं पलम् । विक्रीतं रक्षकेणैषा, पूर्णा श्रीखण्डखण्डकैः || १६१॥ तां निष्प्रभावां तज्ज्ञात्वा, घातयामास रक्षकम् । हरिः सुरात् परां लेभे, भेरीमष्टमभक्ततः ॥१६२॥ तद्भेरी भूरिनादेन, स चक्रे विरुजं पुरम् । पर्जन्यगर्जितेनेव, गतदुःखं महीतलम् ॥१६३॥
[ ३८३
१. 'मद्युतौ द° खंता० सं० ॥ २. क्व भो ! या° खंता० ॥ ३. 'यवंशजाः सं० ॥ ४. 'युद्धोऽथ तुष्टादेष हरिः खंता० सं० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
111
15
20
Page #440
--------------------------------------------------------------------------
________________
5
10
15
20
25
३८४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
§§ अन्येद्युर्द्वारकां प्राप्तो, वर्षासु श्रीशिवासुतः । ततः प्रभुपणामाय, निर्माय: केशवो ययौ ॥ १६४॥
त्वा शुश्रूषमाणोऽथ, पप्रच्छ स्वामिनं हरिः । न किं चलन्ति वर्षासु, दत्तहर्षाः सुसाधवः ? ॥१६५॥ विश्वचक्षुरथाऽऽचख्यौ, नेमिर्गम्भीरया गिरा । बहुजीवकुलोत्कर्षा, वर्षा तन्नोचिता गतिः ॥१६६॥ श्रुत्वेति श्रीपतिः श्रीमान्, जग्राह नियमं तदा । वर्षासु निःसरिष्यामि, क्वचिन्नाहं गृहाद् बहिः ||१६७|| निश्चित्येति हरिर्नत्वा, नेमिं धाम जगाम सः । कोऽपि मोच्योऽन्तरा नेति, द्वारपालं तथाऽऽदिशत् ॥१६८॥ वीराख्यस्तु पुरे तस्मिन्, कुविन्दो भक्तिमान् हरौ । अविलोक्य हृषीकेशं, न भुङ्क्ते स्म कदाचन ॥१६९॥ आवासे न प्रवेशं स, लेभे द्वारस्थितस्ततः । सपर्यां विष्णुमुद्दिश्य, चक्रे नित्यमभोजनः ॥१७०|| वर्षान्ते निर्ययौ विष्णुर्गृहाद् भानुरिवाम्बुदात् । अपृच्छद् वीरकं धीरः, किं कृशोऽसीति नीतिमान् ॥१७१॥ तत्ते कथिते द्वास्थेर्गृहे सोऽस्खलितः कृतः । वीरकेण समं जग्मे, हरिणा नेमिसन्निधौ ॥ १७२॥
साधुधर्मं जिनाधीशात्, कर्ण्यमाकर्ण्य सोऽवदत् । नास्मि श्रामण्ययोग्योऽहमस्तु मे नियमस्तु तत् ॥१७३॥ न निषेध्यो व्रतात् कश्चित् कार्यः किन्तु व्रतोत्सवः । सर्वस्यापि मया विष्णुरभिगृह्येत्यगाद् गृहम् ॥१७४॥ युग्मम् ॥ विवाह्याः स्वसुताः प्राह, कृष्णस्तन्नन्तुमागताः । स्वामित्वमथ दास्यत्वं, भवतीभ्यो ददामि किम् ? ॥१७५॥ स्वामित्वं देहि नस्तात !, ताभिरित्युदितो हरिः । ग्राहयामास ताः सर्वाः, प्रव्रज्यां नेमिसन्निधौ ॥१७६॥
१. द्वारि स्थि° खंता० ॥ २. ग्मे, नन्तुं च हरिणा प्रभुम् ॥ खंता० सं० ॥
D:\maha-k.pm5\ 2nd proof
Page #441
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः]
[३८५ $जननीशिक्षिताऽवोचत् , कन्यका केतुमञ्जरी । भविष्यामि भुजिष्याऽहं, तात ! न स्वामिनी पुनः ॥१७७।। अन्याः कन्या ममेदृक्षं, मा वदन्निति विष्णुना । तद्विवाहधिया पृष्टो, विक्रमं वीरकः स्वयम् ॥१७८।। वीरम्मन्यस्ततो वीरः, कुविन्दोऽवोचदच्युतम् । बदरीस्थो मया ग्राव्णा, कृकलासो हतो मृतः ॥१७९।। चक्रमार्गे मया वारि, वहद्वामाघ्रिणा धृतम् । मक्षिकाः पानकुम्भान्तभृता द्वारस्थपाणिना ॥१८०॥ सभासीनो द्वितीयेऽह्नि, विष्णुर्भूमीभुजोऽवदत् । वीरकस्यास्य वीरत्वं, कुलातीतं किमप्यहो ! ॥१८१॥ येन रक्तस्फटो नागो, निवसन् बदरीवने । निजघ्ने भूमिशस्त्रेण, वेमतिः क्षत्रियो ह्ययम् ॥१८२॥ येन चक्रकृता गङ्गा, वहन्ती कलुषोदकम् । धारिता वामपादेन, वेमतिः क्षत्रियो ह्ययम् ॥१८३॥ येन घोषवती सेना, वसन्ती कलशीपुरे । निरुद्धा वामहस्तेन, वेमतिः क्षत्रियो ह्ययम् ॥१८४।। इत्युक्त्वा पौरुषं स्पष्टं, क्षत्रियेषु जनार्दनः । वीरेणोद्वाहयामास, स्वकन्यां केतुमञ्जरीम् ॥१८५।। वीरकस्तां गृहे नीत्वा, तस्या दास इवाभवत् । आज्ञया केशवस्याथ, तां दासीमिव चक्रिवान् ॥१८६।। पराभूता तु सा विष्णु, रुदतीदं न्यवेदयत् । कृष्णोऽवोचत् त्वयाऽयाचि, दास्यं स्वाम्यममोचि तत् ॥१८७।। साऽवोचदधुनाऽपि त्वं, पितः ! स्वाम्यं प्रयच्छ मे ।
इति प्रावाजयत् पुत्री, कृष्णोऽनुज्ञाप्य वीरकम् ॥१८८॥ ६६ एकदा प्रददौ विष्णुादशावर्तवन्दनम् ।
विश्वेषामपि साधूनां, मुदा तदनु वीरकः ॥१८९।। १. त्वं, स्वाम्यं तात ! प्राय° खंता० सं० ।।
25
D:\maha-k.pm5\2nd proof
Page #442
--------------------------------------------------------------------------
________________
३८६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ऊंचे हरिविभुं षष्ट्याऽधिकैयुद्धशतैस्त्रिभिः । न श्रान्तोऽहं तथा नाथ !, यथा वन्दनयाऽनया ॥१९०।। अभ्यधत्त ततः स्वामी, श्रीमन्नद्य त्वयाऽजिते । साक्षात् क्षायिकसम्यक्त्व-तीर्थकृन्नामकर्मणी ॥१९१।। सप्तम्या दुर्गतेरायुरुद्वृत्त्याद्य त्वया हरे ! । साधुवन्दनया बद्धं, तृतीयनिरयावनौ ॥१९२॥ कृष्णोऽवदत् पुनर्देयं, वन्दनं दमिनां मया । नरकायुर्यथा शेषमपि नि:शेषतां भजेत् ॥१९३॥ द्रव्यवन्दनमित्थं ते, न भवेद् दुर्गतिच्छिदे । इत्युक्तः स्वामिनाऽपृच्छद् , वीरकस्य फलं हरिः ॥१९४।। अथाभ्यधत्त तीर्थेशः, क्लेश एवास्य तत्फलम् । वन्दिताः साधवोऽनेन, यतस्त्वदनुवर्तनात् ॥१९५।। नत्वाऽथ नाथमावासे, ययौ द्वारवतीपतिः । ढण्ढणाख्यो हरेः सूनुः, प्राव्रजन्नेमिसन्निधौ ॥१९६।। अन्यदा कर्म तस्योच्चैरुदगादान्तरायिकम् । स्वयं न लभते सोऽयं, हन्ति लाभं परस्य च ॥१९७।। साधवोऽथ जगन्नाथमपृच्छन् किं न ढण्ढणः ।
कुत्रापि लभते किञ्चिन्नगरे ऋद्धिमत्यपि ? ॥१९८।। $ अथावदद् विभुर्गामे, धान्यपूराभिधे पुरा । विप्रो मगधदेशेऽभूदयं नाम्ना परासरः ॥१९९।। ग्रामे राजनियुक्तोऽसौ, ग्राम्यैः क्षेत्राणि वापयन् । सीतामकर्षयद् भक्तेऽभ्युपेतेऽपि पृथक् पृथक् ॥२००।। बुभुक्षितानपि श्रान्तानपि तृष्णातुरानपि ।
वृषान् दासांश्च स क्रूरो, मुमोच न कथञ्चन ॥२०१।। १. ऊचे विष्णुर्वि सं० ॥ २. °यनरकोचितम् ॥ खंता० सं० ॥ ३. 'नं शमि खंता० सं० ॥ ४. शेषं, मम मूलादपि त्रुटेत् खंता० सं० ।।
15
D:\maha-k.pm5\2nd proof
Page #443
--------------------------------------------------------------------------
________________
[३८७
10
चतुर्दशः सर्गः]
इत्यन्तरायमर्जित्वा, कर्म भ्रान्त्वा भृशं भवे । ढण्ढणोऽभूत् सुतो विष्णोः , पूर्वकर्मोदितं च तत् ॥२०२।। समाकर्येति संविग्नः, कृष्णसूनुः पुरः प्रभोः । अभ्यग्रहीदिदं यन्न, मोक्ष्येऽहं परलब्धिभिः ॥२०३।। परलब्धं न तद् भुङ्क्ते, लभते न स्वयं क्वचित् । कालक्षेपमसावित्थं, चक्रे दुष्करकारकः ॥२०४॥ कोऽतिदुष्करकारीति, प्रभुः पृष्टोऽथ विष्णुना । व्याचख्यौ ढण्ढणं साधु , सोढाऽलाभपरीषहम् ॥२०५।। नत्वाऽथ स्वामिनं विष्णुः, पुरं द्वारवतीं व्रजन् । मुनि ढण्ढणमालोक्य, ननामोत्तीर्य कुञ्जरात् ॥२०६।। ववन्दे विष्णुनाऽप्येष, धन्यः कोऽपि मुनीश्वरः । कोऽपि श्रेष्ठीति तं साधुं , मोदकैः प्रत्यलाभयत् ॥२०७।। दर्शयन् मोदकान् सोऽपि, मुनिः प्रभुमभाषत । मम कर्माद्य किं क्षीणं, लब्धा यन्मोदका अमी ? ॥२०८।। जिनो जगाद नो कर्म, क्षणं लब्धिश्च नैव ते । वन्दमानं हरिं दृष्ट्वा , यत् त्वां स प्रत्यलाभयत् ॥२०९।। परलब्धिमभुञ्जानः, स्थण्डिले मोदकान् मुनिः । द्राक् परिष्ठापयन् लेभे, केवलं भूरिभावनः ॥२१०।। प्रभुं प्रदक्षिणीकृत्य, स केवलिसभां गतः । विहृत्याथ भुवि स्वामी, द्वारकां पुनरागमत् ॥२११।। रथनेमिरथान्येधुर्भिक्षां भ्रान्त्वा पुरान्तरे । वलमानो गुहां काञ्चित् , प्रविष्टो वृष्टिपीडितः ॥२१२॥ नेमिं नत्वा तथा राजीमती यान्ती पुरं प्रति । वृष्टिदूना तमोगुप्तां, रथनेमिगुहामगात् ॥२१३।। रनेमिमजानन्ती, तमःस्तोमतिरोहितम् ।
उद्वापयितुमत्रासौ, वस्त्राण्यूाण्यमुञ्चत ॥२१४।। १. न्त्वा चिरं भवे । खंता० सं० ॥
20
D:\maha-k.pm5\2nd proof
Page #444
--------------------------------------------------------------------------
________________
३८८]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तां तथा वीक्ष्य कामार्तो, रथनेमिरथाऽवदत् । पुराऽपि प्रार्थिऽसि त्वमद्य मे कुरु वाञ्छितम् ॥२१५।। रथनेमिमथो मत्वा, ध्वनिना भोजनन्दनी । संवृत्ताङ्गी जवादेव, व्रीडाभारादुपाविशत् ॥२१६।। राजीमत्याऽथ जल्पन्त्या, चिरं साधूचितं वचः । प्रत्यबोधि तदा प्रीतो, रथनेमिमहामुनिः ॥२१७।। तदालोच्य प्रभोरग्रे, तपस्तीव्रतरं चरन् । स्वच्छात्मा वत्सरेणासौ, कलयामास केवलम् ॥२१८।। विहृत्य पुनरन्येद्युः, स्वामी रैवतपर्वते । सेवितो देवतावृन्दैः, शमवान् समवासरत् ॥२१९॥ हरिराह सुतान् प्रातर्यः प्रगा नस्यति नेमिनम् । यच्छामि वाञ्छितं तस्मै, वाजिनं रयराजिनम् ॥२२०॥ श्रुत्वेति प्रथमं प्रातर्बालक: पालको मुदा । तुरङ्गस्यैव लोभेन, नेमिनाथं ननाम सः ॥२२१।। शाम्बस्तु प्रस्तुतध्याननिधानीभूतमानसः । स्थानस्थ एव तीर्थेशं, प्रणनाम निशात्यये ॥२२२॥ ययाचे पालकः प्रातर्हयं हरिरथाब्रवीत् । प्रभुः प्राग् वन्दितो येन, दास्ये तस्यैव वाजिनम् ।।२२३।। गत्वाऽथ विष्णना पष्टः स्वामी सम्यगभाषत । द्रव्यतः पालकः शाम्बो, भावतः प्राग् ननाम माम् ॥२२४।। अभव्योऽयमिति क्रुद्धो, निचक्रे पालकं हरिः । शाम्बाय मण्डलेशत्वमिष्टं च तुरगं ददौ ॥२२५।। देशनान्तेऽन्यदा नेमि, नमस्कृत्य जनार्दनः । पप्रच्छ द्वारकाऽप्येषा, कदाचिद् यास्यति क्षयम् ? ॥२२६।। अथावदद् विभुः शौर्यपुरसीम्नि परासरः ।
सिषेवे तापस: काञ्चित् , कन्या नीचकुलां पुरा ॥२२७।। १. 'तकाचले खंता० ॥ २. नत्वा सं० ॥ ३. °ति श्रुत्वा, निच खंता० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #445
--------------------------------------------------------------------------
________________
10
चतुर्दशः सर्गः]
[३८९ तद्वैपायनो नाम, ब्रह्मचारी दमी शमी । वसन् वनेऽत्र मद्यान्द्यैः, शाम्बाद्यैः स हनिष्यते ॥२२८।। स पुरीं धक्ष्यति क्रुद्धो, यादवैः सह तापसः । भ्रातुर्जराकुमारात् ते, मृत्युर्भावी जरासुतात् ॥२२९।। श्रुत्वा जराकुमारस्तत् , खिन्नचेताः प्रभोर्वचः । ययौ वनं जिनं नत्वा, तूण-कोदण्डदण्डभृत् ॥२३०।। श्रुत्वा द्वैपायनोऽपीदं, नृपरम्परया वचः । सर्वक्षयाय मा भूविमित्यभूद् वनमन्दिरः ॥२३१॥ नेमिं प्रणम्य कृष्णोऽपि, प्रति द्वारवतीं गतः । भावी मद्यादनर्थोऽयमिति मद्यं न्यवारयत् ॥२३२॥ अथ कादम्बरी कादम्बरीस गुहान्तरे । शिलाकुण्डे समीपाद्रेः, पोराः कृष्णाज्ञयाऽत्यजन् ॥२३३।। एवं क्षयभियाऽऽपृच्छ्य, सिद्धार्थः सोदरो बलम् । देवीभूयोपकर्तास्मि, गदित्वेत्यग्रहीद व्रतम् ॥२३४।। स षण्मासी तपस्तप्त्वा, मुनीन्द्रस्त्रिदिवं ययौ । इतश्च कश्चित् कुण्डस्थां, सुरां शाम्बानुगः पपौ ॥२३५॥ शाम्बायाथ सुरापूर्णां, चक्रे दृतिमुपायनम् । आख्यत् पृष्टः स शाम्बेन, शिलाकुण्डे स्थितां सुराम् ॥२३६।। द्वितीयेऽह्नि ययौ शाम्बः, कुमारैः सह दुर्धरैः । अतृप्तश्च पपौ स्वादुरसां स्वादुरसां चिरात् ॥२३७।। द्वैपायनस्तदा ध्यानस्थितः शैलाश्रितः शमी । पूर्दाहहेतुरित्येष, रुषा शाम्बेन कुट्टितः ॥२३८॥ कृत्वाऽथ तं मृतप्रायं, ययुः सर्वेऽपि वेश्मसु । क्रुद्धस्यास्य पुरीदाहे, प्रतिज्ञां श्रुतवान् हरिः ॥२३९।। पटुभिश्चटुभिः शास्त्रवचोभिर्भक्तिभिस्तथा ।
कृष्णस्तं सान्त्वयामास, न पुनः शान्तवानसौ ॥२४०॥ १. °दुर्मदैः खंता० । दुर्दमैः सं० ॥ २. °न पिट्टि खंता० सं० ॥
20
25
D:\maha-k.pm5\2nd proof
Page #446
--------------------------------------------------------------------------
________________
३९०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कोपक्रूरारुणाक्षोऽपि, मुनीशः कृष्णमब्रवीत् । सह रामेण मुक्तोऽसि, पुरीदाहेऽतिभक्तिभाक् ॥२४१॥ हन्यमानेन दुर्दान्तैर्मया तव कुमारकैः । बद्धं निदानमद्येति, पूर्दाहोऽस्तु तप:फलम् ॥२४२॥ कृष्णस्तपस्विनेत्युक्तः, सरामः प्रययौ पुरीम् । द्वैपायननिदानं च, तदभूत् प्रकटं पुरे ॥२४३।। अथ कृष्णाज्ञयाऽभूवन् , धर्मनिष्ठाः पुरीजनाः । तदा रैवतकाद्रौ च, श्रीनेमिः समवासरत् ॥२४४।। तत्र गत्वा प्रभुं नत्वा, चाश्रौषीद् देशनां हरिः । प्रद्युम्न-शाम्बौ निषध, उल्मुकः सारणादयः ॥२४५।। कुमारा रुक्मिणी चात्र, सत्याद्याश्च यदुस्त्रियः । बढ्यः संसारनिविण्णा, देशनान्ते प्रवव्रजुः ॥२४६।। युग्मम् ।। समुद्रविजयादीन् स, स्तुवन् प्रव्रजितान् पुरा । निनिन्द स्वयमात्मानं, हरिर्मुहुरदीक्षितम् ॥२४७।। ज्ञातचेताः प्रभुः प्राह, जातुचिन्नैव शाङ्गिणः । भजन्ते संयम बद्धा, यन्निदानेन केशव ! ॥२४८।। किञ्चाधोगामिनः सर्वे, स्वभावेन भवन्त्यमी । श्रुत्वेति विधुरं बाढं, तं स्वामी पुनरभ्यधात् ॥२४९।। मा विषीद हरे ! भावी, त्वमर्हन्नत्र भारते । ब्रह्मलोकं बलो गत्वा, च्युत्वा मो भविष्यति ॥२५०।। देवीभूतस्ततश्च्युत्वा, पुनरत्रैव भारते । भूत्वा ते तीर्थनाथस्य, शासने मोक्षमाप्स्यति ॥२५१॥ श्रुत्वेति नत्वा तीर्थेशं, कृष्णोऽगान्नगरी निजाम् । भगवान् नेमिनाथोऽपि, विजहारान्यतस्ततः ॥२५२।। पुनः कृष्णाज्ञया पौरा, बाढं धर्मपराः स्थिताः ।
द्वैपायनोऽपि मृत्वाऽभूदथ वह्निकुमारकः ॥२५३।। १. °क्षोऽथ, मु खंता० सं० ॥ २. त्मानमेकं मुह खंता० ॥ ३. तदधो सं० ॥
20
D:\maha-k.pm5\2nd proof
Page #447
--------------------------------------------------------------------------
________________
[३९१
चतुर्दशः सर्गः]
पूर्ववैरस्मृतेरेत्य, द्वारकां दग्धुमुद्धरः । नालम्भूष्णुरसो पौरतप:प्रतिहतः परम् ।।२५४।। वर्षाण्येकादशालब्धच्छिद्रोऽस्थादेष रोषणः । द्वादशेऽब्दे प्रवृत्ते च, लोकश्चित्तमिति व्यधात् ॥२५५॥ भ्रष्टस्तपोभिरस्माकं, सोऽपि द्वैपायनो ध्रुवम् । रमामहे ततः स्वैरं, प्रवर्तितमहोत्सवाः ॥२५६।। इति मांसादनं मद्यपानं च यदवो व्यधुः । छिद्रान्वेषी स च च्छिद्रं, लेभे द्वैपायनासुरः ॥२५७।। उल्का-निर्घात-भूकम्पा-ऽऽलेख्य-प्रहसितादयः । उत्पाता विविधाः प्रादुरासंस्तस्यां ततः पुरि ॥२५८॥ पिशाच-शाकिनी-भूत-वेतालादिपरिच्छदः । द्वैपायनासुरः सोऽपि, बभ्राम द्वारिकान्तरे ॥२५९।। उष्ट्रारूढं दक्षिणस्यां, यान्तं रक्तांशुकावृतम् । महिषारूढमात्मानं, स्वप्नेऽपश्यन् पुरीजनाः ॥२६०॥ सीरादि सीरिणो नष्टं, रत्नं चक्रादि शाङ्गिणः । तत्र संवर्तकं वातं, विचकारासुरस्ततः ॥२६१।। काननानि समग्राणि, दिग्भ्योऽष्टाभ्योऽपि वायुना । उन्मूल्य स पुरीं काष्ठ-तृणादिभिरपूरयत् ॥२६२।। भीत्या प्रणश्यतो लोकान् , दिग्भ्योऽप्यानीय दुष्टधीः । द्वारान्तर्निचिक्षेप, क्षणाद् द्वैपायनासुरः ॥२६३|| अथ क्षयानलप्राये, ज्वलने ज्चालिते द्विषा । तत्र बालैश्च वृद्धैश्च, कण्ठलग्नैमिथः स्थितम् ॥२६४।। देवकी-रोहिणीयुक्तं, वसुदेवमथो रथे। क्रष्टुं प्रज्वलनाद् रामयुक्तः कृष्णो न्यवेशयत् ॥२६५।।
