________________
[११७
5
पञ्चमः सर्गः]
बभौ स तं समारूढः, शैलं त्रैलोक्यनायकः । मुक्तिद्वीपमिव प्राप्तस्ती| संसारवारिधिम् ॥८९।। पिङ्गः प्रभोः प्रभाभारैः, कीर्णः कुसुमवृष्टिभिः । ताराभाराकुलस्वर्गशैललीलामगाद् गिरिः ॥९०॥ पवित्रयति मूर्धानं, तदा त्रिजगतीगुरौ ।। प्रभावप्रणमवृक्षभुजाग्रैर्नृत्यति स्म सः ॥९१।। प्रभुदृष्ट्या सुधावृष्ट्या, पुनः प्रारूढपक्षतिः । अभितः स समारोहल्लोललोकनिभादभात् ॥९२॥ विबुधास्त्रिविधास्तूर्णं, देवं सेवितुमाययुः । स्वस्थानस्था निरायासं, ज्योतिष्कास्तु सिषेविरे ॥९३॥ जन्तूनां पापभीतानां, दुर्गभूतस्य भूभृतः । मौलौ वप्रत्रयं रत्न-स्वर्ण-रूप्यैः सुरा व्यधुः ॥९४।। प्राकारद्वारदम्भेन, सज्जितानि कुतूहलात् । दिग्वधूभिर्मुखानीव, स्मेराणि जिनमीक्षितुम् ॥९५॥ सर्वतः पर्वतेष्वेकः, पवित्रोऽहमिति ब्रुवन् । अशोकानोकहव्याजादयमूर्ध्वं व्यधाद् भुजम् ॥१६॥ माहात्म्येन महीधेषु , गिरिर्गुरुरसाविति । रत्नसिंहासनव्याजादस्योष्णीषं व्यधुः सुराः ॥९७|| चतुर्मूर्तिभृतस्तत्र, स्थितस्याऽऽस्येन्दुभिर्विभोः ।
स जज्ञे पर्वतः पूर्वः, सर्वासामप्यसौ दिशाम् ॥९८।। ६६ तद्देशनां समारेभे, स मारेभैककेसरी ।
विभुविकलोकानां, कर्णामृतकिरा गिरा ।।९९।। "महीरुहेषु कल्पद्रुः, स्वयम्भूरमणोऽब्धिषु । ज्योतिष्केषु रविः सोऽयं, शैलः शैलेषु शस्यते ॥१०॥ तुङ्गतां सर्वतः सर्वपर्वतेषु दधात्ययम् ।
यन्मौलिवर्तिनां हस्तप्राप्यं मुक्तिलताफलम् ॥१०१॥ १. मिवोत्तीर्णस्ती खंता० ॥ २. °ऽद्रिषु वता० ॥
25
D:\maha-k.pm5\2nd proof