________________
॥ अर्हम् ॥ ॥ श्रीमद्विजयानन्दसूरिपादपद्मेभ्यो नमो नमः ॥ धर्माभ्युदयमहाकाव्यम् ॥ [ सङ्घपतिचरितापरनामकम् ]
प्रथमः सर्गः ॥
॥९०॥ ॐ नमः सर्वज्ञाय ॥ [ मङ्गलम्]
अर्हल्लक्ष्मी स्तुमः श्रेष्ठपरमेष्ठिपदप्रदाम् । यत्पुर: किङ्करायन्ते, सुरा-ऽसुर-नरश्रियः ॥१॥ सम्भूय सकलैः कल्पपादपैरिव कल्पितः । युगादिजिनकल्पद्रुर्लोकोत्तरफलोऽस्तु वः ॥२॥ जयन्ति शान्तिनाथस्य, क्रमप्रेङ्खन्नखार्चिषः । विश्वविश्वविपद्ध्वान्ततान्तिशान्तिकहेतवः ॥३॥ नेमेनमत सौभाग्यमजिह्मब्रह्मचारिणः । ध्यानाद् यस्य ययौ राजीमती त्यक्ताऽपि निर्वृतिम् ॥४॥ मूनि पार्श्वप्रभोः सप्त, फणाः सन्तु सतां श्रिये । जितान्तःशत्रुषट्कस्य, स्वस्य च च्छत्रसन्निभाः ॥५॥ वीरः श्रियेऽस्तु व्याख्यासु , यद्दन्तकिरणाङ्कराः । दधुर्मौलिषु नम्राणां, मङ्गल्यामक्षतश्रियम् ॥६॥ तिरश्चोऽपि विपश्चित्त्वं, नीर-क्षीरविवेचने । हंसस्य यत्पदोपास्त्या, स्तुमस्तां श्रुतदेवताम् ॥७॥