१. स्मृतेः प्राप्तो, द्वार० खंता० सं० ॥ २. परिग्रह: खंता० ॥ ३. °षाक्रान्तमात्मा खंता० सं० ॥
D:\maha-k.pm5\2nd proof
Page #448
--------------------------------------------------------------------------
________________
३९२]
__ [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् न हया न वृषा नेभास्तं क्रष्टुं रथमीशते । स्तम्भितास्तेन दैत्येन, स्थिता लेप्यमया इव ॥२६६।। कृष्ण-रामौ स्वसामर्थ्यात् , तं रथं द्वारि निन्यतुः । पू:प्रतोलीकपाटे ते, पिदधावसुरः क्रुधा ॥२६७।। अपाटयत् कपाटौ तौ, रामः पादप्रहारतः । रथस्तु नाचलत् कृष्यमाणोऽपि गिरिशृङ्गवत् ॥२६८।। अथ तौ पितरः प्राहुर्वत्सौ ! द्राग् गच्छतं युवाम् । निदानं स मुनिः कुर्वन् , युवामेव मुमोच यत् ॥२६९।। शरणं नः पुनर्नेमिरधुनाऽप्यस्तु दुधियाम् । कस्यापि न वयं कोऽपि, नास्माकमिति निश्चयः ॥२७०।। इति ध्यानवतां मूनि, तेषामग्नि ववर्ष सः । मृत्वाऽथ दिवि जग्मुस्ते, राम-कृष्णौ निरीयतुः ॥२७१।। दह्यमानां पुरी पाल्यां, द्रष्टुमप्यक्षमौ शुचा । आलोच्याऽऽलोच्य तौ पाण्डुपत्तनं प्रति चेलतुः ॥२७२।। पुरेऽथ प्रज्वलत्यस्मिन् , रामसूः कुब्जवारकः । शिष्योऽस्मि नेमिनाथस्य, भावतोऽहं धृतव्रतः ॥२७३।। ब्रुवन्निति समुत्पाट्य, नीतोऽसौ, जृम्भकामरैः । प्राव्राजीत् पल्हवे देशे, श्रीमन्नेमिपदान्तिके ॥२७४।। युग्मम् ।। इतोऽपि क्षुधितं कृष्णं, मुक्त्वा हस्तिपुराद् बहिः । गत्वा बलो गृहीत्वा च, शम्बलं वलितः स्वयम् ॥२७५।। तन्नृपेणऽच्छदन्तेन, धार्तराष्ट्रेण सीरभृत् । पिधाय नगरद्वारं, चौरोऽयमिति रोधितः ॥२७६।। क्ष्वेडाहूतेन कृष्णेन, बलादर्गलबाहुना ।
हेलाहतकपाटेन, युक्तः सीरी द्विषोऽजयत् ॥२७७|| १. स्तं रथं क्रष्टमुमी खंता० ॥ २. °ण्डुमथुरां प्रति खंता० सं० ॥ ३. 'त्वाऽथ, श° खंता० । त्वाऽध्वश° सं० ॥
15
D:\maha-k.pm5\2nd proof
Page #449
--------------------------------------------------------------------------
________________
[३९३
चतुर्दशः सर्गः]
अथ भुक्त्वा तदुद्याने, तौ कौशाम्बवनं गतौ । तत्रास्तृिष्णया कृष्णस्तस्तौ रामोऽम्भसे गतः ॥२७८।। ६६ अथ पीताम्बरच्छन्नतनोः सुप्तस्य कानने ।
लग्नो जानूपरिन्यस्ते, कृष्णस्याङ्घ्रितले शरः ॥२७९॥ तदुत्थाय हरिः कोऽयमित्यवादीदमर्षणः । उपलक्ष्य गिराऽऽगत् , जरापुत्रो मुमूर्च्छ च ॥२८०।। लब्धसञो रुदन्नाह, धिग् मे जन्मेदमीदृशम् । धिग् मां यन्न तदा दीर्णः, श्रुत्वा तत् तीर्थकृद्वचः ॥२८१।। ममारण्यगतस्यापि, यदभूः शरगोचरः । तन्मन्ये कृष्ण ! पूर्दग्धा, न स्यादर्हद्वचोऽन्यथा ॥२८२॥ अथ तं हरिरित्याह, विषादेन कृतं कृतिन् ! । त्वं जीव यादवेष्वेको, व्रज वेगेन पाण्डवान् ।।२८३।। भाविनस्ते सहायास्ते, चिरं क्षाम्याश्च मगिरा । गच्छ यावद् बलो नैति, त्वां हनिष्यति स क्रुधा ॥२८४।। इत्युक्त्वा प्रेषितः सैष, गोविन्देन जरासुतः । उन्मूल्यास्मै ददौ चायमभिज्ञानाय कौस्तुभम् ॥२८५।। कृष्णा र्बाणमुद्धृत्य, प्रयातोऽथ जरासुतः । रामान्वेषभयात् किञ्चिद्, विपरीतैः पदैश्चलन् ॥२८६।। उत्तराभिमुखीभूय, कृष्णोऽपि प्राञ्जलिस्तदा । पञ्चभ्यः परमेष्ठिभ्यो, नमश्चक्रे यथाविधि ॥२८७।। प्रशशंस कुटुम्बं स्वं, पुरा प्रवजितं तदा । हृदा निनिन्द चात्मानमीदृशव्यसनातुरम् ॥२८८॥ प्रहारपीडयाऽथाऽयं, निर्विवेकीभवन्मनाः । ध्यातद्वैपायनद्वेषस्तृतीयां पृथिवीं ययौ ॥२८९॥ कृत्वाऽम्भः पद्मपत्रेऽथ, बलः कृष्णाग्रमागतः । असौ सुखेन विश्रान्तः, सुप्तोऽस्तीति क्षणं स्थितः ॥२९०।।
25
D:\maha-k.pm5\2nd proof
Page #450
--------------------------------------------------------------------------
________________
३९४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वीक्ष्य रक्तं चिराच्चीरं, मृतं मत्वाऽथ बान्धवम् । सोऽपतन्मूच्छितो लब्धसञः सद्यो रुरोद च ॥२९१।। विष्णोर्मुखाग्रमागत्य, जगाद च शुचाऽदितः । भ्रातर्न किं वदस्यद्य ?, कोऽपराधः कृतो मया ? ॥२९२।। लग्नः कालो ममाद्येति, क्रुद्धश्चेत् तत् त्यज क्रुधम् । पयोमध्याङ्गुलीरेखोपमः कोपो महात्मनाम् ॥२९३॥ रामस्तमित्यजल्पन्तं, बन्धुं वात्सल्यमोहितः ।
स्कन्धेऽधिरोप्य बभ्राम, पूजयामास चान्वहम् ॥२९४।। SS षण्मासान्ते कदाऽप्येष, कञ्चित् पप्रच्छ पूरुषम् ।
मेलयन्तं रथं शैलोत्तीर्णं भग्नं पुनः समे ॥२९५॥ उत्तीर्य विषमाद् भग्नः, समे योऽथं रथः पथि । कथं सहस्रखण्डोऽयं, मूढ ! मेलकमेष्यति ? ॥२९६।। सोऽप्याह जित्वा युद्धानि, सुखसुप्तोऽप्ययं मृतः । चेत् ते जीविष्यति भ्राता, मिलिष्यति रथोऽपि तत् ॥२९७।। रामोऽन्यतः कमप्याह, वपन्तं ग्राव्णि पद्मिनीः । लगिष्यन्ति महामूढ !, कथमत्राप्यमूरिति ॥२९८।। सोऽप्युवाच यदि भ्राता, जीविष्यति मृतस्तव । तदेताः कमलिन्योऽपि, गमिष्यन्त्यत्र वैभवम् ॥२९९।। अन्यतोऽपि हली प्राह, नरं प्लुष्टद्रुसेचिनम् । रोक्ष्यत्येष कथं नाम, दग्धकीलोपमो द्रुमः ? ॥३००। सहासमाह सोऽप्येनमहो ! महदिहाद्भुतम् । शबं स्कन्धे वहन् प्लुष्टद्रुसेके यद्वदस्यदः ॥३०१॥ गोशबास्ये तृणं कश्चित् , क्षिपन् रामेण भाषितः ।
रचयन्ति मृताः क्वापि, गाव: कवलनक्रियाम् ? ॥३०२।।
१. °लीलेखो° खंता० सं० ॥२. ततस्त° खंता० ॥ ३. बन्धुवा खंता० ॥ ४. °मस्मिन्नमू खंता० सं० ॥ ५. °ण वारितः । खंता० ॥
D:\maha-k.pm5\2nd proof
Page #451
--------------------------------------------------------------------------
________________
[३९५
10
चतुर्दशः सर्गः]
स जगाद यदा स्कन्धे, जीविष्यति शबस्तव । करिष्यति तदा सद्यो, गौरियं कवलग्रहम् ॥३०३।। किं मृतो मेऽनुजः सीरी?, ध्यायन्निति तदुक्तिभिः । दिव्यरूपं पुरोऽपश्यत् , तं सिद्धार्थं स्वबान्धवम् ॥३०४।। स जगाद व्रताकाङ्क्षी, त्वयाऽहं प्रार्थितोऽभवम् । तेनाऽऽयातोऽस्मि मूढं त्वामद्य बोधयितुं बलात् ॥३०५।। रथादि मत्कृतं सर्वं, मोहं मुञ्च मृतो हरिः । इदं वदन् जरासूनुकथामपि जगाद सः ॥३०६।। अथाऽऽह सीरभृद् बन्धो !, साधु साध्वस्मि बोधितः । किं करोम्यधुनाऽहं तु , स्वबान्धववियोजितः ? ॥३०७॥ अथाभाषिष्ट सिद्धार्थो, जिनदीक्षां विनाऽधुना । बन्धो ! न युज्यते किञ्चित् , तव कर्तुं विवेकिनः ॥३०८।। मत्वेति तद्वचस्तेन, देवेन सह सीरभृत् । चकार हरिसंस्कारं, सिन्धुसम्भेदसीमनि ॥३०९॥ चारणर्षेरथो नेमिनियुक्तात् प्राव्रजद् बलः । तुङ्गिकाशिखरस्थायी, सिद्धार्थोऽभूच्च रक्षकः ॥३१०॥ अन्यदा तं पुरे क्वापि, पश्यन्ती काऽपि कूपगा । कुम्भस्थाने स्वपुत्रस्य, ग्रीवायां रज्जुमक्षिपत् ॥३११।। आलोक्येदं बलो निन्दन . निजरूपातिशायिताम । तदादि नगर-ग्रामगत्यभिग्रहमग्रहीत् ॥३१२॥ सदा मासोपवासी स, वन एव स्थितः कृती । तृण-काष्ठादिहारिभ्यो, भिक्षया पारणं व्यधात् ॥३१३।। अस्मद्राज्येच्छया धीरः, कोऽप्ययं तप्यते तपः । ध्यात्वेति भूरयो भूपास्तं हन्तुं तद् वनं ययुः ॥३१४॥ सिद्धार्थः सन्निधानेऽथ, तस्य सिंहान् विचक्रिवान् ।
भीतास्ततो बलं नत्वा, ययुर्निजपुरं नृपाः ॥३१५।। १. मुग्धं त्वा सं० ॥ २. °सङ्गमसीम खंता० सं० ।।
20
25
D:\maha-k.pm5\2nd proof
Page #452
--------------------------------------------------------------------------
________________
३९६]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ सिंहादयोऽप्यस्मिन् , बलदेशनया वने । निवृत्तपिशिताहाराः, श्रावकत्वं प्रपेदिरे ॥३१६।। प्राक्सम्बन्धी मुनेरस्य, कोऽपि जातिस्मरो मृगः । वनेऽशंसज्जनं सान्नमागतं मौलिसञ्जया ॥३१७।। रथकारोऽन्यदा कोऽपि, दारुभ्यस्तद् वनं गतः । तत्रानयन्मृगो राम, भिक्षाहेतोः पुरःसरः ॥३१८।। तदा भोक्तुं निविष्टोऽसौ, रथकृद् वीक्ष्य सीरिणम् । धन्योऽहं यदिहायातः, साधुरित्युत्थितो मुदा ॥३१९।। सर्वाङ्गस्पृष्टभूनत्वा, स मुनि प्रत्यलाभयत् । भाग्यभागी भवत्वेष, भिक्षामित्यग्रहीन्मुनिः ॥३२०।। स मृगोऽपि तदाऽध्यायद् , धिग् मे तिर्यक्त्वमागतम् । न शक्तोऽस्मि तपः कर्तुं , दानं दातुं च न क्षमः ॥३२१।। इति त्रयोऽपि सद्ध्याना, रथकारैण-सीरिणः । वातोरितद्रुघातेन, ब्रह्मलोके ययुः समम् ॥३२२॥ इतश्च पाण्डवा मत्वा, जरापुत्रात् कथामिमाम् । आक्रन्दमुखराश्चक्रुः, मुरारेरौर्ध्वदेहिकम् ॥३२३।। जरासूनुमथ न्यस्य, राज्ये मार्तण्डतेजसम् ।
ते नेमिप्रेषिताद्धर्मघोषाचार्याद् व्रतं दधुः ॥३२४॥ FF आर्या-ऽनार्येषु देशेषु , लोकं नेमिरबोधयत् । निर्वाणसमये चायं, ययौ रैवतकाचलम् ॥३२५।। कृते समवसरणे, देवैः कृत्वाऽन्तदेशनाम् । तत्र प्राबोधयन्नेमिस्वामी लोकाननेकशः ॥३२६।। सहितः पञ्चभिः साधुशतैः षट्त्रिंशताऽधिकैः । मासिकानशनी स्वामी, पादपोपगमं व्यधात् ॥३२७।। अथ त्वाष्ट्रे शुचिश्वेताष्टम्यां सद्ध्यानमाश्रितः । सार्द्ध तैः साधुभिः सायं, विभुनिर्वाणमासदत् ॥३२८।।
D:\maha-k.pm5\2nd proof
Page #453
--------------------------------------------------------------------------
________________
चतुर्दशः सर्गः]
[३९७ कौमारे त्रिशती जज्ञे, छद्म-केवलयोः पुनः । शतानि सप्त वर्षाणां, सहस्रायुरिति प्रभुः ॥३२९॥ निर्वाणपर्वणि सुपर्वपतिविधाय, कृत्यानि तत्र सफलीकृतनाकिलक्ष्मीः । नन्दीश्वरे प्रशमिताखिललोककष्टमष्टाहिकोत्सवमतुच्छमतिस्ततान ॥३३०|| तस्यां निर्वाणभूमौ मणिमयमतुलं मन्दिरं नेमिभर्तुश्चक्रे शक्रेण शृङ्गप्रकरकवलितव्योमदेशावकाशम् । तत् पूर्वं रैवताद्रिः प्रथितमिह महातीर्थमेतत् पृथिव्यां, देवी यत्राऽम्बिकाऽसौ किसलयति सतां सन्ततं क्षेमलक्ष्मीम् ॥३३१॥ ॥ इत्याचार्यश्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्गपतिचरिते लक्ष्म्यते महाकाव्ये
श्रीनेमिनिर्वाणवर्णनो नाम चतुर्दशः सर्गः समाप्तः ॥ यात्रायां चन्द्रसान्द्रं लसदहितयशः कोटिशः कुट्टयित्वा, क्षिप्तं सङ्घप्रतापानलमहसि मुदा यत् त्वया लीलयैव । अद्याप्युद्दामपूरप्रससुरभिताशेषदिक्चक्रवालस्तेन श्रीवस्तुपाल ! स्फुरति परिमलः कोऽपि सौभाग्यभूमिः ॥१॥ 15 क्लृप्तस्त्वं ननु दीनमण्डलपतिर्दारिद्र्य ! तत् किं पुनः, खिन्नः साम्प्रतमीक्ष्यसे गतमहा घातः ! समाकर्ण्यताम् । त्वद्दत्तामपि पत्तलां मम हठाद् दुःखालिभालाक्षरश्रेणिं सम्प्रति लुम्पति प्रतिमुहुः श्रीवस्तुपालः क्षितौ ॥२॥
॥ ग्रन्थाग्रम् ३४० । उभयम् ४९१९॥
20
१. इति श्रीवि खंता० ।। २. मिस्वामिनिर्वा खंता० ॥ ३. अयं श्लोकः वता० प्रतौ नास्ति ॥ ४. ग्रन्थाग्रम् - ३४५ । उभयम् - ४९२४ । वता० ॥
D:\maha-k.pm5\2nd proof
Page #454
--------------------------------------------------------------------------
________________
पञ्चदशः सर्गः ॥
अयं क्षुब्धक्षीरार्णवनवसुधासन्निभविभानुभाकाकर्ष्यानुपदमुपदेशानिति गुरोः । समस्तं ध्वस्तैना जनितजियात्रापरिकरोऽकरोत् सुस्थं प्रास्थानिकविधिमधीशो मतिमताम् ॥१॥ श्लाघ्येऽह्नि सङ्घसहितः स हितः प्रजानां, श्रीमानथ प्रथमतीर्थकृदेकचित्तः । सम्भाषणाद्भुतसुधाभवचाश्चचाल, वाचालवारिदपथो रथचक्रनादैः ॥२॥ सान्द्रैरुपर्युपरिवाहपदाग्रजाग्रद्धूलीपटैर्झटिति कुट्टिमतामटद्भिः ।
मार्गे निरुद्धखरदीधितिधामसङ्के, सङ्गस्तदा भवनगर्भ इवावभासे ॥३॥ 10 नाभेयप्रभुभक्तिभासुरमनाः कीर्तिप्रभाशुभ्रिता
काशः काशह्रदाभिधेऽथ विदधे तीर्थे निवासानसौ । चक्रे चारुमना जिनार्चनविधिं तद ब्रह्मचर्यव्रतारम्भस्तम्भितविष्टपत्रयजयश्रीधामकामस्मयः ॥४॥
पषभक्तिभरतण्या रयादम्बया हततमःकदम्बया । 15 एत्य दृक्पथमथ प्रतिश्रुतं, सन्निधिं समधिगम्य सोऽचलत् ॥५॥
ग्रामे ग्रामे पुरि पुरि पुरोवर्तिभिरमर्त्यमुख्यैः, क्लुप्तप्रावेशिकविधितता व्योम्नि पश्यन् पताकाः । मूर्ताः कीर्तीरयममनुत प्रौढनृत्तप्रपञ्च
भ्राम्यल्लीलाद्भुतभुजलतावर्णनीयाः स्वकीयाः ॥६॥ 20 अध्यावास्य नमस्यकीर्तिविभवः श्रीसङ्घमंहस्तमः
स्तोमादित्यमुपत्यकापरिसरे श्रीमल्लदेवानुजः । श्रीनाभेयजिनेशदर्शनसमुत्कण्ठोल्लसन्मानसस्त्रस्यन्मोहमथारुरोह विमलक्षोणीधरं धीरधीः ॥७॥
Page #455
--------------------------------------------------------------------------
________________
[३९९
पञ्चदशः सर्गः] तत्र स्नात्रमहोत्सवव्यसनिनं मार्तण्डचण्डद्युतिक्लान्तं सङ्घजनं निरीक्ष्य निखिलं सार्दीभवन्मानसः । सद्यो माद्यदमन्दमेदुरतरश्रद्धानिधिः शुद्धधीमन्त्रीन्द्रः स्वयमिन्द्रमण्डपमयं प्रारम्भयामासिवान् ॥८॥ मन्त्री मौलौ किल जिनपतेश्चित्रचारित्रपात्रं, स्नात्रं कृत्वा कलशलुलितैः स्मेरकाश्मीरनीरैः । चक्रे चञ्चन्मृगमदमयालेपन-स्वर्णभूषा, वण्र्यैः पूजाकुसुम-वसनैस्तं स कल्पद्रुकल्पम् ॥९॥ मन्त्रीशेन जिनेश्वरस्य पुरतः कर्पूरपूरा-गुरुप्लोषत्प्रेङ्खितधूपधूमपटली सा काऽपि तेने मुदा । या तद्वद्धमहाध्वजप्रणयिनी स्वर्लोककल्लोलिनीमिश्रेयं रविकन्यकेति वियति प्रत्यक्षमुत्प्रेक्ष्यते ॥१०॥ इत्थं तत्र विधाय निर्मलमनाः सम्मान-दानक्रियासानन्दप्रमदाकुलां कुलनभोमाणिक्यमष्टाहिकाम् । विनोन्मर्दिकपर्दियक्षविहितप्रत्यक्षसान्निध्यतः, श्रद्धावर्धितसम्मदादुदतरन्मन्त्रीश्वरो भूधरात् ॥११॥ अजाहराख्ये नगरे च पार्श्वपादानजापालनृपालपूज्यान् । अभ्यर्चयन्नेष पुरे च कोडीनारे स्फुरत्कीर्तिकदम्बमम्बाम् ॥१२॥ देवपत्तनपुरे पुरन्दरस्तूयमानममृतांशुलाञ्छनम् । अर्चयन्नुचितचातुरीचितः, कामनिर्मथननिर्मलद्युतिम् ॥१३॥ पीतस्फीतरुचिश्चिराय नयनर्वामध्रुवां वामनस्थल्यामेष मनोविनोदजननं कत्वा प्रवेशं परि । धीमान् निर्मलधर्मनिर्मितिसमुल्लासेन विस्मापयन् , दैवं रैवतकाधिरोहमकरोत् सङ्ग्रेन सङ्केश्वरः ॥१४॥ विशेषकम् ॥ गजेन्द्रपदकुण्डस्य, तत्र पीयूषहारिभिः । चकार मज्जनं मन्त्री, वारिभिः पापवारिभिः ॥१५॥ जिनमज्जनसज्जसज्जनं, कलशन्यस्ततदम्बुकुङ्कमम् । अथ सङ्घमवेक्ष्य सङ्कटे, विदधे वासवमण्डपोद्यमम् ॥१६॥
