________________
२९
अनुशीलन द्वारा मेळववा प्रयत्न करता हता. एक वखत वस्तुपाळे पोताना कुलगुरु विजयसेनसूरिने जिज्ञासापूर्वक मनुष्यजन्मनी सार्थकतानुं साधन पूछ्यं हतुं.१ गुरुये तेनो जवाब ट्रंकमां ज आपतां धर्मनां गूढ तत्त्वो दान, शील, तप अने भावना ( प्रभावना)मां समायेला होवानुं निदर्शन करतां भावनानी प्रधानता दर्शावी. परंतु वस्तुपाळना हृदयनुं समाधान थयुं नहि. मंत्रीश्वरना हृदयमां छूपायेली आत्मकल्याणनी उत्कट भावना जोतां गुरु श्रीविजयसेनसूरिये फरीथी ते ज हकीकतने पूरता विवेचन सह वस्तुपाळने समजावतां कह्युं के, पुण्यकार्यो करना मनुष्य स्वच्छ बुद्धि अने परोपकार द्वारा पोतानुं जीवन धन्य बनावे छे. कल्याणकारी उन्नत भावना द्वारा जगत्कल्याणकारी प्रभावना साधी शकाय छे. वधुमां ऋषिप्रणीत भावनानां प्रशस्य अंग निरूपित करता अष्टाह्निका महोत्सव, रथयात्रा अने तीर्थयात्रानो उल्लेख करी सर्व सुकृत कार्योमां ससंघ तीर्थयात्रा करवानुं भारपूर्वक जणाव्युं. त्यार बाद तीर्थयात्राविधि, तेना नियमो, संघपतिए पाळवानां व्रतो अने धर्मकर्मोनुं सशास्त्र वर्णन करतां संघपति बनी तीर्थयात्रा करवानो आदेश आप्यो. एटलुं ज नहि पण पूर्वकाळमां जे धर्मदृष्टा महापुरुषोए यात्राओ अने धर्मकार्यो कर्या हता तेना यथास्थित विवेचनो कर्यां अने ते ज प्रमाणे धर्मशास्त्रकारोये निर्दिष्ट करेल तीर्थयात्रा विधिसह ससंघयात्रा करी समाजमां नवीन आदर्श पेदा करवा वस्तुपाळने खास उपदेश आप्यो.
आथी ग्रन्थप्रयोजननुं मुख्य कारण जनसमाजमां धर्माचरणनी शुद्ध भावना पेदा करवा माटेनं ज हतुं जेने आ ज ग्रंथना केटलाक श्लोकोथी पुष्टि मळे छे. २ आ ज ग्रन्थकारे वस्तुपाळनुं वंशवर्णन अने सुकृत कार्योनी भव्य नोंध रजू करतुं 'सुकृतकीर्तिकल्लोलिनी' नामक काव्य सर्वोत्कृष्ट भाषामां रच्युं छे, छतां फरीथी ते ज चरित्रने विशिष्ट कारण सिवाय कर्ता पुनः प्रतिपादित करे तेम मानी शकाय नहि. वळी 'धर्माभ्युदयकाव्य', तेनुं कथासाहित्य, अने तेमां समाएला धार्मिक झोक वगेरेनो विचार करतां आ ग्रन्थ धर्मप्रचारना शुभ उद्देशना कारणे अने वस्तुपाळनी तीर्थयात्रानुं ऐतिहासिक वर्णन करवा माटे रचवामां आव्यो हतो ए स्पष्ट छे. ग्रंथनी फळश्रुति पण तेवो ज अभिप्राय व्यक्त करे छे. कर्ता पोते ज आ महाकाव्यने यश अने धर्मरूप शरीरवाळुं
१. कदाचिदेष मन्त्रीशः, कृतप्राभातिकक्रियः ।
गत्वा पुरा गुरोस्तस्य, नत्वा विज्ञो व्यजिज्ञपत् ॥
तदत्र कारणं किञ्चिदभिरूपं निरूप्यताम् ।
कारणानां हि नानात्वं, कार्यभेदाय जायते ॥ धर्माभ्युदय. सर्ग १, श्लो. २६-२९
२. एतत् सुवर्णरचितं, विश्वालङ्करणमनणुगुणरत्ननम् ।
सङ्घाधीश्वरचरितं, एतदुदितं कुरुत हृदि सन्तः ॥ धर्मार्म्युदय. सर्ग १५, ४७.