________________
परिशिष्टम्
[६]
धर्माभ्युदयमहाकाव्यान्तर्गतसर्गान्ते वस्तुपालप्रशस्तीनामकाराद्यनुक्रमः ॥
पद्यांशः
अन्तः कज्जलमञ्जुलनि यदिदं शीतद्युतेर्द्यातते, आयाताः कति नैव यान्ति कति नो यास्यन्ति नो वा कति, एतोऽन्योन्यविरोधिनस्त्वयि गुणाः श्रीवस्तुपाल ! क्षमाक्लृप्तस्त्वं ननु दीनमण्डलपतिर्द्रारिद्र्यं तत् किं पुनः, खेलद्भिः खरदूषणास्तसुभगैः क्षीराब्धिबन्धोद्धतैत्रिजगति यशसस्ते तस्य विस्तारभाजः, दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्यपीयूषादपि पेशला : शशधरज्योत्स्नाकलापादपि, मुष्णाति प्रसभं वसुद्विजपतेगौरीगुरुं लङ्घयन्, यस्तीर्थयात्राभवपुण्ययोगात्,
या श्रीः स्वयं जिनपतेः पदपद्मसद्मा,
यात्रायां चन्द्रसान्द्रं लसदहितयशः कोटिशः कुट्टयित्वा, वर्षीयान् परिलुप्तदर्शनपथः प्राप्तः परं तानवं, विश्वस्मिन्नपि वस्तुपाल ! जगति त्वत्कीर्तिविस्फूर्तिभिः, शश्वच्चलाऽपि किल कृष्णमुखं कृपाणे,
श्रीवस्तुपालसचिवस्य परे कवीन्द्राः, श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गुलिच्छतो, स्वस्ति श्रीपुण्डरीकक्षितधरशिखराद् यक्षमुख्यः कपर्दी,
सर्गः/पद्याङ्कः
८/२०६
९/२२५
६/१२९
१४/३९७
८/२०६
४/१०९
११/३१६
१०/२५३
९/२२५
२/४८
३/७७
१४ / ३९७
१/१२ १३/३३०
१२ / ३३५
५/ १२१ ७/१३७
७/१३७