________________
विषयानुक्रमणिका
पृष्ठक्रमाङ्कः
७-८ ८-१० १३-२४ २५-४७ ४८-५३ ५४-५६ ३-१२
विषयः પ્રકાશકીય ઉત્તમના ગુણ ગાવતાં ગુણ આવે નિજ અંગ !! धर्माभ्युदय-प्रास्ताविक धर्माभ्युदयमहाकाव्य अने महामात्य वस्तुपाल-तेजपाल સંપાદકીય विषयानुक्रमणिका तीर्थयात्राविधिवर्णनो नाम प्रथमः सर्गः ॥ मङ्गलम् ग्रन्थकृत पूर्वाचार्याः संघमाहात्म्यम् वस्तुपालमाहात्म्यम् प्रस्तुतग्रन्थस्याभिधानम् वस्तुपालवंशवर्णनम् वस्तुपालस्य कुलगुरवः वस्तुपाल जिज्ञासा राजव्यापारस्य साफल्यम् प्रभावना ससङ्घतीर्थयात्रायाविधिः ऋषभस्वामिपूर्वभववर्णनो नाम द्वितीयः सर्गः ॥ अभयङ्करनृपचरितम् ऋषभस्वामिजन्म-व्रतादिवर्णनो नाम तृतीयः सर्गः ॥ कुलकराणामुत्पत्ति तयश्च धनसार्थवाहजीवस्य ऋषभतीर्थकृतश्चरितम् भरतबाहुबलिवर्णनो नाम चतुर्थः सर्गः ॥ अङ्गारकारककष्टान्तः
rm09
७-८
८-१२ १३-४८ १९-३७ ३८-७७ ३८-५२ ५२-७७ ७८-१०९
९०