१. °लुठितैः खंता० ॥
D:\maha-k.pm5\2nd proof
Page #456
--------------------------------------------------------------------------
________________
४००]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् संरम्भसङ्घटितसङ्गजनौघदृष्टामष्टाह्निकामयमिहापि कृती वितेने । सद्भूतभवभरभासुरचित्तवृत्तिरुद्वृत्तकीर्तिचयचुम्बितदिक्कदम्बः ॥१७॥ लुम्पन् रजो विजयसेनमुनीशपाणिवासप्रवासितकुवासनभासमानः । सम्यक्त्वरोपणकृते विततान नन्दिमानन्दमेदुरमयं रमयन् मनांसि ॥१८॥ दानैरानन्द्य बन्दिव्रजमसृजदनिर्वारमाहारदानं, मानी सम्मान्य साधूनपुषदपि मुखोद्धाटकर्मादिकानि । मन्त्री सत्कृत्य देवार्चनरचनपरानर्चयित्वाऽयमुच्चैरम्बा-प्रद्युम्न-साम्बानिति कृतसुकृतः पर्वतादुत्ततार ॥१९॥
असाधि साधर्मिकमानदानैरनेन नानाविधधर्मकर्म । 10 अबाधि सा धिक्करणेन माया, निर्माय निर्मायमनःसु पूजाम् ॥२०॥
पुरः पुरः पूरयता पयांसि, घनेन सान्निध्यकृता कृतीन्दुः । स्वकीर्तिवन्नव्यनदीर्ददर्श, ग्रीष्मेऽतिभीष्मेऽपि पदे पदेऽसौ ॥२१॥ इति प्रतिज्ञामिव नव्यकीर्तिप्रियः प्रयाणैरतिवाह्य वीथीम् । आनन्दनिःस्यन्दविधिर्विधिज्ञः, पुरं प्रपेदे धवलक्ककं सः ॥२२॥ समं तेज:पालान्वितपुरजनैर्वीरधवलप्रभु प्रत्युद्यातस्तदनु सदनं प्राप्य सुकृती । युतः सङ्ग्रेनासौ जिनपतिमथोत्तार्य रथतस्ततः सङ्घस्यार्चामशनवसनाद्यैर्व्यरचयत् ॥२३॥
अथ प्रसादाद् भूभर्तृः, प्राप्य वैभवमद्भुतम् । 20 मन्त्रीशः सफलीचक्रे, स्वमनोरथपादपम् ॥२४॥
भक्त्याऽऽखण्डलमण्डपं नवनवश्रीकेलिपर्यङ्किकावर्यं कारयति स्म विस्मयमयं मन्त्री स शत्रुञ्जये । यत्र स्तम्भन-रैवतप्रभुजिनौ शाम्बा-ऽम्बिकालोकन
प्रद्युम्नप्रभृतीनि किञ्च शिखराण्यारोपयामासिवान् ॥२५॥ 25 गुरु-पूर्वज-सम्बन्धि-मित्रमूर्तिकदम्बकम् ।
तुरङ्गसङ्गतं मूर्तिद्वयं स्वस्यानुजस्य च ॥२६॥ शातकुम्भमयान् कुम्भान् , पञ्च तत्र न्यवेशयत् । पञ्चधाभोगसौख्यश्रीनिधानकलशानिव ॥२७॥
D:\maha-k.pm5\2nd proof
Page #457
--------------------------------------------------------------------------
________________
पञ्चदशः सर्गः ]
सौवर्णदण्डयुग्मं च, प्रासादद्वितये न्यधात् । श्रीकीर्तिकन्दजयोरुद्यन्नूतनाङ्कुरसोदरम् ॥२८॥ कुन्देन्दुसुन्दरग्रावपावनं तोरणद्वयम् । इहैव श्री सरस्वत्योः, प्रवेशायेव निर्ममे ॥२९॥ अर्कपालितकं ग्राममिह पूजाकृते कृती । श्रीवीरधवलक्ष्मापाद्, दापयामास शासने ॥३०॥ [★★ श्रीपालिताख्ये नगरे गरीयस्तरङ्गलीलादलिता( तो )ग्रतापम् । तडागमागःक्षयहेतुरेतच्चकार मन्त्री ललिताभिधानम् ॥३१॥ हर्षोत्कर्षं न केषां मधुरयति सुधासाधुमाधुर्यगर्ज
त्तोयः सोऽयं तडागः पथि मथितमिलत्पान्थसन्तापपापः ? ।
[ ४०१
साक्षादम्भोजदम्भोदितमुदितमुखैर्लोलरोलम्बशब्दै
रब्देव्यो दुग्धमुग्धां त्रिजगति जगदुर्यत्र मन्त्रीशकीर्तिम् ॥३२॥★★ ] पृष्ठपट्टं च सौवर्णं, श्रीयुगादिजिनेशितुः । स्वकीयतेजःसर्वस्वकोशन्यासमिवाऽऽर्पयत् ॥३३॥
प्रसादे निदधे चास्य, काञ्चनं कलशत्रयम् । ज्ञान- दर्शन - चारित्रमहारत्ननिधानवत् ॥३४॥ किञ्चैतन्मन्दिरद्वारि, तोरणं नेत्रपारणम् । शिलाभिर्विदधे ज्योत्स्नागर्वसर्वस्वदस्युभिः ॥ ३५ ॥ लोकैः पाञ्चालिकानृत्तसंरम्भस्तम्भितेक्षणैः । इहाभिनीयते दिव्यनाट्यप्रेक्षाक्षणः क्षणम् ॥३६॥ [ ★★ प्रासादः स्फुटमच्युतैकमहिमा श्रीनाभिसूनुप्रभोस्तस्याग्रे स्थितिरेककुण्डलतुलां धत्तेतरां तोरणम् । श्रीमन्त्रीश्वर ! वस्तुपाल ! कलयन्नीलाम्बरालम्बितामप्युच्चैर्जगतोऽपि कौतुकमसौ नन्दी तथा ( वा ) ऽस्तु श्रिये ॥३७॥ ★★ ] अत्र यात्रिकलोकानां, विशतां व्रजामपि । सर्वथा सम्मुखैवास्ति, लक्ष्मीरुपरिवर्तिनी ॥३८॥
१. [★★ ★★] एतच्चिह्नान्तर्गतौ ३१ - ३२ श्लोकौ वता० पुस्तके न स्तः । एवमग्रेऽपि एतादृक्चिह्नान्तर्वर्त्तीनि पद्यानि वता० पुस्तकादर्शे न विद्यन्ते इति ज्ञेयम् । २. 'द्वातो' खंता० ॥ ३. नां, व्रजतां विशतामपि खंता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20
25
Page #458
--------------------------------------------------------------------------
________________
४०२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् [* यत् पूर्वैर्न निराकृतं सुकृतिभिः साम्मुख्य-वैमुख्ययो
द्वैतं तन्मम वस्तुपालसचिवेनोन्मूलितं दुर्यशः । आशास्तेऽद्भुततोरणोभयमुखी लक्ष्मीस्तदस्मै मुदा, श्रीनाभेयविभुप्रसादवशतः साम्मुख्यमेवाधुना ॥३९॥ तस्यानुजश्च जगति प्रथितः पृथिव्यामव्याजपौरुषगुणप्रगुणीकृतश्रीः । श्रीतेजपाल इति पालयति क्षितीन्द्रमुद्रां समुद्ररसनावधिगीतकीर्तिः ॥४०॥ समुद्रत्वं श्लाघे महिमहिमधाम्नोऽस्य बहुधा, यतो भीष्मग्रीष्मोपमविषमकालेऽप्यजनि यः । क्षणेन क्षीणायामितरजनदानोदकततौ, दयावेला हेलाद्विगुणितगुणत्यागलहरी ॥४१॥ वस्त्रापथस्य पन्थास्तपस्विनां ग्रामशासनोद्धारात् । येनापनीय नवकरमनवकर: कारयाञ्चक्रे ॥४२॥ पुण्योल्लासविलासलालसधिया येनात्र शत्रुञ्जये, श्रीनन्दीश्वरतीर्थमर्पितजगत्पावित्र्यमासूत्रितम् । एतच्चानुपमासर:परिसरोद्देशे शिलासञ्चये, व्यानद्धोद्धबन्धमुद्धरपयःकल्लोलमुक्तक्लमम् ॥४३॥ स्फुटस्फटिकदर्पणप्रतिमतामिदं गाहते, मुधाकृतसुधाकरच्छविपवित्रनीरं सरः । विकस्वरसरोरुहप्रकरलक्षलोलक्षते, यदत्र हरिदङ्गनावदनबिम्बनाडम्बरः ॥४४॥ शत्रञ्जये यः सरसी निवेश्य. श्रीरवताद्रौ च जटाधराणाम । ग्रामस्य दानेन करं निवार्य, सङ्गस्य सन्तापमपाचकार ॥४५॥ क्षोणीपीठमियद्रजःकणमियत्पानीयबिन्दुः पतिः, सिन्धूनामियदङ्गलं वियदियत्ताला च कालस्थितिः । इत्थं तथ्यमवैति यस्त्रिभुवने श्रीवस्तुलपास्य तां, धर्मस्थानपरम्परां गणयितुं शङ्के न सोऽपि क्षमः ॥४६॥ ** ] एतत् सुवर्णरचितं, विश्वालङ्करणमनणुगुणरत्नम् । सङ्घाधीश्वरचरितं, हतदुरितं कुरुत हृदि सन्तः ! ॥४७॥
15
20
25
D:\maha-k.pm5\2nd proof
Page #459
--------------------------------------------------------------------------
________________
[प्रशस्तिः ]
॥ स्वस्ति ॥
श्रीनागेन्द्रमुनीन्द्रगच्छतरणिः श्रीमान् महेन्द्रः प्रभुर्जज्ञे क्षान्तिसुधानिधानकलशः सौख्याप्तिचन्द्रोदयः । सम्मोहोपनिपातकातरतरे विश्वेऽत्र तीर्थेशितुः सिद्धान्तोऽप्यविभेद्यतर्कविषमं यं दुर्गमाशिश्रिये ॥१॥ तत्सिंहासनपूर्वपर्वतशिरःप्राप्तोदयः कोऽप्यभूद्, भास्वानस्तसमस्तदुस्तमतमाः श्रीशान्तिसूरिः प्रभुः । प्रत्युज्जीवितदर्शनप्रविकसद्भव्यौघपद्माकरं, तेजश्छन्नदिगम्बरं विजयते तद् यस्य लोकोत्तरम् ॥२॥
आनन्दसूरिरिति तस्य बभूव शिष्यः, पूर्वोऽपरः शमधरोऽमरचन्द्रसूरिः । धर्मद्विपस्य दशनाविव पापवृक्षक्षोदक्ष जगति यौ विशदौ विभातः ||३|| अस्ताघवाङ्मयपयोनिधिमन्दराद्रिमुद्राजुषोः,
किमनयोः स्तुमहे महिम्नः ? | बाल्येऽपि निर्दलितवादिगजौ जगाद, यौ व्याघ्र-सिंहशिशुकाविति सिद्धराजः ||४|| सिद्धान्तोपनिषन्निषण्णहृदयो धीमजन्मभूमिस्तयोः, पट्टे श्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणीः । भ्रान्त्वा शून्यमनाश्रयैरतिचिराद् यस्मिन्नवस्थानतः, सन्तुष्टैः कलिकालगौतम इति ख्यातिर्वितेने गुणैः ॥५॥
१. “शः पुण्याब्धिचन्द्रो° खंता० सं० ॥ २. श्रियत् खंता० ॥ ३. 'नद्युतिलसद्भव्यौ' खंता० सं० ॥ ४. °धनोऽम° खंता० सं० ॥ ५. भूस्तत्पदे, पूज्य श्रीहरि खंता० सं० ॥ ६. 'यैरिव चि° सं० ॥
D:\maha-k.pm5\ 2nd proof
5
10
15
20
Page #460
--------------------------------------------------------------------------
________________
४०४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रीविजयसेनसूरिस्तत्पट्टे जयति जलधरध्वानः ।
यस्य गिरो धारा इव, भवदवभवदवथुविभवभिदः ॥६।। [** पञ्चासराह्ववनराजविहारतीर्थे,
प्रालेयभूमिधरभूतिधुरन्धरेऽस्मिन् । साक्षादधःकृतभवा तटिनीव यस्य, व्याख्येयमच्युतगुरुक्रमजा विभाति ।।७।। भवोद्भटवनावनीविकटकर्मवंशावलिच्छिदोच्छलितमौक्तिकप्रतिमकीर्तिकीर्णाम्बरम् । असिश्रियमशिश्रियद् वितततीव्रतं यद्व्तं, क्षितौ विजयतामयं विजयसेनसूरिर्गुरुः ॥८* *] शिष्यं तस्य प्रशस्यप्रशमगुणनिघेरन्यदाऽरण्यदावज्वालाजिह्वालदीप्तिर्भविकजनविपद्वह्निवार्दः कपर्दी । देवी चाम्बा निशीथे समसमयमुपागत्य हर्षाश्रुवर्षामेयश्रेयःसुभिक्षाविति निजगदतुर्गद्गदोद्दामनादम् ॥९॥ नाभूवन् कति नाम ? सन्ति कति नो ? नो वा भविष्यन्ति के ?, किन्तु क्वापि न कोऽपि सङ्गपुरुषः श्रीवस्तुपालोपमः । पश्येत्थं प्रहरन्नहर्निशमहो ! सर्वाभिसारोद्धरो, येनायं विजितः कलि:कलयता तीर्थेशयात्रोत्सवम् ॥१०॥ तस्मादस्य यशस्विनः सुचरितं श्रीवस्तुपालस्य तद् , वाचाऽस्माकममोघया किल यथाऽध्यक्षीकृतं सर्वथा । त्वं श्रीमन्नुदयप्रभ ! प्रथय तत् पीयूषसर्वङ्कषैः, श्लोकैर्यत्तव भारती समभवत साक्षादिति श्रयते ॥११॥ इत्युक्त्वा गतयोस्तयोरथ पथो दृष्टेः प्रभातक्षणे, विज्ञप्य स्वगुरोः पुरः सविनयं नम्रीभवन्मौलिना । प्राप्याऽऽदेशममुं प्रभोविरचयामासे समासेदुषा, प्रागल्भीमुदयप्रभेण चरितं निस्यन्दरूपं गिराम् ॥१२॥
15
25
१. यत्रेत्थं सं० ॥ २. कलिविदधता ती खंता० सं० ॥ ३. यद् सं० ।।
D:\maha-k.pm5\2nd proof
Page #461
--------------------------------------------------------------------------
________________
प्रशस्तिः ]
किञ्च श्रीमलधारिगच्छजलधिप्रोल्लासशीतद्युतेस्तस्य श्रीनरचन्द्रसूरिसुगुरोर्माहात्म्यमाशास्महे । यत्पाणिस्मितपद्मवासविकसत्किञ्जल्कसंवासिताः, सन्तः सन्ततमाश्रिताः कमलया भृङ्गयेव भान्ति क्षितौ ॥१३॥
श्रीधर्माभ्युदयाह्वयेऽत्र चरिते श्रीसङ्घभर्तुर्मया, दध्रे काव्यदलानि सङ्घटयितुं कर्मान्तिकत्वं परम् । किन्तु श्रीनरचन्द्रसूरिभिरिदं संशोध्य चक्रे जगत्पावित्र्यक्षमपादपङ्कजरजः पुत्रैः प्रतिष्ठास्पदम् ॥१४॥ नित्यं व्योमनि नीलनीरजरुचौ यावत् त्विषामीश्वरो, दिक्पत्रावलिबन्धुरे कुवलये यावच्चहेमाचल: । हृत्पद्मे विदुषामिदं सुचरितं तावन्नवाविर्भवत्सौरभ्यप्रसरं चिरं कलयतात् किञ्जल्कलक्ष्मीपदम् ॥१५॥
॥ इति श्रीविजयसेनसूरिशिष्य श्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीवस्तुपालसङ्घयात्रावर्णनो नाम पञ्चदशः सर्गः ॥ छ ॥ १५॥
मुक्तेर्मार्गे यदेतद् विरचितमुचितं सङ्घभर्तुश्चरित्रं, सत्रं पावित्र्यपात्रं पथिकजनमनः खेदविच्छेदहेतुः । अस्मिन् सौरभ्यगर्भामसमरसवतीं सत्कथां पान्थसार्थाः, प्राप्य श्रीवस्तुपालप्रवरनवरसास्वादमासादयन्ति ॥१॥
श्रीशारदैकसदनं हृदयालवः के,
नो सन्ति हन्त ! सकलासु कलासु निष्ठा: ? । तादृक् परस्य ददृशे सुकवित्वतत्त्वबोधाय बुद्धिविभवस्तु न वस्तुपालात् ॥२॥
१. 'लतीर्थयात्रोत्सववर्ण' खंता० सं० ॥ २. 'मास्वाद' खंता० ॥
D:\maha-k.pm5\ 2nd proof
[ ४०५
5
10
15
20
Page #462
--------------------------------------------------------------------------
________________
5
10
४०६ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् नैव व्यापारिणः के विदधति करणग्राममात्मैकवश्यं ?, लेभे सद्योगसिद्धेः फलममलमलं केवलं वस्तुपालः । आकल्पस्थायि धर्माभ्युदयनवमहाकाव्यनाम्ना यदीयं, विश्वस्याऽऽनन्दलक्ष्मीमिति दिशति यशो - धर्मरूपं शरीरम् ॥३॥
॥ ग्रन्थाग्रम् १२१ । उभयम् ५०४१॥ प्रत्येकमत्र ग्रन्थाग्रं, विगणय्य विनिश्चितम् । द्वात्रिंशदक्षरश्लोकद्विपञ्चाशच्छतीमितम् ॥१॥
५ सं० १२९० वर्षे चैत्रशु ११ रवौ स्तम्भतीर्थवेलाकूलमनुपालयत महं० श्रीवस्तुपालेन श्रीधर्माभ्युदयमहाकाव्यपुस्तकमिदमलेखि ॥ छ ॥ छ ॥ शुभमस्तु श्रोतृव्याख्यातॄणाम् ॥
१. उभयम् - ५२०० खंता० ॥ २. ग्रन्थाग्रसूचकमिदं पद्यं वता० पुस्तके केनचित् पश्चाल्लिखितम् ॥ ३. पुष्पिकैषा वता० पुस्तकान्तर्गता ॥
D:\maha-k.pm5 \ 2nd proof
Page #463
--------------------------------------------------------------------------
________________
D:\maha-k.pm5 \ 2nd proof
परिशिष्टानि
Page #464
--------------------------------------------------------------------------
________________
परिशिष्टम्
[१] धर्माभ्युदयमहाकाव्यान्तर्गतानामितिहासविदुपयोगिनां
पद्यानामकाराद्यनुक्रमः॥
पद्यादिः अजाहराख्ये नगरे अणहिलपाटकनगराअत्र यात्रिकलोकानां अथ प्रसादाद् अध्यावास्य नमस्यअन्तः कज्जलमञ्जुलअयं क्षुब्धक्षीरार्णवअसाधि साधर्मिकआयाता: कति नैव इति प्रतिज्ञामिव इत्थं तत्र विधाय इहैव श्रीसरस्वत्योः एतेऽन्योन्यविरोधिनः एतेषां च कुले गुरुः किञ्चैतन्मन्दिरद्वारि कुन्देन्दुसुन्दरग्रावक्लृप्तस्त्वं ननु दीनक्षोणीपीठमियद्रजः खेलद्भिः खरदूषणास्तगजेन्द्रपदकुण्डस्य गुरुपूर्वजसम्बन्धि
सर्गः/पद्याङ्कः | पद्यादिः १५/१२ | गुरुः श्रीहरिभद्रोऽयं
१/२२ | गुर्वाशीर्वचसां फलं १५/३८ ग्रामे ग्रामे पुरि पुरि १५/३८
चौलुक्यचन्द्रलवण१५/७ | जिनमज्जनसज्ज८ प्रान्ते जीयाद् विजयसेनस्य १५/१ तत्र स्नात्रमहोत्सव१५-२० | तमस्तोमच्छिदे स ९ प्रान्ते | तस्य श्रीवज्रसेनस्य १५/२२ तस्यानुजश्च जगति १५/११ | दानैरानन्द्य बन्दि १५/३० दृश्यः कस्यापि नायं ६ प्रान्ते
देवपत्तनपुरे १/२४ नरचन्द्रमुनीन्द्रस्य
नाभेयप्रभुभक्ति१५/२९ | पीतस्फीतरुचि१४ प्रान्ते | पीयूषादपि पेशलाः १५/४६ | पुण्योल्लासविलास८ प्रान्ते पुरः पुरः पूरयता १५/१५ पुष्टभक्तिभर १५/२६ | पृष्ठपट्टं च सौवर्णं
सर्गः/पद्याङ्कः
१/९ १/१६ १५/६
१/२१ १५/१६ १/१४ १५/८
१/१० १/१२ प्रत्य०
१५/४० १५/१९ ११ प्रान्ते १५/१३ १/१३ १५/४ १५/१४ १० प्रान्ते १५/४३ १५/२१
१५/५ १५/३३
१५/३५
Page #465
--------------------------------------------------------------------------
________________
४१०] प्रासादः स्फुटमच्युतैकप्रसादे निदधे चास्य भक्त्याऽऽखण्डलमन्त्री मौलौ किल मन्त्रीशेन जिनेश्वरमुष्णाति प्रसभं यत् पूर्वैर्न निराकृतं यस्तीर्थयात्राभवयात्रायां चन्द्रसान्द्रं या श्री: स्वयं जिनराजा लुलोठ पादाग्रे राजा श्रीवनराज रिपुस्त्रीनेत्राम्भोधयलुम्पन् रजो विजयसेनलोकैः पाञ्चालिकावर्षीयान् परिलुप्त वस्त्रापथस्य पन्थाविभुताविक्रमविद्याविश्वस्मिन्नपि वस्तुव्याप्ताशेषहरि
