________________
४१०] प्रासादः स्फुटमच्युतैकप्रसादे निदधे चास्य भक्त्याऽऽखण्डलमन्त्री मौलौ किल मन्त्रीशेन जिनेश्वरमुष्णाति प्रसभं यत् पूर्वैर्न निराकृतं यस्तीर्थयात्राभवयात्रायां चन्द्रसान्द्रं या श्री: स्वयं जिनराजा लुलोठ पादाग्रे राजा श्रीवनराज रिपुस्त्रीनेत्राम्भोधयलुम्पन् रजो विजयसेनलोकैः पाञ्चालिकावर्षीयान् परिलुप्त वस्त्रापथस्य पन्थाविभुताविक्रमविद्याविश्वस्मिन्नपि वस्तुव्याप्ताशेषहरि
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् १५/३७ | शत्रुञ्जये यः सरसी
१५/४५ १५/३४ शश्वच्चलाऽपि किल १२ प्रान्ते १५/२५ | शातकुम्भमयान्
१५/२७ १५/९ श्रीपालिताख्ये नगरे
१५/३१ १५/१० श्रीमत्प्राग्वाटगोत्रे
१/१८ ९ प्रान्ते
श्रीवस्तुपालसचिवस्य परे ५ प्रान्ते १५/३९ श्रीवासाम्बुजमाननं
७ प्रान्ते २ प्रान्ते श्लाध्येऽह्नि सङ्गसहितः
१५/२ १४ प्रान्ते सङ्घपतिचरितमेतत्
१/१७ समं तेज:पाला
१५/२३ १/१२ समुद्रत्वं श्लाघेमहि
१५/४१ १/९ १/७२ संरम्भसङ्घटित
१५/१७ १५/१८ सान्द्ररुपर्युपरिवाह
१५/३ १५/३६
सोऽयं कुमारदेवी सौवर्णदण्डयुग्मं च
१५/२८ १५/४२ स्फुटस्फटिकदर्पण
१५/४४ १/२३ स्वस्ति श्रीपुण्डरीक
७ प्रान्ते १३ प्रान्ते | हरिभद्रविभुर्विद्या
१/११ १/१५ | हर्षोत्कर्षं न केषां
१५/३२
३ प्रान्ते
१ प्रान्ते