________________
5
10
1111
15
20
25
३७२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पुरा नमिजिनेनोक्तं, भावी नेमिर्जिनः स हि । कुमार एव भविता, व्रती तन्मा भयं विधाः ॥११॥ मत्वेदमथ सम्मानमतिमात्रं जिनेशितुः । चकार रुक्मिणीकान्तो, रेवतीरमणोऽपि च ॥१२॥ अविकारिमनाः स्वामी, यौवनस्थोऽपि बालवत् । अखेलदस्खलन्नन्त-पुरेऽपि बल - कृष्णयोः ||१३| §§ अथ कृष्णो वसन्तर्तौ, सान्तःपुर-पुरव्रजः । जगाम स्वामिना साकं, रैवताचलकाननम् ॥१४॥ तत् कृष्णेन समं नेमिरक्रीडत् कामिनीजनैः । स्रग्भिः प्रत्युपकुर्वाणोऽप्यविकुर्वाणमानसः ॥१५॥ अहर्दिवमिति क्रीडां, विधाय गरुडध्वजः । आजगाम पुनर्द्वारवतीं श्रीनेमिना सह ||१६|| ऋतुराजमथो जित्वा, वसन्तं भुवनेऽद्भुतम् । ग्रीष्मर्तुरुद्ययौ चण्डमार्तण्डेन प्रतापवान् ॥१७॥ श्रीचन्दनरसै धतवसनैरपि देहिनः । मूर्तैग्रष्मर्तुराजस्य, यशोभिरिव रेजिरे ॥१८॥ हृते नदी-नदादीनां, सर्वस्वे भास्वतः करैः । नदीनदेशः स्मेरोऽभूत्, धिगहो ! जलधीहितम् ॥१९॥ प्रतापं तपनस्योच्चैस्तदा वीक्ष्येव वैरिणः । पेतुर्भीतानि शीतानि, कूपेष्विति हिमं पयः ॥२०॥ नभोऽपि प्रसृतं मन्ये, घर्महृत्पवनाशया । तच्चिराल्लङ्घ्यतेऽर्केण, महान्तस्तेन वासराः || २१॥ §§ अत सान्त-पुरो विष्णुर्नेमिना सह जग्मिवान् । तदैव रैवतोद्यानसरसीं क्रीडितुं रसी ॥२२॥
सरसि स्वच्छनीरेऽस्मिन् समं स्त्रीभिर्बभौ हरिः । व्योम्नीव चन्द्रिकापूर्णे, ताराभिः सह चन्द्रमाः ||२३|| १. प्रजः खंता० ॥। २. 'ते तदा नदा' खंता० ॥
D:\maha-k.pm5 \ 2nd proof