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् १५/३७ | शत्रुञ्जये यः सरसी
१५/४५ १५/३४ शश्वच्चलाऽपि किल १२ प्रान्ते १५/२५ | शातकुम्भमयान्
१५/२७ १५/९ श्रीपालिताख्ये नगरे
१५/३१ १५/१० श्रीमत्प्राग्वाटगोत्रे
१/१८ ९ प्रान्ते
श्रीवस्तुपालसचिवस्य परे ५ प्रान्ते १५/३९ श्रीवासाम्बुजमाननं
७ प्रान्ते २ प्रान्ते श्लाध्येऽह्नि सङ्गसहितः
१५/२ १४ प्रान्ते सङ्घपतिचरितमेतत्
१/१७ समं तेज:पाला
१५/२३ १/१२ समुद्रत्वं श्लाघेमहि
१५/४१ १/९ १/७२ संरम्भसङ्घटित
१५/१७ १५/१८ सान्द्ररुपर्युपरिवाह
१५/३ १५/३६
सोऽयं कुमारदेवी सौवर्णदण्डयुग्मं च
१५/२८ १५/४२ स्फुटस्फटिकदर्पण
१५/४४ १/२३ स्वस्ति श्रीपुण्डरीक
७ प्रान्ते १३ प्रान्ते | हरिभद्रविभुर्विद्या
१/११ १/१५ | हर्षोत्कर्षं न केषां
१५/३२
३ प्रान्ते
१ प्रान्ते
Page #466
--------------------------------------------------------------------------
________________
परिशिष्टम्
[२] धर्माभ्युदयमहाकाव्यान्तर्गततात्त्विकपद्यानामकाराद्यनुक्रमः ॥
सर्गः/पद्याङ्कः
२/३३६ ३/२०४ ३/१२१ ५/११२
पद्यांश: अचिन्तयच्च ही ! अणुव्रतानि पञ्च स्युः, अतिनिम्नतया कूपः, अत्र चोपनयो योऽभूत् अथाऽऽह मन्त्री पूज्यास्तत् अथैकं कश्मलक्षारअथो युगन्धरः, प्राह, अथोवाच गुरुः साधु, अनाविले कुले जन्म, अनीहानां शरीरेऽपि अपि चात्र जिनाधीशअप्राशुकीकृतं धन्याः, अयं जयति कन्दर्पः अयं वृन्दारकैर्बन्दिअयं हि विमलो नाम, अयमम्भोधरध्वानअर्थ्यमानोऽपि नोपैति, अवकेशी यदेकेषां, अशेषसुखसन्तानअसावपारसंसारअसावसारसंसारअसौ दिशतु विश्वेऽपि,
सर्गः/पद्याङ्कः | पद्यांशः
६/७५ अस्तु स्वादुफलश्रीकः, ५/७५ अस्थिखण्डेषु दन्तेषु, ४/१६३ | अस्मिन् जन्मनि मन्येऽहं ८/८०४ अस्मिन्नाकारणं मुक्तेः
१/३५ अहं केन जितो? ४/१६१ अहं तु विषयातुङ्क २/३५९ अहमस्याः पतिः सेयं,
१/३० अहो ! कष्टमहो ! धैर्यम् ३/३४३ अहो ! मे मन्दभाग्यस्य, २/४०८ अहो ! सहोत्थित७/६७ अहो मे मन्दभाग्यायाः, २/४९ अङ्ग प्रशस्यमस्याश्च, ६/३९ अङ्गजा अपि ये कुर्युः ३/३२९ आदिदेशाथ तीर्थेशः
७/२९ आपातमधुरो यस्तु ३/३३० आराद्धश्च विराधश्च ३/२०२ आश्रितस्य श्रिया पुंसः,
१/२८ इति रत्नत्रयाल्लेभे ३/२०८ इत्थं यथाश्रुतमयं ६/४३ इदमेव महादानं, ३/३४१ | इदं न पाठ्यं निःशाठ्यं, ६/४१ | इहापि परलोकेऽपि,
६/७९ २/१७९ २/२३ २/५० ६/३७ २/२००
३/२२१
५/४१ ८/८०५ २/३६७ २/१७६ ८/१२४
७/८५ १/१०३
८/१४३
Page #467
--------------------------------------------------------------------------
________________
८/१
४१२] उपत्यकायामेतस्य उह्यते निधनावस्थो, एकदेहविनिर्माणाद् एतस्मिन् शुचिवस्तूनां एतस्य मौनयुक्तस्य एतां च त्रिविधामाहुः, एतौ मोक्षस्य पन्थानौ कः सकलः ? सुकृतरुचिः कन्या पप्रच्छ कः शूरो ? कामं कलासमृद्धोऽस्तु, कार्मणं शर्मलक्ष्मीणां काले पाठादिभिर्ज्ञानकिञ्च तीर्थेऽत्र पूजार्थं, किञ्च प्राण्युपकाराय, किञ्चात्र चक्रि-शक्राद्यैकिञ्चोपकर्तुमार्तानाम् कुमारपालभूपाले, कुमुदस्य श्रियं हृत्वा, कूपादिव ततो गर्भाद्, कृतेन मृत्युना जन्तोः को दुःखीति तया प्रोक्तं, क्रमन्ते यत्र नान्यानि, क्व तास्तस्य सुरस्त्रीणाम् क्वचित् तरुतले सुप्तः क्षत्रियो हि क्षतात् त्राता, ख्यातनामा नमिः ख्याताश्च यद्यपि स्पष्टम्, ख्यातिविमल इत्यस्य, गते काले महामोहगुरूपदेशपीयूषपूरगुर्जरत्राधरित्रीशे, चतस्रो दिक्कुमार्योऽथ, छिन्तश्च द्रुलतामाथुराखू
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ७/७५ | जगदुच्छ्वासिनः सन्तः
२/१६५ २/१७५ | जगदुर्गुरवो मन्त्रिन् !
१/३६ ३/२२२ | जगदे जगदेकाधिनाथेन
३/२२० ८/६० जयत्येष स्व-परयो
६/३८ ३/२५७ जयन्यसावसामान्य
६/४० जरायां रूपसर्वस्व
३/२०७ ३/३४७ जलकान्तमणिश्रेणि
५/१०२ ९/२१५ जायते क्षुद्रसत्त्वानाम्
१/४३ १०/२५८ जायन्ते जन्तवःकुक्षिम्
२/१५० २/१५२ | जितचिन्तामणिप्राय१०/१ जीवस्य यः परत्रापि,
८/७१९ ८/१२३ ज्ञातिप्रभृतयः सर्वे,
८/७१७ ७/७७ ततः क्रमेण रामेण,
७/६९ २/२३१ ततः संसारकारान्तर्
३/२११ ३/२०६ ततश्चेक्ष्वाकुवंश्येन,
७/६८ २/१६६ ततो मधुमतीजात
७/७१ ७/७८ ततोऽभ्यधात् प्रभुः कृष्ण ! १४/८८ २/१६३ तत् तस्यानुपभुक्तस्य,
९/१३३ ८/८०७ तत् तृष्णा याऽस्य
४/१६५ ९/१३४ तत् ते क्षीणान्तरायस्य,
९/१४० १०/२५९ तत्कूपकल्पगर्भान्त
८/८०६ १/५१ तत्तत्कर्मविनाशाय,
९/१३५ ३/३१३ तत्रापि मुनयः प्राहुः
१/३८ ४/१५९ तत्रापि स तृषाऽऽक्रान्तः, ४/१६२ २/२३९ तत्रोपाश्रय-भैषज्य
८/१२० ७/३४ तथा कषायाश्चत्वारः
८/१७५ १/५३ तथाह्यतिशयस्फूर्ति -
१/५४ ७/३० तथाह्यम्भोदृति कश्चिद्
४/१५७ ३/१२० तथाऽप्यच्छिन्नतृष्णोऽयं
४/१६० १/४५ तदत्र कारणं किञ्चिद्
१/२९ ७/७४ तदन्तरायकृत् कर्म,
९/१३६ ३/८१ तदायुषा च लक्ष्म्या च
८/११९ ८/१७६ | तदेतद् दुरितध्वान्त
८/२
Page #468
--------------------------------------------------------------------------
________________
[४१३
परिशिष्टम् [२] धर्माभ्युदयमहाकाव्यान्तर्गततात्त्विकपद्यानामकाराद्यनुक्रमः ॥ तन्मिथ्यात्वमयं ध्वान्तं, २/३१५ | नमस्ते विश्वनाथाय, तपः श्रीदूतिकाक्लृप्त
५/१११ | नारदः पारदस्वच्छ तपः सम्पल्लतामूलं,
निदेशादथ भूभर्तुतमादिदेश तीर्थेशो
५/४३ | निर्मथ्य धर्ममत्यर्थम्, तमोमयैः पुनर्बद्धं,
१/३२ | नृणामिहाधिरूढानां तस्य सुश्रमणो वा
३/३४६ नृपतिस्तावदेवासि, तादात्विकसुखास्वाद
१/४२ | नैवासनं न वसनं, तावज्जाड्यज्वरोद्गारैः
९/१३८ पञ्चाननवधूः पञ्चतावत् परोपकारित्वम्
२/४३
पत्रपात्रीव धात्रीयं, तावूचतुश्चतुर्बाहु
३/२५६ परं प्रत्यक्षमेवैते, तिर्यञ्चोऽपि हि धन्यास्ते
७/३९ परद्रव्य-परद्रोहपराः तीर्थाधिपतिभिः सर्वैः
७/३८
परापरमहासिद्धितुङ्गतां सर्वतः सर्व
५/१०१ परितः प्रसरन्त्येताः, त्रिभुवनपालविहारो
७/८३ परेषां पोष्यमात्मानं, थावच्चानन्दनः सोऽपि,
७/३५ परोपकारः पुण्यद्धिदान-शील-तपो-भाव
१/३७ परोपकारकरणं, दान-शील-तपो-भाव
१/५८ पाण्डवाः किञ्च पञ्चापि, दानं धनं क्षमा शक्तिः
२/२३० | पात्रे हि योजिता विद्या, दुःखधर्मोपतप्तस्य,
२/१४१ पुंसस्तस्य वटस्येव दुःखहेतुषु तत्त्वेन,
३/२०१ पुण्यप्राप्यं प्रतिष्ठाप्य, दुःखानि परतः सन्तु,
२/३६० पुण्यलक्ष्मी भवाम्भोधेदुरितानि दुरन्तानि
७/२७
पुण्यानुबन्धबन्धूनि दृढं कशाभिस्ताड्यन्ते,
२/३६२ पुनः पुनर्नवीभूतं, दृप्यन्निजभुजौर्जित्य
७/७० | पुरुषो यः स संसारी, दृष्टान्तोपनयश्चायं,
८/७१५ पूलकादथ निश्चोत्य, दृष्टेऽपि यत्र पुण्यश्रीः,
प्रणाममित्रतुल्यस्तु, दैवस्य वश्यः कायो
२/२३३ | प्रणिपत्य क्रमौ कर्मद्रविडा वालिखिल्लाश्च
७/३३ प्रभावनाभिधः सोऽपि धनोऽप्यूचे गुणमयं,
२/६३ प्राप्यते प्राणिभिर्नायं धात्रिकोपमिता चात्र,
८/८०८ | फलं तु परमानन्दन नाम भूभृतामेव,
२/३०७ बहुविघ्नः कृतघ्नोऽयं, नन्दनाभिनयनाय नाटिकाः
७/८४ भक्त्या चारित्रपात्रेषु नन्दा नन्दोत्तराऽऽनन्दा
३/७० | भगवन्नयमका
भगवन्नयमेकोऽपि,
३/११८ ७/३७
७/७९ २/२२१ ५/१०३ २/१७४ ३/३१४
७/२६ २/१८० २/३६१ २/३६३
९/२ २/४५ २/२२०
२/१ १/१०५
७/३६ २/१५१ २/१८३ ७/७२ ७/८१ १/३४ ८/८०९ ८/१७४ ४/१६४ ८/७१८ २/२०१
१/५० ३/३४५ ३/३४९ २/२३२ ८/१२२ १/२७
Page #469
--------------------------------------------------------------------------
________________
१/४७
२/२
७/५
४१४] भद्रा नवमिका सीता, भवत्यद्भुतसत्त्वानां, भवन्ति हि महात्मानः भवेद् भवार्णवः पुंसां भाग्येरावर्जितैर्लक्ष्मीस् भावना शिवदा स्वस्य, भावेन भजतामेतं, भावेनाराधितो येन, भीष्मग्रीष्मार्ककार्कश्यभ्रूण-ब्रह्मर्षिघातादिमनोरथेऽपि सम्पन्ने, मन्त्रिन्नेतस्य तीर्थस्य, मल-मूत्रादिपात्रेषु, मलोत्पन्नान्मलैः महात्मनां ह्ययं पन्थाः महात्मन् ! पूर्वदुष्कर्ममहाव्रतानि पञ्च स्युः महीयान् महिमा भद्र ! महीरुहेषु कल्पद्रुः, मिथ्यात्वतटिनीपूरमूढाशय ! नवामूढामिव मेघङ्करा वत्समित्रा, मेधानामिव लोकानाम् मोहभिल्लेशपल्लीव, यः श्रियं सुकृतक्रीतीं, यतध्वमपवर्गाय, यथा यथा पुनः कालः, यदनन्तभवाभ्यस्तं, यदयं तुच्छचित्तानाम् यदस्मिन् पुण्डरीकेण यदि चात्मव्ययेनैतां, यदि भग्नप्रतिज्ञोऽपि यदेवेष्टवियोगादि
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ३/७४ | यल्लोकमल-मूत्रादि
२/४०९ यश्चेतसा शुचितरेण
१/१०७ यातस्ताताग्रतः पद्भ्यां, २/१३३ ८/११७ यानि चक्रिपदादीनि
३/३४८ २/१८४ | युष्माकमपि तद् वत्साः ! ४/१६६ १/५२ | ये तु मोहग्रहग्रस्ताः ,
८/१२५ ७/३१ | ये पुनः पुन्यकर्माणो
१/४४ ९/१३८ येन लोकोत्तर कोऽपि
१/४८ ४/१५८ येषां तपःकुठारोऽयं,
९/१३७ ५/१०४ रजस्तमोमयैश्चक्रे
१/३३ राज्यभूमीरुहो मूलं,
२/१८५ ७/४ रूप्य-कल्याण-माणिक्य ३/३२८ ३/२०३ | लक्ष्मीवती चित्रगुप्ता,
३/७२ ६/७७ वत्स ! स्वच्छन्दमानन्द
३/३११ २/७२ | वर्धयेद्धान्यबीजं हि,
२/१८२ ९/१३७ वस्तुनोऽन्यस्य दत्तस्य,
७/५५ ५/७४ वापीमप्यत्र लोकस्य,
७/७६ ७/२५ वारुणी पुण्डरीका च,
३/७६ ५/१०० वितन्वन्ति सतामेता
१/५७ २/३१४ विभवे विघ्नसङ्घात
३/२०९ ८/५९ विभुर्विभावयामास,
३/१९९ ३/६७ विलोक्यते न तल्लोके,
२/३६५ विशालशालं शैलाधो
७/८२ ३/३४२ विषं माममृतं दीक्षाम्
८/६१ २/१८१ व्यक्तं विमुक्तकाठिन्यम्
५/१०५ ३/३४४ व्याप्ताशेषहरिच्चतुर्मुख
१/१५ २/४४ शक्रस्य चक्रिणो राज्ञः
५/४६ ३/२०० शरीरं मलमञ्जूषा,
६/७६ १/४१ शरीरं सुकुमारं तद्,
३/३१२ ७/३२ शस्त्रे शास्त्रे च जागर्ति,
९/२९ २/२२८ शिलादित्यक्षमापालो,
७/७३ २/२७६ | शुचौ यशसि धर्मे च
१/४६ ९/७४ | श्रियो वा स्वस्य वा नाशे, २/१७८
८/११८
Page #470
--------------------------------------------------------------------------
________________
[४१५
परिशिष्टम् [२] धर्माभ्युदयमहाकाव्यान्तर्गततात्त्विकपद्यानामकाराद्यनुक्रमः ॥ श्रीमन्नेमिजिनेनेव,
१०/२ | सङ्घवात्सल्य-जैनेशवेस्मश्रीयुगादिजगन्नाथ !
३/११९ सार्मिक-सुहद्वन्धुश्लेष्मादिदोषवृक्षाणां,
३/२०५ सिद्धमन्नं जलं प्रासु, स मन्मथपथेऽस्माभिः
८/१४४ सिद्धिसौधाग्रसोपानं, सतेरा चित्रकनका,
३/८०
सुकृतं न कृतं किञ्चिद् सन्तो शपथपान्थानां,
२/२०५
सुखाय वत्से ! तद् वाञ्छा समायातस्य तीर्थेऽस्मिन्
७/८०
सुदुष्करतरः कामं सम्पन्नानन्यसामान्य,
९/१३९
सुलभा जीवलोकेऽस्मिन् सम्पिष्टविष्टपानिष्ट
६/४२ सम्यक्त्वकौमुदीस्वाद
सेविते तत् किमन्यत्र,
२/३१७ सर्वेषां तत् प्रियाकर्तुं
सौभाग्य-भाग्ययोर्गेहं,
१४/९० सहजं मित्रमेतस्य,
स्थानान्येतानि चत्वारि,
८/७१६ संसारचारकक्षिप्तो,
३/२१०
स्मेरं सम्यक्त्वसूर्येण, संसारदुःखसम्मर्द
२/३६६ स्युर्यस्मिन्नथिसार्थस्य, संसारसागरपतज्जनता
७/८६
स्वकर्मफलभोगेन संसारसुखमापातमधुरं
१४/८९ | स्वकीयान् बान्धवानेव संसारे जन्तवः सन्ति,
२/३१३ | स्वस्वामिभावसम्बन्ध
८/१२१ १/१०२
२/२१ २/१२६
१/३१ २/३६८
१/४९ ९/१३२ ३/२५८ २/२२७ १/१०६ २/३१६ २/१६० ९/७३ ६/७८ २/३६४
Page #471
--------------------------------------------------------------------------
________________
परिशिष्टम्
[ ३ ] धर्माभ्युदयमहाकाव्यान्तर्गतसुक्तिरूपपद्यांशानामकाराद्यनुक्रमः ॥
पद्यांश:
अक्रे विक्रामति ध्वान्तविक्रमः क्रमतां कुतः ? ॥ अप्रस्तुतमपि प्रायो, हितं वाच्यं हितैषिभिः ॥ असत्पात्रे तु विन्यासो, विद्याविप्लवकारणम् ॥ आरामिकः किमारामं, दत्ते पुष्प-फलार्थिनाम् ? ॥ किन्तु वन्ध्याः कला यासां न परोपकृतिः फलम् ॥ जनास्ते यत्प्रवृत्तिः स्याद्, यथा स्वार्थमिहार्थिनाम् ॥
न हि सत्त्ववतां किञ्चिदशक्यं प्रतिभासते ॥ नतेषु पक्षपातित्वमुत्तमानां हि लक्षणम् ॥ 'नोल्लङ्घ्या भवितव्यता' ॥ पयोमध्याङ्गुलीरेखोपमः कोपो महात्मनाम् ॥ मधोः किं नाम कुर्वन्तु, सायकाः शीर्णनायकाः ? ॥ मानच्छिदाग्रहग्रस्ता, मानी प्राणसमामपि ॥
महात्मनां हि पुण्यानि, किं न यच्छन्ति वाञ्चितम् ? ॥ यत् पुण्यं जन्मिनां जन्म, दर्शनेन महात्मनाम् ॥ येन स्याद् वह्निदग्धानां वह्निरेव महौषधम् ॥ रम्याऽपि हि श्रियं धत्ते, न विनेन्दुं कुमुद्वती ॥ विदग्ध ! दग्धुं किं नाम वाग्ज्वालाभिः प्रगल्भसे ? ॥ विना दिनाधिपं किं स्यात्, कोकस्यान्यः प्रियाकरः ? ॥ विलक्षो रविलक्षोरुतपस्तेजास्तनोतु किम् ? ॥ 'श्रेयसे सङ्गतं सताम्' ॥
स चकार परार्था हि, प्रवृत्तिं स्यान्महात्मनाम् ॥ हीनसत्त्वस्य तत्त्वज्ञ !, कुतः सिद्धिर्भवत्वसौ ? ॥
सर्गः/पद्याङ्कः
४/२०५
२/ ३३९
२/ ११९
२/१४७
२/१४९
५/७८
२/२७८
४/९८
५/७२
१४ / २८३
५/८
११ / ४७०
४/१०५
२/१००
२/१५७
२/२९४
८/१३२
४ / ३२५
८/१६ ८/८१५
५/६४
२/ २६८
Page #472
--------------------------------------------------------------------------
________________
१/६६
परिशिष्टम्
[४] धर्माभ्युदयमहाकाव्यान्तर्गतससङ्घतीर्थयात्राविधिनामकाराद्यनुक्रमः ॥ पद्यांशः सर्ग:/पद्याङ्कः | पद्यांशः
सर्गः/पद्याङ्कः अत्यद्भुताभिर्देवेन्द्र१/९० | धनैर्धनार्थिनः कामं,
१/८० अर्जितोदात्तपुण्यस्य,
| धन्यस्त्वं तीर्थकृत्पूज्यो,
१/६४ इति सिद्धान्तसिद्धोऽयं, १/१०४ पङ्कमग्नं च भग्नं च,
१/८४ इदमेव महादानं १/१०३ परोपकारकरणं ब्रह्मव्रत
१/१०५ उद्दामदान-सम्मान
१/७८ पुण्यस्फूर्ते मुहूर्तेऽसौ,
१/१०१ एवं संवर्धितोत्साहो,
१/६७ पुरस्कृतगुरुः कृत्वा,
१/७५ कृतोरुवाहना-ऽऽवास
१/६९ पूजिते पुष्प-वासाद्यैः
१/७४ कोशं संवर्ध्य देवस्य,
१/९८ बन्दि-गाथकमुख्यांश्च,
१/८१ क्रमेण प्राप्यतीर्थानि,
१/८८ ब्रह्मचर्य-तपस्तेजो
१/८७ क्षुद्रोपद्रवविद्रावि
१/७६ मर्त्यजन्म-कुलैश्वर्य
१/६३ क्षुधितं तुषितं व्याधि
१/८५ मुखोद्धाटविधाने च,
१/९७ क्षुन्दानश्चाखिलान् क्षुद्रो
१/८६ मुहूर्ते पर्वनिर्णीते,
१/७२ चन्दनस्यन्द-कस्तूरी
१/९३ यश्चेतसा शुचितरेण
१/१०७ चन्दना-ऽगरु-कर्पूर
१/७१
वदान्यो जनतामान्यः, चलच्चामर-भृङ्गार१/९५
१/६१
१/६० चैत्यानि पूजयन् मार्गे,
विवेकी पुरुषस्तत्र,
१/८२ जगत्त्रयपतेः स्नात्रं,
१/९१ विश्वसङ्कल्पकल्पद्रो !
१/९९ जलोपकरण-च्छत्र
१/७० सङ्घ गान्धर्ववर्गं च,
१/८९ ततः प्रभुं नमस्कृत्य,
१/१०० सङ्घाधिपत्यदीक्षायां,
१/७३ ततः साधर्मिकान् सर्वान्
१/७९ सङ्घाधिपत्यमत्यन्तदुर्लभं
१/६५ तिथौ पुण्यातिथौ गत्वा,
१/६२
| सत्कुर्वन् धार्मिकान् नि:स्वान्, १/८३ तीर्थयात्रां चिकीर्षोश्च,
१/५९ साधर्मिक-सुहृद्घन्धु
१/१०२ दुग्धारिमृतैः किञ्च,
१/९२ साधर्मिकाणां सर्वत्र,
१/६८ देवानां वन्दनं चाथ, १/९६ | स्थानान्येतानि चत्वारि,
१/१०६ धनसारा-ऽगुरुप्राय१/९४ | स्फूर्जज्जयजयध्वान
१/७७
Page #473
--------------------------------------------------------------------------
________________
परिशिष्टम्
[५] धर्माभ्युदयमहाकाव्यान्तर्गतशत्रुञ्जयतीर्थोद्धारवर्णनस्याकाराद्यनुक्रमः ॥ पद्यांशः
सर्गः/पद्याङ्कः अपि चात्र जिनाधीश
७/६७ इत्थं यथाश्रुतमयं
७/८५ उपत्यकायामेतस्य,
७/७५ किञ्च तीर्थेऽत्र पूजार्थं,
७/७७ कुमारपालभूपाले,
७/७८ गूर्जरत्राधरित्रीशे,
७/७४ ततश्चेक्ष्वाकुवंश्येन,
७/६८ ततः क्रमेण रामेण,
७/६९ ततो मधुमतीजातजन्मना
७/७१ त्रिभुवनपालविहारो,
७/८३ दृप्यान्निजभुजौर्जित्य
७/७० नन्दनाभिनयनाय नाटिकाः,
७/८४ निदेशादथ भूभर्तुः
७/७९ पुण्यप्राप्यं प्रतिष्ठाप्य,
७/७२ पुण्यलक्ष्मी भवाम्भोधेः
७/८१ वापीमप्यत्र लोकस्य,
७/७६ विशालशालं शैलाधो,
७/८२ शिलादित्यक्षमापालो,
७/७३ समायातस्य तीर्थेऽस्मिन्
७/८० संसारसागरपतज्जनता
७-८६
Page #474
--------------------------------------------------------------------------
________________
परिशिष्टम्
[६]
धर्माभ्युदयमहाकाव्यान्तर्गतसर्गान्ते वस्तुपालप्रशस्तीनामकाराद्यनुक्रमः ॥
पद्यांशः
अन्तः कज्जलमञ्जुलनि यदिदं शीतद्युतेर्द्यातते, आयाताः कति नैव यान्ति कति नो यास्यन्ति नो वा कति, एतोऽन्योन्यविरोधिनस्त्वयि गुणाः श्रीवस्तुपाल ! क्षमाक्लृप्तस्त्वं ननु दीनमण्डलपतिर्द्रारिद्र्यं तत् किं पुनः, खेलद्भिः खरदूषणास्तसुभगैः क्षीराब्धिबन्धोद्धतैत्रिजगति यशसस्ते तस्य विस्तारभाजः, दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्यपीयूषादपि पेशला : शशधरज्योत्स्नाकलापादपि, मुष्णाति प्रसभं वसुद्विजपतेगौरीगुरुं लङ्घयन्, यस्तीर्थयात्राभवपुण्ययोगात्,
या श्रीः स्वयं जिनपतेः पदपद्मसद्मा,
यात्रायां चन्द्रसान्द्रं लसदहितयशः कोटिशः कुट्टयित्वा, वर्षीयान् परिलुप्तदर्शनपथः प्राप्तः परं तानवं, विश्वस्मिन्नपि वस्तुपाल ! जगति त्वत्कीर्तिविस्फूर्तिभिः, शश्वच्चलाऽपि किल कृष्णमुखं कृपाणे,
श्रीवस्तुपालसचिवस्य परे कवीन्द्राः, श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गुलिच्छतो, स्वस्ति श्रीपुण्डरीकक्षितधरशिखराद् यक्षमुख्यः कपर्दी,
सर्गः/पद्याङ्कः
८/२०६
९/२२५
६/१२९
१४/३९७
८/२०६
४/१०९
११/३१६
१०/२५३
९/२२५
२/४८
३/७७
१४ / ३९७
१/१२ १३/३३०
१२ / ३३५
५/ १२१ ७/१३७
७/१३७
Page #475
--------------------------------------------------------------------------
________________
परिशिष्टम्
[७] धर्माभ्युदयमहाकाव्यान्तर्गतवस्तुपालसङ्घयात्रावर्णनानामकाराद्यनुक्रमः ॥
पद्यांशः अजाहराख्ये नगरे च अत्र यात्रिकलोकानां अथ प्रसादाद् भूभूर्तृः अध्यावास्य नमस्यकीर्तिअयं क्षुब्धक्षीरार्णवनवअर्कपालितकं ग्राममिह असाधि साधर्मिकमानइति प्रतिज्ञामिव नव्यकीर्तिइत्थं तत्र विधाय एतत् सुवर्णरचितं किञ्चैतन्मन्दिरद्धारि कुन्देन्दुसुन्दरग्रावपावनं क्षोणीपीठमियद्रजः गजेन्द्रपदकुण्डस्य गुरु-पूर्वज-सम्बन्धिग्रामे ग्रामे पुरि पुरि जिनमज्जनसज्जसज्जनं तत्र स्नात्रमहोत्सवव्यसनिनं तस्यानुजश्च जगति प्रथितः दानैरानन्ध बन्दिव्रजदेवपत्तनपुरे पुरन्दर नाभेयप्रभुभक्तिभासुरमनाः पीतस्फीतरुचिश्चिराय पुण्योल्लासविलास
सर्गः/पद्याङ्कः । पद्यांशः
१५/१२ | पुरः पुर: पूरयता पयांसि १५/३८ | पुष्टभक्तिभरतुष्ट्या १५/२४ पृष्ठपटुं च सौवर्णं १५/७ प्रसादे निदधे चास्य १५/१ [प्रासादः स्फुटमच्युत१५/३० भक्त्याऽऽखण्डलमण्डपं १५/२०
मन्त्री मौलौ किल १५/२२
मन्त्रीशेन जिनेश्वरस्य १५/११
[यत् पूर्वैर्न निराकृतं १५/४७
लुम्पन् रजो विजयसेन१५/३५
लोकैः पाञ्चालिकानृत्त१५/२९
वस्त्रापथस्य पन्थाः १५/४६
शत्रुञ्जये यः सरसी १५/१५ १५/२६
शातकुम्भमयान् कुम्भान्
[श्रीपालिताख्ये नगरे १५/६
श्लाध्येऽह्नि सङ्घसहितः १५/१६ १५/८
संरम्भसङ्घटितसङ्गजनौध१५/४०
समं तेज:पालान्वितपुरजनैः १५/१९
समुद्रत्वं श्लाघे महिमहिम१५/१३
| सान्द्ररुपर्युपरिवाहपदाग्रः
सौवर्णदण्डयुग्मं च, १५/१४ स्फुटस्फटिकदर्पण१५/४३ | हर्षोत्कर्षं न केषां
सर्गः/पद्याङ्कः १५/२१
१५/५ १५/३३ १५/३४ १५/३७ १५/२५
१५/९ १५/१० १५/३९ १५/१८ १५/३६ १५/४२ १५/४५ १५/२७ १५/३१
१५/२ १५/१७ १५/२३ १५/४१
१५/३ १५/२८ १५/४४ १५/३२
१५/४
Page #476
--------------------------------------------------------------------------
________________
परिशिष्टम्
[८] धर्माभ्युदयमहाकाव्यान्तर्गतग्रन्थकारप्रशस्तीनामकाराद्यनुक्रमः ॥
पद्यांशः अस्ताघवाङ्मयपयोनिधिआनन्दसूरिरिति तस्य बभूव शिष्यः, इत्युक्त्वा गतयोस्तयोरथ पथो किञ्च श्रीमलधारिगच्छजलधिश्रीनागेन्द्रमुनीन्द्रगच्छतरणिः तत्सिंहासनपूर्वपर्वतशिरः तस्मादस्य यशस्विनः सुचरितं नाभूवन् कति नाम ? सन्ति कति नो? नित्यं व्योमनि नीलनीरजरुचौ [पञ्चासराह्ववनराजविहारतीर्थे , भवोद्भटवनावनीविकटकर्मवंशावलिशिष्यं तस्य प्रशस्यप्रशमगुणनिधेश्रीधर्माभ्युदयाह्वयेऽत्र चरिते श्रीविजयसेनसूरिस्तत्पट्टे सिद्धान्तोपनिषन्निषण्णहृदयो
श्लोकः/पृष्ठः
४/४०३
३/४०३ १२/४०४ १३/४०५ १/४०३
२/४०३ ११/४०४ १०/४०४ १५/४०५ ७/४०४ ८/४०४ ९/४०४
१४/४०५
६/४०४ ५/४०३
Page #477
--------------------------------------------------------------------------
________________
परिशिष्टम्
[९] धर्माभ्युदयमहाकाव्यन्तर्गतानामितिहासविदुपयोगिनां
विशेषनाम्नामकाराद्यनुक्रमः ॥
पत्राङ्कः
७१
कपर्दिन्
नाम
पत्राङ्कः । नाम अक्षयतृीया [पर्व]
उदयप्रभ अजापाल [राजा]
३९१ अजाहरा [तीर्थं नगरं च] ३९१ अणहिलपाटक | [नगरम् ] अणहिलपुर
कासहृद अनुपमासरः [सरः] ४०२ कुमारदेवी अमरचन्द्रसूरि [आचार्यः] ४०३ कुमारपाल अमरसूरि [आचार्यः] ६ कुमारपुर अमृतांशुलाञ्छन [चन्द्रप्रभजिनमूर्तिः ]३९९
कोडीनार अम्बा [देवी] ३९८, ४००, | गजेन्द्रपदकुण्ड
४०४ अम्बिका [देवी]
४०० | गुर्जरत्रा अर्कपालित [ग्रामः]
गोपालगुर्जरी आखण्डलमण्डप [शत्रुञ्जय
गोमुख स्थोमण्डपः]
गोव्रत आनन्दसूरि [आचार्यः] ४०३ चण्डप आर्यवेद [ग्रन्थः ] ११५ आशुक [ मन्त्री]
१३५
चण्डप्रसाद आसराज [ वस्तुपालपिता] ५ चौलुक्य इन्द्रमण्डपः [शत्रुञ्जयस्थो
जावड मण्डपः] ३९९ ज्ञानपञ्चमी उदयन [मन्त्री]
१३६ तेजःपाल
[आचार्यः] ४०४ [यक्षः] १३०, १३१, १३३, १३४, १३५,
३९९, ४०४ [नगरम्] ३९८ [वस्तुपालमाता] ५ [गुजरेश्वरः]
१३६ [नगरम्] १३६ [ग्रामः] ३९९ [गिरिनारगिरिगतः कुण्डः] ३९९ [जनपदः]
१३५ [रासकभेदः] ३२४ [यक्षः] [व्रतविशेषः] ३२२ [वस्तुपालपितामहपितामहः] [वस्तुपालप्रपितामहः ] ५ [वंशः] [श्रेष्ठी] १३५ [पर्व] २१८ [मन्त्री ] ५, ४००, ४०२
४०१
७७
४०४
Page #478
--------------------------------------------------------------------------
________________
मधुमती
परिशिष्टम् [९] इतिहासविदुपयोगिनां विशेषनाम्नामकाराद्यनुक्रमः ॥ [४२३ त्रिभुवनपालविहार [प्रासादः] १३६ | वस्त्रापथ [तीर्थम्] ४०२ देवपत्तन [नगरम्] ३९९
वाग्भट [मन्त्री ]
१३६ धर्माभ्युदय [काव्यनाम] ४०५, ४०६
वामनस्थली [ग्रामः] धवलक्कक [नगरम्] ४०० [आचार्यः]
वासवमण्डप नरचन्द्र
४
[शत्रुञ्जयस्थो नागेन्द्र [गच्छः ] ५, ४०३
मण्डपः]
३९९ पञ्चम्यादितपः । [तपः] २०९, २१८ विजयसेनसूरि [आचार्यः] ४,६, पञ्चमीतपः
४००, ४०४ पञ्चासर
[प्रासादः] ५, ४०४ | विमलगिरि [पर्वतः] १३२, ३९८ पालित्त [नगरम्] ४०१ वीरधवल [राजा] ५, ४०० पालित्तपालित्त [नगरम् ] १३०
शत्रुञ्जय
[पर्वतः] ११६, ११९, प्राग्वाट [वंशः]
१३०, १३२, [नगरी] १३५
४००, ४०२ मल्लदेव [वस्तुपालभ्राता] ५, ४०३
शान्तिसूरि [आचार्यः] ६, ४०३ महेन्द्रसूरि [आचार्यः] ५, ४०३ शिलादित्य [राजा] १३५ रैवत-क [पर्वतः] ३९९, ४०२ सङ्घपतिचरित [काव्यनाम] ललितसरः [सरः]
४०१
सनाधीश्वरचरित [काव्यनाम] ४०२ लवणप्रसाद [वीरधवलपूर्वजः] ५
सिद्धराज [गुजरेश्वरः] १३६, ४०३ वनराज [गुजरेश्वरः] वनराजविहार [प्रासादः] ४०४
सिद्धसेनदिवाकर [आचार्यः] वलभी [नगरी]
सिद्धाधिप [गुर्जरेश्वरः] १३५ वस्तुपाल [मन्त्रीश्वरः]५, १२, ४८, सोम
[वस्तु] ७७, १०९, १२१,
स्तम्भन [जिनः] ४०० १२९, १३७, २०६, २२५, २५३, ३१६,
हरिभद्रसूरि [याकिनीसूनुः
आचार्यः] ४, ६, ४०३ ३३५, ३७०, ३९७, ४०१, ४०६ | हेमसूरि
[आचार्यः]
Page #479
--------------------------------------------------------------------------
________________
परिशिष्टम्
[१०] धर्माभ्युदयमहाकाव्यान्तर्गतविशेषनाम्नामकाराद्यनुक्रमः ॥
[अ]
२५०
४८
४६
अनङ्गवती [ राजपुत्री] ३६, २२१, २२३ अक्षयतृतीया [ पर्व]
७० अनङ्गसेन [राजा] २३३, २३५, २३७ अक्षोभ्य [ दशारराजः] २५४, ३४५ अनन्तसेन [ सुलसापुत्रः-देवकीगर्भः] ३२० अङ्ग [ देशः]
अनाधृष्टि[ राजपुत्रः] ३२७, ३५८, अङ्गारक [ विद्याधरपुत्रः] २५९
३६२, ३६४ अङ्गारमती [ विद्याधरी] ३१४ | अनिन्दिता [दिक्कुमारी]
५४ अचल [दशाहः]
२५४ अनीकयशस् [ सुलसापुत्रः-देवकीगर्भः] ३२० अचलपुर [नगरम्] २२६, २२९, २९७ अनुत्तर [ विमानम्] अच्छदन्त [ नृपः]
३९१ अन्धकवृष्णि [राजा] २५४, २५५ अच्युत [कल्प]
अपरविदेह [ क्षेत्रम्]
१९, ३८ अच्युत [वासुदेवः]
३८५ अपराजित [ राजपुत्रः] २३८, २४१, २४२, अच्युतेन्द्र [इन्द्र]
२४३, २४६, २४७, अजापाल [ राजा] ३९९
२४८ अजाहरा [ तीर्थम्-नगरम् ]
३९९ अपराजित [विमानम्] अजितसेन [सुलसापुत्रः-देवकीगर्भः] ३२० अपराजिता [दिक्कुमारी] अञ्जन [ अद्रिः]
१२३ अपराजिता [ नगरी] अणहिलपाटक। [नगरम् ]
अपराजिता [विद्या] २९, ३३, ३५, ३६ अणहिलपुर
अपाच्यरुचक [पर्वतः] अतिपाण्डुककम्बला [ शिला] ३२४ | अप्रतिचक्रा [ देवी] अतिमुक्त ।[राजपुत्रः] २५७, ३१९, ३२०, अब्दकुमार [ भवनपतिः] अतिमुक्तक ३२८, ३३३, ३४०, ३८१ | अब्धिकुमार[भवनपतिः] अनघा [ग्राममहत्तरपत्नी] १३०, १३४| अभयङ्कर [ राजा] १८, १९, २१, २३, २५, अनङ्गदेव [इभ्यः ]
२७, २८, ३०, ३६, ३७
२५२
५४
५४ ७७
२४७
Page #480
--------------------------------------------------------------------------
________________
४४
१९
२४८
परिशिष्टम् [ १०] धर्माभ्युदयमहाकाव्यान्तर्गतविशेषनाम्नामकाराद्यनुक्रमः ॥ [४२५ अभयमती [ श्रेष्ठिपत्नी]
[आ] अभिचन्द्र [कुलकरः] ५१, ५२ आग्नेय [अस्त्रम्]
३६७ अभिचन्द्र [ दशार्हः]
२५४ आदिजिन । [तीर्थकरः] ५३, १२५ अमरसूरि [आचार्यः] ६, ४०३ आदिनाथ अमरचन्द्रसूरि
आनन्दसूरि [ आचार्यः] ६, ४०३ अमरसेना [ राज्ञी]
आनन्दा [दिक्कुमारी] अमृतसागर [ सूरिः]
१४३ आपात [भिल्लराजा] अमृतसेन [विद्याधरः] २४१ आभीर [जातिः]
३१० अम्बा । [देवी]
४००, ४०४ आरण [कल्प] अम्बिका
आर्यवान् [ राष्ट्रोढः] १३८, १४१ अम्भोद [अस्त्रम्] ३६७ आर्षभि [भरतः]
८६, १२४ अयोध्या [ पुरी] ६१, ६२, ७२, आशुक [ मन्त्री]
१३५ ८७, १०८, १२५ आसराज [ वस्तुपालपिता] अरिकेशरिन् [ राजा]
१६०
[इ] अरिकेशरी [ लक्ष्मीपुरराजः]
इक्ष्वाकु [वंशः] ५९, १२३, १३५ अरिष्ट [ उक्षा]
३२५, ३२६ इलादेवी [दिक्कुमारी] अरिष्ट [नेमिजिनः] ३२५, ३३१, ३७१ | इषवेगवती [नदी]
२६४ अरिष्टनेमि |
[ई] अरिष्टपुर [ पुरम्] ३१३ | ईशान [कल्पः ]
४०, ४२ अर्कपाका [ रसवती]
| ईशान । [इन्द्रः ] ५८, ३२५ अर्चिमालिन्[ विद्याधरः]
२५८ ईशानवज्रिन् अर्जुन [ पाण्डवः] ३२२, ३४४, ईशानेश ३६०, ३६२ ईशानचन्द्र [ राजा]
४४, ४९ अलम्बुसा [ दिक्कुमारी]
ईश्वरदत्त [ श्रेष्ठी] अवस्वापिनी [विद्या]
१४९
[] अशनिवेग [विद्याधरः] २५८, २५९
उग्रसेन [ राजा] २५५, २५६, २५७, अशोकदत्त [ राममित्रम्] ४९, ५०
३२१, ३३१, ३३२, ३५७, अश्वह्वद्विद्या [विद्या]
३७४, ३७५, ३७७
३०६ अष्टापद [ पर्वतः-तीर्थः] ८९, ११२, ११४,
उत्तकुरु [क्षेत्रम्] ३८, ४३, ५९ ११५, ११९, १२०, १२३,
उत्तरकुरु [ शिबिका]
उदयन [ मन्त्री] २६५, ३०९, ३१०, ३१२
उदयप्रभसूरि [ आचार्यः] ४०४ अहिकुमार[भवनपतिः]
उदुम्बरावती [ नदी]
२६२
३०७
४४
१३६
५०
Page #481
--------------------------------------------------------------------------
________________
२४२
३६१
३४५
२१०
४०२
२३५
४२६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् उल्लुका [ राजपुत्रः]
३९० | कमलवती [ श्रेष्ठिनी] शिनी]
१४६ उसीरवर्त (?)[नगरम्]
२६२ कमलिनी [विद्याधरराजपुत्री] [ऋ] कम्बुपाणि [ नृपः]
३५४, ३५५ ऋतुपर्ण [ नृपः] २९८, ३०१, ३०८ कर्कोटक [ गिरिः]
२६५ ऋषभ [ प्रथमतीर्थकरः] ५९,९०, कर्ण [ राजपुत्रः]
१०२, १२४ कलम्बुका [वापी] ऋषभ [ श्रेष्ठी] १४५, १४६ कलशीपुर [ पुरम्]
३८५ ऋषभकूट [ पर्वतः]
कलाकामगवी [शारदानाम] ऋषभसेन [ राजपुत्रः]
कलिकालगौतम [ हरिभद्रबिरुदः] [ए]
कलिङ्ग [विद्याधरः] एकनासा [दिक्कुमारी]
कलिङ्गसेना [ वेश्या]
२६२ एकनासा [ राजपुत्री]
| कंस [ राजपुत्रः] २५५, २५६, २५७, [ऐ]
३१५, ३१८, ३१९, ३२०, ऐरवत [ क्षेत्रम्]
३२१, ३२२, ३२३, ३२५, [क]
३२७, ३२८, ३२९, ३३१, कच्छ [भूपः]
३३२, ३६६ कथाप्रिय [राजा]
१९५
कंसारि[कंसशत्रुः] ३५४, ३६७ कनकपुर [पुरम्]
काञ्चनदंष्ट्र [ खेचरेन्द्रः]
३१५ कनकप्रभ [राजा]
३४१, ३४२
कादम्बरी [गुफा] कनकमाला [ राजपुत्री]
२३९
कादम्बिनी [दन्तिकामिनी] १९० कनकमाला [ राज्ञी] ३४०, ३४५
कामलता [वाराङ्गना]
२४२ कनकवती [ जम्बूपत्नी] १४६, १९१
कामसमृद्ध [ सार्थवाहः ]
१४३ कनकवती [ राज्ञी] ४४, २६८, २७२,
काल [संवरपुत्रः]
३४४ २७३, ३१२, ३८२
काल । [राजपुत्रः] ३३२, ३३३ कनकश्री [ जम्बूपत्नी] १४६, १८८
कालकुमार कनकसेना [ जम्बूपत्नी] १४६, १८०
कालकुमारक कन्दर्पकोश [ पुरम्]
१९७
कालमुख [ यवनजातिः] कपर्दिन् [ यक्षः] १३०, १३१, १३३,
कालसंवर[विद्याधरराजः]
३४० १३४, १३५, १३७ कालिका [ देवी]
२४० कालिन्दी [ नदी]
४०४ कमल [विद्याधरः]
कालिय [ अहिः]
३२५, ३२८ कमलभानु [विद्याधरराजः] २४२
काशिनायक [ राजा]
२७८ कमलमाला [ श्रेष्ठिपत्नी]
किन्नरगीत [पुरम्]
२५८
२५१
३८९
८२
२५६
२३५
१४६ /
Page #482
--------------------------------------------------------------------------
________________
परिशिष्टम् [ १०] धर्माभ्युदयमहाकाव्यान्तर्गतविशेषनाम्नामकाराद्यनुक्रमः ॥ [४२७ किरीट [ मन्त्री]
२४८
३३९, ३४०, ३४१, ३४४, किंपुरुषेश्वर [ व्यन्तरः]
३१२
३४५, ३४६, ३४७, ३४८, कीर्तिमती [ राज्ञी]
२५०
३४९, ३५२, ३५५, ३५८, कीर्तिमती [विद्याधरप्रिया ]
२४१
३६३, ३६५, ३६६, ३६९, कुण्डन [नगरम् ] २७५, २८३, ३००,
३७१, ३७२, ३७५, ३७७, कुण्डिन ३०२, ३०३, ३०४, ३०५,
३८०, ३८१, ३८२, ३८३, कुण्डनपत्तन | ३०८, ३३६, ३३७, ३३८
३८४, ३८५, ३८७, ३८९, कुण्डिनपुर
३९०, ३९१, ३९२, ३९३ कुण्डपुर [ नगरम्]
२४३, २४८ कृष्णभु । [राजपुत्रः] ३४६, ३४८ कुन्ती [समुद्रभगिनी] ३४४, ३४५ कृष्णासूनु | कुबेर |[वेश्यापुत्रः] १५२, १५३, १५५ कृष्णा [ राज्ञी]
३४६ कुबेरदत्त ।
केतुमञ्जरी [कृष्णपुत्री]
३८५ कुबेरदत्त [ श्रेष्ठी]
१४६ | केशव [वासुदेवः] ३२६, ३२७, ३३७, कुबेरदत्ता [ वेश्यापुत्री] १५२, १५३, १५४
३४४, ३४८, ३४९, कुबेरसेन [श्रेष्ठी]
१४६
३५२, ३५८, ३६७, कुबेरसेना [ वेश्या ] १५२, १५३,
३७१, ३७२ १५४, १५५ केशव [श्रेष्ठिपुत्र]
४४, ४६ कुबेराङ्गज [ कुबेरपुत्रः]
१५४
केशिन् [ हयः] कुब्जवारक [ रामसूः]
केशिन् [ कंसकिशोरः]
३२६ कुमारदेवी [ वस्तुपालमाता]
केसर[विमानम्]
३०८ कुमारपाल [ भूपालः] १३६ | केसर [ सुरः]
३०८ कुमारपुर [पुरम्]
१३६
| केसरिन् [ राजपुत्रः] कुमुदिनी [विद्याधरराजपुत्री]
कैटभ [ राजपुत्रः]
३४१, ३४२ कुम्भकण्ठ [ द्वीपः] २६५ कैलास [ गिरिः]
१७३ कुरु [ देशः] २४८ कोणिक [ श्रेणिकपुत्र]
२०४ कूबर । [भूपः] २४५, २७५, २८१, | कोशल [ देश:-पत्तनम्-उद्यानम्] २७४, कुबेर | २८२, २८८, २९०,
२७७, ३०९ २९६, ३०६, ३०९ कोशल [विद्याधरः] २६७, २६८ कृतमाल [ देवः]
कोशलनायक ।[नृपः] २३९, २७७ कृष्ण [ नृपः-वासुदेवः]
२७८,
कोशलेश्वर ३२२, ३२३, ३२४, ३२६, कोशला [पुरी-चैत्यम्] २६७, २६८, २७४, ३२७, ३२८, ३२९, ३३१,
२७९, २८४, २८८, ३३२, ३३३, ३३६, ३३७,
३०६, ३०८, ३०९
३२५
३९२
२४२
Page #483
--------------------------------------------------------------------------
________________
३८
३५७
३११
४४
४२८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कोशला [वनम्] ३०६ | गन्धार[ देशः]
३८ कौमोदकी [गदा] ३३४ | गन्धार [ राजपुत्रः]
३५६ कौरव | [कुरुपुत्राः] ३५४, ३६०, गन्धिल [विजयः] कौरव्य | ३६१, ३६६ | गरुड [चिह्नम्]
३३४ क्रोष्टकिः [ नैमित्तिकः] २५६, ३२४, ३३१, | गरुडकेतन [राजा]
३३७ ३३२, ३३३, ३५५ | गरुडध्वज [ राजा]
३५७, ३७२ क्षारवारिधि [वारिधिः]
२६५ गरुडव्यूह [ व्यूहनाम] क्षितिप्रतिष्ठित [ नगरम्] १३, ३८, ४४ | गाण्डीव [ धनुः]
३६० क्षीरदण्डीर [ दम्पती] ३११ | गारुड [अस्त्रम्]
३६७ क्षीरदण्डीर [ देवजीवः] ३१२ गिरिकूट [ कूटः]
२६४ क्षीरदण्डीरा [ देवीजीवः]
गुणधर[ राजपुत्रः-आचार्यः] २५१, २५२ क्षीरवारिधि[समुद्रः] १२३ | गुणवती [ श्रेष्ठिप्रिया]
१६३ क्षुद्रहिम । [अद्रिः ] ५७, ८५ | गुणाकर [ श्रेष्ठिपुत्रः] क्षुद्रहिमालय ।
गूर्जरत्रा [ जनपदः]
१३५ क्षेमङ्कर [ नृपः]
१९, २३ | गोपालगुर्जरी [ रासकप्रकारः] ३२४ [ख]
गोपीधव [गोपीपतिः] खण्डप्रपाता [गुफा]
गोमुख [यक्षः]
७७ [ग]
गोविन्द [ कृष्णवासुदेवः] ३२४, ३२६, गगनवल्लभ [पुरम्] १७८, २२१
३२७, ३२९, ३३६, गङ्गदत्त । [श्रेष्ठिपुत्रः] ३१७, ३१८,
३४०, ३४९, ३६६, गङ्गदत्तक
३२१
३६८, ३६९, ३७०, गङ्गा [ देवी]
३८१ गङ्गा [ नदी]
५०, ८७, १६२,
गोव्रतम् [व्रतम्] २१०, २११, २१२,
गौड [ राजा] २१४, ३१२, ३८५
गौतम [गणधरः] गङ्गिल [श्राद्धः]
३४४
गौरी [विद्या] गज [देवकीपुत्रः] ३८१, ३८२
[घ] गजसुकुमाल ।
घनवाहन [ नृपतिः]
२५, ३६ गजपुर[नगरम्]
[च] गजेन्द्रपद [ कुण्डम्]
३९९ चक्रपुर [पुरम्] २३३, २३४, २३६ गन्धर्वसेना [वणिक्सुता] २६०, २६१ चक्रव्यूह [ व्यूहनाम] ३५६, ३५७, ३५८ गन्धर्वसेना [ विद्याधरराजपुत्री] २६५, २६६ चक्षुःकान्ता [ कुलकरी] गन्धसमृद्धक [पुरम्]
३८ | चक्षुष्मान् [ कुलकरः]
३४९
८७
८७
३२२
२०९
Page #484
--------------------------------------------------------------------------
________________
४९
३६१
२४८
५४
१८८
२६७
३६२
परिशिष्टम् [ १०] धर्माभ्युदयमहाकाव्यान्तर्गतविशेषनाम्नामकाराद्यनुक्रमः ॥ [४२९ चण्डप [वस्तुपालपितामहपितामहः] ५ | जम्बू [श्रेष्ठिपुत्र:- १४५, १४६, चण्डप्रसादः [वस्तुपालप्रपितामहः] ५
मुनिः] १४७, १४८, १४९, चतुरिका [चेटी]
१९९, २०१ जम्बूस्वामिन् | १५१, १५८, १५०, चन्दनदान [श्रेष्ठी]
१६३, १६६, १७८, १८५, चन्द्रकान्ता [राज्ञी]
३८
१९०, १९२, १९९, २०२, चन्द्रकान्ता [कुलकरी]
२०३, २०४, २०५, २०६ चन्द्रमती [ राजपुत्री]
जम्बूद्वीप [द्वीपः] ४४, ४९, ५०, २२६, चन्द्रयशस् [ कुलकरी]
३०९, ३४१, ३४२ चन्द्रयशस् [राज्ञी]
२९८, ३००, जम्भारि[ दैत्यशत्रुः]
३६७ ३०१, ३०२
जयद्रथ [ राजा] चन्द्रशिशिरा [ नदी]
जयन्ती [दिक्कुमारी] चन्द्रशेखर [ राजा]
२७८
जयन्ती [पुरी] चन्द्रहास [खेचरः]
जयपुर [ नगरम्]
१४९ चन्द्रापीड [?]
२७०
जयश्री [ जम्बूपत्नी] १४६, १४५ चन्द्राभा [राज्ञी]
जयश्री [श्रेष्ठिनी]
१४६ ३४१, ३४२ चपलगति [ राजपुत्रः]
२३७
जयसेन [ नृपः] जयसेना [ श्रेष्ठिनी]
१४६ चम्पक [इभः]
३२५, ३२९ जरा [ जराकुमारमाता]
३१३ चम्पा [पुरी] २०४, २०५, २५०,
जराकुमार | [ राजपुत्रः] ३१३, ३९३, २५१, २५९ जरापुत्र
३९५, ३९६ चाणूर [ मल्लः ]
३२५, ३२६,
जरासुत ३२९, ३३०
जरासूनु चारुदत्त [ वणिक्] २६०, २६५
जरासन्ध [ प्रतिवासुदेवः] २५५, २५६, चित्रकनका [ दिक्कुमारी] चित्रगति [विद्याधरः] २३२, २३३, २३४,
२५७, ३१३, ३१४, ३१५,
३३०, ३३१, ३३२, ३५४, २३५, २३६, २३७,
३५५, ३५६, ३६४, ३६५
जलावर्त [ पल्वलः] २५८, २५९ चित्रगुप्ता [दिक्कुमारी]
जवन [युवराजः]
३६५ चित्रा [ दिक्कुमारी]
जाम्बवती [राज्ञी]
३५०, ३५२ चौलुक्य [वंशः]
जाम्बवतेय [ जाम्बवतीपुत्रः] ३५४ [ज] जावड [श्रेष्ठी]
१३५ जनानन्द [पुरम्] २४३ जाह्नवी [ नदी]
१६० जनार्दन [वासुदेवः] ३२६, ३३७, ३३८, जितशत्रु [ नृपः] १८५, १८६, १८७, १८८ ३३९, ३६४, ३७१, ३८५ |
२४३, २४६, ३५३
Page #485
--------------------------------------------------------------------------
________________
४३० ]
जितारि [ राजा ]
जिनदास [ वणिग् ]
जिनसेन [ सूरिः ]
जीवयशस् [राजपुत्री ] २५६
जीवानन्द [ वैद्य ] ज्वलनवेग [ विद्याधरः ]
टङ्कण [ जनपद: ]
३३१, ३५४, ३६६, ३७५
[८]
[ ड]
डिम्भक [मन्त्री ]
[ ] ढण्ढणा [ कृष्णपुत्रः मुनिः ] [ त ] तक्षशिला [ पुरी ] ७१, तक्षशिलाविभु [ बाहुबली ] तगरा [ नगरी ]
तमालिनी [ पुरी ]
तमिश्रा [ गुफा ]
तापसपत्तन | [ पुरम् ] तापसपुर
|
तामस [ अस्त्रम् ]
तार्क्ष्यकेतन []
तायव्यूह [ व्यूहनाम ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
त्रिनेत्र [ ] त्रिपथगा [ नदी ]
त्रिभुवनपालविहार [ विहार: ]
२५० १७७, १८५
३०९
३१८, ३२० दधिपर्ण [ नृपः ]
४४, ४५ २५८, २५९
२६४, २६६
३५६
३८६, ३८७
[ थ]
थावच्चानन्दन [ श्रेष्ठिपुत्रः ]
[द]
९२,९८, १०८ १०५
२५ १५५, १८९
८२, ८७
२९५, २९६,
२७८, २८७, २८८, २८९, ३०३, ३०४, ३०५, ३०६, ३०७, ३०८
३१४
दधिमुख [विद्याधरः ] दमदन्ती [राज्ञी ]
दमयन्ती
दवदन्ती
२७७, २७८,
२८०, २८२, २८३, २८९, २९४, २९५, २९६, ३००, ३०२, ३०४, ३०५, ३०७
२३७
१३५
दमधर [ आचार्यः ]
दशकन्धर [ रावण: ] दशाहं [ दशारपुत्रः ] दामोदर [ वासुदेवः ]
दारुक [ सारथिः ] दिनकर [ त्रिदण्डी] दुर्गपाताल [बिलम् ] दुर्गिला [ स्वर्णकारपत्नी ]
२९९, ३००, ३०२ दुर्योधनः [ धार्तराष्ट्रपुत्रः ]
३६७
३७५
३६५
तालध्वज [ तालवादकः - रथः ] ३२३, ३२४ तालोद्घाटिनी विद्या 1 तुङ्गका [ शिखरम् ] तेजपाल [ मन्त्री ] तोयधारा [दिक्कुमारी ]
१३२
दृढधर्मन् [ इभ्यपुत्रः ]
दृढधर्मन् [ देवः ] देवक [ राजा ]
देवकी [राज्ञी ]
३१६
३२२, ३३१, ३३४,
३४८, ३७५ ३३४, ३५५
२६२ २६३
१६६, १६८,
१६९, १७०, १७१
३३८, ३४४,
३४९, ३५४,
१४९ ३९५
५, ४००, ४०२
५४
२७२ देवदत्त [ स्वर्णकारः ]
८७
१३६
३५८, ३६०
१४३ ४०
३१८, ३१९ ३१८, ३१९, ३२०,
३२१, ३२२, ३२८,
३५४, ३८०, ३८१, ३८२
१६६, १६८,
१६९, १७१
देवदिन्न [ स्वर्णकारपुत्रः ]१६६, १६८, १७०
Page #486
--------------------------------------------------------------------------
________________
परिशिष्टम् [ १० ] धर्माभ्युदयमहाकाव्यान्तर्गतविशेषनाम्नामकाराद्यनुक्रमः ॥
३९९ | धर्मचक्र [ स्थापना ] धर्मश्री [ आर्या ]
३२०
१३२ धर्माभ्युदय [ ग्रन्थनाम ] धवल [ राजा ]
३४४
धवलक्कक [ पुरम् ]
धातकी [ द्वीप: ]
धान्यपूर [ नगरम् ] धारिणी [ उग्रसेनसाज्ञी ] धारिणी [ जितशत्रुराज्ञी ] धारिणी [ वज्रसेनराज्ञी ]
धारिणी [ विक्रमधनराज्ञी ]
देवपत्तनपुर[ नगरम् ]
देवयशस् [ सुलसापुत्रः ] द्रविड [ नरेश: ]
द्रुपद [ राजा ] द्रुपदपुत्री [ द्रौपदी ] द्वारका [ पुरी ] द्वारिका
द्वारवती [ पुरी ] द्वीपकुमार [ भवनपति: ] द्वैपायन [ ऋषि: ]
धन [ नृपः- राजपुत्र:सार्थवाहः ]
३४४
३३३, ३३८, ३४६,
३५४, ३६९, ३८४,
३८७, ३८८
३७२, ३८६
५२
[ ध ]
धनदेव [ राजपुत्रः ]
धनदेव [ सार्थेशः ]
धनवती [ राजपुत्री ]
धनावह [ वणिग् ]
धनावह [ श्रेष्ठी ]
३८९, ३९०,
३९१, ३९३
धारिणी [ श्रेष्ठिनी ]
१३, १४, १६, धारिणीपुत्र [ जम्बू ] धार्तराष्ट्र [ राजा ]
धार्तराष्ट्र [ धृतराष्ट्रपुत्राः ] धूमकेतु [ देवः ] धनञ्जय [ राजा ] धनद [ लोकपालः ]६१, २७२, २७३, ३३४ धूमशिख [ विद्याधरः ] धूसरी [ आभीरी ]
१८, ३८, ४४, १३०, २२७, २२९, २३२ ३६०
धनदत्त [ राजपुत्रः ]
धनदत्त [ वणिक् ]
धनदत्त [ सार्थवाहः ]
धनदेव [ नौवणिक् ]
२३२
१८८
२९८
१६५, १६६
२३२, २३७
२९७, ३०८
२२८, २३३
१८९
१६३, १६४
धन्य [ आभीरपुत्रः ] धम्मिलाभ [ आभीरः ] धरण [ दशार्ह ]
३१०, ३११, ३१२ ३१०
२५४
धर्मघोष [ आचार्य:- मुनि: ] १४, १५, १६,
[न]
नकुल [ पाण्डुपुत्रः ] नन्द [ गोकुलनायकः ]
४०
३८६
२५६, २५७
२४३
४६
२२६
१४५
१८०
३४४, ३९२
३५६, ३५७ ३४०, ३४१, ३४२ २६१ ३१०, ३११
नन्दक [ असि: ]
नन्दन [ उद्यान ]
नन्दन [ वनम् ]
नन्दा [ दिक्कुमारी ] नन्दिग्राम [ ग्राम: ] नन्दिपुर [ नगरम् ] नन्दिवर्द्धना [ दिक्कुमारी ]
नन्दीश्वर [ तीर्थ:- द्वीप ]
१७, ३८, ३१६ | नन्दोत्तरा [ दिक्कुमारी ]
[ ४३१
७२ ३४४
४०५, ४०६
२४५
४००
३४४, ३६१
३१९, ३२७,
३२८, ३२९
३३४ ६५ ५७, ९२ ५४ ४०, १८३ २४२ ५४
५६, १२३,
२३६, ४०२
५४
Page #487
--------------------------------------------------------------------------
________________
४३२]
नभः सेना [ जम्बूपत्नी ]
नभस्तिलक [ पर्वतः ]
नमि [ विद्याधरः- राजपुत्रः ] नमि [ विभुः ] नरचन्द्रसूरि [ आचार्य ] नल [ राजा ]
नलकान्ता [ दमयन्ती ] नलप्रिया
नलानुज [ नलभ्राता ]
नवमिका [ दिक्कुमारी ]
नाग [ अम् ]
नाग [ यक्षः ]
नाग [ सारथिः ]
नाग
नागकुमार नागलोक
२७८, २८०, २८१, २८३, २८४, २८५, २८६, २८७, २८८, २८९, २९१, २९२, २९६, २९९, ३००, ३०१, ३०४, ३०५, ३०७, ३०८, ३०९, ३१२
२९०, ३०२
[ भवनपति: ]
नागदत्त [ राष्ट्रकूट: ]
नागशर्मन् [ माणवः ] नागश्री [गृहपतिभार्या ] नाग श्री [ माणवा ] नागिल [ गृहपतिः ] नागिला [ इभ्यपत्नी ] नागिला [ राष्ट्रकूटी ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
नाभिनन्दन | [ ऋषभप्रभुः ] ६३, ६८, ९५. नाभिसूनु नाभेय
१०२, १११, ११३,
१२५, १२६, १२८,
१३६, ३७४, ३९८,
४०२ ७९, १०१
नागेन्द्र [ गच्छः ] नाट्यमाल [ देवः ]
नाभि [ कुलकरः ]
१४६, १८३
४०
६८, ८६, ८७
२७१, ३७२ ४, ४०५
२८१, ३०० ५५
३६७
३३७
३८०
५१, ५२
१३९
१९६
४० १९५, १९६, १९७ ४०
१५५, १५६
१३९, १४०, १४१, १४२
५
८७
५२, ६०, ६१
नाभेयनन्दन | [ ऋषभपुत्रः
नाभेयभु
भरत: ]
नारद [ मुनि: ]
नारायण [ वासुदेव: ] निर्नामिका [ गृहपतिपुत्री ] निषध [ नृपः ]
निषध [ राजपुत्रः ]
निषधनन्दन [ नल: ]
निषधाधिप [ नृपः ]
निहतारि [ राजपुत्रः ]
३३६, ३३९, ३४०,
३४२ ३४४, ३४९,
३५५
३६८
४०
२७४, २७७, २७८, २७९, २८१, २८५, ३०९ ३९०
नीलश्री [ ]
नृसिंह [ राजा ]
नेमि
नेमिनाथ
२८१
२७७, २८१
३२०
३६७
२४, २५, २६
[ तीर्थकर: ] १३५, २२६, ३२५, ३३३, ३३६, ३५५, ३५७, ३५८, ३६५, ३६७, ३७१, ३७२, ३७३, ३७४, ३७५, ३७७, ३७८, ३७९, ३८०, ३८१, ३८२, ३८४, ३८७, ३८८, ३९०, ३९२, ३९६, ३९७ ३८०
५६, ३४९, ३८१
२८३
२८१, २८२, ३०७,
३०८, ३०९, ३११
नेमिरथ [ रथनेमि: ] नैगमेषिन् [ देव: ] नैषध [ नृपः ]
नैषधि [ नलः ]
Page #488
--------------------------------------------------------------------------
________________
२४८
१४३
३९१
७२
परिशिष्टम् [१०] धर्माभ्युदयमहाकाव्यान्तर्गतविशेषनाम्नामकाराद्यनुक्रमः ॥ [४३३ [प]
| पिङ्गल [ दासपुत्रः] २९९, ३०२ पञ्चासर [ प्रासादः]
५, ४०४ पीठ [ अमात्यपुत्रः] ४६, ४७, ६० पण्डिता [धात्रेयी]
४२ | पुण्डरीक [गणधरः] ७६, ७७, ११६, पद्म [ प्रीतिमतीपुत्रः]
११७, ११९, १३२ पद्म [ राजपुत्रः]
| पुण्डरीक [ पर्वतः]
१३७ पद्मरथ [राजा]
पुण्डरीक [ राजपुत्रः]
२५२ पद्मश्री [ जम्बूपत्नी] १४६, १६० पुण्डरीका [दिक्कुमारी]
५५ पद्मसेना [जम्बूपत्नी] १४६, १६६ पुण्डरीकिणी [ नगरी] १९, २५, ४२, पद्मावती [दिक्कुमारी]
४६, १४३ पद्मावती [ श्रेष्ठिनी]
१४६ पुण्यसार [ श्रेष्ठिपुत्रः] १६३, १६४ पद्मोत्तर [ हस्ती]
३२५, ३२९
पुण्यहीन [वणिक्पुत्रः] १८८, १८९, परासर [विप्रः] ३८६, ३८८
१९० पर्वमित्र [कल्पितं नाम] १९२, १९३ पुरन्दर [ राजा]
२३७ पल्हव [ देशः]
पुरिमताल [पुरम्] पवनञ्जय [विद्याधरः]
२५८ | पुष्कल [ नृपः] पवनवेग [ विद्याधरः] २२१, २२२, २२४ पुष्कल [ विजयः]
१४३ पाञ्चजन्य [शङ्खः] ३३३, ३३७, ३७१ | पुष्कलावती [विजयः] १९, ४६, ४७ पाटलीपुत्र [पत्तनम्] १९२, २०७, २२८ | पुष्पदन्ती [ राज्ञी] २७५, २७६, २९८ पाण्डक [वनम्]
पुष्पपुर [ नगरम् ] २४, ३६, २१६ पाण्डव [ पाण्डुपुत्राः] १३२, १३५, । पुष्पमाला [ दिक्कुमारी]
५४ ३५७, ३६१, ३६२ पुष्फल [ नलसुतः]
३१२ पाण्डु [भूः]
३४४ पूतना [व्यन्तरी]
३२२, ३२३ पाण्डुकम्बला [ शिला]
पूरण [ दशार्हः]
२५४ पाण्डुपत्तन [ नगरम् ]
पूर्णभद्र [ सार्थवाहपुत्रः] पार्थ [अर्जुन:-राजा] ३५८, ३६०, ३६२
पृथिवी [ दिक्कुमारी] पृथिवीजय [ प्रासादः]
३३४ पार्श्वप्रभु [तीर्थकरः] ३, ३९९
पृथ्वीपाल [राजा]
४४ पालक [कृष्णपुत्रः]
पेढालपुर [पुरम्]
२६७, २७० पालक [ देवः]
पोतनपुर [पुरम् ]
३१० पालक [विमानम्]
पौरस्त्यरुचक [पर्वतः]
५४, ५५ पालित [ नगरम्]
प्रज्ञप्ति [विद्या]
३४५, ३५०, पालित्तपालित [नगरम्] १३०
३५३ पावन [अस्त्रम्]
३६७ | प्रज्ञालोक [मन्त्री]
५५
૨૮૮
Page #489
--------------------------------------------------------------------------
________________
४३४]
प्रणाममित्र [कल्पितं नाम ] प्रतिरूपा [ कुलकरपत्नी ] प्रतीचीरुचक [पर्वतः ] प्रत्यग्विदेह [ क्षेत्रम् ] प्रद्युम्न [ राजपुत्र:
१९२, १९४
५१, ५२
५४
१३, २३८ १३२, ३३९, ३४०, मुनिः ] ३४२, ३४५, ३४८, ३४९,
३५०, ३५१, ३५२, ३५६, ३६९, ३९०, ४००
प्रभावती [ द्विजपुत्री ] प्रभासेन्द्र [ प्रभासेश: ]
१४९
बुद्धि [ वृद्धा ]
प्रभ [ राजपुत्रः ] प्रभव [ राजपुत्र:- चौर: ] १४९, १५० १५१, १५५, २०३, २०४, २०५ | ब्रह्मलोक [ कल्पः ]
बृहद्रथ [ राजा ]
प्रसन्नचन्द्रः [ राजा ]
प्रसेनजित् [ कुलकर: 1 प्राग्वाट [ गोत्र ]
प्राग्विदेह |[ क्षेत्रम् ]
पूर्वविदेह
प्रियङ्गपुर [ पुरम् ]
प्रियदर्शना [राज्ञी ]
प्रियदर्शना [ श्रेष्ठिपुत्री ]
प्रीतिमती [ राजपुत्री ]
[ब]
बन्धुदत्त [ श्रेष्ठी ]
बन्धुमती [ श्रेष्ठपुत्री ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
बहली [ देश: ] बहुला [ इभ्यपत्नी] बालचन्द्रा [राज्ञी ]
बर्बर [ प्रजाभेद: ]
बल बलदेव
[ बलदेव: ]
१६४
१६४
८२
३२७, ३२८, ३३०, ३३४, ३३८, ३४९, ३६५, ३६६, ३७२, ३७४,
३९२, ३९५
५४
बलाहिका [ दिक्कुमारी ]
७१, ९२, ९९
१५६
३१५
बाहु [ राजपुत्रः ] ४६, ४७, ६० बाहुबलिन् [ ऋषभपुत्र- ६०, ६२, ६६, ६९, राजा ]
७१, ९१, ९२, ९३, ९७,९८, ९९, १०१, १०२, १०४, १०५,
१०६, १०८, ११० १८३, १८४
२५४
१४४, २३६,
३८०
३९०, ३९६
८१ ब्राह्मी [ ऋषभपुत्री साध्वी] ६०, ६२, ६५, ७६, १११, ११२
१३
५२
५
४०, ४६,
७०, ३४०
२६२
२३८
४९
२४३, २४४,
२४७, २४८
भद्रशाल [ वनम् ] भद्रा [ दिक्कुमारी ]
भद्रा [राज्ञी ]
भरत [ दाशरथिः ]
भरत -अर्ध [ क्षेत्रम् ]
भरत भरताधीश
भरतेश
भरतेश्वर
[भ]
५७
५५
२३४, २३५
१३२
५०, ५७, ८०,
८१, ८३, ९१,
१०२, २२१, २२६, २३२,
२३३, ३०९, ३३२, ३६९ [ ऋषभपुत्रः चक्रम् ] ६०, ६२, ६३, ६५, ६६, ६७, ७०,
७३, ७४, ७५, ७८, ८०, ८१, ८३, ८५, ८६, ८७, ८९, ९१, ९५, ९७, ९८, १०१, १०४, १०५, १०६, १०८, ११२, ११३, ११४, ११५, ११६, १२०, १२३, १२८
Page #490
--------------------------------------------------------------------------
________________
२७८
५४
cks
परिशिष्टम् [ १०] धर्माभ्युदयमहाकाव्यान्तर्गतविशेषनाम्नामकाराद्यनुक्रमः ॥ [४३५ भवदत्त [ राष्ट्रोढपुत्रः] १३९, १४१, १४३ | भूरिश्रवस् [ नृपः]
३६२ भवदेव [ राष्ट्रोढपुत्रः] १३९, १४०, | भृगुकच्छ [ नगरम् ]
३४३ १४१, १४२, १४३ | भैमी [ दमयन्ती] २८०, २८१, २८२, भाद्रिलपुर [पुरम् ]
३८०
२८९, २९२, २९३, २९४, भानु [ राजपुत्रः]
२९६ २९७, ३०३, ३०४, भानु [राजा]
२६१
३०६, ३०७, ३०८, ३०९ भानु |[सत्यापुत्रः] ३३३, ३३९, | भोगङ्करा [दिक्कुमारी] भानुक ३४६, ३४९, ३५२ भोगपुर [ नगरम् ]
१६३, १६५ भामर [ सत्यापुत्रः]
भोगमालिनी [दिक्कुमारी] भामा [राज्ञी] ३३६, ३३८, ३३९, भोगवती [ दिक्कुमारी] ३४०, ३४६, ३४९, भोजकट [पुरम्]
३३८ ३५०, ३५२, ३५३, भोजनन्दनी [राजीमती]
३८८ ३७४ भोजवृष्णि [ राजा] २५४, २५५ भारत [क्षेत्रम्] ३४२ भोलिग [यक्षः]
१८३, १८४ भारती [ भूः]
११३
[म] भारती [ सरस्वती]
मगध [ जनपदः]
१३८, १३९ भीम [ नृपः] २४५, २७७, २७९, २८०, मगध [ देशः] २८९, २९३, ३००, मगध [ मण्डलः]
३४२, ३६६ ३०३, ३०६, ३०८ मगधाधिप । [नृपः] ३५६, ३६५, भीम [ पल्लिपतिः] ३४१ मगधेश
३६६, ३६७ भीम [ पाण्डुपुत्रः] ३४४, ३६०, ३६१, मगधशित
३६२ मगधप्रभु भीमजा [दमयन्ती] २८२, २९२, २९३, मणिचूड [ राजा] २२१, २२२, २२३, भीमभु २९७, ३०१ ३०७,
२२४, २२५, २३७ भीमनन्दनी
३११, ३१२ मणिशेखर [खेचरः] २५०, २५१ भीमसुता |
मतिप्रभ [ मन्त्रिपुत्रः]
२४८ भीमपुरी [ नगरी]
३०६ | मतिसागर [ मन्त्री] २०७, २१३ भीमरथ [ नृपः]
२७५, ३०६ | मथुरा [ नगरी] १५२, १५३, १५४, भीरु [भामापुत्रः] ३५०, ३५३
२५४, २५७, ३१८, भीरुक
३१९, ३२५, ३२६, भीष्मक [ नृपः] ३३६
३२७, ३३१ भुवनचन्द्र [ राजा] २४४ | मदनरेखा [राज्ञी]
२०७ भूता [इभ्यपत्नी]
१५५ | मदनवेगा [राज्ञी]
४०४
३८६
३२६
Page #491
--------------------------------------------------------------------------
________________
४३६ ]
मदावली [राज्ञी ]
मधु [ राजपुत्रः ]
मधुमती [ नगरी ]
मनोगति [ राजपुत्रः ]
मनोरमा [राज्ञी ] मन्दिरपुर [ नगरम् ] मम्मण [ राजा ] मरीचि [ भरतपुत्रः ] मरुदेव [ कुलकरः ]
५२
मरुदेवा-वी [ कुलकरपत्नी] ५२, ५३, ५६,
७३, ७४ ४०५
५, ३९८
मलधारिन् [ गच्छ: ]
मल्लदेव [ वस्तुपालभ्राता ]
महाकच्छ [ भूपः ] महाघोषा [ घण्टा ] महानेमि [ राजा ] महापीठ [ सार्थवाहपुत्रः ]
महाबल [ राजा ]
महाविदेह [ क्षेत्रम् ] महावीर [ तीर्थकरः ]
महाशुक्र [ कल्पः ]
महीधर [ राजपुत्रः ] महीसेन [ नृपः ] महेन्द्रविक्रम [ राजपुत्रः ] महेन्द्रसूरि [ आचार्य: ]
महेश्वर [ इभ्यः ] महेश्वरदत्त
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
२२१ | माणिभद्र [ श्रेष्ठी ]
मातङ्गी [ विद्या ]
मातलि [ सारथिः ]
माद्री [ पाण्डुप्रिया ]
माधव [ कृष्ण ]
मागधनाथ
मागधाधिप
मागधेश
मागध [ तीर्थ: ]
मागधतीर्थप |[ तीर्थेश: ]
३४१, ३४२
१३५
२३७
२६५
२४२
३०९, ३१०, ३११ ७६, ११५, ११६
३५८, ३५९, ३६०
४६, ४७, ६० ३८, ३९
४२, १४३
मेघकूट [ विद्याधरः ]
६८ | मेघङ्करा [ दिक्कुमारी ]
५७
२०५
३१८, ३३९,
३४२, ३५०
४४
३६२
२६१
मानस [ सरः ]
माहेन्द्र [ कल्पः ] |मित्रकेशी [ दिक्कुमारी ] मित्रवती [राज्ञी ]
मुनिसेन [ मुनि: ]
मुरारि [ कृष्णः ] मृत्तिकावती [ नगरी ]
५
१५५, १५६
मेघमाला [ दिक्कुमारी ] मेघमालिनी [ दिक्कुमारी ] मेघमुख [ देवा: ] मेघरथ [ विद्याधर: ] मेघवाहन [ धात्रीश: ] मेरु [ पर्वत: ] मौष्टिक [ मल्लः ]
१७, ३८ १७८
३५७, ३६०, ३६५
३४४
३७३
२०
२३८, २४३ ५५ २६२, २६६ ४३
३३१, ३९६
३१८
३४०
५४
५४
५४
८४, ८५
१७८, १७९
२७
यदुनन्दन |[राजपुत्रः ] ७९, ८० यदुसु ७९, ८०, ८१ | यदुस्वामी [ नेमिप्रभुः ] यमक [ उद्यानपाल ] यमुना [ नदी ]
५७
३२६, ३३०
[ य ] यक्षिणी [ प्रवर्तिनी ]
३८०
यदु | [ नृप:- वंश: ] २५४, ३१५, ३३१, यदुराज
३३३, ३३४, ३३६, ३४०, ३५७, ३६५, ३६६, ३६८,
३७४, ३७७ २७३
३७७ ७३ १५२, २५६, ३२८,
३३१
Page #492
--------------------------------------------------------------------------
________________
६७
परिशिष्टम् [१०] धर्माभ्युदयमहाकाव्यान्तर्गतविशेषनाम्नामकाराद्यनुक्रमः ॥ [४३७ यवन [ प्रजाभेदः] ८२ | रमणीय [नगरम् ]
१९५ यशस्विन् [ कुलकरः] ५१, ५२ | रम्भा [अप्सरः] यशोग्रीव [राजा] २६१ रवि [वंशः]
२८५ यशोदा [ नन्दवल्लभा] ३२१, ३२२, ३२३, राजगृह [ पुरम्] १४४, १४५, १६२
३२७, ३२८ राजीमती [ राजपुत्री- २५२, ३७४, ३७५, यशोधर [ राजपुत्रः]
२५१
श्रमणी] ३७८, ३७९, ३८० यशोधरा [दिक्कुमारी]
५४ | राम [बलदेवः] १३२, १३५ ३१८, ३२३, यशोधरा [ राज्ञी]
१४३
३२४, ३२६, ३२७, ३२८, यशोभद्र [ सूरिः]
२९६
३२९, ३३१, ३३३, ३३४, यशोमती [ राजपुत्री] २५०, २५१, २५२
३३७, ३३८, ३४४, ३४५, यशोमती [ राज्ञी]
२३४
३४८, ३६५, ३७५, ३९२, यादव [ यदुवंशीयाः] ३३२, ३३३,
३३६, ३६८ | रामनन्दन | [राजपुत्राः] ३५७, ३६०
३६२ रामाङ्गजः युगन्धर[ मुनिः] ४०, ४१ राष्ट्रकूट [वंशः]
१३८ युगबाहु [राजपुत्रः] २०७, २०९, २१०, राहवीय [ अस्त्रम्]
३६८ २१३, २१८, २१९, | रुक्मिणी [ राजपुत्री] ३३६, ३३७, ३३८, २२१, २२२, २२४,
३३९, ३४०, ३४२, ३४४, २२५
३४५, ३४६, ३४७, ३४८, युगादिजिन [ प्रथमतीर्थकरः] ३, ७४, ९२,
३४९, ३५०, ३५२, ३५३, १०२, ११९,
३५८, ३७२, ३७३, ३७४, १३२, ४०१ युधिष्ठिर [ पाण्डुपुत्रः] ३४४, ३५७, ३६० | रुक्मिणीकान्त [कृष्णः]
३७२ योनक [ प्रजाभेदः]
| रुक्मिन् [ राजपुत्रः] ३३६, ३३७, ३३८, [ ]
_३३९, ३५०, ३५१, ३५९ रति [ सहदेवप्रिया]
| रुचक [द्वीप] रत्नचूड [ खेचरः]
रुद्र । [वणिक्] २६४, २६६ रत्नद्वीप [द्वीपः]
१६४ रुद्रदत्त । रत्नमाला [ विद्याधरपुत्री]
२४१ | रुधिर [ भूपः] ३१३, ३१४, ३१५ रत्नवती [ राजपुत्री] २३३, २३५, | रूपा [दिक्कुमारी]
२३७, २४३ रूपांसिका [दिक्कुमारी] रथनूपुर[ नगरम्]
२४१ रूपिकावती [ दिक्कुमारी] रथनेमि [ नेमिभ्राता] ३७९, ३८७ | रेणुका [ आभीरी ]
३९०
३४५ २२२
Page #493
--------------------------------------------------------------------------
________________
५४ १४३
रौधिरि ।
४३८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् रेवती [राष्ट्रोढान्वया] १३८, १४१ | लोहार्गलपुर [ पुरम्] ४२, ४३ रेवतीरमण [ राष्ट्रोढान्वयः] ३७२
1 [व] रेवा [ नदी] १५८, १५९, १८० | वज्रजङ्घ [ राजा] ४२, ४३, ४४ रैवत । [अचल:- ३३३, ३७२, ३७९, | वज्रदत्त [ चक्रवर्ती ]
१४३ रैवतक | उद्यानम्] ३८८, ३९६, ३९७, | वज्रनाभ [ राजपुत्रः] ४६, ४७, ५३, ७० ३९९, ४००, ४०२ वज्रमेदिनी [प्रदेशः]
२६४ रोहिणी [राज्ञी] ३१३, ३१४, ३१५, | वज्रसेन [ नप:-चक्रवर्ती- ४२, ४३, ३१८, ३२८, ३८२ जिनः]
४६, ४७, ७० रोहितक [ देशः] २७८ वज्रायुधः [ राजा]
१९२ रौक्मिणेय [रुक्मिणिपुत्रः]
३४९ वत्समित्रा [ दिक्कुमारी] रौधिर । [नृपः]
३५८, ३६० वनमाला [ राज्ञी] वनमालिन् [ वासुदेवः]
३६८ [ल]
वनराज [ राजा] लक्ष्मी [ ]
२७१
वरदत्त [ नमिगणधरः] ३७९,३८० लक्ष्मी [ मन्त्रिपत्नी]
४४ वरदामाधिनाथ [ वरदामेशः] लक्ष्मी [राज्ञी]
वराहग्रीव [विद्याधरः]
२६५ लक्ष्मीग्राम [ग्रामः]
वसन्त । [सार्थवाहः] २९९, ३००,
वसन्तक लक्ष्मीपुर [ नगरम्]
३६ लक्ष्मीरमण [काननम्]
वसन्तपुर [ नगरम्] १४, ३८, १७८, २७०, २७१
१८५, १८७ लक्ष्मीवती [ दिक्कुमारी]
वसन्तसेना [गणिका] २६२, २६६ लक्ष्मीवती [द्विजभार्या ]
वसुदेव [ राजा] २५४, २५५, २५६, २५७, लक्ष्मीवती [ युधिष्ठिरप्रिया]
२५८, २५९, २६०, २६६, लक्ष्मीवती [राज्ञी]
२७३, ३१२, ३१४, ३१५, लङ्का [पुरी]
३११
३१८, ३१९, ३२०, ३२१, ललित [ मन्त्री]
३२२, ३२७, ३२८, ३३१, ललित [श्रेष्ठिपुत्रः] ३१७, ३१८
३५४, ३५६, ३६९, ३८२ ललिताङ्ग [ देवः]
___४०, ४२ वसुन्धर [ मुनिः]
२३१, २३२ ललिताङ्ग[श्रेष्ठिपुत्रः] १९९, २००, २०१ वसुन्धरा [ दिक्कुमारी] लवण [वारिधिः]
वसुपालित [ श्रेष्ठी]
१४६ लवणप्रसाद [ राजा]
वसुमती [ वणिक्पत्नी]
१८८ लीलावती [ राज्ञी] १९८, १९९,
वस्तुपाल [ मन्त्री] ५, १२, ४८, ७७, २००, २०१
१०९, १२१, १३७, २०६,
४२
३
३०८
my
my
m
४०१
५४
Page #494
--------------------------------------------------------------------------
________________
परिशिष्टम् [ १० ] धर्माभ्युदयमहाकाव्यान्तर्गतविशेषनाम्नामकाराद्यनुक्रमः ॥
२२५, २५३, ३१६, ३३५, ३७०, ३९७, ४०१, ४०२,
४०५
१२३, ३९०
[ भवनपति: ]
कु
ह्नकुमा
वाग्देवी [ देवी ]
वाग्भट [ मन्त्री ]
वाताशन [ औषधः ]
वायुकुमार[ भवनपति: ]
वारिषेणा [ दिक्कुमारी ]
वारुणी [ दिक्कुमारी ] वार्ष्णेय [ वृष्णिपुत्रः ] वालि [ श्रमणः ] वालिखिल्ल [ नरेश: ] वासुकी [ राष्ट्रकूटान्वया ] वासुदेव [ कृष्णः ] वासुपूज्य [ तीर्थकरः ] विक्रमधन [ राजा ] विक्रमबाहु [ राजा ] विचित्रा [ दिक्कुमारी ]
विजया [ दिक्कुमारी ]
विजया [ नकुलप्रिया ] [राज्ञी ]
विजया
विजयसेना
विदर्भ [ देश: ]
विदर्भजा [ दमयन्ती ]
विजयखेट [ पुरम् ]
२५८
विजयश्री [ श्रेष्ठ ]
१४६
विजयसेनसूरि [ आचार्य: ] ४, ४००, ४०४
विदर्भराट् | [ नृपः ] विदर्भेश
[ ४३९
२३२, २३७
१४३, १४५
१७८, १७९, १८०
विनमि [ विद्याधरः- राजपुत्रः ] ६८, ८६, ८७ २१५विनयन्धर [ वणिक् ] १८९ विनीता [ नगरी ]
६१, ९४, ११४
विन्ध्य [ पर्वत: ]
१४९, १५८,
१८१, १९०, ३३२
१४९
विदिशारुचक [ पर्वतः ] विदेह [ क्षेत्रम् ]
१३६
३६७
१२३
५४
विन्ध्य [ राजा ]
५५
विमल [ गिरि: ]
२५९, ३१५ विमलबोध [ मन्त्री ] विमलवाहन [ कुलकरः ] विमला [राज्ञी ]
१३२ १३२
१३९, १४२ | विमलबोध [ अमात्यपुत्रः ]
३६९
२६०
विमलस्वामिन् [ तीर्थकरः ] विश्वाप्रिय [ देश: ] विष्वक्सेन [ भूपः ] विष्णु [ वासुदेव: ]
२२६, २२८, २२९ २२२, २२३, २२४.
५४
५४
३४५
२५८
विद्युन्मती [ विद्याधरी ] विद्युन्मालिन् [ देवः ] विद्युन्मालिन् [ विद्याधरः ]
५५
४४, ४९३१२
१३२
२४७, २४८
५१
२२८
२३८
३१२
१४३
३४१, ३७४
३३०, ३३३, ३३४, ३३५, ३६५, ३६६, ३७५, ३८३, ३८४, ३८५, ३८७, ३८८, ३९४ २६० २४८, २५०
विष्णुकुमार [ श्रमण: ]
विसालशृङ्ग [ गिरि: ]
वीतशोका [ नगरी ]
वीर [ तीर्थकरः ]
वीर |[ कुविन्दः ] वीरक
२७५, २८४
३०३
वीरधवल [ नृपः ] ३०६ वीरमती [ राज्ञी ]
वीरमती [ श्रेष्ठिनी ] वृकोदर [ राजा ] वृन्दारक [ वनम् ]
१४३
३, ४, १४४, २०५ ३८४, ३८५, ३८६
५, ४०१
३०९, ३१०, ३१२
१४६
३६१
३२५
Page #495
--------------------------------------------------------------------------
________________
४४० ]
वृषभ [ आदिदेवः ]
वृष्ण [जा]
वेगवती [ भीमप्रिया ]
वेगवती [ राज्ञी ]
वेत्रवन [वनम् ]
वेति [ क्षत्रिय ]
वैकुण्ठ []
वैजयन्ती [ दिक्कुमारी ] वैताढ्य [ पर्वतः ]
२९, ३८, ८१, ८६, २२१, २३२, २३६, २५१, २५५, २५८, २६१, २६६,
वैभारगिरि [ पर्वत: ] वैरोचन [ नृपः ]
वैताढ्यकुमार [ वैताढ्येश: ] वैदर्भी [ दमयन्ती ] २८१, २८९, २९०,
२९२, २९३, २९६, २९९, ३००, ३०२, ३०३, ३०७, ३१२, ३५१ १४५, १४६, १७३ ३६८
शङ्खपुर [ पुरम् ]
शतपल्ली [ ग्राम ]
शतबल [ नृपः ]
शतायुध [ राजा ] शत्रुञ्जय [ गिरि: ]
शकटव्यूह [ व्यूहनाम ] शङ्ख [ राजपुत्रः ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
८०
२५९, ३१५
३४५
३१४, ३१५
२६४
३८५ शान्तिनाथ
३४९ | शान्तिचैत्य [ चैत्यम् ] ५४
शान्तिसूरि [ आचार्य : ]
[श ]
शत्रुन्तप [ राजा ] शत्रुमर्दन [ राजा ] शत्रुसेन [ राजपुत्रः ] शल्य [ राजा ]
३५६ |
८२
३५६ २४८, २४९, २५०,
२५२, ३२४
२२१ ३५६
३८
१९७ | ११६, ११९, १३०,
१३२, १३३, ४०२
३५९
२०७, २०९, २१०
३२०
३६०
शशलक्ष्मा [ राजा ] शंवर [ विद्याधर: ]
शशि [ राजपुत्रः ]
शशिप्रभा [राज्ञी ] शान्ति [ तीर्थकर : ]
शारदा [ देवी ]
शा
[ धनुः ] शार्ङ्गधर [ राजा ] शाङ्गिन् [ वासुदेवः ]
शालिग्राम [ ग्राम: ]
शिलादित्य [ राजा ] शिव [ राजपुत्रः ] शिवमन्दिर [ नगरम् ] शिवा [राज्ञी ] शिवादेवी शिवसुत |[ नेमिप्रभुः ] शिवासूनु
शिशुपाल [ गोकुलरक्षी ] शिशुपाल [ जरासन्धपुत्रः
चमूपतिः ]
शीलवती [ श्रेष्ठपत्नी ]
शूर [ राजा ]
शूरकान्त [ विद्याधर: ] शेषवती [ दिक्कुमारी ] शैलक [ श्रमण: ] शैवेय [ नेमिप्रभुः ] शौरि [ राजा ]
२७८
३४५
२३७
२३३
३, २९४
२९६ ५, ४०३
२१०, २१५, २२०
३२५
३५७
३९०
१८०
१३५
१४३
२३३, २३५, २६१ २५७, ३२४, ३७४,
३७७, ३७९
३६२, ३९७
३३७
३५४, ३६४,
३६५
४४
२५४
२४१
५४
१३२
३७१, ३७९, ३९७ २५४, २७२, २७३, ३१३, ३१४, ३२०, ३२१, ३५७
Page #496
--------------------------------------------------------------------------
________________
३८८ ३२४
४०१
५२
४०
५५
परिशिष्टम् [१०] धर्माभ्युदयमहाकाव्यान्तर्गतविशेषनाम्नामकाराद्यनुक्रमः ॥ [४४१ शौरिपुर[ नगरम्] २५४, २५७ | समाधिगुप्त [ मुनिः]
३४३ शौर्यपुत्र [ नगरम्]
समाहारा [ दिक्कुमारी]
५४ शौर्यपुर [ नगरम्]
| समुद्र [ श्रेष्ठी]
१४६ श्यामा [राज्ञी] २५८, २५९, २६१
समुद्र । [दर्शाहः-नृपः] २५४, २५५, [श्र]
समुद्रविजय २५७, ३१४, ३१५, ३१६ श्रमणदत्त [ श्रेष्ठी]
समुद्रराट्
३२४, ३२५, ३२९, ३३०,
१४६ श्री [दिक्कुमारी]
३३१, ३३२, ३३३, ३३४,
३४४, ३४५, ३५५, ३५८, श्री [ देवी]
३७४, ३७५, ३७७, ३७९ श्रीकान्ता [ कुलकरपत्नी]
समुद्रदत्त [श्रेष्ठी]
१४६, १५६ श्रीद [ ]
२७२, २७३, समुद्रप्रिय [ श्रेष्ठी]
२०१ २७४, ३३४
समुद्रश्री [ जम्बूपत्नी] १४६, १५७ श्रीपति [ ]
३८४ सरस्वती [ देवी]
४०१ श्रीप्रभ [विमानम्]
सर्वतोभद्र [प्रासाद] श्रीमति [राज्ञी]
२४८
सर्वप्रभा [दिक्कुमारी] श्रीमती [ राजपुत्री] ४२, ४३, ४४
सर्वार्थ [श्रेष्ठी]
२६२, २६६ श्रीषेण [विद्याधरः
२४१, सर्वार्थसिद्ध ।[विमानम्] राजा-केवली] २४८, २५०, २५२ सर्वार्थसिद्धि |
५३, ६० श्रेणिक [राजा]
१४४, २०४
सहदेव [पाण्डुपुत्रः] ३४४, ३५४, श्रेयांस [राजा]
६९, ७०, ७१ [स] सहमित्र [कल्पितं नाम]
१९२ सङ्ख्याविद्या [विद्या]
३०६ सहसाम्रवण [वनम्]
३७९ सङ्गरपुर [ पुरम्]
| संवरः [ राजा]
३४० सङ्गापुरी [ नगरी]
साकेतपुर [पुरम्]
१७८ सङ्घपतिचरित [काव्यनाम] ५, ४०२ सागर [ दशार्हः]
२५४ सङ्घाधीश्वरचरित
सागर ।[श्रेष्ठी]
४९, ५० सतेरा [ दिक्कुमारी]
सागरचन्द्र सत्यभामा। [राज्ञी] ३२६, ३२७, ३३२, सागरदत्त [ राजपुत्रः] १४३, १४४ सत्या ३३३, ३३८, ३३९, ३४६, सागरदत्त [ श्रेष्ठी]
१४६ ३४८, ३४९, ३५०, ३५३, सागरदत्त [ सार्थपतिः]
४४ ३७४, ३९०
| सागरसेन [मुनिः ] समरकेतन [ पल्लीपतिः]
सात्यकि [ सारथिः]
३६३ समरकेतन [ राजा] २४४ | सान्वत [ राजा]
३३३
४७,
३६०
३०९
२९६
४३
२४८
Page #497
--------------------------------------------------------------------------
________________
३३४
२२०
४४२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् साम्ब [राजपुत्रः] ३५०, ३५१, ३५२, | सुघोषा [ घण्टा] ३५३, ३५४, ३५६, | सुघोषा [शङ्खः]
३३३, ३३७ ३६९, ३८८, ३८९, | सुधर्म । [इन्द्रः] ५६, ५८, ५९, ३२५
३९०, ४०० सौधर्म । सारण [राजपुत्रः]
३६५, ३९० सुधर्मस्वामिन् [गणधरः] १४५, १४६, सिद्धराज [ राजा] १३६, ४०२
१४७, १५०, १५१, सिद्धसेनदिवाकर[आचार्यः]
४
१६६, २०४, २०५ सिद्धाधिप [राजा] १३५ सुनन्दा [राज्ञी]
६० सिद्धार्थ [ राजपुत्रः-देवः] ३८९, ३९५ सुनन्दाभु । [बाहुबली] ९५, १०६, सिद्धार्थ [वनम्]
सुनन्दानन्दन
१०७ सिद्धार्थ [ सारथिः]
सुननन्दासूनु सिद्धि [वृद्धा] १८३, १८४ सुनासीर[मन्त्री]
४४ सिन्धु [ देशः] २५४ सुन्दरा [राज्ञी]
२७४ सिन्धु [नदी] ५०, ८१,८२,८४, ३९५ सुन्दरी [ ऋषभपुत्री- ६०, ६२,७६, सिन्धुदेवता [ देवी]
८१ । श्राविका] ८९, १११, ११२ सिंह [ राजा] २२७, २२८, २२९ | सुपर्ण [भवनपतिः]
५१, ७९ सिंहकेसरिन् [राजपुत्र:-मुनिः] २९५, २९६ | सुप्रतिष्ठ [ मुनिः]
२५५ सिंहनिषद्या [ प्रासाद]
सुप्रदत्ता [ दिक्कुमारी] सिंहपुर [ नगरम्] ३०, ३५, ३६, २३८ | सुप्रबुद्धा [ दिक्कुमारी] सिंहयशस् [ राजपुत्रः]
२६५ सुबाहु [ मन्त्रिपुत्रः] ४६, ४७, ६० सिंहरथ [ नृपः]
सुबुद्धि [ मन्त्रिपुत्रः] सिंहल [ प्रजाविशेषः]
८२
सुबुद्धि [ श्रेष्ठी] सीता [ दिक्कुमारी]
सुभद्र [ तैलिकः]
२५६ सीमन्धर [ जिनेश्वरः]
३४० सुभद्रा [ अर्जुनप्रिया] सीरिन् । [बलदेवः] ३९१, ३९५ | सुभद्रा [ राजपुत्री] २५४, २५५, २६१ सीरभृत् ।
सुभोगा [ दिक्कुमारी] सुंसमार [ पुरम् ]
| सुमति [ मन्त्री]
२४, २६ सुकुमारिका [ राजपुत्री]
२६१ | सुमंगला [ राज्ञी] ५९, ६०, ६१ सुकोशला [ विद्याधरपुत्री] २६७, २६८, | सुमित्र [ राजपुत्रः] २३४, २३५, २३६
२६९, २७०, सुमेघा [ दिक्कुमारी] सुग्राम [ग्रामः] १३८, १४१ | सुयशस् [ केवली]
२३५ सुग्रीव [ नृपः] २३४, २३५, २५८, | सुयशस् [ राजपुत्रः-सारथिः ] ४६, ४७ २६०, २६१ | सुयोधन [राजा]
३६१, ३६२
९राजा
r1
१२४
२५५
४४
३४५
Page #498
--------------------------------------------------------------------------
________________
5
१०८
५४
०
४४
५५
८७
परिशिष्टम् [१०] धर्माभ्युदयमहाकाव्यान्तर्गतविशेषनाम्नामकाराद्यनुक्रमः ॥ [४४३ सुरादेवी [ दिक्कुमारी]
५५ | सोम [द्विज] ३८०, ३८२ सुराष्ट्रा [ जनपदः]
__ १३६ सोमशर्मन् | सुरूपा [ कुलकरपत्नी] ५१, ५२
सोमदेव [द्विजः]
३४२ सुरूपा [ दिक्कुमारी]
सोमप्रभ [ राजपुत्रः]
६९ सुरेन्द्रदत्त [ श्रेष्ठी]
__ २६२ सोमप्रभ [ राजा]
२४५, २४६ सुलसा [ रथिकभार्या]
३२०
सोमयशस् [ राजपुत्रः] सुवत्सा [ दिक्कुमारी]
सोमशर्मन् [ पुरोहितः]
१९२ सोमश्री [माणवपत्नी]
१९६ सुवर्णजङ्घ [ राजा]
४२, ४३ सोमा [द्विजभार्या ]
३८० सुविधि [ वैद्यः]
सोमात्मज [ ऋषभश्राद्ध]
७६ सुवीर [ राजा]
२५४
सौत्रामणी [ दिक्कुमारी] सुवेग [ दूतः]
९२, ९३, ९७
सौधर्म [कल्पः ] ४३, ४४, १४३, २३२, सुषेण [ श्रेष्ठी]
२३३, ३०२, ३०८ सुषेण [ सेनानीः] ८२, ८३, ८४, ८५, | सौमनस [वनम्]
८७, ९१, १०१ सौरसिन्धु [नदी] सुषेणा [ श्रेष्ठिनी] १४६ सौरिपुर [ नगरम्]
२५५ सुसीम [ग्रामः]
१५७ सौलसा [ सुलसापुत्राः] सुस्थित [ देवः]
सौवीर [ पत्तनम्]
२५४ सुस्थित [ श्रेष्ठी]
१६४, १६५ स्तम्भन [प्रभुः] सुस्थित [ सूरिः]
१३९ स्तम्भनी [विद्या]
१५० सुहिरण्या [ राजपुत्री
स्तिमत [ दशार्हः]
२५४ सूर [ राजपुत्रः] २३७, २४७, २५१
स्वम्प्रभा [ देवी-राजपुत्री] ४०, ४२ सूर [ राजा] २३२, २३७, २४५
स्वयम्बुद्ध [धर्माध्यक्षः] ३९, ४० सूरतेजस् [पुरम् ]
२३२
स्वर्णकुम्भ [ श्रमण:] सूर्पक [व्यन्तरः]
३१२, ३२२ स्वर्णभूमि [ जनपदः]
२६४ सूर्पकसु [ सूर्पकपुत्रः]
३२२
[ह] सूर्यपाका [ रसवती] २८८, २८९, ३०३,
हरि [वासुदेवः] ३२८, ३२९, ३३२, ३०४, ३०६
३३७, ३३८, ३३९, ३४०, सूर्यपुर [ नगरम् ] १५२, ३३२
३४१, ३४९, ३५०, ३५२, सैन्धव [ नृपः]
३६९, ३७१, ३७२, ३७३, सोम [ राजपुत्रः] २४७, २५१
३७४, ३८०, ३८२, ३८३, सोम [नृपः] ३३१, ३३२
३८४, ३८७, ३८८, ३८९, सोमक
३९०, ३९३,३९५
३२०
४००
३५२
२६५
३५६
Page #499
--------------------------------------------------------------------------
________________
२५४
४४४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् हरिणन्दिन् [ राजा] २३८, २४१, २४५, | हिमवान् [ पर्वतः ]
२५४ २४६, २४७ | हिमाचल [ पर्वतः] हरिभद्रसूरि[याकिनीसूनुः
| हिमाचलकुमार[ देवः] आचार्यः] ४०३ | | हिरण्य [भूपालः]
३५७, हरिमित्र [द्विजः] ३००, ३०१, ३०२ | हिरण्यनाभ |
३६२, ३६३ हरिवंश [वंशः]
हिरण्यकुम्भ [ श्रमणः]
२६५ हरिश्चन्द्र [ राजा]
२६७, २७० हिरण्यरोम [ राजा]
२६१ हलिन् [ बलदेवः]
३३०, ३३६ हुण्डिक [नलसूपकारः]
२८८ हस्तिनागपुर [ पुरम्]
१६०
हूण [ देशः] हस्तिनापुर [ पुरम्]
३१७ हृषीकेश [ वासुदेवः]
३८४ हस्तिपुर [ नगरम्] हंस [मन्त्री]
हेमसूरि [ आचार्यः]
३५६ हासा [ दिक्कुमारी]
हेमाङ्गद [ राजा]
३५२ हास्तिनपुर [पुरम्]
हैमवत [ क्षेत्रम्]
३१० हिमवत्कुमार[ देवः] | ही [ दिक्कुमारी]
५५
२७८
३४१, ३९१
Page #500
--------------------------------------------------------------------------
Page #501
--------------------------------------------------------------------------
Page #502
--------------------------------------------------------------------------
Page #503
--------------------------------------------------------------------------
Page #504
--------------------------------------------------------------------------
Page #505
--------------------------------------------------------------------------
Page #506
--------------------------------------------------------------------------
Page #507
--------------------------------------------------------------------------
Page #508
--------------------------------------------------------------------------
Page #509
--------------------------------------------------------------------------
Page #510
--------------------------------------------------------------------------
Page #511
--------------------------------------------------------------------------
Page #512
--------------------------------------------------------------------------
Page #513
--------------------------------------------------------------------------
Page #514
--------------------------------------------------------------------------
Page #515
--------------------------------------------------------------------------
_